Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-288

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह ।
विद्वांसो मनुजा लोके कथमेतन्मतं तव ॥१॥
1. yudhiṣṭhira uvāca ,
satyaṁ kṣamāṁ damaṁ prajñāṁ praśaṁsanti pitāmaha ,
vidvāṁso manujā loke kathametanmataṁ tava.
भीष्म उवाच ।
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
साध्यानामिह संवादं हंसस्य च युधिष्ठिर ॥२॥
2. bhīṣma uvāca ,
atra te vartayiṣye'hamitihāsaṁ purātanam ,
sādhyānāmiha saṁvādaṁ haṁsasya ca yudhiṣṭhira.
हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः ।
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत् ॥३॥
3. haṁso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ ,
sa vai paryeti lokāṁstrīnatha sādhyānupāgamat.
साध्या ऊचुः ।
शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे ।
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित् ॥४॥
4. sādhyā ūcuḥ ,
śakune vayaṁ sma devā vai sādhyāstvāmanuyujmahe ,
pṛcchāmastvāṁ mokṣadharmaṁ bhavāṁśca kila mokṣavit.
श्रुतोऽसि नः पण्डितो धीरवादी साधुशब्दः पतते ते पतत्रिन् ।
किं मन्यसे श्रेष्ठतमं द्विज त्वं कस्मिन्मनस्ते रमते महात्मन् ॥५॥
5. śruto'si naḥ paṇḍito dhīravādī; sādhuśabdaḥ patate te patatrin ,
kiṁ manyase śreṣṭhatamaṁ dvija tvaṁ; kasminmanaste ramate mahātman.
तन्नः कार्यं पक्षिवर प्रशाधि यत्कार्याणां मन्यसे श्रेष्ठमेकम् ।
यत्कृत्वा वै पुरुषः सर्वबन्धैर्विमुच्यते विहगेन्द्रेह शीघ्रम् ॥६॥
6. tannaḥ kāryaṁ pakṣivara praśādhi; yatkāryāṇāṁ manyase śreṣṭhamekam ,
yatkṛtvā vai puruṣaḥ sarvabandhai;rvimucyate vihagendreha śīghram.
हंस उवाच ।
इदं कार्यममृताशाः शृणोमि तपो दमः सत्यमात्माभिगुप्तिः ।
ग्रन्थीन्विमुच्य हृदयस्य सर्वान्प्रियाप्रिये स्वं वशमानयीत ॥७॥
7. haṁsa uvāca ,
idaṁ kāryamamṛtāśāḥ śṛṇomi; tapo damaḥ satyamātmābhiguptiḥ ,
granthīnvimucya hṛdayasya sarvā;npriyāpriye svaṁ vaśamānayīta.
नारुंतुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत ।
ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥८॥
8. nāruṁtudaḥ syānna nṛśaṁsavādī; na hīnataḥ paramabhyādadīta ,
yayāsya vācā para udvijeta; na tāṁ vadedruśatīṁ pāpalokyām.
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ।
परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥९॥
9. vāksāyakā vadanānniṣpatanti; yairāhataḥ śocati rātryahāni ,
parasya nāmarmasu te patanti; tānpaṇḍito nāvasṛjetpareṣu.
परश्चेदेनमतिवादबाणैर्भृशं विध्येच्छम एवेह कार्यः ।
संरोष्यमाणः प्रतिमृष्यते यः स आदत्ते सुकृतं वै परस्य ॥१०॥
10. paraścedenamativādabāṇai;rbhṛśaṁ vidhyecchama eveha kāryaḥ ,
saṁroṣyamāṇaḥ pratimṛṣyate yaḥ; sa ādatte sukṛtaṁ vai parasya.
क्षेपाभिमानादभिषङ्गव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम् ।
अदुष्टचेता मुदितोऽनसूयुः स आदत्ते सुकृतं वै परेषाम् ॥११॥
11. kṣepābhimānādabhiṣaṅgavyalīkaṁ; nigṛhṇāti jvalitaṁ yaśca manyum ,
aduṣṭacetā mudito'nasūyuḥ; sa ādatte sukṛtaṁ vai pareṣām.
आक्रुश्यमानो न वदामि किंचित्क्षमाम्यहं ताड्यमानश्च नित्यम् ।
श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः सत्यं तथैवार्जवमानृशंस्यम् ॥१२॥
12. ākruśyamāno na vadāmi kiṁci;tkṣamāmyahaṁ tāḍyamānaśca nityam ,
śreṣṭhaṁ hyetatkṣamamapyāhurāryāḥ; satyaṁ tathaivārjavamānṛśaṁsyam.
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः ।
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम् ॥१३॥
13. vedasyopaniṣatsatyaṁ satyasyopaniṣaddamaḥ ,
damasyopaniṣanmokṣa etatsarvānuśāsanam.
वाचो वेगं मनसः क्रोधवेगं विवित्सावेगमुदरोपस्थवेगम् ।
एतान्वेगान्यो विषहत्युदीर्णांस्तं मन्येऽहं ब्राह्मणं वै मुनिं च ॥१४॥
14. vāco vegaṁ manasaḥ krodhavegaṁ; vivitsāvegamudaropasthavegam ,
etānvegānyo viṣahatyudīrṇāṁ;staṁ manye'haṁ brāhmaṇaṁ vai muniṁ ca.
अक्रोधनः क्रुध्यतां वै विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषान्मानुषो वै विशिष्टस्तथाज्ञानाज्ज्ञानवान्वै प्रधानः ॥१५॥
15. akrodhanaḥ krudhyatāṁ vai viśiṣṭa;stathā titikṣuratitikṣorviśiṣṭaḥ ,
amānuṣānmānuṣo vai viśiṣṭa;stathājñānājjñānavānvai pradhānaḥ.
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥१६॥
16. ākruśyamāno nākrośenmanyureva titikṣataḥ ,
ākroṣṭāraṁ nirdahati sukṛtaṁ cāsya vindati.
यो नात्युक्तः प्राह रूक्षं प्रियं वा यो वा हतो न प्रतिहन्ति धैर्यात् ।
पापं च यो नेच्छति तस्य हन्तुस्तस्मै देवाः स्पृहयन्ते सदैव ॥१७॥
17. yo nātyuktaḥ prāha rūkṣaṁ priyaṁ vā; yo vā hato na pratihanti dhairyāt ,
pāpaṁ ca yo necchati tasya hantu;stasmai devāḥ spṛhayante sadaiva.
पापीयसः क्षमेतैव श्रेयसः सदृशस्य च ।
विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति ॥१८॥
18. pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca ,
vimānito hato''kruṣṭa evaṁ siddhiṁ gamiṣyati.
सदाहमार्यान्निभृतोऽप्युपासे न मे विवित्सा न च मेऽस्ति रोषः ।
न चाप्यहं लिप्समानः परैमि न चैव किंचिद्विषमेण यामि ॥१९॥
19. sadāhamāryānnibhṛto'pyupāse; na me vivitsā na ca me'sti roṣaḥ ,
na cāpyahaṁ lipsamānaḥ paraimi; na caiva kiṁcidviṣameṇa yāmi.
नाहं शप्तः प्रतिशपामि किंचिद्दमं द्वारं ह्यमृतस्येह वेद्मि ।
गुह्यं ब्रह्म तदिदं वो ब्रवीमि न मानुषाच्छ्रेष्ठतरं हि किंचित् ॥२०॥
20. nāhaṁ śaptaḥ pratiśapāmi kiṁci;ddamaṁ dvāraṁ hyamṛtasyeha vedmi ,
guhyaṁ brahma tadidaṁ vo bravīmi; na mānuṣācchreṣṭhataraṁ hi kiṁcit.
विमुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः ।
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति ॥२१॥
21. vimucyamānaḥ pāpebhyo ghanebhya iva candramāḥ ,
virajāḥ kālamākāṅkṣandhīro dhairyeṇa sidhyati.
यः सर्वेषां भवति ह्यर्चनीय उत्सेचने स्तम्भ इवाभिजातः ।
यस्मै वाचं सुप्रशस्तां वदन्ति स वै देवान्गच्छति संयतात्मा ॥२२॥
22. yaḥ sarveṣāṁ bhavati hyarcanīya; utsecane stambha ivābhijātaḥ ,
yasmai vācaṁ supraśastāṁ vadanti; sa vai devāngacchati saṁyatātmā.
न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान् ।
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः ॥२३॥
23. na tathā vaktumicchanti kalyāṇānpuruṣe guṇān ,
yathaiṣāṁ vaktumicchanti nairguṇyamanuyuñjakāḥ.
यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा ।
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात् ॥२४॥
24. yasya vāṅmanasī gupte samyakpraṇihite sadā ,
vedāstapaśca tyāgaśca sa idaṁ sarvamāpnuyāt.
आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः ।
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत् ॥२५॥
25. ākrośanāvamānābhyāmabudhādvardhate budhaḥ ,
tasmānna vardhayedanyaṁ na cātmānaṁ vihiṁsayet.
अमृतस्येव संतृप्येदवमानस्य वै द्विजः ।
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति ॥२६॥
26. amṛtasyeva saṁtṛpyedavamānasya vai dvijaḥ ,
sukhaṁ hyavamataḥ śete yo'vamantā sa naśyati.
यत्क्रोधनो यजते यद्ददाति यद्वा तपस्तप्यति यज्जुहोति ।
वैवस्वतस्तद्धरतेऽस्य सर्वं मोघः श्रमो भवति क्रोधनस्य ॥२७॥
27. yatkrodhano yajate yaddadāti; yadvā tapastapyati yajjuhoti ,
vaivasvatastaddharate'sya sarvaṁ; moghaḥ śramo bhavati krodhanasya.
चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः ।
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित् ॥२८॥
28. catvāri yasya dvārāṇi suguptānyamarottamāḥ ,
upasthamudaraṁ hastau vākcaturthī sa dharmavit.
सत्यं दमं ह्यार्जवमानृशंस्यं धृतिं तितिक्षामभिसेवमानः ।
स्वाध्यायनित्योऽस्पृहयन्परेषामेकान्तशील्यूर्ध्वगतिर्भवेत्सः ॥२९॥
29. satyaṁ damaṁ hyārjavamānṛśaṁsyaṁ; dhṛtiṁ titikṣāmabhisevamānaḥ ,
svādhyāyanityo'spṛhayanpareṣā;mekāntaśīlyūrdhvagatirbhavetsaḥ.
सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान् ।
न पावनतमं किंचित्सत्यादध्यगमं क्वचित् ॥३०॥
30. sarvānetānanucaranvatsavaccaturaḥ stanān ,
na pāvanatamaṁ kiṁcitsatyādadhyagamaṁ kvacit.
आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन् ।
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥३१॥
31. ācakṣe'haṁ manuṣyebhyo devebhyaḥ pratisaṁcaran ,
satyaṁ svargasya sopānaṁ pārāvārasya nauriva.
यादृशैः संनिवसति यादृशांश्चोपसेवते ।
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥३२॥
32. yādṛśaiḥ saṁnivasati yādṛśāṁścopasevate ,
yādṛgicchecca bhavituṁ tādṛgbhavati pūruṣaḥ.
यदि सन्तं सेवते यद्यसन्तं तपस्विनं यदि वा स्तेनमेव ।
वासो यथा रङ्गवशं प्रयाति तथा स तेषां वशमभ्युपैति ॥३३॥
33. yadi santaṁ sevate yadyasantaṁ; tapasvinaṁ yadi vā stenameva ,
vāso yathā raṅgavaśaṁ prayāti; tathā sa teṣāṁ vaśamabhyupaiti.
सदा देवाः साधुभिः संवदन्ते न मानुषं विषयं यान्ति द्रष्टुम् ।
नेन्दुः समः स्यादसमो हि वायुरुच्चावचं विषयं यः स वेद ॥३४॥
34. sadā devāḥ sādhubhiḥ saṁvadante; na mānuṣaṁ viṣayaṁ yānti draṣṭum ,
nenduḥ samaḥ syādasamo hi vāyu;ruccāvacaṁ viṣayaṁ yaḥ sa veda.
अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे ।
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै ॥३५॥
35. aduṣṭaṁ vartamāne tu hṛdayāntarapūruṣe ,
tenaiva devāḥ prīyante satāṁ mārgasthitena vai.
शिश्नोदरे येऽभिरताः सदैव स्तेना नरा वाक्परुषाश्च नित्यम् ।
अपेतदोषानिति तान्विदित्वा दूराद्देवाः संपरिवर्जयन्ति ॥३६॥
36. śiśnodare ye'bhiratāḥ sadaiva; stenā narā vākparuṣāśca nityam ,
apetadoṣāniti tānviditvā; dūrāddevāḥ saṁparivarjayanti.
न वै देवा हीनसत्त्वेन तोष्याः सर्वाशिना दुष्कृतकर्मणा वा ।
सत्यव्रता ये तु नराः कृतज्ञा धर्मे रतास्तैः सह संभजन्ते ॥३७॥
37. na vai devā hīnasattvena toṣyāḥ; sarvāśinā duṣkṛtakarmaṇā vā ,
satyavratā ye tu narāḥ kṛtajñā; dharme ratāstaiḥ saha saṁbhajante.
अव्याहृतं व्याहृताच्छ्रेय आहुः सत्यं वदेद्व्याहृतं तद्द्वितीयम् ।
धर्मं वदेद्व्याहृतं तत्तृतीयं प्रियं वदेद्व्याहृतं तच्चतुर्थम् ॥३८॥
38. avyāhṛtaṁ vyāhṛtācchreya āhuḥ; satyaṁ vadedvyāhṛtaṁ taddvitīyam ,
dharmaṁ vadedvyāhṛtaṁ tattṛtīyaṁ; priyaṁ vadedvyāhṛtaṁ taccaturtham.
साध्या ऊचुः ।
केनायमावृतो लोकः केन वा न प्रकाशते ।
केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥३९॥
39. sādhyā ūcuḥ ,
kenāyamāvṛto lokaḥ kena vā na prakāśate ,
kena tyajati mitrāṇi kena svargaṁ na gacchati.
हंस उवाच ।
अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥४०॥
40. haṁsa uvāca ,
ajñānenāvṛto loko mātsaryānna prakāśate ,
lobhāttyajati mitrāṇi saṅgātsvargaṁ na gacchati.
साध्या ऊचुः ।
कः स्विदेको रमते ब्राह्मणानां कः स्विदेको बहुभिर्जोषमास्ते ।
कः स्विदेको बलवान्दुर्बलोऽपि कः स्विदेषां कलहं नान्ववैति ॥४१॥
41. sādhyā ūcuḥ ,
kaḥ svideko ramate brāhmaṇānāṁ; kaḥ svideko bahubhirjoṣamāste ,
kaḥ svideko balavāndurbalo'pi; kaḥ svideṣāṁ kalahaṁ nānvavaiti.
हंस उवाच ।
प्राज्ञ एको रमते ब्राह्मणानां प्राज्ञ एको बहुभिर्जोषमास्ते ।
प्राज्ञ एको बलवान्दुर्बलोऽपि प्राज्ञ एषां कलहं नान्ववैति ॥४२॥
42. haṁsa uvāca ,
prājña eko ramate brāhmaṇānāṁ; prājña eko bahubhirjoṣamāste ,
prājña eko balavāndurbalo'pi; prājña eṣāṁ kalahaṁ nānvavaiti.
साध्या ऊचुः ।
किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते ।
असाधुत्वं च किं तेषां किमेषां मानुषं मतम् ॥४३॥
43. sādhyā ūcuḥ ,
kiṁ brāhmaṇānāṁ devatvaṁ kiṁ ca sādhutvamucyate ,
asādhutvaṁ ca kiṁ teṣāṁ kimeṣāṁ mānuṣaṁ matam.
हंस उवाच ।
स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते ।
असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते ॥४४॥
44. haṁsa uvāca ,
svādhyāya eṣāṁ devatvaṁ vrataṁ sādhutvamucyate ,
asādhutvaṁ parīvādo mṛtyurmānuṣamucyate.
भीष्म उवाच ।
संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः ।
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते ॥४५॥
45. bhīṣma uvāca ,
saṁvāda ityayaṁ śreṣṭhaḥ sādhyānāṁ parikīrtitaḥ ,
kṣetraṁ vai karmaṇāṁ yoniḥ sadbhāvaḥ satyamucyate.