Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-183

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम् ।
तमेवार्थं ध्यायमाना मनोभिरासां चक्रुरथ तत्रामितौजाः ॥१॥
1. vaiśaṁpāyana uvāca ,
bhrāturvacastatprasamīkṣya sarve; jyeṣṭhasya pāṇḍostanayāstadānīm ,
tamevārthaṁ dhyāyamānā manobhi;rāsāṁ cakruratha tatrāmitaujāḥ.
1. vaiśaṃpāyana uvāca bhrātuḥ vacas tat
prasamīkṣya sarve jyeṣṭhasya pāṇḍoḥ tanayāḥ
tadānīm tam eva artham dhyāyamānāḥ
manobhiḥ āsām cakruḥ atha tatra amitaujāḥ
1. Vaiśampāyana said: Then all the sons of Pandu, having thoroughly considered that statement of their eldest brother (Yudhishthira), and reflecting upon that very intention in their minds, adopted it. And at that place, the one of immeasurable prowess (Arjuna) also concurred.
वृष्णिप्रवीरस्तु कुरुप्रवीरानाशङ्कमानः सहरौहिणेयः ।
जगाम तां भार्गवकर्मशालां यत्रासते ते पुरुषप्रवीराः ॥२॥
2. vṛṣṇipravīrastu kurupravīrā;nāśaṅkamānaḥ saharauhiṇeyaḥ ,
jagāma tāṁ bhārgavakarmaśālāṁ; yatrāsate te puruṣapravīrāḥ.
2. vṛṣṇipravīraḥ tu kurupravīrān āśaṅkamānaḥ saharauhiṇeyaḥ
jagāma tām bhārgavakarmaśālām yatra āsate te puruṣapravīrāḥ
2. However, the foremost hero of the Vrishnis (Krishna), having suspicions about the chief heroes of the Kurus (the Pandavas), went along with Rohini's son (Balarama) to that dwelling of Bhargava, where those foremost among men (the Pandavas) were staying.
तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः ।
अजातशत्रुं परिवार्य तांश्च उपोपविष्टाञ्ज्वलनप्रकाशान् ॥३॥
3. tatropaviṣṭaṁ pṛthudīrghabāhuṁ; dadarśa kṛṣṇaḥ saharauhiṇeyaḥ ,
ajātaśatruṁ parivārya tāṁśca; upopaviṣṭāñjvalanaprakāśān.
3. tatra upaviṣṭam pṛthudīrghabāhum dadarśa kṛṣṇaḥ saharauhiṇeyaḥ
ajātaśatrum parivārya tān ca upopaviṣṭān jvalanaprakāśān
3. There, Krishna, accompanied by Rohini's son (Balarama), saw Yudhishthira (the one with no enemies), who had broad and long arms and was seated, and also saw those others (the Pandavas) shining like fire, seated closely around him.
ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम् ।
कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः ॥४॥
4. tato'bravīdvāsudevo'bhigamya; kuntīsutaṁ dharmabhṛtāṁ variṣṭham ,
kṛṣṇo'hamasmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ.
4. tataḥ abravīt vāsudevaḥ abhigamya
kuntīsutaṃ dharmabhṛtāṃ variṣṭham
kṛṣṇaḥ aham asmi iti nipīḍya pādau
yudhiṣṭhirasya ajamīḍhasya rājñaḥ
4. Then Vāsudeva approached Kuntī's son, the foremost among those who uphold righteousness (dharma), and pressing the feet of King Yudhiṣṭhira, the descendant of Ajāmīḍha, said, "I am Kṛṣṇa."
तथैव तस्याप्यनु रौहिणेयस्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन् ।
पितृष्वसुश्चापि यदुप्रवीरावगृह्णतां भारतमुख्य पादौ ॥५॥
5. tathaiva tasyāpyanu rauhiṇeya;stau cāpi hṛṣṭāḥ kuravo'bhyanandan ,
pitṛṣvasuścāpi yadupravīrā;vagṛhṇatāṁ bhāratamukhya pādau.
5. tathā eva tasya api anu rauhiṇeyaḥ
tau ca api hṛṣṭāḥ kuravaḥ
abhyanandan pitṛṣvasuḥ ca api yaduprvīrau
agṛhṇatām bhāratamukhya pādau
5. In the same way, Baladeva, the son of Rohiṇī, also followed him. The delighted Kurus welcomed both of them. And, O foremost of the Bhāratas, the two heroes of the Yadus also clasped the feet of their paternal aunt.
अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं निवेद्य ।
कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताः स्म सर्वे ॥६॥
6. ajātaśatruśca kurupravīraḥ; papraccha kṛṣṇaṁ kuśalaṁ nivedya ,
kathaṁ vayaṁ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve.
6. ajātaśatruḥ ca kurupravīraḥ
papraccha kṛṣṇaṃ kuśalaṃ nivedya
kathaṃ vayaṃ vāsudeva tvayā iha
gūḍhāḥ vasantaḥ viditāḥ sma sarve
6. Then Ajātśatru (Yudhiṣṭhira), the hero of the Kurus, after informing Kṛṣṇa of his welfare, asked him: "O Vāsudeva, how were we all, living secretly here, known by you?"
तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन् ।
तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु ॥७॥
7. tamabravīdvāsudevaḥ prahasya; gūḍho'pyagnirjñāyata eva rājan ,
taṁ vikramaṁ pāṇḍaveyānatītya; ko'nyaḥ kartā vidyate mānuṣeṣu.
7. taṃ abravīt vāsudevaḥ prahasya
gūḍhaḥ api agniḥ jñāyate eva rājan
taṃ vikramaṃ pāṇḍaveyān atītya
kaḥ anyaḥ kartā vidyate mānuṣeṣu
7. Vāsudeva, laughing, said to him: "O King, even a hidden fire is indeed recognized. Who among men, besides the Pāṇḍavas, possesses such prowess (vikrama)?"
दिष्ट्या तस्मात्पावकात्संप्रमुक्ता यूयं सर्वे पाण्डवाः शत्रुसाहाः ।
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत् ॥८॥
8. diṣṭyā tasmātpāvakātsaṁpramuktā; yūyaṁ sarve pāṇḍavāḥ śatrusāhāḥ ,
diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo'bhaviṣyat.
8. diṣṭyā tasmāt pāvakāt sampramuktāḥ
yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ
diṣṭyā pāpaḥ dhṛtarāṣṭrasya putraḥ
sahāmātyaḥ na sakāmaḥ abhaviṣyat
8. Fortunately, all of you Pāṇḍavas, who overcome your enemies, were completely delivered from that fire. Fortunately, the wicked son of Dhṛtarāṣṭra, along with his ministers, did not have his desire fulfilled.
भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलन इवेध्यमानः ।
मा वो विद्युः पार्थिवाः केचनेह यास्यावहे शिबिरायैव तावत् ।
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम् ॥९॥
9. bhadraṁ vo'stu nihitaṁ yadguhāyāṁ; vivardhadhvaṁ jvalana ivedhyamānaḥ ,
mā vo vidyuḥ pārthivāḥ kecaneha; yāsyāvahe śibirāyaiva tāvat ,
so'nujñātaḥ pāṇḍavenāvyayaśrīḥ; prāyācchīghraṁ baladevena sārdham.
9. bhadram vaḥ astu nihitam yat guhāyām vivardhadhvam
jvalanaḥ iva idhyamānaḥ mā vaḥ vidyuḥ pārthivāḥ kecana
iha yāsyāvahe śibirāya eva tāvat saḥ anujñātaḥ
pāṇḍavena avyayaśrīḥ prāyāt śīghram baladevena sārdham
9. May good fortune be upon you for that which is placed in the cave. Prosper like a blazing fire being kindled. May no earthly beings here know you. For now, let us two go to the camp. He, whose imperishable glory (śrī) was, being permitted by the Pāṇḍava, quickly departed with Baladeva.