Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-138

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वायुरुवाच ।
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् ।
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ॥१॥
1. vāyuruvāca ,
śṛṇu mūḍha guṇānkāṁścidbrāhmaṇānāṁ mahātmanām ,
ye tvayā kīrtitā rājaṁstebhyo'tha brāhmaṇo varaḥ.
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह ।
नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः ॥२॥
2. tyaktvā mahītvaṁ bhūmistu spardhayāṅganṛpasya ha ,
nāśaṁ jagāma tāṁ vipro vyaṣṭambhayata kaśyapaḥ.
अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा ।
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ॥३॥
3. akṣayā brāhmaṇā rājandivi ceha ca nityadā ,
apibattejasā hyāpaḥ svayamevāṅgirāḥ purā.
स ताः पिबन्क्षीरमिव नातृप्यत महातपाः ।
अपूरयन्महौघेन महीं सर्वां च पार्थिव ॥४॥
4. sa tāḥ pibankṣīramiva nātṛpyata mahātapāḥ ,
apūrayanmahaughena mahīṁ sarvāṁ ca pārthiva.
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः ।
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् ॥५॥
5. tasminnahaṁ ca kruddhe vai jagattyaktvā tato gataḥ ,
vyatiṣṭhamagnihotre ca ciramaṅgiraso bhayāt.
अभिशप्तश्च भगवान्गौतमेन पुरंदरः ।
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः ॥६॥
6. abhiśaptaśca bhagavāngautamena puraṁdaraḥ ,
ahalyāṁ kāmayāno vai dharmārthaṁ ca na hiṁsitaḥ.
तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा ।
ब्राह्मणैरभिशप्तः सँल्लवणोदः कृतो विभो ॥७॥
7. tathā samudro nṛpate pūrṇo mṛṣṭena vāriṇā ,
brāhmaṇairabhiśaptaḥ saँllavaṇodaḥ kṛto vibho.
सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः ।
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ॥८॥
8. suvarṇavarṇo nirdhūmaḥ saṁhatordhvaśikhaḥ kaviḥ ,
kruddhenāṅgirasā śapto guṇairetairvivarjitaḥ.
मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम् ।
सुवर्णधारिणा नित्यमवशप्ता द्विजातिना ॥९॥
9. marutaścūrṇitānpaśya ye'hasanta mahodadhim ,
suvarṇadhāriṇā nityamavaśaptā dvijātinā.
समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप ।
गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः ॥१०॥
10. samo na tvaṁ dvijātibhyaḥ śreṣṭhaṁ viddhi narādhipa ,
garbhasthānbrāhmaṇānsamyaṅnamasyati kila prabhuḥ.
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् ।
तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम् ॥११॥
11. daṇḍakānāṁ mahadrājyaṁ brāhmaṇena vināśitam ,
tālajaṅghaṁ mahatkṣatramaurveṇaikena nāśitam.
त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा ।
दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ॥१२॥
12. tvayā ca vipulaṁ rājyaṁ balaṁ dharmaḥ śrutaṁ tathā ,
dattātreyaprasādena prāptaṁ paramadurlabham.
अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम् ।
स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम् ॥१३॥
13. agniṁ tvaṁ yajase nityaṁ kasmādarjuna brāhmaṇam ,
sa hi sarvasya lokasya havyavāṭkiṁ na vetsi tam.
अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम् ।
कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे ॥१४॥
14. atha vā brāhmaṇaśreṣṭhamanu bhūtānupālakam ,
kartāraṁ jīvalokasya kasmājjānanvimuhyase.
तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः ।
येनेदं निखिलं विश्वं जनितं स्थावरं चरम् ॥१५॥
15. tathā prajāpatirbrahmā avyaktaḥ prabhavāpyayaḥ ,
yenedaṁ nikhilaṁ viśvaṁ janitaṁ sthāvaraṁ caram.
अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः ।
अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम् ॥१६॥
16. aṇḍajātaṁ tu brahmāṇaṁ kecidicchantyapaṇḍitāḥ ,
aṇḍādbhinnādbabhuḥ śailā diśo'mbhaḥ pṛthivī divam.
द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः ।
स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः ॥१७॥
17. draṣṭavyaṁ naitadevaṁ hi kathaṁ jyāyastamo hi saḥ ,
smṛtamākāśamaṇḍaṁ tu tasmājjātaḥ pitāmahaḥ.
तिष्ठेत्कथमिति ब्रूहि न किंचिद्धि तदा भवेत् ।
अहंकार इति प्रोक्तः सर्वतेजोगतः प्रभुः ॥१८॥
18. tiṣṭhetkathamiti brūhi na kiṁciddhi tadā bhavet ,
ahaṁkāra iti proktaḥ sarvatejogataḥ prabhuḥ.
नास्त्यण्डमस्ति तु ब्रह्मा स राजँल्लोकभावनः ।
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ॥१९॥
19. nāstyaṇḍamasti tu brahmā sa rājaँllokabhāvanaḥ ,
ityuktaḥ sa tadā tūṣṇīmabhūdvāyustamabravīt.