Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-20

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् ।
महता शरवर्षेण प्रत्यगृह्णादभीतवत् ॥१॥
1. saṁjaya uvāca ,
tato yudhiṣṭhiro droṇaṁ dṛṣṭvāntikamupāgatam ,
mahatā śaravarṣeṇa pratyagṛhṇādabhītavat.
1. saṃjayaḥ uvāca tataḥ yudhiṣṭhiraḥ droṇam dṛṣṭvā antikam
upāgatam mahatā śaravarṣeṇa pratyagṛhṇāt abhītavat
1. saṃjayaḥ uvāca.
tataḥ yudhiṣṭhiraḥ antikam upāgatam droṇam dṛṣṭvā mahatā śaravarṣeṇa abhītavat pratyagṛhṇāt.
1. Sanjaya said: Then Yudhishthira, having seen Drona approaching nearby, received him fearlessly with a great shower of arrows.
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले ।
जिघृक्षति महासिंहे गजानामिव यूथपम् ॥२॥
2. tato halahalāśabda āsīdyaudhiṣṭhire bale ,
jighṛkṣati mahāsiṁhe gajānāmiva yūthapam.
2. tataḥ halahalāśabdaḥ āsīt yauhiṣṭhire bale
jighṛkṣati mahāsiṃhe gajānām iva yūthapam
2. tataḥ yauhiṣṭhire bale halahalāśabdaḥ āsīt,
gajānām yūthapam jighṛkṣati mahāsiṃhe iva.
2. Then there was a tumultuous uproar in Yudhishthira's army, just as when a great lion desires to seize the leader of a herd of elephants.
दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः ।
युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् ॥३॥
3. dṛṣṭvā droṇaṁ tataḥ śūraḥ satyajitsatyavikramaḥ ,
yudhiṣṭhiraṁ pariprepsumācāryaṁ samupādravat.
3. dṛṣṭvā droṇaṃ tataḥ śūraḥ satyajit satyavikramaḥ
yudhiṣṭhiraṃ pariprepsum ācāryaṃ samupādravat
3. tataḥ śūraḥ satyajit satyavikramaḥ yudhiṣṭhiraṃ
pariprepsum droṇaṃ ācāryaṃ dṛṣṭvā samupādravat
3. Then, the valiant Satyajit, known for his true valor, seeing the teacher Drona attempting to seize Yudhishthira, rushed upon him.
तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् ।
विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव ॥४॥
4. tata ācāryapāñcālyau yuyudhāte parasparam ,
vikṣobhayantau tatsainyamindravairocanāviva.
4. tataḥ ācāryapāñcālyau yuyudhāte parasparam
vikṣobhayantau tat sainyam indravairocanau iva
4. tataḥ ācāryapāñcālyau parasparam tat sainyam
indravairocanau iva vikṣobhayantau yuyudhāte
4. Then, the teacher and the Panchala prince fought each other, shaking up that army, just like Indra and Virochana.
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः ।
अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः ॥५॥
5. tataḥ satyajitaṁ tīkṣṇairdaśabhirmarmabhedibhiḥ ,
avidhyacchīghramācāryaśchittvāsya saśaraṁ dhanuḥ.
5. tataḥ satyajitaṃ tīkṣṇaiḥ daśabhiḥ marmabhedibhiḥ
avidhyat śīghram ācāryaḥ chittvā asya saśaraṃ dhanuḥ
5. tataḥ ācāryaḥ asya saśaraṃ dhanuḥ chittvā tīkṣṇaiḥ
daśabhiḥ marmabhedibhiḥ satyajitaṃ śīghram avidhyat
5. Then the teacher Drona quickly struck Satyajit with ten sharp, vital-spot-piercing arrows, after first cutting his (Satyajit's) bow that was equipped with arrows.
स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् ।
द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः ॥६॥
6. sa śīghrataramādāya dhanuranyatpratāpavān ,
droṇaṁ so'bhijaghānāśu viṁśadbhiḥ kaṅkapatribhiḥ.
6. saḥ śīghrataram ādāya dhanuḥ anyat pratāpavān droṇaṃ
saḥ abhijaghāna āśu viṃśadbhiḥ kaṅkapatribhiḥ
6. pratāpavān saḥ śīghrataram anyat dhanuḥ ādāya,
saḥ āśu viṃśadbhiḥ kaṅkapatribhiḥ droṇaṃ abhijaghāna
6. That powerful Satyajit, quickly taking another bow, then swiftly struck Drona with twenty arrows feathered with Kanka (heron) plumes.
ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे ।
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् ॥७॥
7. jñātvā satyajitā droṇaṁ grasyamānamivāhave ,
vṛkaḥ śaraśataistīkṣṇaiḥ pāñcālyo droṇamardayat.
7. jñātvā satyajitā droṇam grasyamānam iva āhave
vṛkaḥ śaraśataiḥ tīkṣṇaiḥ pāñcālyaḥ droṇam mardayat
7. satyajitā āhave droṇam grasyamānam iva jñātvā,
pāñcālyaḥ vṛkaḥ tīkṣṇaiḥ śaraśataiḥ droṇam mardayat
7. Recognizing that Drona was being, as it were, swallowed up in battle by Satyajit, Vṛka, the Pāñcāla prince, tormented Drona with hundreds of sharp arrows.
संछाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् ।
चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ॥८॥
8. saṁchādyamānaṁ samare droṇaṁ dṛṣṭvā mahāratham ,
cukruśuḥ pāṇḍavā rājanvastrāṇi dudhuvuśca ha.
8. saṃchādyamānam samare droṇam dṛṣṭvā mahāratham
cukruśuḥ pāṇḍavāḥ rājan vastrāṇi dudhuvuḥ ca ha
8. rājan,
samare saṃchādyamānam mahāratham droṇam dṛṣṭvā,
pāṇḍavāḥ cukruśuḥ ca vastrāṇi dudhuvuḥ ha
8. O King, when the Pāṇḍavas saw Drona, the great chariot-warrior, being completely enveloped in battle, they shouted and waved their garments.
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे ।
विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् ॥९॥
9. vṛkastu paramakruddho droṇaṁ ṣaṣṭyā stanāntare ,
vivyādha balavānrājaṁstadadbhutamivābhavat.
9. vṛkaḥ tu paramakruddhaḥ droṇam ṣaṣṭyā stanāntare
vivyādha balavān rājan tat adbhutam iva abhavat
9. rājan,
tu paramakruddhaḥ balavān vṛkaḥ ṣaṣṭyā droṇam stanāntare vivyādha; tat अद्भुतम् इव अभवत्
9. But the powerful Vṛka, extremely enraged, O King, pierced Drona in the chest with sixty arrows; that was indeed astonishing.
द्रोणस्तु शरवर्षेण छाद्यमानो महारथः ।
वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी ॥१०॥
10. droṇastu śaravarṣeṇa chādyamāno mahārathaḥ ,
vegaṁ cakre mahāvegaḥ krodhādudvṛtya cakṣuṣī.
10. droṇaḥ tu śaravarṣeṇa chādyamānaḥ mahārathaḥ
vegam cakre mahāvegaḥ krodhāt udvṛtya cakṣuṣī
10. tu śaravarṣeṇa chādyamānaḥ महारथः महावेगः
द्रोणः क्रोधात् चक्षुषी उद्वृत्य वेगम् चक्रे
10. But Drona, the great chariot-warrior, though being covered by a shower of arrows, became exceedingly swift, having rolled his two eyes wide with anger.
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च ।
षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् ॥११॥
11. tataḥ satyajitaścāpaṁ chittvā droṇo vṛkasya ca ,
ṣaḍbhiḥ sasūtaṁ sahayaṁ śarairdroṇo'vadhīdvṛkam.
11. tataḥ satyajitaḥ cāpam chittvā droṇaḥ vṛkasya ca
ṣaḍbhiḥ sasūtam sahayam śaraiḥ droṇaḥ avadhīt vṛkam
11. tataḥ droṇaḥ satyajitaḥ cāpam vṛkasya ca chittvā
ṣaḍbhiḥ śaraiḥ sasūtam sahayam vṛkam avadhīt
11. Then Drona, having cut the bow of Satyajit and also (that of) Vrika, killed Vrika with six arrows, along with his charioteer and horses.
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् ।
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् ॥१२॥
12. athānyaddhanurādāya satyajidvegavattaram ,
sāśvaṁ sasūtaṁ viśikhairdroṇaṁ vivyādha sadhvajam.
12. atha anyat dhanuḥ ādāya satyajit vegavattaram
sāśvam sasūtam viśikhaiḥ droṇam vivyādha sadhvajam
12. atha satyajit anyat vegavattaram dhanuḥ ādāya
viśikhaiḥ sāśvam sasūtam sadhvajam droṇam vivyādha
12. Then, Satyajit, taking up another, more powerful bow, pierced Drona with arrows, (attacking him) along with his horses, charioteer, and banner.
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे ।
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् ॥१३॥
13. sa tanna mamṛṣe droṇaḥ pāñcālyenārdanaṁ mṛdhe ,
tatastasya vināśāya satvaraṁ vyasṛjaccharān.
13. saḥ tat na mamṛṣe droṇaḥ pāñcālyena ardanam mṛdhe
tataḥ tasya vināśāya satvaram vyasṛjat śarān
13. saḥ droṇaḥ mṛdhe pāñcālyena tat ardanam na mamṛṣe
tataḥ tasya vināśāya satvaram śarān vyasṛjat
13. Drona did not tolerate that torment in battle by the Panchala prince (Satyajit). Then, for Satyajit's destruction, he quickly released arrows.
हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी ।
अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ॥१४॥
14. hayāndhvajaṁ dhanurmuṣṭimubhau ca pārṣṇisārathī ,
avākirattato droṇaḥ śaravarṣaiḥ sahasraśaḥ.
14. hayān dhvajam dhanurmuṣṭim ubhau ca pārṣṇisārathī
avākirat tataḥ droṇaḥ śaravarṣaiḥ sahasraśaḥ
14. tataḥ droṇaḥ śaravarṣaiḥ sahasraśaḥ hayān dhvajam
dhanurmuṣṭim ubhau ca pārṣṇisārathī avākirat
14. Then Drona, with thousands of arrows, showered (Satyajit's) horses, banner, bow-hand, and both his charioteer and his aide (lit. 'driver at the heel').
तथा संछिद्यमानेषु कार्मुकेषु पुनः पुनः ।
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् ॥१५॥
15. tathā saṁchidyamāneṣu kārmukeṣu punaḥ punaḥ ,
pāñcālyaḥ paramāstrajñaḥ śoṇāśvaṁ samayodhayat.
15. tathā saṃchidyāmaneṣu kārmukeṣu punaḥ punaḥ
pāñcālyaḥ paramāstrajñaḥ śoṇāśvam samayodhayat
15. tathā kārmukeṣu saṃchidyāmaneṣu punaḥ punaḥ
pāñcālyaḥ paramāstrajñaḥ śoṇāśvam samayodhayat
15. Thus, as bows were repeatedly being shattered, the Pāñcāla prince (Pāñcālya), an expert in the supreme weapons, engaged Śoṇāśva in combat.
स सत्यजितमालक्ष्य तथोदीर्णं महाहवे ।
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः ॥१६॥
16. sa satyajitamālakṣya tathodīrṇaṁ mahāhave ,
ardhacandreṇa ciccheda śirastasya mahātmanaḥ.
16. sa satyajitam ālakṣya tathā udīrṇam mahāhave
ardhacandreṇa ciccheda śiraḥ tasya mahātmanaḥ
16. sa mahāhave tathā udīrṇam satyajitam ālakṣya
tasya mahātmanaḥ śiraḥ ardhacandreṇa ciccheda
16. Having seen Satyajit thus aroused in the great battle, he severed the head of that great-souled warrior (mahātman) with a crescent-shaped arrow.
तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे ।
अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः ॥१७॥
17. tasminhate mahāmātre pāñcālānāṁ ratharṣabhe ,
apāyājjavanairaśvairdroṇāttrasto yudhiṣṭhiraḥ.
17. tasmin hate mahāmātre pāñcālānām ratharṣabhe
apāyāt javanaiḥ aśvaiḥ droṇāt trastaḥ yudhiṣṭhiraḥ
17. tasmin mahāmātre ratharṣabhe pāñcālānām hate
droṇāt trastaḥ yudhiṣṭhiraḥ javanaiḥ aśvaiḥ apāyāt
17. When that great general (mahāmātra) and chief of charioteers of the Pāñcālas was killed, Yudhiṣṭhira, terrified of Droṇa, fled on swift horses.
पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः ।
युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् ॥१८॥
18. pāñcālāḥ kekayā matsyāścedikārūṣakosalāḥ ,
yudhiṣṭhiramudīkṣanto hṛṣṭā droṇamupādravan.
18. pāñcālāḥ kekayāḥ matsyāḥ ca cedikārūṣakosalāḥ
yudhiṣṭhiram udīkṣantaḥ hṛṣṭāḥ droṇam upādravan
18. pāñcālāḥ kekayāḥ matsyāḥ ca cedikārūṣakosalāḥ
yudhiṣṭhiram udīkṣantaḥ hṛṣṭāḥ droṇam upādravan
18. The Pāñcālas, Kekayas, Matsyas, Cedis, Kārūṣas, and Kosalas, seeing Yudhiṣṭhira, joyfully attacked Droṇa.
ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा ।
व्यधमत्तान्यनीकानि तूलराशिमिवानिलः ॥१९॥
19. tato yudhiṣṭhiraprepsurācāryaḥ śatrupūgahā ,
vyadhamattānyanīkāni tūlarāśimivānilaḥ.
19. tataḥ yudhiṣṭhiraprepsuḥ ācāryaḥ śatrupūgagahā
vyadhamat tāni anīkāni tūlarāśim iva anilaḥ
19. tataḥ śatrupūgagahā yudhiṣṭhiraprepsuḥ ācāryaḥ
tāni anīkāni anilaḥ tūlarāśim iva vyadhamat
19. Then, the preceptor (Drona), eager to capture Yudhishthira and a destroyer of enemy hosts, scattered those armies just as the wind scatters a pile of cotton.
निर्दहन्तमनीकानि तानि तानि पुनः पुनः ।
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ॥२०॥
20. nirdahantamanīkāni tāni tāni punaḥ punaḥ ,
droṇaṁ matsyādavarajaḥ śatānīko'bhyavartata.
20. nirdahantam anīkāni tāni tāni punaḥ punaḥ
droṇam matsyādavarajaḥ śatānīkaḥ abhyavartata
20. matsyādavarajaḥ śatānīkaḥ punaḥ punaḥ tāni
tāni anīkāni nirdahantam droṇam abhyavartata
20. Then Shataneeka, the younger brother of the Matsya king, repeatedly attacked Drona, who was burning (devastating) those various armies again and again.
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः ।
षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् ॥२१॥
21. sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ ,
ṣaḍbhiḥ sasūtaṁ sahayaṁ droṇaṁ viddhvānadadbhṛśam.
21. sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ ṣaḍbhiḥ
sasūtam sahayam droṇam viddhvā anadat bhṛśam
21. sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ ṣaḍbhiḥ
(bāṇaiḥ) sasūtam sahayam droṇam viddhvā bhṛśam anadat
21. Having pierced Drona, along with his charioteer and horses, with six arrows that shone like sunbeams and were sharpened by blacksmiths, he roared loudly.
तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् ।
क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः ॥२२॥
22. tasya nānadato droṇaḥ śiraḥ kāyātsakuṇḍalam ,
kṣureṇāpāharattūrṇaṁ tato matsyāḥ pradudruvuḥ.
22. tasya nānadataḥ droṇaḥ śiraḥ kāyāt sakuṇḍalam
kṣureṇa apāharat tūrṇam tataḥ matsyāḥ pradudruvuḥ
22. tasya nānadataḥ (śatānīkasya) droṇaḥ sakuṇḍalam śiraḥ
kāyāt kṣureṇa tūrṇam apāharat tataḥ matsyāḥ pradudruvuḥ
22. While he was still roaring, Drona quickly severed his (Shataneeka's) head, complete with earrings, from his body. Then the Matsya warriors fled.
मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि ।
पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः ॥२३॥
23. matsyāñjitvājayaccedīnkārūṣānkekayānapi ,
pāñcālānsṛñjayānpāṇḍūnbhāradvājaḥ punaḥ punaḥ.
23. matsyān jitvā ajayat cedīn kārūṣān kekayān api
pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ
23. bhāradvājaḥ punaḥ punaḥ matsyān jitvā,
cedīn kārūṣān kekayān api pāñcālān sṛñjayān pāṇḍūn ajayat
23. Bhāradvāja (Droṇa) repeatedly conquered the Matsyas and defeated the Cedis, Kārūṣas, Kekayas, Pāñcālas, Sṛñjayas, and also the Pāṇḍus.
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् ।
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ॥२४॥
24. taṁ dahantamanīkāni kruddhamagniṁ yathā vanam ,
dṛṣṭvā rukmarathaṁ kruddhaṁ samakampanta sṛñjayāḥ.
24. tam dahantam anīkāni kruddham agnim yathā vanam
dṛṣṭvā rukmaratham kruddham samakampanta sṛñjayāḥ
24. sṛñjayāḥ tam kruddham rukmaratham,
anīkāni vanam yathā kruddham agnim dahantam,
dṛṣṭvā samakampanta
24. When they saw Rukmaratha, furious and burning up the armies just as an enraged fire consumes a forest, the Sṛñjayas trembled.
उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः ।
ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे ॥२५॥
25. uttamaṁ hyādadhānasya dhanurasyāśukāriṇaḥ ,
jyāghoṣo nighnato'mitrāndikṣu sarvāsu śuśruve.
25. uttamam hi ādadhanasya dhanuḥ asya āśukāriṇaḥ
jyāghoṣaḥ nighnataḥ amitrān dikṣu sarvāsu śuśruve
25. hi,
asya āśukāriṇaḥ,
uttamam dhanuḥ ādadhanasya,
amitrān nighnataḥ,
jyāghoṣaḥ sarvāsu dikṣu śuśruve
25. Indeed, the twang of the bowstring of that swift-shooting one, who was wielding his excellent bow and striking down enemies, was heard in all directions.
नागानश्वान्पदातींश्च रथिनो गजसादिनः ।
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥२६॥
26. nāgānaśvānpadātīṁśca rathino gajasādinaḥ ,
raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ.
26. nāgān aśvān padātīn ca rathinaḥ gajasādinaḥ
raudrāḥ hastavatā muktāḥ pramathnanti sma sāyakāḥ
26. hastavatā muktāḥ raudrāḥ sāyakāḥ nāgān aśvān
padātīn ca rathinaḥ gajasādinaḥ pramathnanti sma
26. The dreadful arrows, shot by the skilled archer, crushed the elephants, horses, foot soldiers, charioteers, and elephant-riders.
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये ।
अश्मवर्षमिवावर्षत्परेषां भयमादधत् ॥२७॥
27. nānadyamānaḥ parjanyo miśravāto himātyaye ,
aśmavarṣamivāvarṣatpareṣāṁ bhayamādadhat.
27. nānadyamānaḥ parjanyaḥ miśravātaḥ himātyaye
aśmavarṣam iva avarṣat pareṣām bhayam ādadhat
27. himātyaye miśravātaḥ nānadyamānaḥ parjanyaḥ aśmavarṣam iva avarṣat,
pareṣām bhayam ādadhat
27. At the end of winter, the roaring rain-cloud, accompanied by swirling winds, showered down as if a rain of stones, instilling fear in the enemies.
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव ।
बली शूरो महेष्वासो मित्राणामभयंकरः ॥२८॥
28. sarvā diśaḥ samacaratsainyaṁ vikṣobhayanniva ,
balī śūro maheṣvāso mitrāṇāmabhayaṁkaraḥ.
28. sarvāḥ diśaḥ samacarat sainyam vikṣobhayan iva
balī śūraḥ maheṣvāsaḥ mitrāṇām abhayaṃkaraḥ
28. (saḥ) sarvāḥ diśaḥ sainyam vikṣobhayan iva samacarat
balī śūraḥ maheṣvāsaḥ mitrāṇām abhayaṃkaraḥ
28. He moved about in all directions, as if agitating the army. He was mighty, brave, a great archer, and a protector of his friends.
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।
दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः ॥२९॥
29. tasya vidyudivābhreṣu cāpaṁ hemapariṣkṛtam ,
dikṣu sarvāsvapaśyāma droṇasyāmitatejasaḥ.
29. tasya vidyut iva abhreṣu cāpam hemapariṣkṛtam
dikṣu sarvāsu apaśyāma droṇasya amitatejasaḥ
29. sarvāsu dikṣu,
abhreṣu vidyut iva,
tasyāmita tejasaḥ droṇasya hemapariṣkṛtam cāpam apaśyāma
29. We saw his (Drona's) golden-adorned bow, in all directions, like lightning amidst the clouds, belonging to Drona of immeasurable splendor.
द्रोणस्तु पाण्डवानीके चकार कदनं महत् ।
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः ॥३०॥
30. droṇastu pāṇḍavānīke cakāra kadanaṁ mahat ,
yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ.
30. droṇaḥ tu pāṇḍavānīke cakāra kadanam mahat
yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ
30. tu droṇaḥ pāṇḍavānīke mahat kadanam cakāra,
yathā surāsuranamaskṛtaḥ viṣṇuḥ daityagaṇe (kadanam cakāra)
30. Indeed, Drona wreaked great destruction in the Pandava army, just as Vishnu, revered by both gods and demons, (does so) among the host of demons.
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः ।
महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् ॥३१॥
31. sa śūraḥ satyavākprājño balavānsatyavikramaḥ ,
mahānubhāvaḥ kālānte raudrīṁ bhīruvibhīṣaṇām.
31. saḥ śūraḥ satyavāk prājñaḥ balavān satyavikramaḥ
mahānubhāvaḥ kālānte raudrīm bhīruvibhīṣaṇām
31. saḥ śūraḥ satyavāk prājñaḥ balavān satyavikramaḥ
mahānubhāvaḥ kālānte bhīruvibhīṣaṇām raudrīm
31. That hero is brave, truthful, wise, strong, and truly valorous; he is of great renown. At the time of destruction, (he faces) a formidable (army) that is terrifying to the timid.
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् ।
गजवाजिमहाग्राहामसिमीनां दुरासदाम् ॥३२॥
32. kavacormidhvajāvartāṁ martyakūlāpahāriṇīm ,
gajavājimahāgrāhāmasimīnāṁ durāsadām.
32. kavacorimdhavajāvārtām martyakūlāpahāriṇīm
gajavājimahāgrāhām asimīnām durāsadām
32. kavacorimdhavajāvārtām martyakūlāpahāriṇīm
gajavājimahāgrāhām asimīnām durāsadām
32. This (army is like a river) with armor as its waves and banners as its whirlpools, carrying away the stability of mortals. It has elephants and horses as great crocodiles, and swords as fish, making it difficult to approach.
वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् ।
चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् ॥३३॥
33. vīrāsthiśarkarāṁ raudrāṁ bherīmurajakacchapām ,
carmavarmaplavāṁ ghorāṁ keśaśaivalaśāḍvalām.
33. vīrāsthiśarkarām raudrām bherīmurajakacchapām
carmavarmaplavām ghorām keśaśaivalaśāḍvalām
33. vīrāsthiśarkarām raudrām bherīmurajakacchapām
carmavarmaplavām ghorām keśaśaivalaśāḍvalām
33. It is fierce, with the bones of heroes as its gravel, and drums and tabors as tortoises. It is dreadful, with shields and armor as rafts, and hair as moss and aquatic plants.
शरौघिणीं धनुःस्रोतां बाहुपन्नगसंकुलाम् ।
रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् ।
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् ॥३४॥
34. śaraughiṇīṁ dhanuḥsrotāṁ bāhupannagasaṁkulām ,
raṇabhūmivahāṁ ghorāṁ kurusṛñjayavāhinīm ,
manuṣyaśīrṣapāṣāṇāṁ śaktimīnāṁ gadoḍupām.
34. śaraughiṇīm dhanuḥsrotām
bāhupannagasaṃkulām raṇabhūmivahām
ghorām kurusṛñjayavāhinīm
manuṣyaśīrṣapāṣāṇām śaktimīnām gadoḍupām
34. śaraughiṇīm dhanuḥsrotām
bāhupannagasaṃkulām raṇabhūmivahām
ghorām kurusṛñjayavāhinīm
manuṣyaśīrṣapāṣāṇām śaktimīnām gadoḍupām
34. With showers of arrows, bows as its currents, and crowded with arms resembling serpents, this dreadful army (vāhinī) of the Kurus and Sṛñjayas flows over the battlefield, having human heads as stones, spears as fish, and maces as rafts.
उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् ।
वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् ॥३५॥
35. uṣṇīṣaphenavasanāṁ niṣkīrṇāntrasarīsṛpām ,
vīrāpahāriṇīmugrāṁ māṁsaśoṇitakardamām.
35. uṣṇīṣaphenavasanām niṣkīrṇāntrasarīsṛpām
vīrāpahāriṇīm ugrām māṃsaśoṇitakardamām
35. ugrām uṣṇīṣaphenavasanām niṣkīrṇāntrasarīsṛpām
vīrāpahāriṇīm māṃsaśoṇitakardamām
35. It was terrible, with turbans (uṣṇīṣa) as its foamy raiment, and scattered intestines as its crawling reptiles, sweeping away heroes, creating a mire of flesh and blood.
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् ।
क्रूरां शरीरसंघाटां सादिनक्रां दुरत्ययाम् ।
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् ॥३६॥
36. hastigrāhāṁ ketuvṛkṣāṁ kṣatriyāṇāṁ nimajjanīm ,
krūrāṁ śarīrasaṁghāṭāṁ sādinakrāṁ duratyayām ,
droṇaḥ prāvartayattatra nadīmantakagāminīm.
36. hastigrāhām ketuvṛkṣām kṣatriyāṇām
nimajjanīm krūrām śarīrasaṃghāṭām
sādinakrām duratyayām droṇaḥ
prāvartayat tatra nadīm antakagāminīm
36. droṇaḥ tatra antakagāminīm duratyayām
krūrām nadīm hastigrāhām
ketuvṛkṣām kṣatriyāṇām nimajjanīm
śarīrasaṃghāṭām sādinakrām prāvartayat
36. There, Drona set in motion a cruel river, difficult to cross, that led to Yama (death). It caught elephants, had banners (ketu) as its trees, drowned Kṣatriyas, formed heaps of bodies, and had cavalry (sādin) as its crocodiles.
क्रव्यादगणसंघुष्टां श्वशृगालगणायुताम् ।
निषेवितां महारौद्रैः पिशिताशैः समन्ततः ॥३७॥
37. kravyādagaṇasaṁghuṣṭāṁ śvaśṛgālagaṇāyutām ,
niṣevitāṁ mahāraudraiḥ piśitāśaiḥ samantataḥ.
37. kravyādagaṇasaṃghuṣṭām śvaśṛgālagaṇāyutām
niṣevitām mahāraudraiḥ piśitāśaiḥ samantataḥ
37. kravyādagaṇasaṃghuṣṭām śvaśṛgālagaṇāyutām
mahāraudraiḥ piśitāśaiḥ samantataḥ niṣevitām
37. It was resounded by multitudes of flesh-eating creatures, teeming with hosts of dogs and jackals, and frequented on all sides by great, fierce, flesh-eating beings.
तं दहन्तमनीकानि रथोदारं कृतान्तवत् ।
सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः ॥३८॥
38. taṁ dahantamanīkāni rathodāraṁ kṛtāntavat ,
sarvato'bhyadravandroṇaṁ kuntīputrapurogamāḥ.
38. tam dahantam anīkāni rathodāram kṛtāntavat
sarvataḥ abhyadravan droṇam kuntīputrapurogamāḥ
38. kuntīputrapurogamāḥ sarvataḥ droṇam abhyadravan
tam rathodāram kṛtāntavat anīkāni dahantam
38. Those led by Kunti's sons (the Pāṇḍavas) rushed from all sides towards Drona, who, splendid in his chariot, was consuming armies like Yama (death).
तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः ।
राजानो राजपुत्राश्च समन्तात्पर्यवारयन् ॥३९॥
39. tāṁstu śūrānmaheṣvāsāṁstāvakābhyudyatāyudhāḥ ,
rājāno rājaputrāśca samantātparyavārayan.
39. tān tu śūrān maheṣvāsān tāvakāḥ abhyudyatāyudhāḥ
rājānaḥ rājaputrāḥ ca samantāt paryavārayan
39. tu tāvakāḥ rājānaḥ rājaputrāḥ ca abhyudyatāyudhāḥ
samantāt tān śūrān maheṣvāsān paryavārayan
39. Indeed, your kings and princes, with their weapons raised, surrounded those brave, great archers from all sides.
ततो द्रोणः सत्यसंधः प्रभिन्न इव कुञ्जरः ।
अभ्यतीत्य रथानीकं दृढसेनमपातयत् ॥४०॥
40. tato droṇaḥ satyasaṁdhaḥ prabhinna iva kuñjaraḥ ,
abhyatītya rathānīkaṁ dṛḍhasenamapātayat.
40. tataḥ droṇaḥ satyasaṃdhaḥ prabhinnaḥ iva kuñjaraḥ
abhyatītya rathānīkam dṛḍhasenam apātayat
40. tataḥ satyasaṃdhaḥ droṇaḥ prabhinnaḥ kuñjaraḥ
iva rathānīkam abhyatītya dṛḍhasenam apātayat
40. Then Drona, true to his word, charged like an elephant in rut, broke through the chariot ranks, and struck down Dṛḍhasena.
ततो राजानमासाद्य प्रहरन्तमभीतवत् ।
अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् ॥४१॥
41. tato rājānamāsādya praharantamabhītavat ,
avidhyannavabhiḥ kṣemaṁ sa hataḥ prāpatadrathāt.
41. tataḥ rājānam āsādya praharantam abhītavat
avidhyan navabhiḥ kṣemam saḥ hataḥ prāpatat rathāt
41. tataḥ rājānam kṣemam abhītavat praharantam āsādya
navabhiḥ avidhyan saḥ hataḥ rathāt prāpatat
41. Then, attacking King Kṣema, who was fearlessly striking, they pierced him with nine arrows. Struck down, he fell from his chariot.
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः ।
त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन ॥४२॥
42. sa madhyaṁ prāpya sainyānāṁ sarvāḥ pravicarandiśaḥ ,
trātā hyabhavadanyeṣāṁ na trātavyaḥ kathaṁcana.
42. saḥ madhyam prāpya sainyānām sarvāḥ pravicaran diśaḥ
trātā hi abhavat anyeṣām na trātavyaḥ kathaṃcana
42. saḥ sainyānām madhyam prāpya sarvāḥ diśaḥ pravicaran
hi anyeṣām trātā abhavat kathaṃcana na trātavyaḥ
42. He, having reached the center of the armies and moving about in all directions, became a protector for others, yet he himself was in no way to be protected.
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।
वसुदानं च भल्लेन प्रेषयद्यमसादनम् ॥४३॥
43. śikhaṇḍinaṁ dvādaśabhirviṁśatyā cottamaujasam ,
vasudānaṁ ca bhallena preṣayadyamasādanam.
43. śikhaṇḍinam dvādaśabhiḥ viṃśatyā ca uttamaujasam
| vasudānam ca bhallena preṣayat yamāsadanam
43. dvādaśabhiḥ viṃśatyā ca śikhaṇḍinam uttamaujasam
ca vasudānam bhallena yamasādanam preṣayat
43. (A warrior) sent Śikhaṇḍin with twelve (arrows), and Uttamaujas with twenty, and Vasudāna with a bhalla arrow, to the abode of Yama (death).
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् ।
क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् ॥४४॥
44. aśītyā kṣatravarmāṇaṁ ṣaḍviṁśatyā sudakṣiṇam ,
kṣatradevaṁ tu bhallena rathanīḍādapāharat.
44. aśītyā kṣatravarṣāṇam ṣaḍviṃśatyā sudakṣiṇam
| kṣatradevam tu bhallena rathanīḍāt apāharat
44. aśītyā kṣatravarṣāṇam,
ṣaḍviṃśatyā sudakṣiṇam tu kṣatradevam bhallena rathanīḍāt apāharat
44. (A warrior) (struck) Kṣatravarṣa with eighty (arrows), and Sudakṣiṇa with twenty-six; and he removed Kṣatradeva from his chariot's seat with a bhalla arrow.
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् ।
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥४५॥
45. yudhāmanyuṁ catuḥṣaṣṭyā triṁśatā caiva sātyakim ,
viddhvā rukmarathastūrṇaṁ yudhiṣṭhiramupādravat.
45. yudhāmanyum catuḥṣaṣṭyā triṃśatā ca eva sātyakim |
viddhvā rukmarathaḥ tūrṇam yudhiṣṭhiram upādravat
45. rukmarathaḥ catuḥṣaṣṭyā yudhāmanyum,
triṃśatā ca eva sātyakim viddhvā,
tūrṇam yudhiṣṭhiram upādravat
45. Having struck Yudhāmanyu with sixty-four (arrows) and Sātyaki with thirty, Rukmaratha then quickly attacked Yudhiṣṭhira.
ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः ।
अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ॥४६॥
46. tato yudhiṣṭhiraḥ kṣipraṁ kitavo rājasattamaḥ ,
apāyājjavanairaśvaiḥ pāñcālyo droṇamabhyayāt.
46. tataḥ yudhiṣṭhiraḥ kṣipram kitavaḥ rājasattamaḥ |
apāyāt javanaiḥ aśvaiḥ pāñcālyaḥ droṇam abhyayāt
46. tataḥ kitavaḥ rājasattamaḥ yudhiṣṭhiraḥ javanaiḥ
aśvaiḥ kṣipram apāyāt; pāñcālyaḥ droṇam abhyayāt
46. Then Yudhiṣṭhira, the gambler (kitava) and best of kings, quickly retreated with swift horses; the Pāñcāla prince approached Droṇa.
तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् ।
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् ॥४७॥
47. taṁ droṇaḥ sadhanuṣkaṁ tu sāśvayantāramakṣiṇot ,
sa hataḥ prāpatadbhūmau rathājjyotirivāmbarāt.
47. tam droṇaḥ sa-dhanuṣkam tu sa-aśva-yantāram akṣiṇot
| sa hataḥ prāpatat bhūmau rathāt jyotiḥ iva ambarāt
47. droṇaḥ tu tam sa-dhanuṣkam sa-aśva-yantāram akṣiṇot
sa hataḥ rathāt ambarāt jyotiḥ iva bhūmau prāpatat
47. Drona indeed killed him, along with his bow, horses, and charioteer. He, thus slain, fell to the ground from his chariot, just like a meteor (jyotis) falls from the sky.
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे ।
हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् ॥४८॥
48. tasminhate rājaputre pāñcālānāṁ yaśaskare ,
hata droṇaṁ hata droṇamityāsīttumulaṁ mahat.
48. tasmin hate rāja-putre pāñcālānām yaśas-kare |
hata droṇam hata droṇam iti āsīt tumulam mahat
48. tasmin rāja-putre pāñcālānām yaśas-kare hate,
hata droṇam hata droṇam iti mahat tumulam āsīt.
48. When that prince, who brought glory to the Panchalas, was slain, there arose a great uproar (tumula) with shouts of "Drona is killed! Drona is killed!"
तांस्तथा भृशसंक्रुद्धान्पाञ्चालान्मत्स्यकेकयान् ।
सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली ॥४९॥
49. tāṁstathā bhṛśasaṁkruddhānpāñcālānmatsyakekayān ,
sṛñjayānpāṇḍavāṁścaiva droṇo vyakṣobhayadbalī.
49. tān tathā bhṛśa-saṃkruddhān pāñcālān matsyakekayān
| sṛñjayān pāṇḍavān ca eva droṇaḥ vyakṣobhayat balī
49. balī droṇaḥ tathā tān bhṛśa-saṃkruddhān pāñcālān matsyakekayān sṛñjayān pāṇḍavān ca eva vyakṣobhayat.
49. Thus, the mighty Drona greatly agitated and confused those exceedingly enraged Panchalas, Matsyas, Kekayas, Srinjayas, and indeed the Pandavas.
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ ।
वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् ॥५०॥
50. sātyakiṁ cekitānaṁ ca dhṛṣṭadyumnaśikhaṇḍinau ,
vārdhakṣemiṁ citrasenaṁ senābinduṁ suvarcasam.
50. sātyakim cekitānam ca dhṛṣṭadyumna-śikhaṇḍinau
| vārdhakṣemim citrasenam senābindum suvarcasam
50. (droṇaḥ vyakṣobhayat) sātyakim cekitānam ca dhṛṣṭadyumna-śikhaṇḍinau vārdhakṣemim citrasenam senābindum suvarcasam (ca).
50. (Drona agitated and confused) Satyaki, Chekitana, Dhrishtadyumna and Shikhandin, Vārdhakṣemi, Chitrasena, Senābindu, and Suvarcas.
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् ।
सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः ॥५१॥
51. etāṁścānyāṁśca subahūnnānājanapadeśvarān ,
sarvāndroṇo'jayadyuddhe kurubhiḥ parivāritaḥ.
51. etān ca anyān ca subahūn nānājanapadeśvarān
sarvān droṇaḥ ajayat yuddhe kurubhiḥ parivāritaḥ
51. droṇaḥ kurubhiḥ parivāritaḥ etān ca anyān ca
subahūn nānājanapadeśvarān sarvān yuddhe ajayat
51. Drona, surrounded by the Kurus, conquered all these and many other rulers of various lands in battle.
तावकास्तु महाराज जयं लब्ध्वा महाहवे ।
पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः ॥५२॥
52. tāvakāstu mahārāja jayaṁ labdhvā mahāhave ,
pāṇḍaveyānraṇe jaghnurdravamāṇānsamantataḥ.
52. tāvakāḥ tu mahārāja jayam labdhvā mahāhave
pāṇḍaveyān raṇe jaghnuḥ dravamāṇān samantataḥ
52. mahārāja tu tāvakāḥ mahāhave jayam labdhvā
samantataḥ dravamāṇān pāṇḍaveyān raṇe jaghnuḥ
52. But your warriors, O great king, having achieved victory in the great battle, slaughtered the Pandavas who were fleeing on all sides.
ते दानवा इवेन्द्रेण वध्यमाना महात्मना ।
पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत ॥५३॥
53. te dānavā ivendreṇa vadhyamānā mahātmanā ,
pāñcālāḥ kekayā matsyāḥ samakampanta bhārata.
53. te dānavāḥ iva indreṇa vadhyamānāḥ mahātmanā
pāñcālāḥ kekayāḥ matsyāḥ samakampanta bhārata
53. bhārata te pāñcālāḥ kekayāḥ matsyāḥ mahātmanā
indreṇa dānavāḥ iva vadhyamānāḥ samakampanta
53. O Bharata, those Panchalas, Kekayas, and Matsyas, being slain by the great-souled Indra like the Asuras (dānava), trembled.