महाभारतः
mahābhārataḥ
-
book-9, chapter-37
जनमेजय उवाच ।
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः ।
कथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत् ॥१॥
सप्तसारस्वतं कस्मात्कश्च मङ्कणको मुनिः ।
कथं सिद्धश्च भगवान्कश्चास्य नियमोऽभवत् ॥१॥
1. janamejaya uvāca ,
saptasārasvataṁ kasmātkaśca maṅkaṇako muniḥ ,
kathaṁ siddhaśca bhagavānkaścāsya niyamo'bhavat.
saptasārasvataṁ kasmātkaśca maṅkaṇako muniḥ ,
kathaṁ siddhaśca bhagavānkaścāsya niyamo'bhavat.
1.
janamejayaḥ uvāca sapta-sārasvatam kasmāt kaḥ ca maṅkaṇakaḥ
muniḥ katham siddhaḥ ca bhagavān kaḥ ca asya niyamaḥ abhavat
muniḥ katham siddhaḥ ca bhagavān kaḥ ca asya niyamaḥ abhavat
1.
janamejayaḥ uvāca kasmāt
sapta-sārasvatam? ca kaḥ muniḥ maṅkaṇakaḥ?
katham ca bhagavān siddhaḥ?
ca asya kaḥ niyamaḥ abhavat?
sapta-sārasvatam? ca kaḥ muniḥ maṅkaṇakaḥ?
katham ca bhagavān siddhaḥ?
ca asya kaḥ niyamaḥ abhavat?
1.
Janamejaya said: "Why is it called Saptasārasvata? And who was the sage (muni) Maṅkaṇaka? How did he achieve spiritual perfection (siddha), and what was his practice (niyama)?"
कस्य वंशे समुत्पन्नः किं चाधीतं द्विजोत्तम ।
एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम ॥२॥
एतदिच्छाम्यहं श्रोतुं विधिवद्द्विजसत्तम ॥२॥
2. kasya vaṁśe samutpannaḥ kiṁ cādhītaṁ dvijottama ,
etadicchāmyahaṁ śrotuṁ vidhivaddvijasattama.
etadicchāmyahaṁ śrotuṁ vidhivaddvijasattama.
2.
kasya vaṃśe samutpannaḥ kim ca adhītam dvijottama
etat icchāmi aham śrotum vidhivat dvijasattama
etat icchāmi aham śrotum vidhivat dvijasattama
2.
dvijottama,
kasya vaṃśe samutpannaḥ? ca kim adhītam? dvijasattama,
aham etat vidhivat śrotum icchāmi.
kasya vaṃśe samutpannaḥ? ca kim adhītam? dvijasattama,
aham etat vidhivat śrotum icchāmi.
2.
"In whose lineage was he born, and what did he study, O best of the twice-born (dvijottama)? I desire to hear this according to the rules (vidhivat), O best of Brahmins (dvijasattama)."
वैशंपायन उवाच ।
राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत् ।
आहूता बलवद्भिर्हि तत्र तत्र सरस्वती ॥३॥
राजन्सप्त सरस्वत्यो याभिर्व्याप्तमिदं जगत् ।
आहूता बलवद्भिर्हि तत्र तत्र सरस्वती ॥३॥
3. vaiśaṁpāyana uvāca ,
rājansapta sarasvatyo yābhirvyāptamidaṁ jagat ,
āhūtā balavadbhirhi tatra tatra sarasvatī.
rājansapta sarasvatyo yābhirvyāptamidaṁ jagat ,
āhūtā balavadbhirhi tatra tatra sarasvatī.
3.
vaiśaṃpāyanaḥ uvāca rājan sapta sarasvatyaḥ yābhiḥ vyāptam
idam jagat āhūtā balavadbhiḥ hi tatra tatra sarasvatī
idam jagat āhūtā balavadbhiḥ hi tatra tatra sarasvatī
3.
vaiśaṃpāyanaḥ uvāca rājan,
yābhiḥ idam jagat vyāptam,
sapta sarasvatyaḥ (santi) hi tatra tatra balavadbhiḥ sarasvatī āhūtā.
yābhiḥ idam jagat vyāptam,
sapta sarasvatyaḥ (santi) hi tatra tatra balavadbhiḥ sarasvatī āhūtā.
3.
Vaiśaṃpāyana said: "O King, there are seven Sarasvatīs, by whom this world (jagat) is pervaded. Indeed, Sarasvatī was invoked in various places by powerful beings."
सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा ।
सरस्वती ओघवती सुवेणुर्विमलोदका ॥४॥
सरस्वती ओघवती सुवेणुर्विमलोदका ॥४॥
4. suprabhā kāñcanākṣī ca viśālā mānasahradā ,
sarasvatī oghavatī suveṇurvimalodakā.
sarasvatī oghavatī suveṇurvimalodakā.
4.
suprabhā kāñcanākṣī ca viśālā mānasahradā
sarasvatī oghavatī suveṇuḥ vimalodakā
sarasvatī oghavatī suveṇuḥ vimalodakā
4.
sarasvatī suprabhā kāñcanākṣī ca viśālā
mānasahradā oghavatī suveṇuḥ vimalodakā
mānasahradā oghavatī suveṇuḥ vimalodakā
4.
She is radiant, golden-eyed, vast, and possesses lakes like Manasa; Saraswati flows with strong currents, adorned with beautiful reeds, and has pure waters.
पितामहस्य महतो वर्तमाने महीतले ।
वितते यज्ञवाटे वै समेतेषु द्विजातिषु ॥५॥
वितते यज्ञवाटे वै समेतेषु द्विजातिषु ॥५॥
5. pitāmahasya mahato vartamāne mahītale ,
vitate yajñavāṭe vai sameteṣu dvijātiṣu.
vitate yajñavāṭe vai sameteṣu dvijātiṣu.
5.
pitāmahasya mahataḥ vartamāne mahītale
vitate yajñavāṭe vai sameteṣu dvijātiṣu
vitate yajñavāṭe vai sameteṣu dvijātiṣu
5.
mahatā pitāmahasya vartamāne mahītale
vitate yajñavāṭe vai sameteṣu dvijātiṣu
vitate yajñavāṭe vai sameteṣu dvijātiṣu
5.
When the great Lord Brahmā's (Pitāmaha's) (Vedic ritual) was being performed on earth, in the expansive ritual ground (yajñavāṭa), and indeed, when the twice-born (dvijāti) were assembled.
पुण्याहघोषैर्विमलैर्वेदानां निनदैस्तथा ।
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥६॥
देवेषु चैव व्यग्रेषु तस्मिन्यज्ञविधौ तदा ॥६॥
6. puṇyāhaghoṣairvimalairvedānāṁ ninadaistathā ,
deveṣu caiva vyagreṣu tasminyajñavidhau tadā.
deveṣu caiva vyagreṣu tasminyajñavidhau tadā.
6.
puṇyāhaghoṣaiḥ vimalaiḥ vedānām ninadaiḥ tathā
deveṣu ca eva vyagreṣu tasmin yajñavidhau tadā
deveṣu ca eva vyagreṣu tasmin yajñavidhau tadā
6.
tadā puṇyāhaghoṣaiḥ vimalaiḥ vedānām ninadaiḥ
tathā ca deveṣu eva tasmin yajñavidhau vyagreṣu
tathā ca deveṣu eva tasmin yajñavidhau vyagreṣu
6.
At that time, amidst pure declarations of auspiciousness and the chants of the Vedas, and with the gods themselves engaged in that Vedic ritual (yajña).
तत्र चैव महाराज दीक्षिते प्रपितामहे ।
यजतस्तत्र सत्रेण सर्वकामसमृद्धिना ॥७॥
यजतस्तत्र सत्रेण सर्वकामसमृद्धिना ॥७॥
7. tatra caiva mahārāja dīkṣite prapitāmahe ,
yajatastatra satreṇa sarvakāmasamṛddhinā.
yajatastatra satreṇa sarvakāmasamṛddhinā.
7.
tatra ca eva mahārāja dīkṣite prapitāmahe
yajataḥ tatra satreṇa sarvakāmasamṛddhinā
yajataḥ tatra satreṇa sarvakāmasamṛddhinā
7.
mahārāja tatra ca eva prapitāmahe dīkṣite
tatra satreṇa sarvakāmasamṛddhinā yajataḥ
tatra satreṇa sarvakāmasamṛddhinā yajataḥ
7.
O great king, when the great-grandfather (Brahma) was initiated there, he performed (the Vedic ritual) there with a "sattra" (Vedic ritual) that fulfilled all desires.
मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा ।
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह ॥८॥
उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह ॥८॥
8. manasā cintitā hyarthā dharmārthakuśalaistadā ,
upatiṣṭhanti rājendra dvijātīṁstatra tatra ha.
upatiṣṭhanti rājendra dvijātīṁstatra tatra ha.
8.
manasā cintitāḥ hi arthāḥ dharmārthakuśalaiḥ tadā
upatiṣṭhanti rājendra dvijātīn tatra tatra ha
upatiṣṭhanti rājendra dvijātīn tatra tatra ha
8.
rājendra tadā dharmārthakuśalaiḥ manasā cintitāḥ
hi arthāḥ tatra tatra dvijātīn upatiṣṭhanti ha
hi arthāḥ tatra tatra dvijātīn upatiṣṭhanti ha
8.
O King of kings, the desires conceived by the mind, specifically by those skilled in the constitution (dharma) and material prosperity (artha), indeed manifested themselves here and there to the twice-born (dvijātī) at that time.
जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः ।
वादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥९॥
वादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥९॥
9. jaguśca tatra gandharvā nanṛtuścāpsarogaṇāḥ ,
vāditrāṇi ca divyāni vādayāmāsurañjasā.
vāditrāṇi ca divyāni vādayāmāsurañjasā.
9.
jaguḥ ca tatra gandharvāḥ nanṛtuḥ ca apsarogaṇāḥ
vāditrāṇi ca divyāni vādayāmāsuḥ añjasā
vāditrāṇi ca divyāni vādayāmāsuḥ añjasā
9.
tatra gandharvāḥ ca jaguḥ ca apsarogaṇāḥ
nanṛtuḥ ca divyāni vāditrāṇi añjasā vādayāmāsuḥ
nanṛtuḥ ca divyāni vāditrāṇi añjasā vādayāmāsuḥ
9.
There, the Gandharvas sang, and groups of Apsaras danced. And they also made divine musical instruments sound forth beautifully.
तस्य यज्ञस्य संपत्त्या तुतुषुर्देवता अपि ।
विस्मयं परमं जग्मुः किमु मानुषयोनयः ॥१०॥
विस्मयं परमं जग्मुः किमु मानुषयोनयः ॥१०॥
10. tasya yajñasya saṁpattyā tutuṣurdevatā api ,
vismayaṁ paramaṁ jagmuḥ kimu mānuṣayonayaḥ.
vismayaṁ paramaṁ jagmuḥ kimu mānuṣayonayaḥ.
10.
tasya yajñasya sampattyā tutuṣuḥ devatāḥ api
vismayam paramam jagmuḥ kimu mānuṣayonayaḥ
vismayam paramam jagmuḥ kimu mānuṣayonayaḥ
10.
tasya yajñasya sampattyā devatāḥ api tutuṣuḥ
paramam vismayam jagmuḥ kimu mānuṣayonayaḥ
paramam vismayam jagmuḥ kimu mānuṣayonayaḥ
10.
Even the deities were pleased by the successful completion of that Vedic ritual (yajña) and experienced supreme astonishment; how much more so then those of human birth (mānuṣayonayaḥ)?
वर्तमाने तथा यज्ञे पुष्करस्थे पितामहे ।
अब्रुवन्नृषयो राजन्नायं यज्ञो महाफलः ।
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ॥११॥
अब्रुवन्नृषयो राजन्नायं यज्ञो महाफलः ।
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ॥११॥
11. vartamāne tathā yajñe puṣkarasthe pitāmahe ,
abruvannṛṣayo rājannāyaṁ yajño mahāphalaḥ ,
na dṛśyate saricchreṣṭhā yasmādiha sarasvatī.
abruvannṛṣayo rājannāyaṁ yajño mahāphalaḥ ,
na dṛśyate saricchreṣṭhā yasmādiha sarasvatī.
11.
vartamāne tathā yajñe puṣkarasthe
pitāmahe abruvan ṛṣayaḥ rājan na
ayam yajñaḥ mahāphalaḥ na dṛśyate
saricchreṣṭhā yasmāt iha sarasvatī
pitāmahe abruvan ṛṣayaḥ rājan na
ayam yajñaḥ mahāphalaḥ na dṛśyate
saricchreṣṭhā yasmāt iha sarasvatī
11.
rājan tathā yajñe vartamāne pitāmahe
puṣkarasthe ṛṣayaḥ abruvan ayam
yajñaḥ mahāphalaḥ na yasmāt iha
saricchreṣṭhā sarasvatī na dṛśyate
puṣkarasthe ṛṣayaḥ abruvan ayam
yajñaḥ mahāphalaḥ na yasmāt iha
saricchreṣṭhā sarasvatī na dṛśyate
11.
O King, while that Vedic ritual (yajña) was in progress, and the Grandfather (Brahma) was situated in Puṣkara, the sages said, 'This Vedic ritual (yajña) will not bear great fruit, because the best of rivers, Sarasvatī, is not seen here.'
तच्छ्रुत्वा भगवान्प्रीतः सस्माराथ सरस्वतीम् ।
पितामहेन यजता आहूता पुष्करेषु वै ।
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥१२॥
पितामहेन यजता आहूता पुष्करेषु वै ।
सुप्रभा नाम राजेन्द्र नाम्ना तत्र सरस्वती ॥१२॥
12. tacchrutvā bhagavānprītaḥ sasmārātha sarasvatīm ,
pitāmahena yajatā āhūtā puṣkareṣu vai ,
suprabhā nāma rājendra nāmnā tatra sarasvatī.
pitāmahena yajatā āhūtā puṣkareṣu vai ,
suprabhā nāma rājendra nāmnā tatra sarasvatī.
12.
tat śrutvā bhagavān prītaḥ sasmāra
atha sarasvatīm pitāmahena yajatā
āhūtā puṣkareṣu vai suprabhā
nāma rājendra nāmnā tatra sarasvatī
atha sarasvatīm pitāmahena yajatā
āhūtā puṣkareṣu vai suprabhā
nāma rājendra nāmnā tatra sarasvatī
12.
tat śrutvā bhagavān prītaḥ atha
sarasvatīm sasmāra pitāmahena yajatā
puṣkareṣu vai āhūtā rājendra
tatra sarasvatī nāmnā suprabhā nāma
sarasvatīm sasmāra pitāmahena yajatā
puṣkareṣu vai āhūtā rājendra
tatra sarasvatī nāmnā suprabhā nāma
12.
Having heard that, the revered lord (Bhagavān) was pleased and then remembered Sarasvatī. She had been invoked in Puṣkara by the grandfather (Brahmā) during his performance of a Vedic ritual (yajña). O best of kings, that Sarasvatī there was indeed known by the name Suprabhā.
तां दृष्ट्वा मुनयस्तुष्टा वेगयुक्तां सरस्वतीम् ।
पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे ॥१३॥
पितामहं मानयन्तीं क्रतुं ते बहु मेनिरे ॥१३॥
13. tāṁ dṛṣṭvā munayastuṣṭā vegayuktāṁ sarasvatīm ,
pitāmahaṁ mānayantīṁ kratuṁ te bahu menire.
pitāmahaṁ mānayantīṁ kratuṁ te bahu menire.
13.
tām dṛṣṭvā munayaḥ tuṣṭāḥ vegayuktām sarasvatīm
pitāmaham mānayantīm kratum te bahu menire
pitāmaham mānayantīm kratum te bahu menire
13.
tām dṛṣṭvā vegayuktām pitāmaham mānayantīm
sarasvatīm munayaḥ tuṣṭāḥ te kratum bahu menire
sarasvatīm munayaḥ tuṣṭāḥ te kratum bahu menire
13.
Having seen that Sarasvatī, who was swift-flowing and honoring the grandfather (Brahmā), the sages (munis) were greatly pleased. They highly regarded that sacrifice (kratu).
एवमेषा सरिच्छ्रेष्ठा पुष्करेषु सरस्वती ।
पितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम् ॥१४॥
पितामहार्थं संभूता तुष्ट्यर्थं च मनीषिणाम् ॥१४॥
14. evameṣā saricchreṣṭhā puṣkareṣu sarasvatī ,
pitāmahārthaṁ saṁbhūtā tuṣṭyarthaṁ ca manīṣiṇām.
pitāmahārthaṁ saṁbhūtā tuṣṭyarthaṁ ca manīṣiṇām.
14.
evam eṣā sarit śreṣṭhā puṣkareṣu sarasvatī
pitāmahārtham saṁbhūtā tuṣṭyartham ca manīṣiṇām
pitāmahārtham saṁbhūtā tuṣṭyartham ca manīṣiṇām
14.
evam eṣā sarasvatī puṣkareṣu sarit śreṣṭhā
pitāmahārtham ca manīṣiṇām tuṣṭyartham saṁbhūtā
pitāmahārtham ca manīṣiṇām tuṣṭyartham saṁbhūtā
14.
Thus, this Sarasvatī, the foremost of rivers in Puṣkara, originated for the purpose of the grandfather (Brahmā) and for the satisfaction of the wise sages (manīṣis).
नैमिषे मुनयो राजन्समागम्य समासते ।
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥१५॥
तत्र चित्राः कथा ह्यासन्वेदं प्रति जनेश्वर ॥१५॥
15. naimiṣe munayo rājansamāgamya samāsate ,
tatra citrāḥ kathā hyāsanvedaṁ prati janeśvara.
tatra citrāḥ kathā hyāsanvedaṁ prati janeśvara.
15.
naimiṣe munayaḥ rājan samāgamya samāsate tatra
citrāḥ kathāḥ hi āsan vedam prati janeśvara
citrāḥ kathāḥ hi āsan vedam prati janeśvara
15.
rājan janeśvara munayaḥ naimiṣe samāgamya
samāsate hi tatra citrāḥ kathāḥ vedam prati āsan
samāsate hi tatra citrāḥ kathāḥ vedam prati āsan
15.
O King, the sages (munis), having assembled in Naimiṣa, reside there. O lord of men, there were indeed many varied and interesting stories concerning the Veda.
तत्र ते मुनयो ह्यासन्नानास्वाध्यायवेदिनः ।
ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् ॥१६॥
ते समागम्य मुनयः सस्मरुर्वै सरस्वतीम् ॥१६॥
16. tatra te munayo hyāsannānāsvādhyāyavedinaḥ ,
te samāgamya munayaḥ sasmarurvai sarasvatīm.
te samāgamya munayaḥ sasmarurvai sarasvatīm.
16.
tatra te munayaḥ hi āsan anāsvādhyāyavedinaḥ
te samāgamya munayaḥ sasmaruḥ vai sarasvatīm
te samāgamya munayaḥ sasmaruḥ vai sarasvatīm
16.
hi te munayaḥ anāsvādhyāyavedinaḥ tatra āsan
te munayaḥ samāgamya vai sarasvatīm sasmaruḥ
te munayaḥ samāgamya vai sarasvatīm sasmaruḥ
16.
Indeed, those sages who were present there were not well-versed in scriptural knowledge. Having gathered together, those sages indeed remembered Sarasvatī.
सा तु ध्याता महाराज ऋषिभिः सत्रयाजिभिः ।
समागतानां राजेन्द्र सहायार्थं महात्मनाम् ।
आजगाम महाभागा तत्र पुण्या सरस्वती ॥१७॥
समागतानां राजेन्द्र सहायार्थं महात्मनाम् ।
आजगाम महाभागा तत्र पुण्या सरस्वती ॥१७॥
17. sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ ,
samāgatānāṁ rājendra sahāyārthaṁ mahātmanām ,
ājagāma mahābhāgā tatra puṇyā sarasvatī.
samāgatānāṁ rājendra sahāyārthaṁ mahātmanām ,
ājagāma mahābhāgā tatra puṇyā sarasvatī.
17.
sā tu dhyātā mahārāja ṛṣibhiḥ
satrayājibhiḥ samāgatānām rājendra
sahāyārtham mahātmanām ājagāma
mahābhāgā tatra puṇyā sarasvatī
satrayājibhiḥ samāgatānām rājendra
sahāyārtham mahātmanām ājagāma
mahābhāgā tatra puṇyā sarasvatī
17.
mahārāja rājendra tu sā mahābhāgā
puṇyā sarasvatī ṛṣibhiḥ
satrayājibhiḥ samāgatānām mahātmanām
sahāyārtham dhyātā tatra ājagāma
puṇyā sarasvatī ṛṣibhiḥ
satrayājibhiḥ samāgatānām mahātmanām
sahāyārtham dhyātā tatra ājagāma
17.
O great king, that greatly fortunate and sacred Sarasvatī, having indeed been invoked by those sages performing the sacrifice for the sake of helping the assembled great-souled ones, came there.
नैमिषे काञ्चनाक्षी तु मुनीनां सत्रयाजिनाम् ।
आगता सरितां श्रेष्ठा तत्र भारत पूजिता ॥१८॥
आगता सरितां श्रेष्ठा तत्र भारत पूजिता ॥१८॥
18. naimiṣe kāñcanākṣī tu munīnāṁ satrayājinām ,
āgatā saritāṁ śreṣṭhā tatra bhārata pūjitā.
āgatā saritāṁ śreṣṭhā tatra bhārata pūjitā.
18.
naimiṣe kāñcanākṣī tu munīnām satrayājinām
āgatā saritām śreṣṭhā tatra bhārata pūjitā
āgatā saritām śreṣṭhā tatra bhārata pūjitā
18.
bhārata tu kāñcanākṣī saritām śreṣṭhā āgatā
munīnām satrayājinām tatra pūjitā naimiṣe
munīnām satrayājinām tatra pūjitā naimiṣe
18.
O Bhārata, the golden-eyed one (kāñcanākṣī), indeed the best of rivers, came there to Naimiṣa, honored by those sages performing the sacrifice.
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ।
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥१९॥
आहूता सरितां श्रेष्ठा गययज्ञे सरस्वती ॥१९॥
19. gayasya yajamānasya gayeṣveva mahākratum ,
āhūtā saritāṁ śreṣṭhā gayayajñe sarasvatī.
āhūtā saritāṁ śreṣṭhā gayayajñe sarasvatī.
19.
gayasya yajamānasya gayeṣu eva mahākratum
āhūtā saritām śreṣṭhā gayayajñe sarasvatī
āhūtā saritām śreṣṭhā gayayajñe sarasvatī
19.
sarasvatī saritām śreṣṭhā gayasya yajamānasya
mahākratum gayeṣu eva gayayajñe āhūtā
mahākratum gayeṣu eva gayayajñe āhūtā
19.
The foremost of rivers, Sarasvatī, was indeed invited to the great Vedic ritual (mahākratu) of Gaya, the performer of Vedic rituals (yajamāna), specifically in Gaya itself, at Gaya's Vedic ritual (yajña).
विशालां तु गयेष्वाहुरृषयः संशितव्रताः ।
सरित्सा हिमवत्पार्श्वात्प्रसूता शीघ्रगामिनी ॥२०॥
सरित्सा हिमवत्पार्श्वात्प्रसूता शीघ्रगामिनी ॥२०॥
20. viśālāṁ tu gayeṣvāhurṛṣayaḥ saṁśitavratāḥ ,
saritsā himavatpārśvātprasūtā śīghragāminī.
saritsā himavatpārśvātprasūtā śīghragāminī.
20.
viśālām tu gayeṣu āhuḥ ṛṣayaḥ saṃśitavratāḥ
sarit sā himavatpārśvāt prasūtā śīghragāminī
sarit sā himavatpārśvāt prasūtā śīghragāminī
20.
saṃśitavratāḥ ṛṣayaḥ tu gayeṣu viśālām
śīghragāminī sarit sā himavatpārśvāt prasūtā āhuḥ
śīghragāminī sarit sā himavatpārśvāt prasūtā āhuḥ
20.
The sages (ṛṣayaḥ) of firm vows (saṃśitavratāḥ) indeed say that Viśālā, the swiftly flowing river, originated from the side of the Himalayas in Gaya.
औद्दालकेस्तथा यज्ञे यजतस्तत्र भारत ।
समेते सर्वतः स्फीते मुनीनां मण्डले तदा ॥२१॥
समेते सर्वतः स्फीते मुनीनां मण्डले तदा ॥२१॥
21. auddālakestathā yajñe yajatastatra bhārata ,
samete sarvataḥ sphīte munīnāṁ maṇḍale tadā.
samete sarvataḥ sphīte munīnāṁ maṇḍale tadā.
21.
auddālakeḥ tathā yajñe yajataḥ tatra bhārata
samete sarvataḥ sphīte munīnām maṇḍale tadā
samete sarvataḥ sphīte munīnām maṇḍale tadā
21.
bhārata,
tadā tatra auddālakeḥ yajataḥ yajñe,
sarvataḥ samete sphīte munīnām maṇḍale tathā
tadā tatra auddālakeḥ yajataḥ yajñe,
sarvataḥ samete sphīte munīnām maṇḍale tathā
21.
O Bhārata, then, there, in the prosperous and extensive assembly (maṇḍala) of sages (muni), gathered from all sides, while Uddālaka was performing a Vedic ritual (yajña).
उत्तरे कोसलाभागे पुण्ये राजन्महात्मनः ।
औद्दालकेन यजता पूर्वं ध्याता सरस्वती ॥२२॥
औद्दालकेन यजता पूर्वं ध्याता सरस्वती ॥२२॥
22. uttare kosalābhāge puṇye rājanmahātmanaḥ ,
auddālakena yajatā pūrvaṁ dhyātā sarasvatī.
auddālakena yajatā pūrvaṁ dhyātā sarasvatī.
22.
uttare kosalābhāge puṇye rājan mahātmanaḥ
auddālakena yajatā pūrvaṃ dhyātā sarasvatī
auddālakena yajatā pūrvaṃ dhyātā sarasvatī
22.
rājan,
uttare puṇye kosalābhāge pūrvaṃ yajatā auddālakena mahātmanaḥ sarasvatī dhyātā
uttare puṇye kosalābhāge pūrvaṃ yajatā auddālakena mahātmanaḥ sarasvatī dhyātā
22.
O King, in the sacred northern region of Kosala, the Sarasvatī [river], who was *of* the great-souled (mahātman) one, was formerly invoked (dhyātā) by Uddālaka as he was performing a Vedic ritual (yajña).
आजगाम सरिच्छ्रेष्ठा तं देशमृषिकारणात् ।
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ।
मनोह्रदेति विख्याता सा हि तैर्मनसा हृता ॥२३॥
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ।
मनोह्रदेति विख्याता सा हि तैर्मनसा हृता ॥२३॥
23. ājagāma saricchreṣṭhā taṁ deśamṛṣikāraṇāt ,
pūjyamānā munigaṇairvalkalājinasaṁvṛtaiḥ ,
manohradeti vikhyātā sā hi tairmanasā hṛtā.
pūjyamānā munigaṇairvalkalājinasaṁvṛtaiḥ ,
manohradeti vikhyātā sā hi tairmanasā hṛtā.
23.
ājagāma saricchreṣṭhā tam deśam
ṛṣikāraṇāt pūjyamānā munigaṇaiḥ
valkalājinasaṃvṛtaiḥ manohradā
iti vikhyātā sā hi taiḥ manasā hṛtā
ṛṣikāraṇāt pūjyamānā munigaṇaiḥ
valkalājinasaṃvṛtaiḥ manohradā
iti vikhyātā sā hi taiḥ manasā hṛtā
23.
saricchreṣṭhā ṛṣikāraṇāt tam deśam
ājagāma valkalājinasaṃvṛtaiḥ
munigaṇaiḥ pūjyamānā sā manohradā
iti vikhyātā hi taiḥ manasā hṛtā
ājagāma valkalājinasaṃvṛtaiḥ
munigaṇaiḥ pūjyamānā sā manohradā
iti vikhyātā hi taiḥ manasā hṛtā
23.
The best of rivers (saricchreṣṭhā) came to that region (deśa) for the sake of the sage (ṛṣikāraṇāt), being honored (pūjyamānā) by groups of sages (munigaṇaiḥ) who were clad in bark and deer skins (valkalājinasaṃvṛtaiḥ). Indeed, she was renowned as Manohradā, for she was brought (hṛtā) by them (taiḥ) mentally (manasā).
सुवेणुरृषभद्वीपे पुण्ये राजर्षिसेविते ।
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः ।
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥२४॥
कुरोश्च यजमानस्य कुरुक्षेत्रे महात्मनः ।
आजगाम महाभागा सरिच्छ्रेष्ठा सरस्वती ॥२४॥
24. suveṇurṛṣabhadvīpe puṇye rājarṣisevite ,
kurośca yajamānasya kurukṣetre mahātmanaḥ ,
ājagāma mahābhāgā saricchreṣṭhā sarasvatī.
kurośca yajamānasya kurukṣetre mahātmanaḥ ,
ājagāma mahābhāgā saricchreṣṭhā sarasvatī.
24.
suveṇuḥ ṛṣabhadvīpe puṇye
rājarṣisevite kuroḥ ca yajamānasya
kurukṣetre mahātmanaḥ ājagāma
mahābhāgā sarit śreṣṭhā sarasvatī
rājarṣisevite kuroḥ ca yajamānasya
kurukṣetre mahātmanaḥ ājagāma
mahābhāgā sarit śreṣṭhā sarasvatī
24.
mahābhāgā sarit śreṣṭhā sarasvatī
suveṇuḥ puṇye rājarṣisevite
ṛṣabhadvīpe ca kurukṣetre mahātmanaḥ
kuroḥ yajamānasya ājagāma
suveṇuḥ puṇye rājarṣisevite
ṛṣabhadvīpe ca kurukṣetre mahātmanaḥ
kuroḥ yajamānasya ājagāma
24.
The highly blessed, foremost river Sarasvatī came to Suveṇu, (a place) on the sacred Ṛṣabhadvīpa, which is frequented by royal sages, and also to Kurukṣetra, (the region) of the great-souled Kuru, the performer of Vedic rituals (yajamāna).
ओघवत्यपि राजेन्द्र वसिष्ठेन महात्मना ।
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥२५॥
समाहूता कुरुक्षेत्रे दिव्यतोया सरस्वती ॥२५॥
25. oghavatyapi rājendra vasiṣṭhena mahātmanā ,
samāhūtā kurukṣetre divyatoyā sarasvatī.
samāhūtā kurukṣetre divyatoyā sarasvatī.
25.
oghavatī api rājendra vasiṣṭhena mahātmanā
samāhūtā kurukṣetre divyatoyā sarasvatī
samāhūtā kurukṣetre divyatoyā sarasvatī
25.
rājendra oghavatī api divyatoyā sarasvatī
mahātmanā vasiṣṭhena kurukṣetre samāhūtā
mahātmanā vasiṣṭhena kurukṣetre samāhūtā
25.
O king of kings, the Sarasvatī, though swift-flowing and possessing divine waters, was indeed invoked by the great-souled Vasiṣṭha in Kurukṣetra.
दक्षेण यजता चापि गङ्गाद्वारे सरस्वती ।
विमलोदा भगवती ब्रह्मणा यजता पुनः ।
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥२६॥
विमलोदा भगवती ब्रह्मणा यजता पुनः ।
समाहूता ययौ तत्र पुण्ये हैमवते गिरौ ॥२६॥
26. dakṣeṇa yajatā cāpi gaṅgādvāre sarasvatī ,
vimalodā bhagavatī brahmaṇā yajatā punaḥ ,
samāhūtā yayau tatra puṇye haimavate girau.
vimalodā bhagavatī brahmaṇā yajatā punaḥ ,
samāhūtā yayau tatra puṇye haimavate girau.
26.
dakṣeṇa yajatā ca api gaṅgādvāre
sarasvatī vimalodā bhagavatī
brahmaṇā yajatā punaḥ samāhūtā
yayau tatra puṇye haimavate girau
sarasvatī vimalodā bhagavatī
brahmaṇā yajatā punaḥ samāhūtā
yayau tatra puṇye haimavate girau
26.
bhagavatī vimalodā sarasvatī
dakṣeṇa yajatā ca api gaṅgādvāre
punaḥ brahmaṇā yajatā samāhūtā
tatra puṇye haimavate girau yayau
dakṣeṇa yajatā ca api gaṅgādvāre
punaḥ brahmaṇā yajatā samāhūtā
tatra puṇye haimavate girau yayau
26.
The divine (bhagavatī) and pure-watered Sarasvatī, having been invited by Dakṣa who was performing Vedic rituals (yajña) at Gaṅgādvāra, and again by Brahmā who was also performing Vedic rituals, went there, to the sacred Himālaya mountain.
एकीभूतास्ततस्तास्तु तस्मिंस्तीर्थे समागताः ।
सप्तसारस्वतं तीर्थं ततस्तत्प्रथितं भुवि ॥२७॥
सप्तसारस्वतं तीर्थं ततस्तत्प्रथितं भुवि ॥२७॥
27. ekībhūtāstatastāstu tasmiṁstīrthe samāgatāḥ ,
saptasārasvataṁ tīrthaṁ tatastatprathitaṁ bhuvi.
saptasārasvataṁ tīrthaṁ tatastatprathitaṁ bhuvi.
27.
ekībhūtāḥ tataḥ tāḥ tu tasmin tīrthe samāgatāḥ
saptasārasvatam tīrtham tataḥ tat prathitam bhuvi
saptasārasvatam tīrtham tataḥ tat prathitam bhuvi
27.
tataḥ tāḥ tu ekībhūtāḥ tasmin tīrthe samāgatāḥ.
tataḥ tat saptasārasvatam tīrtham bhuvi prathitam
tataḥ tat saptasārasvatam tīrtham bhuvi prathitam
27.
Then, having become one, all those (streams) gathered at that sacred spot (tirtha). From then on, that tīrtha became renowned on earth as Saptasārasvata.
इति सप्त सरस्वत्यो नामतः परिकीर्तिताः ।
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥२८॥
सप्तसारस्वतं चैव तीर्थं पुण्यं तथा स्मृतम् ॥२८॥
28. iti sapta sarasvatyo nāmataḥ parikīrtitāḥ ,
saptasārasvataṁ caiva tīrthaṁ puṇyaṁ tathā smṛtam.
saptasārasvataṁ caiva tīrthaṁ puṇyaṁ tathā smṛtam.
28.
iti sapta sarasvatyaḥ nāmataḥ parikīrtitāḥ
saptasārasvatam ca eva tīrtham puṇyam tathā smṛtam
saptasārasvatam ca eva tīrtham puṇyam tathā smṛtam
28.
iti sapta sarasvatyaḥ nāmataḥ parikīrtitāḥ ca
eva saptasārasvatam puṇyam tīrtham tathā smṛtam
eva saptasārasvatam puṇyam tīrtham tathā smṛtam
28.
Thus, these seven Sarasvatis have been enumerated by name. Similarly, the sacred site (tīrtha) known as Saptasārasvata is considered holy.
शृणु मङ्कणकस्यापि कौमारब्रह्मचारिणः ।
आपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥२९॥
आपगामवगाढस्य राजन्प्रक्रीडितं महत् ॥२९॥
29. śṛṇu maṅkaṇakasyāpi kaumārabrahmacāriṇaḥ ,
āpagāmavagāḍhasya rājanprakrīḍitaṁ mahat.
āpagāmavagāḍhasya rājanprakrīḍitaṁ mahat.
29.
śṛṇu maṅkaṇakasya api kaumārabrahmacāriṇaḥ
āpagām avagāḍhasya rājan prakrīḍitam mahat
āpagām avagāḍhasya rājan prakrīḍitam mahat
29.
rājan śṛṇu api āpagām avagāḍhasya
kaumārabrahmacāriṇaḥ maṅkaṇakasya mahat prakrīḍitam
kaumārabrahmacāriṇaḥ maṅkaṇakasya mahat prakrīḍitam
29.
O King, listen also to the great sport (prākṛīḍitam) of Maṅkaṇaka, the lifelong celibate (brahmacārin), who had entered the river.
दृष्ट्वा यदृच्छया तत्र स्त्रियमम्भसि भारत ।
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् ।
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ॥३०॥
स्नायन्तीं रुचिरापाङ्गीं दिग्वाससमनिन्दिताम् ।
सरस्वत्यां महाराज चस्कन्दे वीर्यमम्भसि ॥३०॥
30. dṛṣṭvā yadṛcchayā tatra striyamambhasi bhārata ,
snāyantīṁ rucirāpāṅgīṁ digvāsasamaninditām ,
sarasvatyāṁ mahārāja caskande vīryamambhasi.
snāyantīṁ rucirāpāṅgīṁ digvāsasamaninditām ,
sarasvatyāṁ mahārāja caskande vīryamambhasi.
30.
dṛṣṭvā yadṛcchayā tatra striyam
ambhasi bhārata snāyantīm rucirāpāṅgīm
digvāsasam aninditām sarasvatyām
mahārāja caskande vīryam ambhasi
ambhasi bhārata snāyantīm rucirāpāṅgīm
digvāsasam aninditām sarasvatyām
mahārāja caskande vīryam ambhasi
30.
bhārata mahārāja tatra yadṛcchayā ambhasi sarasvatyām snāyantīm rucirāpāṅgīm digvāsasam aninditām striyam dṛṣṭvā,
ambhasi vīryam caskande
ambhasi vīryam caskande
30.
O Bhārata, O great king, having by chance seen there in the Sarasvatī river a blameless woman, bathing naked with beautiful eyes, he discharged his semen (vīrya) into the water.
तद्रेतः स तु जग्राह कलशे वै महातपाः ।
सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ॥३१॥
सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।
तत्रर्षयः सप्त जाता जज्ञिरे मरुतां गणाः ॥३१॥
31. tadretaḥ sa tu jagrāha kalaśe vai mahātapāḥ ,
saptadhā pravibhāgaṁ tu kalaśasthaṁ jagāma ha ,
tatrarṣayaḥ sapta jātā jajñire marutāṁ gaṇāḥ.
saptadhā pravibhāgaṁ tu kalaśasthaṁ jagāma ha ,
tatrarṣayaḥ sapta jātā jajñire marutāṁ gaṇāḥ.
31.
tat retaḥ saḥ tu jagrāha kalaśe vai
mahātapāḥ saptadhā pravibhāgam tu
kalaśastham jagāma ha tatra ṛṣayaḥ
sapta jātāḥ jajñire marutām gaṇāḥ
mahātapāḥ saptadhā pravibhāgam tu
kalaśastham jagāma ha tatra ṛṣayaḥ
sapta jātāḥ jajñire marutām gaṇāḥ
31.
vai tu mahātapāḥ saḥ tat retaḥ kalaśe
jagrāha tu ha kalaśastham saptadhā
pravibhāgam jagāma tatra sapta
ṛṣayaḥ jātāḥ marutām gaṇāḥ jajñire
jagrāha tu ha kalaśastham saptadhā
pravibhāgam jagāma tatra sapta
ṛṣayaḥ jātāḥ marutām gaṇāḥ jajñire
31.
Indeed, that great ascetic (mahātapas) collected that semen (retas) in a pot. Verily, that substance situated in the pot underwent a sevenfold division. From it, seven sages (ṛṣi) were born there, who became the hosts of the Maruts.
वायुवेगो वायुबलो वायुहा वायुमण्डलः ।
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् ।
एवमेते समुत्पन्ना मरुतां जनयिष्णवः ॥३२॥
वायुज्वालो वायुरेता वायुचक्रश्च वीर्यवान् ।
एवमेते समुत्पन्ना मरुतां जनयिष्णवः ॥३२॥
32. vāyuvego vāyubalo vāyuhā vāyumaṇḍalaḥ ,
vāyujvālo vāyuretā vāyucakraśca vīryavān ,
evamete samutpannā marutāṁ janayiṣṇavaḥ.
vāyujvālo vāyuretā vāyucakraśca vīryavān ,
evamete samutpannā marutāṁ janayiṣṇavaḥ.
32.
vāyuvegaḥ vāyubalaḥ vāyuhā
vāyumaṇḍalaḥ vāyujvālaḥ vāyuretāḥ
vāyucakraḥ ca vīryavān evam ete
samutpannāḥ marutām janayiṣṇavaḥ
vāyumaṇḍalaḥ vāyujvālaḥ vāyuretāḥ
vāyucakraḥ ca vīryavān evam ete
samutpannāḥ marutām janayiṣṇavaḥ
32.
vāyuvegaḥ vāyubalaḥ vāyuhā
vāyumaṇḍalaḥ vāyujvālaḥ vāyuretāḥ
vāyucakraḥ ca vīryavān evam ete
marutām janayiṣṇavaḥ samutpannāḥ
vāyumaṇḍalaḥ vāyujvālaḥ vāyuretāḥ
vāyucakraḥ ca vīryavān evam ete
marutām janayiṣṇavaḥ samutpannāḥ
32.
He is of wind-speed, wind-strength, wind-destroying, a circle of wind, wind-flaming, a wind-mover, and a powerful wind-wheel. In this manner, these producers of the Maruts (storm gods) came into being.
इदमन्यच्च राजेन्द्र शृण्वाश्चर्यतरं भुवि ।
महर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम् ॥३३॥
महर्षेश्चरितं यादृक्त्रिषु लोकेषु विश्रुतम् ॥३३॥
33. idamanyacca rājendra śṛṇvāścaryataraṁ bhuvi ,
maharṣeścaritaṁ yādṛktriṣu lokeṣu viśrutam.
maharṣeścaritaṁ yādṛktriṣu lokeṣu viśrutam.
33.
idam anyat ca rājendra śṛṇu āścaryataram bhuvi
maharṣeḥ caritam yādṛk triṣu lokeṣu viśrutam
maharṣeḥ caritam yādṛk triṣu lokeṣu viśrutam
33.
rājendra śṛṇu idam anyat ca āścaryataram bhuvi
yādṛk maharṣeḥ caritam triṣu lokeṣu viśrutam
yādṛk maharṣeḥ caritam triṣu lokeṣu viśrutam
33.
O king (rājendra), hear this other thing, even more wonderful on earth: the character and deeds (carita) of the great sage (maharṣi), which are renowned in the three worlds.
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति नः श्रुतम् ।
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ।
स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥३४॥
क्षतः किल करे राजंस्तस्य शाकरसोऽस्रवत् ।
स वि शाकरसं दृष्ट्वा हर्षाविष्टः प्रनृत्तवान् ॥३४॥
34. purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam ,
kṣataḥ kila kare rājaṁstasya śākaraso'sravat ,
sa vi śākarasaṁ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān.
kṣataḥ kila kare rājaṁstasya śākaraso'sravat ,
sa vi śākarasaṁ dṛṣṭvā harṣāviṣṭaḥ pranṛttavān.
34.
purā maṅkaṇakaḥ siddhaḥ kuśāgreṇa
iti naḥ śrutam kṣataḥ kila kare rājan
tasya śākarasaḥ asravat saḥ vi
śākarasam dṛṣṭvā harṣāviṣṭaḥ pranṛttavān
iti naḥ śrutam kṣataḥ kila kare rājan
tasya śākarasaḥ asravat saḥ vi
śākarasam dṛṣṭvā harṣāviṣṭaḥ pranṛttavān
34.
naḥ śrutam iti purā maṅkaṇakaḥ siddhaḥ
kuśāgreṇa kṣataḥ kare rājan kila
tasya śākarasaḥ asravat saḥ vi
śākarasam dṛṣṭvā harṣāviṣṭaḥ pranṛttavān
kuśāgreṇa kṣataḥ kare rājan kila
tasya śākarasaḥ asravat saḥ vi
śākarasam dṛṣṭvā harṣāviṣṭaḥ pranṛttavān
34.
Formerly, we have heard (naḥ śrutam) that Maṅkaṇaka, a perfected being (siddha), was wounded (kṣataḥ) in the hand (kare) by the tip of a kuśa grass blade (kuśāgreṇa). O king (rājan), it is said (kila) that from him, vegetable juice (śākarasa) flowed instead of blood. Seeing that vegetable juice, he became filled with joy (harṣāviṣṭaḥ) and began to dance.
ततस्तस्मिन्प्रनृत्ते वै स्थावरं जङ्गमं च यत् ।
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥३५॥
प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥३५॥
35. tatastasminpranṛtte vai sthāvaraṁ jaṅgamaṁ ca yat ,
pranṛttamubhayaṁ vīra tejasā tasya mohitam.
pranṛttamubhayaṁ vīra tejasā tasya mohitam.
35.
tataḥ tasmin pranṛtte vai sthāvaram jaṅgamam ca
yat pranṛttam ubhayam vīra tejasā tasya mohitam
yat pranṛttam ubhayam vīra tejasā tasya mohitam
35.
tataḥ tasmin pranṛtte vai,
vīra,
yat sthāvaram ca jaṅgamam,
ubhayam tasya tejasā mohitam pranṛttam.
vīra,
yat sthāvaram ca jaṅgamam,
ubhayam tasya tejasā mohitam pranṛttam.
35.
Then, when he (Maṅkaṇaka) began to dance (pranṛtte), whatever was stationary (sthāvara) and moving (jaṅgama), both (ubhayam) of these, O hero (vīra), were enchanted and danced (pranṛttam) by his spiritual power (tejas).
ब्रह्मादिभिः सुरै राजन्नृषिभिश्च तपोधनैः ।
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥३६॥
विज्ञप्तो वै महादेव ऋषेरर्थे नराधिप ।
नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ॥३६॥
36. brahmādibhiḥ surai rājannṛṣibhiśca tapodhanaiḥ ,
vijñapto vai mahādeva ṛṣerarthe narādhipa ,
nāyaṁ nṛtyedyathā deva tathā tvaṁ kartumarhasi.
vijñapto vai mahādeva ṛṣerarthe narādhipa ,
nāyaṁ nṛtyedyathā deva tathā tvaṁ kartumarhasi.
36.
brahmādibhiḥ surai rājan ṛṣibhiḥ ca
tapodhanaiḥ vijñaptaḥ vai mahādevaḥ
ṛṣeḥ arthe narādhipa na ayam nṛtyet
yathā deva tathā tvam kartum arhasi
tapodhanaiḥ vijñaptaḥ vai mahādevaḥ
ṛṣeḥ arthe narādhipa na ayam nṛtyet
yathā deva tathā tvam kartum arhasi
36.
rājan,
narādhipa,
brahmādibhiḥ surai ca tapodhanaiḥ ṛṣibhiḥ (ca),
ṛṣeḥ arthe vai mahādevaḥ vijñaptaḥ deva,
yathā ayam na nṛtyet tathā tvam kartum arhasi
narādhipa,
brahmādibhiḥ surai ca tapodhanaiḥ ṛṣibhiḥ (ca),
ṛṣeḥ arthe vai mahādevaḥ vijñaptaḥ deva,
yathā ayam na nṛtyet tathā tvam kartum arhasi
36.
O King, O ruler of men (narādhipa), Mahādeva was indeed requested by Brahmā and other gods, and by sages (ṛṣi) whose wealth is austerity (tapas). O Lord, for the sake of the sage, you should act so that this one (the sage) does not dance.
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव ह ।
सुराणां हितकामार्थं महादेवोऽभ्यभाषत ॥३७॥
सुराणां हितकामार्थं महादेवोऽभ्यभाषत ॥३७॥
37. tato devo muniṁ dṛṣṭvā harṣāviṣṭamatīva ha ,
surāṇāṁ hitakāmārthaṁ mahādevo'bhyabhāṣata.
surāṇāṁ hitakāmārthaṁ mahādevo'bhyabhāṣata.
37.
tataḥ devaḥ munim dṛṣṭvā harṣāviṣṭam atīva ha
surāṇām hitakāmārtham mahādevaḥ abhyabhāṣata
surāṇām hitakāmārtham mahādevaḥ abhyabhāṣata
37.
tataḥ,
devaḥ mahādevaḥ munim harṣāviṣṭam atīva ha dṛṣṭvā,
surāṇām hitakāmārtham abhyabhāṣata
devaḥ mahādevaḥ munim harṣāviṣṭam atīva ha dṛṣṭvā,
surāṇām hitakāmārtham abhyabhāṣata
37.
Then, Mahādeva, having indeed seen the sage (muni) who was exceedingly filled with joy, spoke for the sake of the welfare of the gods.
भो भो ब्राह्मण धर्मज्ञ किमर्थं नरिनर्त्सि वै ।
हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम ।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥३८॥
हर्षस्थानं किमर्थं वै तवेदं मुनिसत्तम ।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥३८॥
38. bho bho brāhmaṇa dharmajña kimarthaṁ narinartsi vai ,
harṣasthānaṁ kimarthaṁ vai tavedaṁ munisattama ,
tapasvino dharmapathe sthitasya dvijasattama.
harṣasthānaṁ kimarthaṁ vai tavedaṁ munisattama ,
tapasvino dharmapathe sthitasya dvijasattama.
38.
bho bho brāhmaṇa dharmajna kimartham
narinartsi vai harṣasthānam kimartham
vai tava idam munisattama tapasvinaḥ
dharmapathe sthitasya dvijasattama
narinartsi vai harṣasthānam kimartham
vai tava idam munisattama tapasvinaḥ
dharmapathe sthitasya dvijasattama
38.
bho bho brāhmaṇa dharmajna,
tvam kimartham vai narinartsi? munisattama,
dvijasattama,
dharmapathe sthitasya tapasvinaḥ tava idam harṣasthānam kimartham vai?
tvam kimartham vai narinartsi? munisattama,
dvijasattama,
dharmapathe sthitasya tapasvinaḥ tava idam harṣasthānam kimartham vai?
38.
O Brahmin, O knower of natural law (dharma), why indeed do you dance so intensely? O best of sages (muni), O best of the twice-born (dvija), what is the reason for this great joy of yours, for you who are an ascetic established on the path of natural law (dharma)?
ऋषिरुवाच ।
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ।
यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो ॥३९॥
किं न पश्यसि मे ब्रह्मन्कराच्छाकरसं स्रुतम् ।
यं दृष्ट्वा वै प्रनृत्तोऽहं हर्षेण महता विभो ॥३९॥
39. ṛṣiruvāca ,
kiṁ na paśyasi me brahmankarācchākarasaṁ srutam ,
yaṁ dṛṣṭvā vai pranṛtto'haṁ harṣeṇa mahatā vibho.
kiṁ na paśyasi me brahmankarācchākarasaṁ srutam ,
yaṁ dṛṣṭvā vai pranṛtto'haṁ harṣeṇa mahatā vibho.
39.
ṛṣiḥ uvāca kim na paśyasi me brahman karāt śākarasam
srutam yam dṛṣṭvā vai pranṛttaḥ aham harṣeṇa mahatā vibho
srutam yam dṛṣṭvā vai pranṛttaḥ aham harṣeṇa mahatā vibho
39.
ṛṣiḥ uvāca - brahman,
vibho,
tvam me karāt srutam śākarasam kim na paśyasi? yam dṛṣṭvā vai aham mahatā harṣeṇa pranṛttaḥ (asmi)
vibho,
tvam me karāt srutam śākarasam kim na paśyasi? yam dṛṣṭvā vai aham mahatā harṣeṇa pranṛttaḥ (asmi)
39.
The sage (ṛṣi) said: "O Brahmin (brahman), O Lord (vibhu), why do you not see the vegetable sap (śākarasa) oozing from my hand? Having seen that, I am indeed dancing with great joy."
तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम् ।
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ॥४०॥
अहं न विस्मयं विप्र गच्छामीति प्रपश्य माम् ॥४०॥
40. taṁ prahasyābravīddevo muniṁ rāgeṇa mohitam ,
ahaṁ na vismayaṁ vipra gacchāmīti prapaśya mām.
ahaṁ na vismayaṁ vipra gacchāmīti prapaśya mām.
40.
tam prahasya abravīt devaḥ munim rāgeṇa mohitam
aham na vismayam vipra gacchāmi iti prapaśya mām
aham na vismayam vipra gacchāmi iti prapaśya mām
40.
devaḥ prahasya rāgeṇa mohitam tam munim abravīt vipra,
aham vismayam na gacchāmi iti mām prapaśya
aham vismayam na gacchāmi iti mām prapaśya
40.
The god, laughing, spoke to that sage who was deluded by passion: "O brahmin, I am not surprised; behold me!"
एवमुक्त्वा मुनिश्रेष्ठं महादेवेन धीमता ।
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत् ॥४१॥
अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽभवत् ॥४१॥
41. evamuktvā muniśreṣṭhaṁ mahādevena dhīmatā ,
aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito'bhavat.
aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito'bhavat.
41.
evam uktvā muniśreṣṭham mahādevena dhīmatā
aṅgulyagreṇa rājendra sva aṅguṣṭhaḥ tāḍitaḥ abhavat
aṅgulyagreṇa rājendra sva aṅguṣṭhaḥ tāḍitaḥ abhavat
41.
rājendra,
dhīmatā mahādevena muniśreṣṭham evam uktvā,
sva aṅguṣṭhaḥ aṅgulyagreṇa tāḍitaḥ abhavat
dhīmatā mahādevena muniśreṣṭham evam uktvā,
sva aṅguṣṭhaḥ aṅgulyagreṇa tāḍitaḥ abhavat
41.
O king (rājendra), having spoken thus to the foremost (śreṣṭha) of sages, his own thumb was struck by the intelligent Mahādeva with the tip of his finger.
ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् ।
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ॥४२॥
तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ॥४२॥
42. tato bhasma kṣatādrājannirgataṁ himasaṁnibham ,
taddṛṣṭvā vrīḍito rājansa muniḥ pādayorgataḥ.
taddṛṣṭvā vrīḍito rājansa muniḥ pādayorgataḥ.
42.
tataḥ bhasma kṣatāt rājan nirgatam himasaṃnibham
tat dṛṣṭvā vrīḍitaḥ rājan saḥ muniḥ pādayoḥ gataḥ
tat dṛṣṭvā vrīḍitaḥ rājan saḥ muniḥ pādayoḥ gataḥ
42.
rājan,
tataḥ kṣatāt himasaṃnibham bhasma nirgatam rājan,
tat dṛṣṭvā saḥ muniḥ vrīḍitaḥ pādayoḥ gataḥ
tataḥ kṣatāt himasaṃnibham bhasma nirgatam rājan,
tat dṛṣṭvā saḥ muniḥ vrīḍitaḥ pādayoḥ gataḥ
42.
Then, O king (rājan), snow-like ash emerged from the wound. Seeing that, O king (rājan), the sage, feeling ashamed, fell at his (Mahādeva's) feet.
ऋषिरुवाच ।
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् ।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥४३॥
नान्यं देवादहं मन्ये रुद्रात्परतरं महत् ।
सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥४३॥
43. ṛṣiruvāca ,
nānyaṁ devādahaṁ manye rudrātparataraṁ mahat ,
surāsurasya jagato gatistvamasi śūladhṛk.
nānyaṁ devādahaṁ manye rudrātparataraṁ mahat ,
surāsurasya jagato gatistvamasi śūladhṛk.
43.
ṛṣiḥ uvāca | na anyam devāt aham manye rudrāt parataram
mahat | surāsurasya jagataḥ gatiḥ tvam asi śūladhṛk
mahat | surāsurasya jagataḥ gatiḥ tvam asi śūladhṛk
43.
ṛṣiḥ uvāca aham devāt rudrāt parataram mahat anyam na manye śūladhṛk,
tvam surāsurasya jagataḥ gatiḥ asi
tvam surāsurasya jagataḥ gatiḥ asi
43.
The sage said: "I do not consider any other god to be more supreme or greater than Rudra. O wielder of the trident (śūladhṛk), you are the refuge (gati) of the world (jagata) of gods and demons (sura-asura)."
त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः ।
त्वामेव सर्वं विशति पुनरेव युगक्षये ॥४४॥
त्वामेव सर्वं विशति पुनरेव युगक्षये ॥४४॥
44. tvayā sṛṣṭamidaṁ viśvaṁ vadantīha manīṣiṇaḥ ,
tvāmeva sarvaṁ viśati punareva yugakṣaye.
tvāmeva sarvaṁ viśati punareva yugakṣaye.
44.
tvayā sṛṣṭam idam viśvam vadanti iha manīṣiṇaḥ
tvām eva sarvam viśati punaḥ eva yugakṣaye
tvām eva sarvam viśati punaḥ eva yugakṣaye
44.
manīṣiṇaḥ iha vadanti idam viśvam tvayā sṛṣṭam
punaḥ eva yugakṣaye sarvam tvām eva viśati
punaḥ eva yugakṣaye sarvam tvām eva viśati
44.
Indeed, the wise (manīṣiṇaḥ) declare that this universe was created by you. And again, at the dissolution of the cosmic age (yuga), everything merges back into you.
देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।
त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ ॥४५॥
त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ ॥४५॥
45. devairapi na śakyastvaṁ parijñātuṁ kuto mayā ,
tvayi sarve sma dṛśyante surā brahmādayo'nagha.
tvayi sarve sma dṛśyante surā brahmādayo'nagha.
45.
devaiḥ api na śakyaḥ tvam parijñātum kutaḥ mayā
tvayi sarve sma dṛśyante surāḥ brahma ādayaḥ anagha
tvayi sarve sma dṛśyante surāḥ brahma ādayaḥ anagha
45.
anagha tvam devaiḥ api na parijñātum śakyaḥ kutaḥ
mayā tvayi sarve surāḥ brahma ādayaḥ sma dṛśyante
mayā tvayi sarve surāḥ brahma ādayaḥ sma dṛśyante
45.
You cannot be fully known even by the gods, so how could I possibly know you? O sinless one (anagha), all the gods, beginning with Brahmā, are indeed seen within you.
सर्वस्त्वमसि देवानां कर्ता कारयिता च ह ।
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ॥४६॥
त्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः ॥४६॥
46. sarvastvamasi devānāṁ kartā kārayitā ca ha ,
tvatprasādātsurāḥ sarve modantīhākutobhayāḥ.
tvatprasādātsurāḥ sarve modantīhākutobhayāḥ.
46.
sarvaḥ tvam asi devānām kartā kārayitā ca ha
tvatprasādāt surāḥ sarve modanti iha akutobhayāḥ
tvatprasādāt surāḥ sarve modanti iha akutobhayāḥ
46.
tvam devānām sarvaḥ kartā ca kārayitā ha asi
tvatprasādāt sarve surāḥ iha akutobhayāḥ modanti
tvatprasādāt sarve surāḥ iha akutobhayāḥ modanti
46.
You are indeed the creator and the inspirer of all the gods. By your grace, all the gods in this world rejoice, utterly fearless.
एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् ।
भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति ॥४७॥
भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति ॥४७॥
47. evaṁ stutvā mahādevaṁ sa ṛṣiḥ praṇato'bravīt ,
bhagavaṁstvatprasādādvai tapo me na kṣarediti.
bhagavaṁstvatprasādādvai tapo me na kṣarediti.
47.
evam stutvā mahādevam saḥ ṛṣiḥ praṇataḥ abravīt
bhagavan tvatprasādāt vai tapaḥ me na kṣaret iti
bhagavan tvatprasādāt vai tapaḥ me na kṣaret iti
47.
evam mahādevam stutvā saḥ praṇataḥ ṛṣiḥ abravīt
bhagavan tvatprasādāt vai me tapaḥ na kṣaret iti
bhagavan tvatprasādāt vai me tapaḥ na kṣaret iti
47.
Having thus praised the great god (mahādeva), that sage, bowing down, spoke: 'O Lord (bhagavan), by your grace, may my spiritual discipline (tapas) indeed not diminish.'
ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् ।
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ।
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ॥४८॥
तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ।
आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ॥४८॥
48. tato devaḥ prītamanāstamṛṣiṁ punarabravīt ,
tapaste vardhatāṁ vipra matprasādātsahasradhā ,
āśrame ceha vatsyāmi tvayā sārdhamahaṁ sadā.
tapaste vardhatāṁ vipra matprasādātsahasradhā ,
āśrame ceha vatsyāmi tvayā sārdhamahaṁ sadā.
48.
tataḥ devaḥ prītamanaḥ tam ṛṣim punaḥ
abravīt tapaḥ te vardhatām vipra
matprasādāt sahasradhā āśrame ca
iha vatsyāmi tvayā sārdham aham sadā
abravīt tapaḥ te vardhatām vipra
matprasādāt sahasradhā āśrame ca
iha vatsyāmi tvayā sārdham aham sadā
48.
tataḥ prītamanaḥ devaḥ tam ṛṣim punaḥ
abravīt vipra matprasādāt te tapaḥ
sahasradhā vardhatām ca aham iha
āśrame tvayā sārdham sadā vatsyāmi
abravīt vipra matprasādāt te tapaḥ
sahasradhā vardhatām ca aham iha
āśrame tvayā sārdham sadā vatsyāmi
48.
Then the god, with a pleased mind, spoke again to that sage: "May your spiritual austerities (tapas) increase a thousandfold through my grace, O Brahmin (vipra). And I will always reside here in this hermitage with you."
सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः ।
न तस्य दुर्लभं किंचिद्भवितेह परत्र च ।
सारस्वतं च लोकं ते गमिष्यन्ति न संशयः ॥४९॥
न तस्य दुर्लभं किंचिद्भवितेह परत्र च ।
सारस्वतं च लोकं ते गमिष्यन्ति न संशयः ॥४९॥
49. saptasārasvate cāsminyo māmarciṣyate naraḥ ,
na tasya durlabhaṁ kiṁcidbhaviteha paratra ca ,
sārasvataṁ ca lokaṁ te gamiṣyanti na saṁśayaḥ.
na tasya durlabhaṁ kiṁcidbhaviteha paratra ca ,
sārasvataṁ ca lokaṁ te gamiṣyanti na saṁśayaḥ.
49.
saptasārasvate ca asmin yaḥ mām
arciṣyate naraḥ na tasya durlabham kiñcit
bhavitā iha paratra ca sārasvatam
ca lokam te gamiṣyanti na saṃśayaḥ
arciṣyate naraḥ na tasya durlabham kiñcit
bhavitā iha paratra ca sārasvatam
ca lokam te gamiṣyanti na saṃśayaḥ
49.
ca asmin saptasārasvate yaḥ naraḥ mām arciṣyate tasya iha paratra ca kiñcit durlabham na bhavitā ca te sārasvatam lokam gamiṣyanti,
na saṃśayaḥ
na saṃśayaḥ
49.
And any person who worships me in this region of the seven Sarasvatīs will find nothing difficult for them, neither in this world nor in the next. And without a doubt, they will attain the world of Sarasvatī.
एतन्मङ्कणकस्यापि चरितं भूरितेजसः ।
स हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना ॥५०॥
स हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना ॥५०॥
50. etanmaṅkaṇakasyāpi caritaṁ bhūritejasaḥ ,
sa hi putraḥ sajanyāyāmutpanno mātariśvanā.
sa hi putraḥ sajanyāyāmutpanno mātariśvanā.
50.
etat maṅkaṇakasya api caritam bhūritejasaḥ
sa hi putraḥ sajanyāyām utpannaḥ mātariśvanā
sa hi putraḥ sajanyāyām utpannaḥ mātariśvanā
50.
etat bhūritejasaḥ maṅkaṇakasya api caritam
hi saḥ sajanyāyām मातरिश्वना उत्पन्नः पुत्रः
hi saḥ sajanyāyām मातरिश्वना उत्पन्नः पुत्रः
50.
This is also the account of Maṅkaṇaka, who possessed great splendor. For he was the son born of Sajanyā by Mātariśvan.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37 (current chapter)
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47