Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-171

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
अर्जुन उवाच ।
ततो मामभिविश्वस्तं संरूढशरविक्षतम् ।
देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ॥१॥
1. arjuna uvāca ,
tato māmabhiviśvastaṁ saṁrūḍhaśaravikṣatam ,
devarājo'nugṛhyedaṁ kāle vacanamabravīt.
1. arjuna uvāca tataḥ mām abhivisvastam saṃrūḍhaśaravikṣatam
devarājaḥ anugṛhya idam kāle vacanam abravīt
1. Arjuna said: Then, having shown favor to me, who had become greatly confident and whose arrow-wounds had healed, the king of gods spoke these words at that opportune moment.
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत ।
न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन ॥२॥
2. divyānyastrāṇi sarvāṇi tvayi tiṣṭhanti bhārata ,
na tvābhibhavituṁ śakto mānuṣo bhuvi kaścana.
2. divyāni astrāṇi sarvāṇi tvayi tiṣṭhanti bhārata
na tvā abhibhavitum śaktaḥ mānuṣaḥ bhuvi kaścana
2. O descendant of Bharata, all divine weapons reside within you. No human on earth is capable of overcoming you.
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः ।
संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ॥३॥
3. bhīṣmo droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ ,
saṁgrāmasthasya te putra kalāṁ nārhanti ṣoḍaśīm.
3. bhīṣmaḥ droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ
saṅgrāmasthasya te putra kalām na arhanti ṣoḍaśīm
3. O son (Dhṛtarāṣṭra), Bhishma, Drona, Kripa, Karna, and Shakuni, along with the other kings, do not possess even a sixteenth part of the valor of your son (Duryodhana), who stands steadfast in battle.
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः ।
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ॥४॥
4. idaṁ ca me tanutrāṇaṁ prāyacchanmaghavānprabhuḥ ,
abhedyaṁ kavacaṁ divyaṁ srajaṁ caiva hiraṇmayīm.
4. idam ca me tanutrāṇam prāyacchat maghavān prabhuḥ
| abhedyam kavacam divyam srajam ca eva hiraṇmayīm
4. And Lord Maghavan (Indra) gave me this body protection (tanutrāṇa), a divine and impenetrable armor (kavaca), and also a golden garland.
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् ।
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ॥५॥
5. devadattaṁ ca me śaṅkhaṁ devaḥ prādānmahāravam ,
divyaṁ cedaṁ kirīṭaṁ me svayamindro yuyoja ha.
5. devadattam ca me śaṅkham devaḥ prādāt mahāravam |
divyam ca idam kirīṭam me svayam indraḥ yuyoja ha
5. And the god (Indra) gave me my conch shell, named Devadatta, which was loud-sounding. And this divine diadem (kirīṭa), Indra himself personally placed upon me.
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च ।
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ॥६॥
6. tato divyāni vastrāṇi divyānyābharaṇāni ca ,
prādācchakro mamaitāni rucirāṇi bṛhanti ca.
6. tataḥ divyāni vastrāṇi divyāni ābharaṇāni ca
| prādāt śakraḥ mama etāni rucirāṇi bṛhanti ca
6. Then Indra also gave me these divine garments and divine ornaments, which were beautiful and magnificent.
एवं संपूजितस्तत्र सुखमस्म्युषितो नृप ।
इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ॥७॥
7. evaṁ saṁpūjitastatra sukhamasmyuṣito nṛpa ,
indrasya bhavane puṇye gandharvaśiśubhiḥ saha.
7. evam sampūjitaḥ tatra sukham asmi uṣitaḥ nṛpa
indrasya bhavane puṇye gandharvaśiśubhiḥ saha
7. O King, thus honored there, I resided happily in Indra's sacred abode with the Gandharva children.
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह ।
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ॥८॥
8. tato māmabravīcchakraḥ prītimānamaraiḥ saha ,
samayo'rjuna gantuṁ te bhrātaro hi smaranti te.
8. tataḥ mām abravīt śakraḥ prītimān amaraiḥ saha
samayaḥ arjuna gantum te bhrātaraḥ hi smaranti te
8. Then, delighted and accompanied by the immortals, Śakra (Indra) said to me: "O Arjuna, it is time for you to depart, for your brothers truly remember you."
एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत ।
उषितानि मया राजन्स्मरता द्यूतजं कलिम् ॥९॥
9. evamindrasya bhavane pañca varṣāṇi bhārata ,
uṣitāni mayā rājansmaratā dyūtajaṁ kalim.
9. evam indrasya bhavane pañca varṣāṇi bhārata
uṣitāni mayā rājan smaratā dyūtajam kalim
9. O Bhārata, O King, in this way I resided in Indra's abode for five years, all the while remembering the conflict that arose from the dice game.
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् ।
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ॥१०॥
10. tato bhavantamadrākṣaṁ bhrātṛbhiḥ parivāritam ,
gandhamādanamāsādya parvatasyāsya mūrdhani.
10. tataḥ bhavantam adrākṣam bhrātṛbhiḥ parivāritam
gandhamādanam āsādya parvatasya asya mūrdhani
10. Then, having reached Gandhamādana, I saw Your Honor, surrounded by your brothers, on the summit of this mountain.
युधिष्ठिर उवाच ।
दिष्ट्या धनंजयास्त्राणि त्वया प्राप्तानि भारत ।
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ॥११॥
11. yudhiṣṭhira uvāca ,
diṣṭyā dhanaṁjayāstrāṇi tvayā prāptāni bhārata ,
diṣṭyā cārādhito rājā devānāmīśvaraḥ prabhuḥ.
11. yudhiṣṭhira uvāca | diṣṭyā dhanañjayāstrāṇi tvayā prāptāni
bhārata | diṣṭyā ca ārādhitaḥ rājā devānām īśvaraḥ prabhuḥ
11. Yudhishthira said: "Fortunately, O Bharata (Arjuna), you have obtained the weapons meant for Dhananjaya. And fortunately, the king, the lord and master of the gods, has been propitiated by you."
दिष्ट्या च भगवान्स्थाणुर्देव्या सह परंतप ।
साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ ॥१२॥
12. diṣṭyā ca bhagavānsthāṇurdevyā saha paraṁtapa ,
sākṣāddṛṣṭaḥ suyuddhena toṣitaśca tvayānagha.
12. diṣṭyā ca bhagavān sthāṇuḥ devyā saha parantapa |
sākṣāt dṛṣṭaḥ suyuddhena toṣitaḥ ca tvayā anagha
12. And fortunately, O tormentor of foes, O sinless one, the revered Sthāṇu (Shiva), along with the goddess (Pārvatī), was seen by you directly and pleased by you through an excellent combat.
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ ।
दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः ॥१३॥
13. diṣṭyā ca lokapālaistvaṁ sameto bharatarṣabha ,
diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ.
13. diṣṭyā ca lokapālaiḥ tvam sametaḥ bharatarṣabha
| diṣṭyā vardhāmahe sarve diṣṭyā asi punaḥ āgataḥ
13. And fortunately, O best of Bharatas, you have been met by the guardians of the worlds. Fortunately, all of us prosper, and fortunately, you have returned.
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् ।
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ॥१४॥
14. adya kṛtsnāmimāṁ devīṁ vijitāṁ puramālinīm ,
manye ca dhṛtarāṣṭrasya putrānapi vaśīkṛtān.
14. adya kṛtsnām imām devīm vijitām puramālinīm |
manye ca dhṛtarāṣṭrasya putrān api vaśīkṛtān
14. Today, I consider this entire glorious land, adorned with cities and conquered, and even the sons of Dhritarashtra, to have been brought under control.
तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत ।
यैस्तथा वीर्यवन्तस्ते निवातकवचा हता ॥१५॥
15. tāni tvicchāmi te draṣṭuṁ divyānyastrāṇi bhārata ,
yaistathā vīryavantaste nivātakavacā hatā.
15. tāni tu icchāmi te draṣṭuṃ divyāni astrāṇi bhārata
| yaiḥ tathā vīryavantaḥ te nivātakavacāḥ hatāḥ
15. O Bhārata, I indeed wish to see those divine weapons of yours by which those exceedingly powerful Nivātakavacas were slain.
अर्जुन उवाच ।
श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः ।
निवातकवचा घोरा यैर्मया विनिपातिताः ॥१६॥
16. arjuna uvāca ,
śvaḥ prabhāte bhavāndraṣṭā divyānyastrāṇi sarvaśaḥ ,
nivātakavacā ghorā yairmayā vinipātitāḥ.
16. arjuna uvāca | śvaḥ prabhāte bhavān draṣṭā divyāni astrāṇi
sarvaśaḥ | nivātakavacāḥ ghorāḥ yaiḥ mayā vinipātitāḥ
16. Arjuna said: "Tomorrow morning, you will fully see the divine weapons by which the terrible Nivātakavacas were vanquished by me."
वैशंपायन उवाच ।
एवमागमनं तत्र कथयित्वा धनंजयः ।
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ॥१७॥
17. vaiśaṁpāyana uvāca ,
evamāgamanaṁ tatra kathayitvā dhanaṁjayaḥ ,
bhrātṛbhiḥ sahitaḥ sarvai rajanīṁ tāmuvāsa ha.
17. vaiśaṃpāyana uvāca | evam āgamanam tatra kathayitvā
dhanañjayaḥ | bhrātṛbhiḥ sahitaḥ sarvaiḥ rajanīm tām uvāsa ha
17. Vaiśaṃpāyana said: "Having thus recounted his arrival there, Dhanañjaya (Arjuna) remained there that night with all his brothers."