Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-23

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी ।
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥१॥
1. vaiśaṁpāyana uvāca ,
pārthaḥ prāpya dhanuḥśreṣṭhamakṣayyau ca maheṣudhī ,
rathaṁ dhvajaṁ sabhāṁ caiva yudhiṣṭhiramabhāṣata.
1. vaiśaṃpāyana uvāca pārthaḥ prāpya
dhanuḥśreṣṭham akṣayyau ca
maheṣudhī ratham dhvajam sabhām
ca eva yudhiṣṭhiram abhāṣata
1. Vaiśampāyana said: Having received the supreme bow, the two inexhaustible great quivers, the chariot, the banner, and the assembly hall, Pārtha (Arjuna) then spoke to Yudhiṣṭhira.
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् ।
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥२॥
2. dhanurastraṁ śarā vīryaṁ pakṣo bhūmiryaśo balam ,
prāptametanmayā rājanduṣprāpaṁ yadabhīpsitam.
2. dhanuḥ astram śarāḥ vīryam pakṣaḥ bhūmiḥ yaśaḥ balam
prāptam etat mayā rājan duṣprāpam yat abhīpsitam
2. O King, I have now obtained the bow, the projectile weapons, the arrows, valor, allies, territory, fame, and military strength - all that was desired and difficult to acquire.
तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् ।
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ॥३॥
3. tatra kṛtyamahaṁ manye kośasyāsya vivardhanam ,
karamāhārayiṣyāmi rājñaḥ sarvānnṛpottama.
3. tatra kṛtyam aham manye kośasya asya vivardhanam
karam āhārayiṣyāmi rājñaḥ sarvān nṛpottama
3. O best of kings, regarding this, I consider the augmentation of this treasury to be the proper course of action. I will levy taxes from all kings.
विजयाय प्रयास्यामि दिशं धनदरक्षिताम् ।
तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे ॥४॥
4. vijayāya prayāsyāmi diśaṁ dhanadarakṣitām ,
tithāvatha muhūrte ca nakṣatre ca tathā śive.
4. vijayāya prayāsyāmi diśam dhanada-rakṣitām
tithau atha muhūrte ca nakṣatre ca tathā śive
4. I will set out for victory towards the region protected by Kubera, choosing an auspicious lunar day, a favorable moment, and a propitious constellation.
धनंजयवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।
स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ॥५॥
5. dhanaṁjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ ,
snigdhagambhīranādinyā taṁ girā pratyabhāṣata.
5. dhanaṃjaya-vacaḥ śrutvā dharma-rājaḥ yudhiṣṭhiraḥ
snigdha-gambhīra-nādinyā tam girā pratyabhāṣata
5. Having heard Dhanaṃjaya's (Arjuna's) words, Yudhiṣṭhira, the king who embodies righteousness (dharma), replied to him with soft and deep-sounding speech.
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ ।
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ।
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि ॥६॥
6. svasti vācyārhato viprānprayāhi bharatarṣabha ,
durhṛdāmapraharṣāya suhṛdāṁ nandanāya ca ,
vijayaste dhruvaṁ pārtha priyaṁ kāmamavāpnuhi.
6. svasti vācya arhataḥ viprān prayāhi
bharatarṣabha durhṛdām apraharṣāya
suhṛdām nandanāya ca vijayaḥ te
dhruvam pārtha priyam kāmam avāpnuhi
6. O best of the Bharatas, go forth after having the revered Brahmins pronounce blessings for your welfare. May it bring sorrow to your enemies and joy to your friends. O Pārtha (Arjuna), victory is surely yours; may you attain your cherished desire.
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः ।
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ॥७॥
7. ityuktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ ,
agnidattena divyena rathenādbhutakarmaṇā.
7. iti uktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ
agnidattena divyena rathena adbhuta-karmaṇā
7. Having been thus addressed, Pārtha (Arjuna) departed, surrounded by a vast army, in his divine chariot, Agnidatta, renowned for its wondrous feats.
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ ।
ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः ॥८॥
8. tathaiva bhīmaseno'pi yamau ca puruṣarṣabhau ,
sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ.
8. tathā eva bhīmasenaḥ api yamau ca puruṣarṣabhau
sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ
8. In the same way, Bhimasena and the two foremost men, the Yamas (Nakula and Sahadeva), all of them honored by King Yudhiṣṭhira (dharmarāja), departed with their armies.
दिशं धनपतेरिष्टामजयत्पाकशासनिः ।
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ॥९॥
9. diśaṁ dhanapateriṣṭāmajayatpākaśāsaniḥ ,
bhīmasenastathā prācīṁ sahadevastu dakṣiṇām.
9. diśam dhanapateḥ iṣṭām ajayat pākaśāsaniḥ
bhīmasenaḥ tathā prācīm sahadevaḥ tu dakṣiṇām
9. Arjuna (pākaśāsani), the son of Indra, conquered the direction favored by Kubera, the lord of wealth (the North). Similarly, Bhimasena conquered the eastern direction, and Sahadeva conquered the southern direction.
प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित् ।
खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः ॥१०॥
10. pratīcīṁ nakulo rājandiśaṁ vyajayadastravit ,
khāṇḍavaprasthamadhyāste dharmarājo yudhiṣṭhiraḥ.
10. pratīcīm nakulaḥ rājan diśam vyajayat astravit
khāṇḍavaprastham adhyāste dharmarājaḥ yudhiṣṭhiraḥ
10. O King, Nakula, skilled in weapons, conquered the western direction. King Yudhiṣṭhira (dharmarāja) resides in Khāṇḍavaprastha.
जनमेजय उवाच ।
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥११॥
11. janamejaya uvāca ,
diśāmabhijayaṁ brahmanvistareṇānukīrtaya ,
na hi tṛpyāmi pūrveṣāṁ śṛṇvānaścaritaṁ mahat.
11. janamejayaḥ uvāca diśām abhijayam brahman vistareṇa
anukīrtaya na hi tṛpyāmi pūrveṣām śṛṇvānaḥ caritam mahat
11. Janamejaya said: 'O Brahmin, please describe in detail the conquest of the directions. I am indeed not satisfied by hearing the great deeds of my ancestors.'
वैशंपायन उवाच ।
धनंजयस्य वक्ष्यामि विजयं पूर्वमेव ते ।
यौगपद्येन पार्थैर्हि विजितेयं वसुंधरा ॥१२॥
12. vaiśaṁpāyana uvāca ,
dhanaṁjayasya vakṣyāmi vijayaṁ pūrvameva te ,
yaugapadyena pārthairhi vijiteyaṁ vasuṁdharā.
12. vaiśampāyanaḥ uvāca dhanañjayasya vakṣyāmi vijayam pūrvam
eva te yaugapadyena pārthaiḥ hi vijitā iyam vasundharā
12. Vaiśampāyana said: "First, I will narrate to you the victory of Dhanañjaya. Indeed, this entire earth was conquered simultaneously by the Pāṇḍavas."
पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् ।
धनंजयो महाबाहुर्नातितीव्रेण कर्मणा ॥१३॥
13. pūrvaṁ kuṇindaviṣaye vaśe cakre mahīpatīn ,
dhanaṁjayo mahābāhurnātitīvreṇa karmaṇā.
13. pūrvam kuṇindaviṣaye vaśe cakre mahīpatīn
dhanañjayaḥ mahābāhuḥ na atitīvreṇa karmaṇā
13. Formerly, in the region of Kuṇinda, the mighty-armed Dhanañjaya brought kings under his control through actions (karma) that were not exceedingly harsh.
आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः ।
सुमण्डलं पापजितं कृतवाननुसैनिकम् ॥१४॥
14. ānartānkālakūṭāṁśca kuṇindāṁśca vijitya saḥ ,
sumaṇḍalaṁ pāpajitaṁ kṛtavānanusainikam.
14. ānartān kālakūṭān ca kuṇindān ca vijitya
saḥ sumaṇḍalam pāpajitam kṛtavān anusainikam
14. Having conquered the Ānartas, the Kālakuṭas, and the Kuṇindas, he then formed Sumaṇḍala, which was (already) conquered by Pāpa, into a subordinate military contingent.
स तेन सहितो राजन्सव्यसाची परंतपः ।
विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ॥१५॥
15. sa tena sahito rājansavyasācī paraṁtapaḥ ,
vijigye sakalaṁ dvīpaṁ prativindhyaṁ ca pārthivam.
15. saḥ tena sahitaḥ rājan savyasācī paraṃtapaḥ
vijigye sakalam dvīpam prativindhyam ca pārthivam
15. O King, that Savyasācin (Arjuna), the tormentor of foes, accompanied by those forces, conquered the entire island and King Prativindhya.
सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः ।
अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् ॥१६॥
16. sakaladvīpavāsāṁśca saptadvīpe ca ye nṛpāḥ ,
arjunasya ca sainyānāṁ vigrahastumulo'bhavat.
16. sakaladvīpavāsān ca saptadvīpe ca ye nṛpāḥ
arjunasya ca sainyānām vigrahaḥ tumulaḥ abhavat
16. A fierce battle took place between Arjuna's armies and the inhabitants of all islands, as well as the kings on the seven continents.
स तानपि महेष्वासो विजित्य भरतर्षभ ।
तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ॥१७॥
17. sa tānapi maheṣvāso vijitya bharatarṣabha ,
taireva sahitaḥ sarvaiḥ prāgjyotiṣamupādravat.
17. sa tān api maheṣvāsaḥ vijitya bharatarṣabha
taiḥ eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat
17. O best among the Bharatas, that great archer (Arjuna), having conquered all of them, then proceeded to Prāgjyotiṣa, accompanied by all of those (allies).
तत्र राजा महानासीद्भगदत्तो विशां पते ।
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ॥१८॥
18. tatra rājā mahānāsīdbhagadatto viśāṁ pate ,
tenāsītsumahadyuddhaṁ pāṇḍavasya mahātmanaḥ.
18. tatra rājā mahān āsīt bhagadattaḥ viśām pate
tena āsīt sumahat yuddham pāṇḍavasya mahātmanaḥ
18. O lord of the people, there was a great king named Bhagadatta there. With him, the Pāṇḍava (Arjuna), who was great in spirit (ātman), fought a very fierce battle.
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् ।
अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ॥१९॥
19. sa kirātaiśca cīnaiśca vṛtaḥ prāgjyotiṣo'bhavat ,
anyaiśca bahubhiryodhaiḥ sāgarānūpavāsibhiḥ.
19. sa kirātaiḥ ca cīnaiḥ ca vṛtaḥ prāgjyotiṣaḥ abhavat
anyaiḥ ca bahubhiḥ yodhaiḥ sāgarānūpavāsibhiḥ
19. The king of Prāgjyotiṣa (Bhagadatta) was surrounded by Kirātas and Cīnas, as well as by many other warriors dwelling in the regions near the sea.
ततः स दिवसानष्टौ योधयित्वा धनंजयम् ।
प्रहसन्नब्रवीद्राजा संग्रामे विगतक्लमः ॥२०॥
20. tataḥ sa divasānaṣṭau yodhayitvā dhanaṁjayam ,
prahasannabravīdrājā saṁgrāme vigataklamaḥ.
20. tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam
prahasan abravīt rājā saṃgrāme vigataklamaḥ
20. Then, after fighting Dhananjaya for eight days, that king, who was tireless in battle, spoke with a smile.
उपपन्नं महाबाहो त्वयि पाण्डवनन्दन ।
पाकशासनदायादे वीर्यमाहवशोभिनि ॥२१॥
21. upapannaṁ mahābāho tvayi pāṇḍavanandana ,
pākaśāsanadāyāde vīryamāhavaśobhini.
21. upapannam mahābāho tvayi pāṇḍavanandana
pākaśāsanadāyāde vīryam āhavaśobhini
21. O mighty-armed one, O delight of the Pandavas, O heir of Indra (pākaśāsana), this valor, which shines brightly in battle, is truly befitting of you.
अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे ।
न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि ॥२२॥
22. ahaṁ sakhā surendrasya śakrādanavamo raṇe ,
na ca śaknomi te tāta sthātuṁ pramukhato yudhi.
22. aham sakhā surendrasya śakrāt anavamaḥ raṇe na
ca śaknomi te tāta sthātum pramukhataḥ yudhi
22. I am a friend of Indra (surendra), not inferior to Indra (śakra) himself in battle. Yet, O dear one, I am unable to stand before you in combat.
किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते ।
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ॥२३॥
23. kimīpsitaṁ pāṇḍaveya brūhi kiṁ karavāṇi te ,
yadvakṣyasi mahābāho tatkariṣyāmi putraka.
23. kim īpsitam pāṇḍaveya brūhi kim karavāṇi te
yat vakṣyasi mahābāho tat kariṣyāmi putraka
23. O Pandava, what is your desire? Tell me what I should do for you. Whatever you command, O mighty-armed one, I will do that, my dear son.
अर्जुन उवाच ।
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः ।
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् ॥२४॥
24. arjuna uvāca ,
kurūṇāmṛṣabho rājā dharmaputro yudhiṣṭhiraḥ ,
tasya pārthivatāmīpse karastasmai pradīyatām.
24. arjuna uvāca kuruṇām ṛṣabhaḥ rājā dharmaputraḥ yudhiṣṭhiraḥ
tasya pārthivatām īpse karaḥ tasmai pradīyatām
24. Arjuna said: "King Yudhishthira, the son of Dharma (natural law) and the foremost among the Kurus - I desire his sovereignty. Let tribute be given to him."
भवान्पितृसखा चैव प्रीयमाणो मयापि च ।
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ॥२५॥
25. bhavānpitṛsakhā caiva prīyamāṇo mayāpi ca ,
tato nājñāpayāmi tvāṁ prītipūrvaṁ pradīyatām.
25. bhavān pitṛsakhā ca eva prīyamāṇaḥ mayā api ca
tataḥ na ājñāpayāmi tvām prītipūrvam pradīyatām
25. "You are indeed a friend of my father, and you are also well-pleased with me. Therefore, I do not command you; rather, let it be given with affection."
भगदत्त उवाच ।
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः ।
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ॥२६॥
26. bhagadatta uvāca ,
kuntīmātaryathā me tvaṁ tathā rājā yudhiṣṭhiraḥ ,
sarvametatkariṣyāmi kiṁ cānyatkaravāṇi te.
26. bhagadatta uvāca kuntīmātar yathā me tvam tathā rājā
yudhiṣṭhiraḥ sarvam etat kariṣyāmi kim ca anyat karavāṇi te
26. Bhagadatta said: "O son of Kunti, just as you are to me, so is King Yudhishthira. I will perform all this; what else shall I do for you?"