Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-192

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कालमृत्युयमानां च ब्राह्मणस्य च सत्तम ।
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ॥१॥
1. yudhiṣṭhira uvāca ,
kālamṛtyuyamānāṁ ca brāhmaṇasya ca sattama ,
vivādo vyāhṛtaḥ pūrvaṁ tadbhavānvaktumarhati.
1. yudhiṣṭhiraḥ uvāca kālamṛtyuyamānām ca brāhmaṇasya ca
sattama vivādaḥ vyāhṛtaḥ pūrvam tat bhavān vaktum arhati
1. sattama yudhiṣṭhiraḥ uvāca kālamṛtyuyamānām ca brāhmaṇasya
ca vivādaḥ pūrvam vyāhṛtaḥ tat bhavān vaktum arhati
1. Yudhiṣṭhira said: "O Best of Men, a dispute (vivāda) among Time (kāla), Death (mṛtyu), Yama, and a Brahmin (brāhmaṇa) was previously narrated. You ought to speak about that."
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
ikṣvākoḥ sūryaputrasya yadvṛttaṁ brāhmaṇasya ca.
2. bhīṣmaḥ uvāca atra api udāharanti imam itihāsam purātanam
ikṣvākoḥ sūryaputrasya yat vṛttam brāhmaṇasya ca
2. bhīṣmaḥ uvāca atra api imam purātanam itihāsam udāharanti
yat vṛttam ikṣvākoḥ sūryaputrasya brāhmaṇasya ca
2. Bhīṣma said: "In this regard, they also narrate this ancient history (itihāsa), what happened concerning Ikṣvāku, son of Sūrya, and a certain Brahmin (brāhmaṇa)."
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे ।
यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत् ॥३॥
3. kālasya mṛtyośca tathā yadvṛttaṁ tannibodha me ,
yathā sa teṣāṁ saṁvādo yasminsthāne'pi cābhavat.
3. kālasya mṛtyoḥ ca tathā yat vṛttam tat nibodha me
yathā saḥ teṣām saṃvādaḥ yasmin sthāne api ca abhavat
3. tathā kālasya mṛtyoḥ ca yat vṛttam tat me nibodha
yathā saḥ teṣām saṃvādaḥ yasmin sthāne api ca abhavat
3. And what happened concerning Time (kāla) and Death (mṛtyu) – listen to that from me, just as that dialogue (saṃvāda) among them occurred, and in what place.
ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः ।
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥४॥
4. brāhmaṇo jāpakaḥ kaściddharmavṛtto mahāyaśāḥ ,
ṣaḍaṅgavinmahāprājñaḥ paippalādiḥ sa kauśikaḥ.
4. brāhmaṇaḥ jāpakaḥ kaścit dharmavṛttaḥ mahāyaśāḥ
ṣaḍaṅgavit mahāprājñaḥ paippalādiḥ saḥ kauśikaḥ
4. kaścit brāhmaṇaḥ jāpakaḥ dharmavṛttaḥ mahāyaśāḥ
ṣaḍaṅgavit mahāprājñaḥ saḥ paippalādiḥ kauśikaḥ
4. There was a certain Brahmin (brāhmaṇa), a reciter of mantras (jāpaka), whose conduct was righteous (dharmavṛtta), greatly renowned (mahāyaśas), knowledgeable in the six Vedāṅgas (ṣaḍaṅgavit), and very wise (mahāprājña). He was Paippalādi, a descendant of Kuśika.
तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च ।
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥५॥
5. tasyāparokṣaṁ vijñānaṁ ṣaḍaṅgeṣu tathaiva ca ,
vedeṣu caiva niṣṇāto himavatpādasaṁśrayaḥ.
5. tasya aparokṣam vijñānam ṣaḍaṅgeṣu tathā eva
ca vedeṣu ca eva niṣṇātaḥ himavatpādasaṃśrayaḥ
5. tasya aparokṣam vijñānam ṣaḍaṅgeṣu vedeṣu ca
eva tathā eva ca niṣṇātaḥ himavatpādasaṃśrayaḥ
5. He possessed direct knowledge of the six supplementary branches of the Vedas (ṣaḍaṅga) and was likewise proficient in the Vedas themselves, dwelling at the foot of the Himalayas.
सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन् ।
तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥६॥
6. so'ntyaṁ brāhmaṁ tapastepe saṁhitāṁ saṁyato japan ,
tasya varṣasahasraṁ tu niyamena tathā gatam.
6. saḥ antyam brāhmam tapaḥ tepe saṃhitām saṃyataḥ
japan tasya varṣasahasram tu niyamena tathā gatam
6. saḥ saṃyataḥ saṃhitām japan antyam brāhmam tapaḥ
tepe tasya varṣasahasram tu niyamena tathā gatam
6. He, self-controlled and chanting the Samhita, performed the ultimate spiritual (brāhma) austerity (tapas). Thus, a thousand years passed for him under strict discipline (niyamena).
स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल ।
जप्यमावर्तयंस्तूष्णीं न च तां किंचिदब्रवीत् ॥७॥
7. sa devyā darśitaḥ sākṣātprītāsmīti tadā kila ,
japyamāvartayaṁstūṣṇīṁ na ca tāṁ kiṁcidabravīt.
7. saḥ devyā darśitaḥ sākṣāt prītā asmi iti tadā kila
japyam āvartayan tūṣṇīm na ca tām kiñcit abravīt
7. saḥ tadā devyā sākṣāt darśitaḥ prītā asmi iti kila
tūṣṇīm japyam āvartayan ca na tām kiñcit abravīt
7. Then, he was directly seen by the Goddess (devī) who declared, "I am pleased." But he, silently continuing to repeat his chant (japya), did not say anything to her.
तस्यानुकम्पया देवी प्रीता समभवत्तदा ।
वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥८॥
8. tasyānukampayā devī prītā samabhavattadā ,
vedamātā tatastasya tajjapyaṁ samapūjayat.
8. tasya anukampayā devī prītā sam abhavat tadā
vedamātā tataḥ tasya tat japyam sam apūjayat
8. tadā devī tasya anukampayā prītā sam abhavat
tataḥ vedamātā tasya tat japyam sam apūjayat
8. Then, the Goddess (devī) became pleased due to her compassion for him. Thereupon, the Mother of the Vedas (Vedamātā) honored that chant (japya) of his.
समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा ।
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ॥९॥
9. samāptajapyastūtthāya śirasā pādayostathā ,
papāta devyā dharmātmā vacanaṁ cedamabravīt.
9. samāptajapyaḥ tu utthāya śirasā pādayoḥ tathā
papāta devyāḥ dharmātmā vacanam ca idam abravīt
9. dharmātmā samāptajapyaḥ tu utthāya śirasā tathā
devyāḥ pādayoḥ papāta ca idam vacanam abravīt
9. Having completed his recitation (japa), the righteous man (dharmātmā) rose and prostrated himself with his head at the goddess's feet, and then spoke these words.
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम ।
यदि वापि प्रसन्नासि जप्ये मे रमतां मनः ॥१०॥
10. diṣṭyā devi prasannā tvaṁ darśanaṁ cāgatā mama ,
yadi vāpi prasannāsi japye me ramatāṁ manaḥ.
10. diṣṭyā devi prasannā tvam darśanam ca āgatā mama
yadi vā api prasannā asi japye me ramatām manaḥ
10. devi diṣṭyā tvam prasannā ca mama darśanam āgatā
yadi vā api prasannā asi me manaḥ japye ramatām
10. Fortunately, O Goddess, you are pleased and have appeared before me (given me your darśana). If you are indeed pleased, then let my mind find delight in my recitation (japa).
सावित्र्युवाच ।
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते ।
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ॥११॥
11. sāvitryuvāca ,
kiṁ prārthayasi viprarṣe kiṁ ceṣṭaṁ karavāṇi te ,
prabrūhi japatāṁ śreṣṭha sarvaṁ tatte bhaviṣyati.
11. sāvitrī uvāca kim prārthayasi viprarṣe kim ca iṣṭam karavāṇi
te prabrūhi japatām śreṣṭha sarvam tat te bhaviṣyati
11. sāvitrī uvāca viprarṣe kim prārthayasi ? te ca kim iṣṭam
karavāṇi ? japatām śreṣṭha prabrūhi tat sarvam te bhaviṣyati
11. Savitri said: "What do you desire, O Brahmin-sage? What is dear to you that I should do for you? Tell me, O best among those who perform recitation (japa)! All that will be yours."
भीष्म उवाच ।
इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् ।
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥१२॥
12. bhīṣma uvāca ,
ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit ,
japyaṁ prati mameccheyaṁ vardhatviti punaḥ punaḥ.
12. bhīṣmaḥ uvāca iti uktaḥ saḥ tadā devyā vipraḥ provāca
dharmavit japyam prati mama icchā iyam vardhatu iti punaḥ punaḥ
12. bhīṣmaḥ uvāca tadā devyā iti uktaḥ saḥ dharmavit vipraḥ
provāca mama japyam prati iyam icchā punaḥ punaḥ vardhatu iti
12. Bhishma said: "Thus addressed by the goddess, that Brahmin, who knew natural law (dharma), then spoke: 'May this desire of mine concerning recitation (japa) ever increase again and again.'"
मनसश्च समाधिर्मे वर्धेताहरहः शुभे ।
तत्तथेति ततो देवी मधुरं प्रत्यभाषत ॥१३॥
13. manasaśca samādhirme vardhetāharahaḥ śubhe ,
tattatheti tato devī madhuraṁ pratyabhāṣata.
13. manasaḥ ca samādhiḥ me vardheta aharahaḥ śubhe
tat tathā iti tataḥ devī madhuram pratyabhāṣata
13. śubhe me manasaḥ samādhiḥ aharahaḥ ca vardheta
tataḥ devī tat tathā iti madhuram pratyabhāṣata
13. O auspicious one, may my mind's concentration (dhyāna) increase day by day. Then, the goddess sweetly replied, "So be it."
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया ।
निरयं नैव यातासि यत्र याता द्विजर्षभाः ॥१४॥
14. idaṁ caivāparaṁ prāha devī tatpriyakāmyayā ,
nirayaṁ naiva yātāsi yatra yātā dvijarṣabhāḥ.
14. idam ca eva aparam prāha devī tat-priya-kāmyayā
nirayam na eva yātā asi yatra yātā dvija-ṛṣabhāḥ
14. devī tat-priya-kāmyayā idam ca eva aparam prāha tvam
nirayam na eva yātā asi yatra dvija-ṛṣabhāḥ yātāḥ
14. And the goddess, indeed desiring his welfare, said this other thing: "You will certainly not go to hell, where even the best among the twice-born (dvija) have gone."
यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम् ।
साधये भविता चैतद्यत्त्वयाहमिहार्थिता ॥१५॥
15. yāsyasi brahmaṇaḥ sthānamanimittamaninditam ,
sādhaye bhavitā caitadyattvayāhamihārthitā.
15. yāsyasi brahmaṇaḥ sthānam animittam aninditam
sādhaye bhavitā ca etat yat tvayā aham iha arthitā
15. tvam brahmaṇaḥ animittam aninditam sthānam yāsyasi ca yat aham iha tvayā arthitā,
etat sādhaye,
(etat) bhavitā
15. You will go to the faultless and imperishable abode of Brahmā. And whatever you have requested from me here, that I shall accomplish, and it shall come to pass.
नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति ।
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम् ।
भविता च विवादोऽत्र तव तेषां च धर्मतः ॥१६॥
16. niyato japa caikāgro dharmastvāṁ samupaiṣyati ,
kālo mṛtyuryamaścaiva samāyāsyanti te'ntikam ,
bhavitā ca vivādo'tra tava teṣāṁ ca dharmataḥ.
16. niyataḥ japa ca ekāgraḥ dharmaḥ tvām
samupaiṣyati kālaḥ mṛtyuḥ yamaḥ ca
eva samāyāsyanti te antikam bhavitā
ca vivādaḥ atra tava teṣām ca dharmataḥ
16. (tvam) niyataḥ ekāgraḥ ca japa dharmaḥ
tvām samupaiṣyati kālaḥ mṛtyuḥ yamaḥ
ca eva te antikam samāyāsyanti ca atra
tava teṣām ca dharmataḥ vivādaḥ bhavitā
16. Regularly chant with one-pointed concentration. The natural law (dharma) will approach you. Time, Death, and Yama will all indeed come to your proximity. And there will be a dispute here between you and them, in accordance with natural law (dharma).
एवमुक्त्वा भगवती जगाम भवनं स्वकम् ।
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा ॥१७॥
17. evamuktvā bhagavatī jagāma bhavanaṁ svakam ,
brāhmaṇo'pi japannāste divyaṁ varṣaśataṁ tadā.
17. evam uktvā bhagavatī jagāma bhavanam svakam |
brāhmaṇaḥ api japaN āste divyam varṣaśatam tadā
17. bhagavatī evam uktvā svakam bhavanam jagāma
tadā brāhmaṇaḥ api divyam varṣaśatam japaN āste
17. After speaking thus, the revered goddess (bhagavatī) returned to her own abode. The Brahmin (brāhmaṇa) then remained, chanting for a divine hundred years.
समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः ।
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥१८॥
18. samāpte niyame tasminnatha viprasya dhīmataḥ ,
sākṣātprītastadā dharmo darśayāmāsa taṁ dvijam.
18. samāpte niyame tasmin atha viprasya dhīmataḥ |
sākṣāt prītaḥ tadā dharmaḥ darśayāmāsa tam dvijam
18. atha tasmin dhīmataḥ viprasya niyame samāpte tadā
prītaḥ dharmaḥ sākṣāt tam dvijam darśayāmāsa
18. When that wise Brahmin's spiritual observance (niyama) was completed, then Dharma (dharma) himself, being pleased, revealed himself to that twice-born (dvija).
धर्म उवाच ।
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः ।
जप्यस्य च फलं यत्ते संप्राप्तं तच्च मे शृणु ॥१९॥
19. dharma uvāca ,
dvijāte paśya māṁ dharmamahaṁ tvāṁ draṣṭumāgataḥ ,
japyasya ca phalaṁ yatte saṁprāptaṁ tacca me śṛṇu.
19. dharmaḥ uvāca | dvijāte paśya mām dharmam aham tvām draṣṭum
āgataḥ | japyasya ca phalam yat te samprāptam tat ca me śṛṇu
19. dharmaḥ uvāca he dvijāte mām dharmam paśya aham tvām draṣṭum
āgataḥ ca yat phalam te japyasya samprāptam tat ca me śṛṇu
19. Dharma (dharma) said: "O twice-born (dvijāti)! Behold me, Dharma; I have come to see you. And listen to me about the result of the chanting (japa) that you have attained."
जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः ।
देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि ॥२०॥
20. jitā lokāstvayā sarve ye divyā ye ca mānuṣāḥ ,
devānāṁ nirayānsādho sarvānutkramya yāsyasi.
20. jitāḥ lokāḥ tvayā sarve ye divyāḥ ye ca mānuṣāḥ
| devānām nirayān sādho sarvān utkramya yāsyasi
20. tvayā ye sarve divyāḥ ca ye mānuṣāḥ lokāḥ jitāḥ
he sādho devānām sarvān nirayān utkramya yāsyasi
20. All the worlds, both divine and human, have been conquered by you. O virtuous one (sādhu), you shall transcend all the lower realms (niraya) of the gods and ascend.
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् ।
त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि ॥२१॥
21. prāṇatyāgaṁ kuru mune gaccha lokānyathepsitān ,
tyaktvātmanaḥ śarīraṁ ca tato lokānavāpsyasi.
21. prāṇatyāgaṃ kuru mune gaccha lokān yathā īpsitān
tyaktvā ātmanaḥ śarīraṃ ca tataḥ lokān avāpsyasi
21. mune prāṇatyāgaṃ kuru yathā īpsitān lokān gaccha
ātmanaḥ śarīraṃ tyaktvā ca tataḥ lokān avāpsyasi
21. O sage, give up your life (prāṇa) and go to the worlds you desire. Having abandoned your body, you will then attain those worlds.
ब्राह्मण उवाच ।
कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम् ।
बहुदुःखसुखं देहं नोत्सृजेयमहं विभो ॥२२॥
22. brāhmaṇa uvāca ,
kṛtaṁ lokairhi me dharma gaccha ca tvaṁ yathāsukham ,
bahuduḥkhasukhaṁ dehaṁ notsṛjeyamahaṁ vibho.
22. brāhmaṇaḥ uvāca kṛtaṃ lokaiḥ hi me dharma gaccha ca tvaṃ
yathāsukham bahuduḥkhasukhaṃ dehaṃ na utsṛjeyaṃ ahaṃ vibho
22. brāhmaṇaḥ uvāca he dharma me kṛtam hi lokaiḥ tvam ca yathāsukham
gaccha vibho aham bahuduḥkhasukham deham na utsṛjeyam
22. The Brahmin said: 'O Dharma, my obligations (dharma) have indeed been fulfilled by the worlds. And you may go happily. O Lord, I would not abandon this body, which involves much suffering and much joy.'
धर्म उवाच ।
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव ।
स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ ॥२३॥
23. dharma uvāca ,
avaśyaṁ bhoḥ śarīraṁ te tyaktavyaṁ munipuṁgava ,
svarga ārohyatāṁ vipra kiṁ vā te rocate'nagha.
23. dharma uvāca avaśyaṃ bhoḥ śarīraṃ te tyaktavyaṃ
munipuṅgava svarga ārohyatāṃ vipra kiṃ vā te rocate anagha
23. dharma uvāca bhoḥ munipuṅgava te śarīram avaśyaṃ
tyaktavyam vipra svarga ārohyatām anagha kim vā te rocate
23. Dharma said: 'O sir, your body must certainly be abandoned, O chief among sages. Let heaven be ascended (by you), O Brahmin, or what else pleases you, O sinless one?'
ब्राह्मण उवाच ।
न रोचये स्वर्गवासं विना देहादहं विभो ।
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना ॥२४॥
24. brāhmaṇa uvāca ,
na rocaye svargavāsaṁ vinā dehādahaṁ vibho ,
gaccha dharma na me śraddhā svargaṁ gantuṁ vinātmanā.
24. brāhmaṇaḥ uvāca na rocaye svargavāsaṃ vinā dehāt aham vibho
gaccha dharma na me śraddhā svargaṃ gantuṃ vinā ātmanā
24. brāhmaṇaḥ uvāca vibho aham dehāt vinā svargavāsam na rocaye
dharma gaccha me śraddhā na svargam gantum vinā ātmanā
24. The Brahmin said: 'O Lord, I do not desire residence in heaven without this body. Go, Dharma. I have no faith (śraddhā) to go to heaven without my self (ātman).'
धर्म उवाच ।
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव ।
गच्छ लोकानरजसो यत्र गत्वा न शोचसि ॥२५॥
25. dharma uvāca ,
alaṁ dehe manaḥ kṛtvā tyaktvā dehaṁ sukhī bhava ,
gaccha lokānarajaso yatra gatvā na śocasi.
25. dharmaḥ uvāca alam dehe manaḥ kṛtvā tyaktvā deham
sukhī bhava gaccha lokān arajasaḥ yatra gatvā na śocasi
25. dharmaḥ uvāca.
alam manaḥ dehe kṛtvā,
deham tyaktvā sukhī bhava.
arajasaḥ lokān gaccha,
yatra gatvā na śocasi.
25. Dharma (natural law) said: Enough of focusing your mind on the body; abandon the body and be happy. Go to the pure worlds, where, having arrived, you will not grieve.
ब्राह्मण उवाच ।
रमे जपन्महाभाग कृतं लोकैः सनातनैः ।
सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो ॥२६॥
26. brāhmaṇa uvāca ,
rame japanmahābhāga kṛtaṁ lokaiḥ sanātanaiḥ ,
saśarīreṇa gantavyo mayā svargo na vā vibho.
26. brāhmaṇaḥ uvāca rame japan mahābhāga kṛtam lokaiḥ
sanātanaiḥ saśarīreṇa gantavyaḥ mayā svargaḥ na vā vibho
26. brāhmaṇaḥ uvāca.
mahābhāga,
rame japan kṛtam sanātanaiḥ lokaiḥ.
vibho,
svargaḥ saśarīreṇa mayā gantavyaḥ vā na?
26. The Brahmin said: O greatly fortunate one, I delight in chanting what has been done by eternal beings. Should I go to heaven with my body, or not, O powerful one?
धर्म उवाच ।
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज ।
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ॥२७॥
27. dharma uvāca ,
yadi tvaṁ necchasi tyaktuṁ śarīraṁ paśya vai dvija ,
eṣa kālastathā mṛtyuryamaśca tvāmupāgatāḥ.
27. dharmaḥ uvāca yadi tvam na icchasi tyaktum śarīram paśya
vai dvija eṣaḥ kālaḥ tathā mṛtyuḥ yamaḥ ca tvām upāgatāḥ
27. dharmaḥ uvāca.
dvija,
yadi tvam śarīram tyaktum na icchasi,
vai paśya.
eṣaḥ kālaḥ tathā mṛtyuḥ ca yamaḥ tvām upāgatāḥ.
27. Dharma (natural law) said: If you do not wish to abandon your body, then behold, O twice-born! Here are Time, and Death, and Yama, who have come to you.
भीष्म उवाच ।
अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो ।
ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन् ॥२८॥
28. bhīṣma uvāca ,
atha vaivasvataḥ kālo mṛtyuśca tritayaṁ vibho ,
brāhmaṇaṁ taṁ mahābhāgamupāgamyedamabruvan.
28. bhīṣmaḥ uvāca atha vaivasvataḥ kālaḥ mṛtyuḥ ca tritayam
vibho brāhmaṇam tam mahābhāgam upāgamya idam abruvan
28. bhīṣmaḥ uvāca.
vibho,
atha vaivasvataḥ kālaḥ ca mṛtyuḥ tritayam tam mahābhāgam brāhmaṇam upāgamya idam abruvan.
28. Bhishma said: Then, O powerful one, Vaivasvata, Time, and Death - the three of them - approached that greatly fortunate Brahmin and said this.
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च ।
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ॥२९॥
29. tapaso'sya sutaptasya tathā sucaritasya ca ,
phalaprāptistava śreṣṭhā yamo'haṁ tvāmupabruve.
29. tapasya asya sutaptasya tathā sucaritasya ca
phalaprāptiḥ tava śreṣṭhā yamaḥ aham tvām upabruve
29. aham yamaḥ tvām upabruve asya sutaptasya tapasya
tathā sucaritasya ca tava śreṣṭhā phalaprāptiḥ
29. I, Yama, declare to you that your attainment of the supreme result for this well-performed austerity (tapas) and virtuous conduct is eminent.
यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् ।
कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः ॥३०॥
30. yathāvadasya japyasya phalaṁ prāptastvamuttamam ,
kālaste svargamāroḍhuṁ kālo'haṁ tvāmupāgataḥ.
30. yathāvat asya japyasya phalam prāptaḥ tvam uttamam
kālaḥ te svargam āroḍhum kālaḥ aham tvām upāgataḥ
30. tvam asya japyasya uttamam phalam yathāvat prāptaḥ te
svargam āroḍhum kālaḥ (asti) aham kālaḥ tvām upāgataḥ
30. You have duly obtained the supreme fruit for this chanting. It is time for you to ascend to heaven; I, Time (Kāla), have come before you.
मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयमागतम् ।
कालेन चोदितं विप्र त्वामितो नेतुमद्य वै ॥३१॥
31. mṛtyuṁ mā viddhi dharmajña rūpiṇaṁ svayamāgatam ,
kālena coditaṁ vipra tvāmito netumadya vai.
31. mṛtyum mā viddhi dharmajña rūpiṇam svayam āgatam
kālena coditam vipra tvām itaḥ netum adya vai
31. dharmajña vipra mṛtyum rūpiṇam svayam āgatam mā
viddhi kālena coditam tvām itaḥ adya netum vai
31. O knower of natural law (dharma), do not regard me as Death (Mṛtyu) who has come here on his own. O Brahmin, I have been impelled by Time (Kāla) to take you from here today.
ब्राह्मण उवाच ।
स्वागतं सूर्यपुत्राय कालाय च महात्मने ।
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥३२॥
32. brāhmaṇa uvāca ,
svāgataṁ sūryaputrāya kālāya ca mahātmane ,
mṛtyave cātha dharmāya kiṁ kāryaṁ karavāṇi vaḥ.
32. brāhmaṇaḥ uvāca svāgatam sūryaputrāya kālāya ca mahātmane
mṛtyave ca atha dharmāya kim kāryam karavāṇi vaḥ
32. brāhmaṇaḥ uvāca sūryaputrāya mahātmane kālāya ca mṛtyave
ca atha dharmāya svāgatam kim kāryam vaḥ karavāṇi
32. The Brahmin said: Welcome to the son of Sūrya, and to the great-souled Time (Kāla), and to Death (Mṛtyu), and also to natural law (dharma). What task shall I perform for you all?
भीष्म उवाच ।
अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे ।
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ॥३३॥
33. bhīṣma uvāca ,
arghyaṁ pādyaṁ ca dattvā sa tebhyastatra samāgame ,
abravītparamaprītaḥ svaśaktyā kiṁ karomi vaḥ.
33. bhīṣmaḥ uvāca arghyam pādyam ca dattvā saḥ tebhyaḥ tatra
samāgame abravīt paramaprītaḥ svaśaktyā kim karomi vaḥ
33. bhīṣmaḥ uvāca tatra samāgame saḥ tebhyaḥ arghyam pādyam
ca dattvā paramaprītaḥ abravīt svaśaktyā vaḥ kim karomi
33. Bhishma spoke. At that gathering, he, extremely pleased, having offered them respectful libations (arghya) and water for washing feet (padya), said, "What can I do for you to the best of my ability?"
तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः ।
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ॥३४॥
34. tasminnevātha kāle tu tīrthayātrāmupāgataḥ ,
ikṣvākuragamattatra sametā yatra te vibho.
34. tasmin eva atha kāle tu tīrthayātrām upāgataḥ
ikṣvākuḥ agamat tatra sametāḥ yatra te vibho
34. vibho atha tu tasmin eva kāle tīrthayātrām
upāgataḥ ikṣvākuḥ yatra te sametāḥ tatra agamat
34. O mighty one, it was at that very time that Ikshvaku, having arrived on a pilgrimage, went to the spot where those (sages) were assembled.
सर्वानेव तु राजर्षिः संपूज्याभिप्रणम्य च ।
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ॥३५॥
35. sarvāneva tu rājarṣiḥ saṁpūjyābhipraṇamya ca ,
kuśalapraśnamakarotsarveṣāṁ rājasattamaḥ.
35. sarvān eva tu rājarṣiḥ sampūjya abhipraṇamya
ca kuśalapraśnam akarot sarveṣām rājasattamaḥ
35. tu rājarṣiḥ rājasattamaḥ sarvān eva sampūjya
ca abhipraṇamya sarveṣām kuśalapraśnam akarot
35. And the royal sage (rājarṣi), the best of kings (rājasattamaḥ), having duly honored and bowed down to all of them, enquired about their well-being.
तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च ।
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥३६॥
36. tasmai so'thāsanaṁ dattvā pādyamarghyaṁ tathaiva ca ,
abravīdbrāhmaṇo vākyaṁ kṛtvā kuśalasaṁvidam.
36. tasmai saḥ atha āsanam dattvā pādyam arghyam tathā
eva ca abravīt brāhmaṇaḥ vākyam kṛtvā kuśalasaṃvidam
36. atha brāhmaṇaḥ tasmai āsanam pādyam arghyam tathā
eva ca dattvā kuśalasaṃvidam kṛtvā saḥ vākyam abravīt
36. Then the Brahmin, having offered him a seat, water for his feet (padya), and also a respectful libation (arghya), and having first performed a welfare inquiry, spoke these words.
स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि ।
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे ॥३७॥
37. svāgataṁ te mahārāja brūhi yadyadihecchasi ,
svaśaktyā kiṁ karomīha tadbhavānprabravītu me.
37. svāgatam te mahārāja brūhi yat yat iha icchasi
svaśaktyā kim karomi iha tat bhavān prabravītu me
37. mahārāja te svāgatam yat yat iha icchasi brūhi
svaśaktyā iha kim karomi tat bhavān me prabravītu
37. Welcome, great king (mahārāja). Please tell me whatever you wish here. What can I do here with my own capacity? Kindly instruct me on that.
राजोवाच ।
राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः ।
ददामि वसु किंचित्ते प्रार्थितं तद्वदस्व मे ॥३८॥
38. rājovāca ,
rājāhaṁ brāhmaṇaśca tvaṁ yadi ṣaṭkarmasaṁsthitaḥ ,
dadāmi vasu kiṁcitte prārthitaṁ tadvadasva me.
38. rājā uvāca rājā aham brāhmaṇaḥ ca tvam yadi ṣaṭkarma-saṃsthitaḥ
dadāmi vasu kiñcit te prārthitam tat vadasva me
38. rājā uvāca aham rājā ca tvam yadi ṣaṭkarma-saṃsthitaḥ brāhmaṇaḥ
(tasmai) te kiñcit vasu dadāmi prārthitam tat me vadasva
38. The king said, 'I am a king, and you are a brahmin if you are established in the six duties. I will give you some wealth (vasu); please tell me what you desire (prārthitam).'
ब्राह्मण उवाच ।
द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः ।
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात् ॥३९॥
39. brāhmaṇa uvāca ,
dvividhā brāhmaṇā rājandharmaśca dvividhaḥ smṛtaḥ ,
pravṛttaśca nivṛttaśca nivṛtto'smi pratigrahāt.
39. brāhmaṇaḥ uvāca dvividhā brāhmaṇāḥ rājan dharmaḥ ca dvividhaḥ
smṛtaḥ pravṛttaḥ ca nivṛttaḥ ca nivṛttaḥ asmi pratigrahāt
39. brāhmaṇaḥ uvāca rājan,
brāhmaṇāḥ dvividhāḥ (santi) ca dharmaḥ dvividhaḥ smṛtaḥ (asti) (tau ca) pravṛttaḥ ca nivṛttaḥ ca aham pratigrahāt nivṛttaḥ asmi
39. The brahmin said, 'O King, brahmins are of two kinds, and (natural) law (dharma) is also remembered as two-fold: one engaged in action (pravṛtta) and one withdrawn from it (nivṛtta). I am one who has withdrawn (nivṛtta) from accepting gifts (pratigraha).'
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप ।
अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते ।
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥४०॥
40. tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa ,
ahaṁ na pratigṛhṇāmi kimiṣṭaṁ kiṁ dadāni te ,
brūhi tvaṁ nṛpatiśreṣṭha tapasā sādhayāmi kim.
40. tebhyaḥ prayaccha dānāni ye pravṛttā
narādhipa aham na pratigṛhṇāmi
kim iṣṭam kim dadāni te brūhi tvam
nṛpati-śreṣṭha tapasā sādhayāmi kim
40. narādhipa,
ye pravṛttāḥ tebhyaḥ dānāni prayaccha aham na pratigṛhṇāmi kim iṣṭam (asti)? kim te dadāni? nṛpati-śreṣṭha,
tvam brūhi tapasā kim sādhayāmi?
40. O ruler of men (narādhipa), give gifts (dāna) to those who are engaged in worldly activity (pravṛtta). I, however, do not accept gifts. What do you desire? What should I give to you? Tell me, O best of kings (nṛpatiśreṣṭha), what can I achieve through (my) ascetic practice (tapas)?
राजोवाच ।
क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् ।
प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम ॥४१॥
41. rājovāca ,
kṣatriyo'haṁ na jānāmi dehīti vacanaṁ kvacit ,
prayaccha yuddhamityevaṁ vādinaḥ smo dvijottama.
41. rājā uvāca | kṣatriyaḥ aham na jānāmi dehi iti vacanam
kvacit | prayaccha yuddham iti evam vādinaḥ smaḥ dvijottama
41. rājā uvāca dvijottama,
aham kṣatriyaḥ.
dehi iti vacanam kvacit na jānāmi.
evam yuddham prayaccha iti vādinaḥ smaḥ.
41. The king said: "O best of brahmins, I am a warrior (kṣatriya), and I do not know the word 'give!' [in the sense of begging] anywhere. Rather, we are those who say, 'Give battle!'"
ब्राह्मण उवाच ।
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप ।
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ॥४२॥
42. brāhmaṇa uvāca ,
tuṣyasi tvaṁ svadharmeṇa tathā tuṣṭā vayaṁ nṛpa ,
anyonyasyottaraṁ nāsti yadiṣṭaṁ tatsamācara.
42. brāhmaṇaḥ uvāca | tuṣyasi tvam svadharmeṇa tathā tuṣṭā vayam
nṛpa | anyonyasya uttaram na asti yat iṣṭam tat samācara
42. brāhmaṇaḥ uvāca nṛpa,
tvam svadharmeṇa tuṣyasi.
tathā vayam tuṣṭāḥ.
anyonyasya uttaram na asti.
yat iṣṭam,
tat samācara.
42. The brahmin said: "O king, you are satisfied with your own natural law (dharma), and similarly, we are satisfied. There is no further reply between us. Whatever you wish, do that."
राजोवाच ।
स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम् ।
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥४३॥
43. rājovāca ,
svaśaktyāhaṁ dadānīti tvayā pūrvaṁ prabhāṣitam ,
yāce tvāṁ dīyatāṁ mahyaṁ japyasyāsya phalaṁ dvija.
43. rājā uvāca | svaśaktyā aham dadāmi iti tvayā pūrvam prabhāṣitam
| yāce tvām dīyatām mahyam japyasya asya phalam dvija
43. rājā uvāca dvija,
"aham svaśaktyā dadāmi" iti tvayā pūrvam prabhāṣitam.
(ataḥ) tām yāce,
asya japyasya phalam mahyam dīyatām.
43. The king said: "You said earlier that 'I give according to my own ability (śakti).' O brahmin, I now ask you: let the fruit of this chanting be given to me."
ब्राह्मण उवाच ।
युद्धं मम सदा वाणी याचतीति विकत्थसे ।
न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥४४॥
44. brāhmaṇa uvāca ,
yuddhaṁ mama sadā vāṇī yācatīti vikatthase ,
na ca yuddhaṁ mayā sārdhaṁ kimarthaṁ yācase punaḥ.
44. brāhmaṇaḥ uvāca | yuddham mama sadā vāṇī yācati iti vikatthase
| na ca yuddham mayā sārdham kimartham yācase punaḥ
44. brāhmaṇaḥ uvāca "mama vāṇī sadā yuddham yācati" iti vikatthase.
ca mayā sārdham yuddham na (asti).
punaḥ kimartham yācase?
44. The brahmin said: "You boast, saying, 'My speech always seeks battle.' Yet, there is no battle (to be had) with me. Why then do you beg again (for something else)?"
राजोवाच ।
वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः ।
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ॥४५॥
45. rājovāca ,
vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ ,
vāgyuddhaṁ tadidaṁ tīvraṁ mama vipra tvayā saha.
45. rājā uvāca | vāg-vajrāḥ brāhmaṇāḥ proktāḥ kṣatriyāḥ bāhu-jīvinaḥ
| vāg-yuddham tat idam tīvram mama vipra tvayā saha
45. rājā uvāca vipra,
brāhmaṇāḥ vāg-vajrāḥ proktāḥ,
kṣatriyāḥ bāhu-jīvinaḥ tat idam tīvram vāg-yuddham mama tvayā saha
45. The King said: "Brahmins are declared to possess speech that is like a thunderbolt, whereas Kshatriyas are those who subsist by their arms. O Brahmin, this intense verbal battle is now between you and me."
ब्राह्मण उवाच ।
सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् ।
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ॥४६॥
46. brāhmaṇa uvāca ,
saivādyāpi pratijñā me svaśaktyā kiṁ pradīyatām ,
brūhi dāsyāmi rājendra vibhave sati māciram.
46. brāhmaṇaḥ uvāca | sā eva adya api pratijñā me sva-śaktyā kim
pradīyatām | brūhi dāsyāmi rājendra vibhave sati mā ciram
46. brāhmaṇaḥ uvāca adya api sā eva me pratijñā (asti) sva-śaktyā kim pradīyatām? rājendra,
brūhi! vibhave sati ciram mā (kuru),
dāsyāmi.
46. The Brahmin said: "That indeed is still my vow (pratijñā) today. What should be given from my own power (śakti)? Tell me, O best of kings (rājendra), I will give it without delay if the means are available."
राजोवाच ।
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया ।
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि ॥४७॥
47. rājovāca ,
yattadvarṣaśataṁ pūrṇaṁ japyaṁ vai japatā tvayā ,
phalaṁ prāptaṁ tatprayaccha mama ditsurbhavānyadi.
47. rājā uvāca | yat tat varṣa-śatam pūrṇam japyām vai japatā
tvayā | phalam prāptam tat prayaccha mama ditsuḥ bhavān yadi
47. rājā uvāca yadi bhavān ditsuḥ,
tvayā varṣa-śatam pūrṇam vai japyām japatā yat phalam prāptam,
tat mama prayaccha.
47. The King said: "If you are indeed desirous of giving, then bestow upon me that merit (phalam) which you have obtained by fully performing the sacred recitation (japyām) for a hundred years."
ब्राह्मण उवाच ।
परमं गृह्यतां तस्य फलं यज्जपितं मया ।
अर्धं त्वमविचारेण फलं तस्य समाप्नुहि ॥४८॥
48. brāhmaṇa uvāca ,
paramaṁ gṛhyatāṁ tasya phalaṁ yajjapitaṁ mayā ,
ardhaṁ tvamavicāreṇa phalaṁ tasya samāpnuhi.
48. brāhmaṇaḥ uvāca | paramam gṛhyatām tasya phalam yat
japitam mayā | ardham tvam avicāreṇa phalam tasya samāpnuhi
48. brāhmaṇaḥ uvāca mayā yat japitam (asti),
tasya paramam phalam gṛhyatām tvam avicāreṇa tasya ardham phalam samāpnuhi.
48. The Brahmin said: "Let the supreme merit (phalam) that I have generated through my chanting be accepted. Without hesitation, you (tvam) may obtain half of that merit (phalam)."
अथ वा सर्वमेवेह जप्यकं मामकं फलम् ।
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ॥४९॥
49. atha vā sarvameveha japyakaṁ māmakaṁ phalam ,
rājanprāpnuhi kāmaṁ tvaṁ yadi sarvamihecchasi.
49. atha vā sarvam eva iha japyakam māmakam phalam
rājan prāpnuhi kāmam tvam yadi sarvam iha icchasi
49. rājan yadi tvam iha sarvam icchasi atha vā iha
sarvam eva māmakam japyakam phalam kāmam prāpnuhi
49. Or else, O King, if you desire everything here, then obtain your wishes, for the entire fruit of my recitation (japyakam) is present here.
राजोवाच ।
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया ।
स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद ॥५०॥
50. rājovāca ,
kṛtaṁ sarveṇa bhadraṁ te japyaṁ yadyācitaṁ mayā ,
svasti te'stu gamiṣyāmi kiṁ ca tasya phalaṁ vada.
50. rājā uvāca kṛtam sarveṇa bhadram te japyam yat yācitam
mayā svasti te astu gamiṣyāmi kim ca tasya phalam vada
50. rājā uvāca te bhadram yat japyam mayā yācitam sarveṇa
kṛtam te svasti astu gamiṣyāmi ca tasya phalam kim vada
50. The King said, "Good fortune (svasti) to you! The recitation (japyakam) that I requested has been performed by all. I shall now depart. And tell me, what is its result?"
ब्राह्मण उवाच ।
फलप्राप्तिं न जानामि दत्तं यज्जपितं मया ।
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥५१॥
51. brāhmaṇa uvāca ,
phalaprāptiṁ na jānāmi dattaṁ yajjapitaṁ mayā ,
ayaṁ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ.
51. brāhmaṇaḥ uvāca phalaprāptim na jānāmi dattam yat japitam
mayā ayam dharmaḥ ca kālaḥ ca yamaḥ mṛtyuḥ ca sākṣiṇaḥ
51. brāhmaṇaḥ uvāca mayā yat dattam japitam phalaprāptim na
jānāmi ayam dharmaḥ ca kālaḥ ca yamaḥ ca mṛtyuḥ ca sākṣiṇaḥ
51. The Brahmin said, "I do not know the full attainment of the result of what I have given and recited. This natural law (dharma), Time, Yama, and Death are (my) witnesses."
राजोवाच ।
अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति ।
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ॥५२॥
52. rājovāca ,
ajñātamasya dharmasya phalaṁ me kiṁ kariṣyati ,
prāpnotu tatphalaṁ vipro nāhamicche sasaṁśayam.
52. rājā uvāca ajñātam asya dharmasya phalam me kim kariṣyati
prāpnotu tat phalam vipraḥ na aham icche sasaṃśayam
52. rājā uvāca asya ajñātam dharmasya phalam me kim kariṣyati
vipraḥ tat phalam prāpnotu aham sasaṃśayam na icche
52. The King said, "What will the unknown result of this natural law (dharma) do for me? Let the Brahmin (vipraḥ) obtain that result; I do not desire anything fraught with doubt."
ब्राह्मण उवाच ।
नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया ।
वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि ॥५३॥
53. brāhmaṇa uvāca ,
nādade'paravaktavyaṁ dattaṁ vācā phalaṁ mayā ,
vākyaṁ pramāṇaṁ rājarṣe mamāpi tava caiva hi.
53. brāhmaṇaḥ uvāca na adade aparavaktavyam dattam vācā phalam
mayā vākyam pramāṇam rājarṣe mama api tava ca eva hi
53. brāhmaṇaḥ uvāca rājarṣe mayā vācā dattam phalam na adade
aparavaktavyam mama api tava ca eva hi vākyam pramāṇam
53. The Brahmin said: "I have nothing further to state, for the result has already been given by my word. O royal sage, indeed, the word is authoritative for both me and you."
नाभिसंधिर्मया जप्ये कृतपूर्वः कथंचन ।
जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम् ॥५४॥
54. nābhisaṁdhirmayā japye kṛtapūrvaḥ kathaṁcana ,
japyasya rājaśārdūla kathaṁ jñāsyāmyahaṁ phalam.
54. na abhisaṃdhiḥ mayā japye kṛtapūrvaḥ kathaṃcana
japyasya rājaśārdūla katham jñāsyāmi aham phalam
54. rājaśārdūla mayā japye kathaṃcana abhisaṃdhiḥ
kṛtapūrvaḥ na aham japyasya phalam katham jñāsyāmi
54. I have never, by any means, made a prior intention concerning the recitation. O tiger among kings, how then shall I know its result?
ददस्वेति त्वया चोक्तं ददामीति तथा मया ।
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥५५॥
55. dadasveti tvayā coktaṁ dadāmīti tathā mayā ,
na vācaṁ dūṣayiṣyāmi satyaṁ rakṣa sthiro bhava.
55. dadasva iti tvayā ca uktam dadāmi iti tathā mayā
na vācam dūṣayiṣyāmi satyam rakṣa sthiraḥ bhava
55. tvayā dadasva iti uktam ca mayā tathā dadāmi iti
aham vācam na dūṣayiṣyāmi satyam rakṣa sthiraḥ bhava
55. "Give!" - this was said by you, and "I give!" - this was said by me. I will not corrupt my word. Protect the truth, and be steadfast.
अथैवं वदतो मेऽद्य वचनं न करिष्यसि ।
महानधर्मो भविता तव राजन्मृषाकृतः ॥५६॥
56. athaivaṁ vadato me'dya vacanaṁ na kariṣyasi ,
mahānadharmo bhavitā tava rājanmṛṣākṛtaḥ.
56. atha evam vadataḥ me adya vacanam na kariṣyasi
mahān adharmaḥ bhavitā tava rājan mṛṣākṛtaḥ
56. rājan atha adya evam vadataḥ me vacanam na
kariṣyasi tava mahān adharmaḥ mṛṣākṛtaḥ bhavitā
56. Now, if you do not abide by my word spoken thus today, then a great act of unrighteousness (adharma) will be committed by you, O king, rendering it all in vain.
न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम ।
तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते ॥५७॥
57. na yuktaṁ tu mṛṣā vāṇī tvayā vaktumariṁdama ,
tathā mayāpyabhyadhikaṁ mṛṣā vaktuṁ na śakyate.
57. na yuktam tu mṛṣā vāṇī tvayā vaktum arimdama
tathā mayā api abhyadhikam mṛṣā vaktum na śakyate
57. arimdama tvayā mṛṣā vāṇī vaktum na yuktam tu
tathā mayā api abhyadhikam mṛṣā vaktum na śakyate
57. O subduer of enemies, it is not appropriate for you to utter falsehoods. Similarly, it is not possible for me to speak a greater untruth.
संश्रुतं च मया पूर्वं ददानीत्यविचारितम् ।
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥५८॥
58. saṁśrutaṁ ca mayā pūrvaṁ dadānītyavicāritam ,
tadgṛhṇīṣvāvicāreṇa yadi satye sthito bhavān.
58. samśrutam ca mayā pūrvam dadāmi iti avicāritam
tat gṛhṇīṣva avicāreṇa yadi satye sthitaḥ bhavān
58. mayā pūrvam avicāritam "dadāmi" iti ca samśrutam yadi bhavān satye sthitaḥ,
tat avicāreṇa gṛhṇīṣva
58. Indeed, I had previously promised, 'I will give,' without much thought. Therefore, accept it without hesitation, if you are steadfast in truth (satya).
इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः ।
तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च ॥५९॥
59. ihāgamya hi māṁ rājañjāpyaṁ phalamayācithāḥ ,
tanmannisṛṣṭaṁ gṛhṇīṣva bhava satye sthiro'pi ca.
59. iha āgamya hi mām rājan jāpyam phalam ayācithaḥ tat
man nisṛṣṭam gṛhṇīṣva bhava satye sthiraḥ api ca
59. rājan,
iha āgamya hi mām jāpyam phalam ayācithaḥ tat man nisṛṣṭam gṛhṇīṣva,
api ca satye sthiraḥ bhava
59. Indeed, O king, you came here and sought from me the fruit of my chanted prayers (jāpya). Therefore, accept what has been given by me, and remain steadfast in truth (satya).
नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् ।
कुत एवावरान्राजन्मृषावादपरायणः ॥६०॥
60. nāyaṁ loko'sti na paro na ca pūrvānsa tārayet ,
kuta evāvarānrājanmṛṣāvādaparāyaṇaḥ.
60. na ayam lokaḥ asti na paraḥ na ca pūrvān saḥ
tārayet kutaḥ eva avarān rājan mṛṣāvādaparāyaṇaḥ
60. rājan,
mṛṣāvādaparāyaṇaḥ ayam lokaḥ na asti,
na paraḥ ca pūrvān saḥ na tārayet kutaḥ eva avarān (tārayet)?
60. For one devoted to falsehood (mṛṣāvāda), neither this world (loka) nor the next exists; nor can such a person redeem their ancestors. How then, O king, could they possibly redeem their descendants, being solely committed to untruth?
न यज्ञाध्ययने दानं नियमास्तारयन्ति हि ।
तथा सत्यं परे लोके यथा वै पुरुषर्षभ ॥६१॥
61. na yajñādhyayane dānaṁ niyamāstārayanti hi ,
tathā satyaṁ pare loke yathā vai puruṣarṣabha.
61. na yajña adhyayane dānam niyamāḥ tārayanti hi
tathā satyam pare loke yathā vai puruṣarṣabha
61. puruṣarṣabha hi yajña adhyayane dānam niyamāḥ
na tārayanti pare loke yathā vai satyam
61. Indeed, Vedic rituals (yajña), scriptural study, acts of charity (dāna), and religious observances do not bring liberation in the supreme world in the same way that truth does, O best among men.
तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः ।
समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ॥६२॥
62. tapāṁsi yāni cīrṇāni cariṣyasi ca yattapaḥ ,
samāḥ śataiḥ sahasraiśca tatsatyānna viśiṣyate.
62. tapāṃsi yāni cīrṇāni cariṣyasi ca yat tapaḥ
samāḥ śataiḥ sahasraiḥ ca tat satyāt na viśiṣyate
62. yāni tapāṃsi cīrṇāni ca yat tapaḥ samāḥ śataiḥ
sahasraiḥ cariṣyasi ca tat satyāt na viśiṣyate
62. The austerities (tapas) that have been practiced, and the penance (tapas) that you will undertake for hundreds and thousands of years, even that does not surpass truth.
सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः ।
सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् ॥६३॥
63. satyamekākṣaraṁ brahma satyamekākṣaraṁ tapaḥ ,
satyamekākṣaro yajñaḥ satyamekākṣaraṁ śrutam.
63. satyam ekākṣaram brahma satyam ekākṣaram tapaḥ
satyam ekākṣaraḥ yajñaḥ satyam ekākṣaram śrutam
63. satyam ekākṣaram brahma satyam ekākṣaram tapaḥ
satyam ekākṣaraḥ yajñaḥ satyam ekākṣaram śrutam
63. Truth (satya) is the one-syllable (sacred word), the ultimate reality (brahman). Truth (satya) is the one-syllable austerity (tapas). Truth (satya) is the one-syllable Vedic ritual (yajña). Truth (satya) is the one-syllable revealed scripture.
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् ।
सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥६४॥
64. satyaṁ vedeṣu jāgarti phalaṁ satye paraṁ smṛtam ,
satyāddharmo damaścaiva sarvaṁ satye pratiṣṭhitam.
64. satyam vedeṣu jāgarti phalam satye param smṛtam
satyāt dharmaḥ damaḥ ca eva sarvam satye pratiṣṭhitam
64. satyam vedeṣu jāgarti param phalam satye smṛtam
satyāt dharmaḥ ca damaḥ eva sarvam satye pratiṣṭhitam
64. Truth (satya) is manifest in the Vedas. The supreme fruit (phala) is said to reside in truth. From truth (satya) comes natural law (dharma) and self-control, and indeed, everything is established in truth (satya).
सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः ।
व्रतचर्यास्तथा सत्यमोंकारः सत्यमेव च ॥६५॥
65. satyaṁ vedāstathāṅgāni satyaṁ yajñastathā vidhiḥ ,
vratacaryāstathā satyamoṁkāraḥ satyameva ca.
65. satyam vedāḥ tathā aṅgāni satyam yajñaḥ tathā vidhiḥ
vratacaryāḥ tathā satyam oṃkāraḥ satyam eva ca
65. vedāḥ tathā aṅgāni satyam yajñaḥ tathā vidhiḥ satyam
vratacaryāḥ tathā satyam oṃkāraḥ eva ca satyam
65. The Vedas and their auxiliary branches are truth (satyam); the Vedic ritual (yajña) and its procedures are truth (satyam); observances (vrata) are truth (satyam); and the sacred syllable Om (oṃkāra) is also truth (satyam) itself.
प्राणिनां जननं सत्यं सत्यं संततिरेव च ।
सत्येन वायुरभ्येति सत्येन तपते रविः ॥६६॥
66. prāṇināṁ jananaṁ satyaṁ satyaṁ saṁtatireva ca ,
satyena vāyurabhyeti satyena tapate raviḥ.
66. prāṇinām jananam satyam satyam saṃtatiḥ eva
ca satyena vāyuḥ abhyeti satyena tapate raviḥ
66. prāṇinām jananam satyam ca saṃtatiḥ eva satyam
satyena vāyuḥ abhyeti satyena raviḥ tapate
66. The birth of living beings is truth, and their continuation of progeny (saṃtati) is likewise truth. It is by truth that the wind blows, and by truth that the sun shines.
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः ।
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥६७॥
67. satyena cāgnirdahati svargaḥ satye pratiṣṭhitaḥ ,
satyaṁ yajñastapo vedāḥ stobhā mantrāḥ sarasvatī.
67. satyena ca agniḥ dahati svargaḥ satye pratiṣṭhitaḥ
satyam yajñaḥ tapaḥ vedāḥ stobhāḥ mantrāḥ sarasvatī
67. agniḥ ca satyena dahati svargaḥ satye pratiṣṭhitaḥ
yajñaḥ tapaḥ vedāḥ stobhāḥ mantrāḥ sarasvatī satyam
67. It is by truth (satyam) that fire burns; heaven is founded upon truth (satyam). The Vedic ritual (yajña), austerity (tapas), the Vedas, the "stobha"s (exclamations in Sāma Veda), mantras, and Sarasvatī (goddess of speech and knowledge) - all are truth (satyam).
तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् ।
समां कक्षां धारयतो यतः सत्यं ततोऽधिकम् ॥६८॥
68. tulāmāropito dharmaḥ satyaṁ caiveti naḥ śrutam ,
samāṁ kakṣāṁ dhārayato yataḥ satyaṁ tato'dhikam.
68. tulām āropitaḥ dharmaḥ satyam ca eva iti naḥ śrutam
samām kakṣām dhārayataḥ yataḥ satyam tataḥ adhikam
68. naḥ śrutam iti ca dharmaḥ satyam eva tulām āropitaḥ
samām kakṣām dhārayataḥ yataḥ satyam tataḥ adhikam
68. We have heard that when natural law (dharma) and truth are placed upon a balance, truth is indeed [the more weighty]. Even when they appear to hold equal measure on the scale, it is truth that always possesses greater significance.
यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते ।
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ॥६९॥
69. yato dharmastataḥ satyaṁ sarvaṁ satyena vardhate ,
kimarthamanṛtaṁ karma kartuṁ rājaṁstvamicchasi.
69. yataḥ dharmaḥ tataḥ satyam sarvam satyena vardhate
kim artham anṛtam karma kartum rājan tvam icchasi
69. rājan yataḥ dharmaḥ tataḥ satyam sarvam satyena
vardhate kim artham tvam anṛtam karma kartum icchasi
69. Where there is natural law (dharma), there is truth. Everything flourishes through truth. O king, why do you wish to perform a false action (karma)?
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः ।
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ॥७०॥
70. satye kuru sthiraṁ bhāvaṁ mā rājannanṛtaṁ kṛthāḥ ,
kasmāttvamanṛtaṁ vākyaṁ dehīti kuruṣe'śubham.
70. satye kuru sthiram bhavam mā rājan anṛtam kṛthāḥ
kasmāt tvam anṛtam vākyam dehi iti kuruṣe aśubham
70. rājan satye sthiram bhavam kuru mā anṛtam kṛthāḥ
kasmāt tvam "dehi" iti anṛtam aśubham vākyam kuruṣe
70. O king, establish a firm resolve in truth; do not engage in falsehood. Why do you make the inauspicious false statement, "Give it"?
यदि जप्यफलं दत्तं मया नेषिष्यसे नृप ।
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि ॥७१॥
71. yadi japyaphalaṁ dattaṁ mayā neṣiṣyase nṛpa ,
svadharmebhyaḥ paribhraṣṭo lokānanucariṣyasi.
71. yadi japyaphalam dattam mayā na eṣiṣyase nṛpa
svadharmebhyaḥ paribhraṣṭaḥ lokān anucariṣyasi
71. nṛpa yadi mayā dattam japyaphalam na eṣiṣyase (tvaṁ)
svadharmebhyaḥ paribhraṣṭaḥ lokān anucariṣyasi
71. O king, if you do not accept the fruit of my chanted prayers which I have offered, then, having deviated from your own natural duties (dharma), you will wander through the worlds.
संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति ।
उभावानृतिकावेतौ न मृषा कर्तुमर्हसि ॥७२॥
72. saṁśrutya yo na ditseta yācitvā yaśca necchati ,
ubhāvānṛtikāvetau na mṛṣā kartumarhasi.
72. saṁśrutya yaḥ na ditseta yācitvā yaḥ ca na
icchati ubhau ānṛtikau etau na mṛṣā kartum arhasi
72. yaḥ saṁśrutya na ditseta ca yaḥ yācitvā na icchati
etau ubhau ānṛtikau (staḥ tvaṁ) na mṛṣā kartum arhasi
72. He who, after promising, would not wish to give, and he who, after being requested, does not wish (to fulfill) - both of these are false. You ought not to make them liars (or treat them falsely).
राजोवाच ।
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज ।
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥७३॥
73. rājovāca ,
yoddhavyaṁ rakṣitavyaṁ ca kṣatradharmaḥ kila dvija ,
dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṁ bhavataḥ katham.
73. rājā uvāca yoddhavyam rakṣitavyam ca kṣatradharmaḥ kila
dvija dātāraḥ kṣatriyāḥ proktā gṛhṇīyām bhavataḥ katham
73. rājā uvāca he dvija,
yoddhavyam ca rakṣitavyam kila kṣatradharmaḥ kṣatriyāḥ dātāraḥ proktāḥ (aham) bhavataḥ katham gṛhṇīyām
73. The King said: "O twice-born one, it is indeed the natural law (dharma) of a kṣatriya to fight and to protect. Kṣatriyas are declared to be givers. How then can I accept (anything) from you?"
ब्राह्मण उवाच ।
न छन्दयामि ते राजन्नापि ते गृहमाव्रजम् ।
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥७४॥
74. brāhmaṇa uvāca ,
na chandayāmi te rājannāpi te gṛhamāvrajam ,
ihāgamya tu yācitvā na gṛhṇīṣe punaḥ katham.
74. brāhmaṇa uvāca na chandayāmi te rājan na api te gṛham
āvrajam iha āgamya tu yācitvā na gṛhṇīṣe punaḥ katham
74. brāhmaṇa uvāca he rājan,
aham te na chandayāmi na api te gṛham āvrajam tu iha āgamya yācitvā punaḥ katham na gṛhṇīṣe
74. The Brahmin said: "O King, I do not desire anything from you, nor did I come to your house for that (purpose). But having come here and having made my request, why do you not accept (it) then?"
धर्म उवाच ।
अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् ।
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ॥७५॥
75. dharma uvāca ,
avivādo'stu yuvayorvittaṁ māṁ dharmamāgatam ,
dvijo dānaphalairyukto rājā satyaphalena ca.
75. dharmaḥ uvāca avivādaḥ astu yuvayoḥ vittam mām dharmam
āgatam dvijaḥ dānaphalaiḥ yuktaḥ rājā satyaphalena ca
75. dharmaḥ uvāca yuvayoḥ avivādaḥ astu vittam mām dharmam āgatam
dvijaḥ dānaphalaiḥ yuktaḥ rājā ca satyaphalena (yuktaḥ)
75. Dharma (natural law) said: "Let there be no dispute between you two. This wealth has come to me, Dharma (natural law). The Brahmin is endowed with the fruits of his generosity (dāna), and the King with the fruit of his truthfulness."
स्वर्ग उवाच ।
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् ।
अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम् ॥७६॥
76. svarga uvāca ,
svargaṁ māṁ viddhi rājendra rūpiṇaṁ svayamāgatam ,
avivādo'stu yuvayorubhau tulyaphalau yuvām.
76. svargaḥ uvāca svargam mām viddhi rājendra rūpiṇam svayam
āgatam avivādaḥ astu yuvayoḥ ubhau tulyaphalau yuvām
76. svargaḥ uvāca he rājendra,
mām rūpiṇam svayam āgatam svargam viddhi yuvayoḥ avivādaḥ astu yuvām ubhau tulyaphalau (sthaḥ)
76. Svarga (Heaven) said: "O great king, know that I am Svarga (Heaven) itself, manifested in bodily form, having come here myself. Let there be no dispute between you two, as both of you have attained equal merit."
राजोवाच ।
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम् ।
विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम् ॥७७॥
77. rājovāca ,
kṛtaṁ svargeṇa me kāryaṁ gaccha svarga yathāsukham ,
vipro yadīcchate dātuṁ pratīcchatu ca me dhanam.
77. rājā uvāca kṛtam svargeṇa me kāryam gaccha svargam
yathāsukham vipraḥ yadi icchate dātum pratīcchatu ca me dhanam
77. rājā uvāca.
me kāryam svargeṇa kṛtam.
yathāsukham svargam gaccha.
yadi vipraḥ dātum icchate,
ca me dhanam pratīcchatu.
77. The king said: "My purpose concerning heaven has been accomplished. Go to heaven comfortably. If a Brahmin wishes to bestow (a boon), let him accept my wealth."
ब्राह्मण उवाच ।
बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः ।
निवृत्तिलक्षणं धर्ममुपासे संहितां जपन् ॥७८॥
78. brāhmaṇa uvāca ,
bālye yadi syādajñānānmayā hastaḥ prasāritaḥ ,
nivṛttilakṣaṇaṁ dharmamupāse saṁhitāṁ japan.
78. brāhmaṇaḥ uvāca bālye yadi syāt ajñānāt mayā hastaḥ
prasāritaḥ nivṛttilakṣaṇam dharmam upāse saṃhitām japan
78. brāhmaṇaḥ uvāca.
yadi bālye ajñānāt mayā hastaḥ prasāritaḥ syāt,
nivṛttilakṣaṇam dharmam saṃhitām japan upāse.
78. The Brahmin said: "If in my childhood, out of ignorance, I ever extended my hand (to receive alms), now I practice the natural law (dharma) characterized by withdrawal from worldly activities, chanting the Vedic hymns (saṃhitā)."
निवृत्तं मां चिरं राजन्विप्रं लोभयसे कथम् ।
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप ।
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ॥७९॥
79. nivṛttaṁ māṁ ciraṁ rājanvipraṁ lobhayase katham ,
svena kāryaṁ kariṣyāmi tvatto necche phalaṁ nṛpa ,
tapaḥsvādhyāyaśīlo'haṁ nivṛttaśca pratigrahāt.
79. nivṛttam mām ciram rājan vipram lobhayase
katham | svena kāryam kariṣyāmi
tvattaḥ na icche phalam nṛpa |
tapaḥsvādhyāyaśīlaḥ aham nivṛttaḥ ca pratigrahāt
79. rājan,
katham ciram nivṛttam mām vipram lobhayase? svena kāryam kariṣyāmi.
nṛpa,
tvattaḥ phalam na icche.
aham tapaḥsvādhyāyaśīlaḥ ca pratigrahāt nivṛttaḥ.
79. O king, how can you tempt me, a Brahmin, who has long withdrawn from worldly pursuits? I will accomplish my own purpose through my own efforts. O king, I do not desire any result from you. I am devoted to spiritual austerity (tapas) and self-study (svādhyāya), and I have renounced accepting gifts.
राजोवाच ।
यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम् ।
आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह ॥८०॥
80. rājovāca ,
yadi vipra nisṛṣṭaṁ te japyasya phalamuttamam ,
āvayoryatphalaṁ kiṁcitsahitaṁ nau tadastviha.
80. rājā uvāca yadi vipra nisṛṣṭam te japyasya phalam
uttamam āvayoḥ yat phalam kiñcit sahitam nau tat astu iha
80. rājā uvāca.
vipra,
yadi te japyasya uttamam phalam nisṛṣṭam,
āvayoḥ yat kiñcit phalam,
tat iha nau sahitam astu.
80. The king said: "O Brahmin, if the excellent result of your sacred chanting (japa) has been bestowed by you, then whatever merit (phala) exists between the two of us, let that be shared by us both here (in this world)."
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः ।
यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ ॥८१॥
81. dvijāḥ pratigrahe yuktā dātāro rājavaṁśajāḥ ,
yadi dharmaḥ śruto vipra sahaiva phalamastu nau.
81. dvijāḥ pratigrahe yuktāḥ dātāraḥ rājavanśajāḥ yadi
dharmaḥ śrutaḥ vipra saha eva phalam astu nau
81. vipra,
yadi dharmaḥ śrutaḥ (asti),
(tadā) nau phalam saha eva astu.
dvijāḥ pratigrahe yuktāḥ (ca) rājavanśajāḥ dātāraḥ (santi).
81. O Brahmin, if this natural law (dharma) has been understood, then let the fruit (or consequence) be shared by us both. For the twice-born (dvija) are accustomed to receiving gifts, and those of royal lineage are givers.
मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि ।
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥८२॥
82. mā vā bhūtsahabhojyaṁ nau madīyaṁ phalamāpnuhi ,
pratīccha matkṛtaṁ dharmaṁ yadi te mayyanugrahaḥ.
82. mā vā bhūt sahabhojyam nau madīyam phalam āpnuhi
pratīccha matkṛtam dharmam yadi te mayi anugrahaḥ
82. vā mā nau sahabhojyam bhūt.
madīyam phalam āpnuhi.
yadi te mayi anugrahaḥ (asti),
(tadā) matkṛtam dharmam pratīccha.
82. Or rather, let there be no shared enjoyment (or consequence) for us both. Do you accept my fruit (or reward). Please receive this righteous act (dharma) done by me, if you have any favor for me.
भीष्म उवाच ।
ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ ।
गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः ॥८३॥
83. bhīṣma uvāca ,
tato vikṛtaceṣṭau dvau puruṣau samupasthitau ,
gṛhītvānyonyamāveṣṭya kucelāvūcaturvacaḥ.
83. bhīṣmaḥ uvāca tataḥ vikṛtaceṣṭau dvau puruṣau
samupasthitau gṛhītvā anyonyam āveṣṭya kucelau ūcatuḥ vacaḥ
83. bhīṣmaḥ uvāca.
tataḥ,
dvau vikṛtaceṣṭau kucelau puruṣau anyonyam gṛhītvā āveṣṭya samupasthitau (ca) vacaḥ ūcatuḥ.
83. Bhishma said: Then, two men with strange behavior, poorly dressed, approached. Having seized and entwined each other, they spoke these words.
न मे धारयसीत्येको धारयामीति चापरः ।
इहास्ति नौ विवादोऽयमयं राजानुशासकः ॥८४॥
84. na me dhārayasītyeko dhārayāmīti cāparaḥ ,
ihāsti nau vivādo'yamayaṁ rājānuśāsakaḥ.
84. na me dhārayasi iti ekaḥ dhārayāmi iti ca aparaḥ
iha asti nau vivādaḥ ayam ayam rājā anuśāsakaḥ
84. ekaḥ (uvāca) na me dhārayasi iti.
ca aparaḥ (uvāca) dhārayāmi iti.
iha nau ayam vivādaḥ asti.
ayam rājā anuśāsakaḥ (bhavati).
84. One (of them said), 'You are not holding me!' And the other (replied), 'I am indeed holding (you)!' This is the dispute between us two, and this king is the one to decide (or, this is the ruler).
सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् ।
अनृतं वदसीह त्वमृणं ते धारयाम्यहम् ॥८५॥
85. satyaṁ bravīmyahamidaṁ na me dhārayate bhavān ,
anṛtaṁ vadasīha tvamṛṇaṁ te dhārayāmyaham.
85. satyam bravīmi aham idam na me dhārayate bhavān
| anṛtam vadasi iha tvam ṛṇam te dhārayāmi aham
85. aham idam satyam bravīmi bhavān me na dhārayate
tvam iha anṛtam vadasi aham te ṛṇam dhārayāmi
85. I tell you this truth: you do not owe me anything. You are speaking a lie here; rather, I owe you a debt.
तावुभौ भृशसंतप्तौ राजानमिदमूचतुः ।
परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ ॥८६॥
86. tāvubhau bhṛśasaṁtaptau rājānamidamūcatuḥ ,
parīkṣyatāṁ yathā syāva nāvāmiha vigarhitau.
86. tau ubhau bhṛśasaṃtaptau rājānam idam ūcatuḥ |
parīkṣyatām yathā syāva na āvām iha vigarhitau
86. bhṛśasaṃtaptau tau ubhau rājānam idam ūcatuḥ
āvām iha na vigarhitau yathā syāva parīkṣyatām
86. Those two, greatly distressed, said this to the king: "Let us be examined so that we two are not condemned here."
विरूप उवाच ।
धारयामि नरव्याघ्र विकृतस्येह गोः फलम् ।
ददतश्च न गृह्णाति विकृतो मे महीपते ॥८७॥
87. virūpa uvāca ,
dhārayāmi naravyāghra vikṛtasyeha goḥ phalam ,
dadataśca na gṛhṇāti vikṛto me mahīpate.
87. virūpaḥ uvāca | dhārayāmi naravyāghra vikṛtasya iha
goḥ phalam | dadataḥ ca na gṛhṇāti vikṛtaḥ me mahīpate
87. virūpaḥ uvāca naravyāghra mahīpate aham iha vikṛtasya
goḥ phalam dhārayāmi ca vikṛtaḥ dadataḥ me na gṛhṇāti
87. Virūpa said: "O tiger among men, I owe to Vikṛta the fruit of a cow here. But that Vikṛta does not accept it from me, O King."
विकृत उवाच ।
न मे धारयते किंचिद्विरूपोऽयं नराधिप ।
मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप ॥८८॥
88. vikṛta uvāca ,
na me dhārayate kiṁcidvirūpo'yaṁ narādhipa ,
mithyā bravītyayaṁ hi tvā mithyābhāsaṁ narādhipa.
88. vikṛtaḥ uvāca | na me dhārayate kiñcit virūpaḥ ayam
narādhipa | mithyā bravīti ayam hi tvā mithyābhāsam narādhipa
88. vikṛtaḥ uvāca narādhipa ayam virūpaḥ me kiñcit na
dhārayate narādhipa ayam hi tvā mithyābhāsam mithyā bravīti
88. Vikṛta said: "This Virūpa owes me nothing, O King. Indeed, this one speaks falsehoods to you, O King, presenting a false appearance."
राजोवाच ।
विरूप किं धारयते भवानस्य वदस्व मे ।
श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः ॥८९॥
89. rājovāca ,
virūpa kiṁ dhārayate bhavānasya vadasva me ,
śrutvā tathā kariṣyāmītyevaṁ me dhīyate matiḥ.
89. rājā uvāca virūpa kim dhārayate bhavān asya vadasva
me śrutvā tathā kariṣyāmi iti evam me dhīyate matiḥ
89. rājā uvāca virūpa kim bhavān asya dhārayate me vadasva
śrutvā aham tathā kariṣyāmi iti evam me matiḥ dhīyate
89. The king said, "O Virūpa, what is it that you are bearing in relation to this? Please tell me. Once I hear, I will act accordingly, for such is my firm resolve."
विरूप उवाच ।
शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् ।
विकृतस्यास्य राजर्षे निखिलेन नरर्षभ ॥९०॥
90. virūpa uvāca ,
śṛṇuṣvāvahito rājanyathaitaddhārayāmyaham ,
vikṛtasyāsya rājarṣe nikhilena nararṣabha.
90. virūpa uvāca śṛṇuṣva avahitaḥ rājan yathā etat dhārayāmi
aham vikṛtasya asya rājarṣe nikhilena naraṛṣabha
90. virūpa uvāca rājan rājarṣe naraṛṣabha avahitaḥ śṛṇuṣva
yathā aham etat vikṛtasya asya nikhilena dhārayāmi
90. Virūpa said, "Listen attentively, O King, O royal sage, O best of men, (and I will tell you) exactly how I bear this deformed state in full detail."
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ ।
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥९१॥
91. anena dharmaprāptyarthaṁ śubhā dattā purānagha ,
dhenurviprāya rājarṣe tapaḥsvādhyāyaśīline.
91. anena dharmaprāptyartham śubhā dattā purā anagha
dhenuḥ viprāya rājarṣe tapaḥsvādhyāyaśīline
91. anagha rājarṣe anena purā śubhā dhenuḥ
tapaḥsvādhyāyaśīline viprāya dharmaprāptyartham dattā
91. O sinless one, O royal sage, this being (referring to the deformed man) previously gave an auspicious cow to a brāhmaṇa devoted to asceticism (tapas) and Vedic study, for the attainment of righteousness (dharma).
तस्याश्चायं मया राजन्फलमभ्येत्य याचितः ।
विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना ॥९२॥
92. tasyāścāyaṁ mayā rājanphalamabhyetya yācitaḥ ,
vikṛtena ca me dattaṁ viśūddhenāntarātmanā.
92. tasyāḥ ca ayam mayā rājan phalam abhyetya yācitaḥ
vikṛtena ca me dattam viśuddhena antarātmanā
92. rājan mayā abhyetya tasyāḥ phalam ca ayam yācitaḥ
ca vikṛtena viśuddhena antarātmanā me dattam
92. O King, I approached (him) and requested the fruit of that (deed or cow). And this deformed individual gave it to me with a purified inner self (ātman).
ततो मे सुकृतं कर्म कृतमात्मविशुद्धये ।
गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने ॥९३॥
93. tato me sukṛtaṁ karma kṛtamātmaviśuddhaye ,
gāvau hi kapile krītvā vatsale bahudohane.
93. tataḥ me sukṛtam karma kṛtam ātma-viśuddhaye
gāvau hi kapile krītvā vatsale bahu-dohane
93. tataḥ me ātma-viśuddhaye sukṛtam karma kṛtam hi.
kapile vatsale bahu-dohane gāvau krītvā.
93. Then, for my self-purification (ātman-viśuddhi), I performed a virtuous action (karma). Indeed, this was after having purchased two tawny, affectionate cows that yielded much milk.
ते चोञ्छवृत्तये राजन्मया समपवर्जिते ।
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ॥९४॥
94. te coñchavṛttaye rājanmayā samapavarjite ,
yathāvidhi yathāśraddhaṁ tadasyāhaṁ punaḥ prabho.
94. te ca uñcha-vṛttaye rājan mayā samapavarjite
yathā-vidhi yathā-śraddham tat asyāḥ aham punaḥ prabho
94. rājan prabho! te ca mayā uñcha-vṛttaye samapavarjite.
punaḥ aham asyāḥ tat yathā-vidhi yathā-śraddham (dātum icchāmi).
94. And those two (cows), O King, were given away by me for a gleaner's livelihood. O lord, I am again indebted to her for that (action), which was performed according to the proper ritual (yathāvidhi) and with faith (śraddhā).
इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम् ।
एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान् ॥९५॥
95. ihādya vai gṛhītvā tatprayacche dviguṇaṁ phalam ,
ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko'tra doṣavān.
95. iha adya vai gṛhītvā tat prayacchet dvi-guṇam phalam
ekasyāḥ puruṣa-vyāghra kaḥ śuddhaḥ kaḥ atra doṣavān
95. puruṣa-vyāghra! iha adya vai tat gṛhītvā dvi-guṇam phalam prayacchet.
ekasyāḥ kaḥ śuddhaḥ kaḥ atra doṣavān?
95. Indeed, having taken that (repayment) here today, he should give double the fruit (or reward). O tiger among men (puruṣavyāghra), regarding just one cow, who among us is pure (śuddha) and who is at fault here?
एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप ।
कुरु धर्ममधर्मं वा विनये नौ समाधय ॥९६॥
96. evaṁ vivadamānau svastvāmihābhyāgatau nṛpa ,
kuru dharmamadharmaṁ vā vinaye nau samādhaya.
96. evam vivadamānau svaḥ tvām iha abhyāgatau nṛpa
kuru dharmam adharmam vā vinaye nau samādhaya
96. nṛpa! evam vivadamānau svaḥ (santau) tvām iha abhyāgatau.
nau vinaye dharmam vā adharmam kuru samādhaya.
96. O King, we two disputants have thus approached you here. In our humility, please establish what is right (dharma) or what is wrong (adharma) for us, and make a decision.
यदि नेच्छति मे दानं यथा दत्तमनेन वै ।
भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः ॥९७॥
97. yadi necchati me dānaṁ yathā dattamanena vai ,
bhavānatra sthiro bhūtvā mārge sthāpayatu prabhuḥ.
97. yadi na icchati me dānam yathā dattam anena vai
bhavān atra sthiraḥ bhūtvā mārge sthāpayatu prabhuḥ
97. yadi anena yathā dattam vai me dānam na icchati
bhavān atra sthiraḥ bhūtvā prabhuḥ mārge sthāpayatu
97. If he does not wish for my gift (dāna), as it was indeed given by him, then, your honor, O Lord, remaining firm here, should establish him on the proper path (dharma).
राजोवाच ।
दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै ।
यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम् ॥९८॥
98. rājovāca ,
dīyamānaṁ na gṛhṇāsi ṛṇaṁ kasmāttvamadya vai ,
yathaiva te'bhyanujñātaṁ tathā gṛhṇīṣva māciram.
98. rājaḥ uvāca dīyamānam na gṛhṇāsi ṛṇam kasmāt tvam adya
vai yathā eva te abhyanujñātam tathā gṛhṇīṣva mā ciram
98. rājaḥ uvāca tvam adya kasmāt vai dīyamānam ṛṇam na
gṛhṇāsi yathā eva te abhyanujñātam tathā mā ciram gṛhṇīṣva
98. The King said: 'Why do you not accept the debt (ṛṇa) that is being offered to you today? Just as it was approved for you, so accept it without delay.'
विकृत उवाच ।
दीयतामित्यनेनोक्तं ददानीति तथा मया ।
नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति ॥९९॥
99. vikṛta uvāca ,
dīyatāmityanenoktaṁ dadānīti tathā mayā ,
nāyaṁ me dhārayatyatra gamyatāṁ yatra vāñchati.
99. vikṛtaḥ uvāca dīyatām iti anena uktam dadāni iti tathā
mayā na ayam me dhārayati atra gamyatām yatra vāñchati
99. vikṛtaḥ uvāca anena dīyatām iti uktam tathā mayā dadāni
iti ayam atra me na dhārayati yatra vāñchati gamyatām
99. Vikrita said: 'He (the debtor) said, "Let it be given!" and I (Vikrita) said, "I give (it up)!" This person does not hold (any claim over) me here. Let him go wherever he wishes.'
राजोवाच ।
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे ।
दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥१००॥
100. rājovāca ,
dadato'sya na gṛhṇāsi viṣamaṁ pratibhāti me ,
daṇḍyo hi tvaṁ mama mato nāstyatra khalu saṁśayaḥ.
100. rājaḥ uvāca dadataḥ asya na gṛhṇāsi viṣamam pratibhāti me
daṇḍyaḥ hi tvam mama mataḥ na asti atra khalu saṃśayaḥ
100. rājaḥ uvāca tvam asya dadataḥ na gṛhṇāsi me viṣamam pratibhāti
hi tvam mama mataḥ daṇḍyaḥ atra saṃśayaḥ khalu na asti
100. The King said: 'You do not accept from him who is giving. This seems improper to me. In my opinion, you are indeed worthy of punishment; there is certainly no doubt about this matter.'
विकृत उवाच ।
मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः ।
काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो ॥१०१॥
101. vikṛta uvāca ,
mayāsya dattaṁ rājarṣe gṛhṇīyāṁ tatkathaṁ punaḥ ,
kāmamatrāparādho me daṇḍyamājñāpaya prabho.
101. vikṛta uvāca mayā asya dattam rājarṣe gṛhṇīyām tat katham
punaḥ kāmam atra aparādhaḥ me daṇḍyam ājñāpaya prabho
101. vikṛta uvāca rājarṣe mayā asya dattam tat punaḥ katham
gṛhṇīyām kāmam atra me aparādhaḥ prabho daṇḍyam ājñāpaya
101. Vikrita said: "O royal sage, this was given by me to him; how can I take it back again? Indeed, the fault here is mine. O lord, please command what punishment I deserve."
विरूप उवाच ।
दीयमानं यदि मया नेषिष्यसि कथंचन ।
नियंस्यति त्वा नृपतिरयं धर्मानुशासकः ॥१०२॥
102. virūpa uvāca ,
dīyamānaṁ yadi mayā neṣiṣyasi kathaṁcana ,
niyaṁsyati tvā nṛpatirayaṁ dharmānuśāsakaḥ.
102. virūpa uvāca dīyamānam yadi mayā na eṣiṣyasi
kathaṃcana niyaṃsyati tvā nṛpatiḥ ayam dharmānuśāsakaḥ
102. virūpa uvāca yadi mayā dīyamānam kathaṃcana na
eṣiṣyasi ayam dharmānuśāsakaḥ nṛpatiḥ tvā niyaṃsyati
102. Virupa said: "If you will not accept what is being offered by me at all, this king, the administrator of (dharma) natural law, will restrain you."
विकृत उवाच ।
स्वं मया याचितेनेह दत्तं कथमिहाद्य तत् ।
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ॥१०३॥
103. vikṛta uvāca ,
svaṁ mayā yāciteneha dattaṁ kathamihādya tat ,
gṛhṇīyāṁ gacchatu bhavānabhyanujñāṁ dadāni te.
103. vikṛta uvāca svam mayā yācitena iha dattam katham iha
adya tat gṛhṇīyām gacchatu bhavān abhyanujñām dadāni te
103. vikṛta uvāca mayā yācitena iha svam dattam tat adya iha
katham gṛhṇīyām bhavān gacchatu te abhyanujñām dadāni
103. Vikrita said: "My own property was given here by me when I was entreated; how can I take that back today? Your honor may go; I grant you permission."
ब्राह्मण उवाच ।
श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः ।
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ॥१०४॥
104. brāhmaṇa uvāca ,
śrutametattvayā rājannanayoḥ kathitaṁ dvayoḥ ,
pratijñātaṁ mayā yatte tadgṛhāṇāvicāritam.
104. brāhmaṇa uvāca śrutam etat tvayā rājan anayoḥ kathitam
dvayoḥ pratijñātam mayā yat te tat gṛhāṇa avicāritam
104. brāhmaṇa uvāca rājan tvayā anayoḥ dvayoḥ kathitam etat
śrutam yat te mayā pratijñātam tat avicāritam gṛhāṇa
104. The Brahmin said: "O king, you have heard what was spoken by these two. Therefore, accept without hesitation that which was promised by me to you."
राजोवाच ।
प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा ।
जापकस्य दृढीकारः कथमेतद्भविष्यति ॥१०५॥
105. rājovāca ,
prastutaṁ sumahatkāryamāvayorgahvaraṁ yathā ,
jāpakasya dṛḍhīkāraḥ kathametadbhaviṣyati.
105. राजा उवाच प्रस्तुतम् सुमहत् कार्यम् आवयोः
गह्वरम् यथा जापकस्य दृढीकारः कथम् एतत् भविष्यति
105. राजा उवाच सुमहत् कार्यम् आवयोः गह्वरम् यथा
प्रस्तुतम् जापकस्य दृढीकारः एतत् कथम् भविष्यति
105. The king said: "This immense task has been undertaken, which is like a deep chasm for us both. How will the chanter's (jāpaka's) resolve be strengthened in this situation?"
यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम् ।
कथं न लिप्येयमहं दोषेण महताद्य वै ॥१०६॥
106. yadi tāvanna gṛhṇāmi brāhmaṇenāpavarjitam ,
kathaṁ na lipyeyamahaṁ doṣeṇa mahatādya vai.
106. यदि तावत् न गृह्णामि ब्राह्मणेन अपवर्जितम्
कथम् न लिप्येयम् अहम् दोषेण महता अद्य वै
106. यदि अहम् तावत् ब्राह्मणेन अपवर्जितम् न
गृह्णामि कथम् अद्य महता दोषेण न लिप्येयम् वै
106. If I do not accept now what has been offered by the Brahmin, how can I avoid being tainted by a great sin today?
भीष्म उवाच ।
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः ।
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ॥१०७॥
107. bhīṣma uvāca ,
tau covāca sa rājarṣiḥ kṛtakāryau gamiṣyathaḥ ,
nedānīṁ māmihāsādya rājadharmo bhavenmṛṣā.
107. भीष्म उवाच तौ च उवाच स राजर्षिः कृतकार्यौ गमिष्यथः
न इदानीम् माम् इह आसाद्य राजधर्मः भवेत् मृषा
107. भीष्म उवाच स राजर्षिः च तौ उवाच कृतकार्यौ गमिष्यथः
इदानीम् माम् इह आसाद्य न राजधर्मः मृषा भवेत्
107. Bhishma said: The royal sage (rājarṣi) then said to them both: "You two will go after your purpose is accomplished. Having sought me here, the natural law (dharma) of kings shall not become false now."
स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः ।
विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत् ॥१०८॥
108. svadharmaḥ paripālyaśca rājñāmeṣa viniścayaḥ ,
vipradharmaśca sugururmāmanātmānamāviśat.
108. स्वधर्मः परिपाल्यः च राज्ञाम् एष विनिश्चयः
विप्रधर्मः च सुगुरुः माम् अनात्मानम् आविशत्
108. राज्ञाम् एष विनिश्चयः स्वधर्मः च परिपाल्यः
विप्रधर्मः च सुगुरुः अनात्मानम् माम् आविशत्
108. And one's own natural law (dharma) must be upheld; this is the firm resolve of kings. The natural law (dharma) of Brahmins (vipra) is an excellent guide, and it has entered me, who am without individual self (ātman).
ब्राह्मण उवाच ।
गृहाण धारयेऽहं ते याचितं ते श्रुतं मया ।
न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः ॥१०९॥
109. brāhmaṇa uvāca ,
gṛhāṇa dhāraye'haṁ te yācitaṁ te śrutaṁ mayā ,
na cedgrahīṣyase rājañśapiṣye tvāṁ na saṁśayaḥ.
109. brāhmaṇaḥ uvāca gṛhāṇa dhāraye aham te yācitam te śrutam
mayā na cet grahīṣyase rājan śapiṣye tvām na saṃśayaḥ
109. brāhmaṇaḥ uvāca he rājan,
mayā śrutam te yācitam,
aham te dhāraye,
gṛhāṇa na cet grahīṣyase,
tvām śapiṣye,
na saṃśayaḥ
109. The Brahmin said: "Accept what I owe you, that which was requested by you and heard by me. If you do not accept, O King, I will curse you, there is no doubt."
राजोवाच ।
धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः ।
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ॥११०॥
110. rājovāca ,
dhigrājadharmaṁ yasyāyaṁ kāryasyeha viniścayaḥ ,
ityarthaṁ me grahītavyaṁ kathaṁ tulyaṁ bhavediti.
110. rājā uvāca dhik rājadharmam yasya ayam kāryasya iha
viniścayaḥ iti artham me grahītavyam katham tulyam bhavet iti
110. rājā uvāca yasya kāryasya ayam viniścayaḥ iha,
rājadharmam dhik! iti artham me grahītavyam katham tulyam bhavet iti
110. The King said: "Fie on the constitution (dharma) of a king, if such a decision is to be made here concerning this matter! How can what is to be accepted by me for this reason be considered equal or just?"
एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः ।
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ॥१११॥
111. eṣa pāṇirapūrvaṁ bho nikṣepārthaṁ prasāritaḥ ,
yanme dhārayase vipra tadidānīṁ pradīyatām.
111. eṣaḥ pāṇiḥ apūrvam bho nikṣepa artham prasāritaḥ
yat me dhārayase vipra tat idānīm pradīyatām
111. he bho,
eṣaḥ pāṇiḥ apūrvam nikṣepa artham prasāritaḥ he vipra,
yat me dhārayase,
tat idānīm pradīyatām
111. This hand, O Sir, was extended in an unprecedented way for a deposit. O Brahmin, that which you hold for me (the merit you are offering me), let it be given now.
ब्राह्मण उवाच ।
संहितां जपता यावान्मया कश्चिद्गुणः कृतः ।
तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे ॥११२॥
112. brāhmaṇa uvāca ,
saṁhitāṁ japatā yāvānmayā kaścidguṇaḥ kṛtaḥ ,
tatsarvaṁ pratigṛhṇīṣva yadi kiṁcidihāsti me.
112. brāhmaṇaḥ uvāca saṃhitām japatā yāvān mayā kaścid guṇaḥ
kṛtaḥ tat sarvam pratigṛhṇīṣva yadi kiṃcid iha asti me
112. brāhmaṇaḥ uvāca yāvān kaścid guṇaḥ mayā saṃhitām japatā kṛtaḥ,
tat sarvam pratigṛhṇīṣva yadi me kiṃcid iha asti,
[tat pratigṛhṇīṣva]
112. The Brahmin said: "Whatever merit (guṇa) I have acquired by chanting the sacred texts (saṃhitā), accept all of that. If anything of mine exists here, take it."
राजोवाच ।
जलमेतन्निपतितं मम पाणौ द्विजोत्तम ।
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥११३॥
113. rājovāca ,
jalametannipatitaṁ mama pāṇau dvijottama ,
samamastu sahaivāstu pratigṛhṇātu vai bhavān.
113. rājā uvāca jalam etat nipatitam mama pāṇau dvijottama
samam astu saha eva astu pratigṛhṇātu vai bhavān
113. The King said, "This water has fallen into my hand, O best of the twice-born. Let it be equitable, let it truly be together (with you). Please, indeed, accept it."
विरूप उवाच ।
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् ।
समेति च यदुक्तं ते समा लोकास्तवास्य च ॥११४॥
114. virūpa uvāca ,
kāmakrodhau viddhi nau tvamāvābhyāṁ kārito bhavān ,
sameti ca yaduktaṁ te samā lokāstavāsya ca.
114. virūpaḥ uvāca kāmakrodhau viddhi nau tvam āvābhyām kāritaḥ
bhavān sam eti ca yat uktam te samāḥ lokāḥ tava asya ca
114. Virūpa said, "Know us two to be (desire) kāma and (anger) krodha. You were incited by us both. And concerning what you said, 'it shall be equal' – the worlds (lokāḥ) are equal for both you and for him."
नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता ।
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ॥११५॥
115. nāyaṁ dhārayate kiṁcijjijñāsā tvatkṛte kṛtā ,
kālo dharmastathā mṛtyuḥ kāmakrodhau tathā yuvām.
115. na ayam dhārayate kiñcit jijñāsā tvatkṛte kṛtā
kālaḥ dharmaḥ tathā mṛtyuḥ kāmakrodhau tathā yuvām
115. This (action/offering) holds no true significance. The investigation was undertaken for your sake. Time, (natural law) dharma, and Death – likewise, you two are (desire) kāma and (anger) krodha.
सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव ।
गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ॥११६॥
116. sarvamanyonyanikaṣe nighṛṣṭaṁ paśyatastava ,
gaccha lokāñjitānsvena karmaṇā yatra vāñchasi.
116. sarvam anyonyanikaṣe nighṛṣṭam paśyataḥ tava
gaccha lokān jitān svena karmaṇā yatra vāñchasi
116. Everything is worn down by mutual friction, as you observe. Go to the worlds you have won by your own actions (karma), wherever you wish.
भीष्म उवाच ।
जापकानां फलावाप्तिर्मया ते संप्रकीर्तिता ।
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥११७॥
117. bhīṣma uvāca ,
jāpakānāṁ phalāvāptirmayā te saṁprakīrtitā ,
gatiḥ sthānaṁ ca lokāśca jāpakena yathā jitāḥ.
117. Bhīṣma uvāca | jāpakānāṃ phalāvāptiḥ mayā te saṃprakīrtitā
| gatiḥ sthānam ca lokāḥ ca jāpakena yathā jitāḥ
117. Bhīṣma uvāca te mayā jāpakānāṃ phalāvāptiḥ saṃprakīrtitā
yathā ca jāpakena gatiḥ sthānam ca lokāḥ jitāḥ
117. Bhīṣma said: The attainment of results by reciters has been fully declared by me to you. So too, the paths, positions, and worlds that are conquered by a reciter.
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् ।
अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा ॥११८॥
118. prayāti saṁhitādhyāyī brahmāṇaṁ parameṣṭhinam ,
atha vāgniṁ samāyāti sūryamāviśate'pi vā.
118. prayāti saṃhitādhyāyī brahmāṇam parameṣṭhinam
| atha vā agnim samāyāti sūryam āviśate api vā
118. saṃhitādhyāyī brahmāṇam parameṣṭhinam prayāti
atha vā agnim samāyāti vā api sūryam āviśate
118. A reciter who studies the Saṃhitā (Vedic text) goes to Brahmā (brahman), the Supreme Being (parameṣṭhin). Or else, he attains the fire god, or even enters the sun.
स तैजसेन भावेन यदि तत्राश्नुते रतिम् ।
गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः ॥११९॥
119. sa taijasena bhāvena yadi tatrāśnute ratim ,
guṇāṁsteṣāṁ samādatte rāgeṇa pratimohitaḥ.
119. sa taijasena bhāvena yadi tatra aśnute ratim
| guṇān teṣām samādatte rāgeṇa pratimohitaḥ
119. yadi saḥ taijasena bhāvena tatra ratim aśnute
rāgeṇa pratimohitaḥ teṣām guṇān samādatte
119. If, by that fiery nature, he then experiences delight there, being deeply deluded by attachment, he adopts their qualities.
एवं सोमे तथा वायौ भूम्याकाशशरीरगः ।
सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥१२०॥
120. evaṁ some tathā vāyau bhūmyākāśaśarīragaḥ ,
sarāgastatra vasati guṇāṁsteṣāṁ samācaran.
120. evam some tathā vāyau bhūmyākāśaśarīragaḥ |
sa-rāgaḥ tatra vasati guṇān teṣām samācaran
120. evam saḥ bhūmyākāśaśarīragaḥ sa-rāgaḥ tatra
vasati some tathā vāyau teṣām guṇān samācaran
120. Similarly, being in a body of the moon, air, earth, or sky, and filled with attachment, he resides there, practicing their qualities.
अथ तत्र विरागी स गच्छति त्वथ संशयम् ।
परमव्ययमिच्छन्स तमेवाविशते पुनः ॥१२१॥
121. atha tatra virāgī sa gacchati tvatha saṁśayam ,
paramavyayamicchansa tamevāviśate punaḥ.
121. atha tatra virāgī saḥ gacchati tu atha saṃśayam
paramavyayam icchan saḥ tam eva āviśate punaḥ
121. atha tatra virāgī saḥ tu saṃśayam gacchati.
atha paramavyayam icchan saḥ punaḥ tam eva āviśate.
121. Then, the detached one (virāgī) there may indeed experience uncertainty. However, desiring the supreme imperishable, he again enters that very (supreme state).
अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान् ।
ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः ॥१२२॥
122. amṛtāccāmṛtaṁ prāptaḥ śītībhūto nirātmavān ,
brahmabhūtaḥ sa nirdvaṁdvaḥ sukhī śānto nirāmayaḥ.
122. amṛtāt ca amṛtam prāptaḥ śītībhūtaḥ nirātmavān
brahmabhūtaḥ saḥ nirdvandvaḥ sukhī śāntaḥ nirāmayaḥ
122. saḥ amṛtāt ca amṛtam prāptaḥ śītībhūtaḥ nirātmavān
brahmabhūtaḥ nirdvandvaḥ sukhī śāntaḥ nirāmayaḥ
122. Having attained immortality from the immortal (state), he becomes calm, devoid of individual self (ātman), and having become one with Brahman, he is free from dualities, happy, peaceful, and free from all afflictions.
ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम् ।
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ॥१२३॥
123. brahmasthānamanāvartamekamakṣarasaṁjñakam ,
aduḥkhamajaraṁ śāntaṁ sthānaṁ tatpratipadyate.
123. brahmasthānam anāvartam ekam akṣarasaṃjñakam
aduḥkham ajaram śāntam sthānam tat pratipadyate
123. saḥ tat sthānam pratipadyate brahmasthānam anāvartam
ekam akṣarasaṃjñakam aduḥkham ajaram śāntam
123. He attains that state, which is the abode of Brahman (brahmasthāna), from which there is no return, which is unique, named the Imperishable (akṣara), sorrowless, undecaying, and peaceful.
चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः ।
पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते ॥१२४॥
124. caturbhirlakṣaṇairhīnaṁ tathā ṣaḍbhiḥ saṣoḍaśaiḥ ,
puruṣaṁ samatikramya ākāśaṁ pratipadyate.
124. caturbhiḥ lakṣaṇaiḥ hīnam tathā ṣaḍbhiḥ saṣoḍaśaiḥ
puruṣam samatikramya ākāśam pratipadyate
124. saḥ caturbhiḥ lakṣaṇaiḥ hīnam tathā ṣaḍbhiḥ
saṣoḍaśaiḥ puruṣam samatikramya ākāśam pratipadyate
124. Having transcended the (conditioned) individual (puruṣa) which is deficient in four characteristics, and likewise (conditioned) by six and by sixteen (other principles), one attains the boundless ether (ākāśa).
अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति ।
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ॥१२५॥
125. atha vecchati rāgātmā sarvaṁ tadadhitiṣṭhati ,
yacca prārthayate tacca manasā pratipadyate.
125. atha vā icchati rāgātmā sarvam tat adhitiṣṭhati
yat ca prārthayate tat ca manasā pratipadyate
125. rāgātmā atha vā yat ca icchati tat sarvam adhitiṣṭhati
tat ca yat prārthayate manasā pratipadyate
125. Alternatively, if an individual whose nature (ātman) is passion (rāga) desires something, they control all that. And whatever they pray for, that they obtain through the power of their mind.
अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान् ।
निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी ॥१२६॥
126. atha vā vīkṣate lokānsarvānnirayasaṁsthitān ,
niḥspṛhaḥ sarvato muktastatraiva ramate sukhī.
126. atha vā vīkṣate lokān sarvān nirayasaṃsthitān
niḥspṛhaḥ sarvataḥ muktaḥ tatra eva ramate sukhī
126. atha vā niḥspṛhaḥ sarvataḥ muktaḥ sukhī
nirayasaṃsthitān sarvān lokān vīkṣate tatra eva ramate
126. Alternatively, he observes all beings (lokān) situated in hell. Being free from desire and completely liberated (mokṣa), he finds joy right there, experiencing happiness.
एवमेषा महाराज जापकस्य गतिर्यथा ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥१२७॥
127. evameṣā mahārāja jāpakasya gatiryathā ,
etatte sarvamākhyātaṁ kiṁ bhūyaḥ śrotumicchasi.
127. evam eṣā mahārāja jāpakasya gatiḥ yathā etat
te sarvam ākhyātam kim bhūyaḥ śrotum icchasi
127. mahārāja,
evam eṣā jāpakasya yathā gatiḥ.
etat sarvam te ākhyātam.
kim bhūyaḥ śrotum icchasi?
127. Thus, O great king, this is the destination (gati) of one who chants (mantra). All this has been explained to you. What more do you wish to hear?