Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-202

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
नारद उवाच ।
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ ।
मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ॥१॥
1. nārada uvāca ,
utsave vṛttamātre tu trailokyākāṅkṣiṇāvubhau ,
mantrayitvā tataḥ senāṁ tāvājñāpayatāṁ tadā.
1. nāradaḥ uvāca utsve vṛttamātre tu trailokyākāṅkṣiṇau
ubhau mantrayitvā tataḥ senām tau ājñāpayatām tadā
1. Narada said: As soon as the festival concluded, those two, both aspiring to rule the three worlds, consulted with each other and then, at that time, commanded their army.
सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः ।
कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ॥२॥
2. suhṛdbhirabhyanujñātau daityavṛddhaiśca mantribhiḥ ,
kṛtvā prāsthānikaṁ rātrau maghāsu yayatustadā.
2. suhṛdbhiḥ abhyanujñātau daityavṛddhaiḥ ca mantribhiḥ
kṛtvā prāsthānikam rātrau maghāsu yayatuḥ tadā
2. Having obtained permission from their friends, and from the demon elders and ministers, they performed the departure rites at night and then set forth during the Magha constellation.
गदापट्टिशधारिण्या शूलमुद्गरहस्तया ।
प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ॥३॥
3. gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā ,
prasthitau sahadharmiṇyā mahatyā daityasenayā.
3. gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā
prasthitau sahadharmiṇyā mahatyā daityasenayā
3. Those two set forth with a great army of demons, united in purpose, bearing maces and spears (paṭṭiśas), and holding lances and hammers in their hands.
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः ।
चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ॥४॥
4. maṅgalaiḥ stutibhiścāpi vijayapratisaṁhitaiḥ ,
cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā.
4. maṅgalaiḥ stutibhiḥ ca api vijayapratisaṃhitaiḥ
cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā
4. Being praised by bards with auspicious hymns and praises related to victory, they set forth with great joy.
तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ ।
देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ॥५॥
5. tāvantarikṣamutpatya daityau kāmagamāvubhau ,
devānāmeva bhavanaṁ jagmaturyuddhadurmadau.
5. tau antarikṣam utpatya daityau kāmagamau ubhau
devānām eva bhavanam jagmatuḥ yuddhadurmadau
5. Both those demons, capable of moving at will and intensely proud in battle, flew up into the sky and went directly to the abode of the gods.
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः ।
हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ॥६॥
6. tayorāgamanaṁ jñātvā varadānaṁ ca tatprabhoḥ ,
hitvā triviṣṭapaṁ jagmurbrahmalokaṁ tataḥ surāḥ.
6. tayoḥ āgamanam jñātvā varadānam ca tatprabhoḥ
hitvā triviṣṭapam jagmuḥ brahmalokam tataḥ surāḥ
6. Knowing of their arrival and the boon granted to them by their lord, the gods then abandoned heaven and went to the world of Brahmā (brahman).
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा ।
खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ॥७॥
7. tāvindralokaṁ nirjitya yakṣarakṣogaṇāṁstathā ,
khecarāṇyapi bhūtāni jigyatustīvravikramau.
7. tau indralokam nirjitya yakṣarakṣogaṇān tathā
khecarāṇi api bhūtāni jigyatuḥ tīvravikramau
7. Having conquered the world of Indra (indraloka) and the hosts of Yakṣas and Rākṣasas, those two demons of fierce valor also subdued the celestial beings.
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ ।
समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ॥८॥
8. antarbhūmigatānnāgāñjitvā tau ca mahāsurau ,
samudravāsinaḥ sarvānmlecchajātīnvijigyatuḥ.
8. antar bhūmigatān nāgān jitvā tau ca mahāsurau
samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ
8. And those two great demons, having conquered the subterranean Nāgas, also subdued all the Mleccha tribes dwelling in the ocean.
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ ।
सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ॥९॥
9. tataḥ sarvāṁ mahīṁ jetumārabdhāvugraśāsanau ,
sainikāṁśca samāhūya sutīkṣṇāṁ vācamūcatuḥ.
9. tataḥ sarvām mahīm jetum ārabdhau ugraśāsanau
sainikān ca samāhūya sutīkṣṇām vācam ūcatuḥ
9. Then, those two rulers of fierce command began to conquer the entire earth. And, having summoned their soldiers, they both spoke very harsh words.
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः ।
तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ॥१०॥
10. rājarṣayo mahāyajñairhavyakavyairdvijātayaḥ ,
tejo balaṁ ca devānāṁ vardhayanti śriyaṁ tathā.
10. rājarṣayaḥ mahāyajñaiḥ havyakavyaiḥ dvijātayaḥ
tejaḥ balam ca devānām vardhayanti śriyam tathā
10. Royal sages and the twice-born (dvijātayaḥ) enhance the glory, strength, and prosperity of the gods through great sacrificial rites (yajña) and oblations offered to deities and ancestors.
तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् ।
संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ॥११॥
11. teṣāmevaṁ pravṛddhānāṁ sarveṣāmasuradviṣām ,
saṁbhūya sarvairasmābhiḥ kāryaḥ sarvātmanā vadhaḥ.
11. teṣām evam pravṛddhānām sarveṣām asuradviṣām
saṃbhūya sarvaiḥ asmābhiḥ kāryaḥ sarvātmanā vadhaḥ
11. Therefore, all of us, having assembled, must utterly destroy (vadhaḥ) all of those who have thus grown powerful, the enemies of the asuras.
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः ।
क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ॥१२॥
12. evaṁ sarvānsamādiśya pūrvatīre mahodadheḥ ,
krūrāṁ matiṁ samāsthāya jagmatuḥ sarvatomukham.
12. evam sarvān samādiśya pūrvatīre mahodadheḥ
krūrām matim samāsthāya jagmatuḥ sarvatomukham
12. Having thus instructed all (their followers) on the eastern shore of the great ocean, the two (demons), adopting a cruel resolve, departed in all directions.
यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः ।
तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ॥१३॥
13. yajñairyajante ye kecidyājayanti ca ye dvijāḥ ,
tānsarvānprasabhaṁ dṛṣṭvā balinau jaghnatustadā.
13. yajñaiḥ yajante ye kecit yājayanti ca ye dvijāḥ
tān sarvān prasabham dṛṣṭvā balinau jaghnatuḥ tadā
13. Then, the two powerful (demons), having seen all those twice-born (dvijātayaḥ) who perform Vedic rituals (yajña) and those who officiate at them, violently killed them.
आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् ।
गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ॥१४॥
14. āśrameṣvagnihotrāṇi ṛṣīṇāṁ bhāvitātmanām ,
gṛhītvā prakṣipantyapsu viśrabdhāḥ sainikāstayoḥ.
14. āśrameṣu agnihotrāṇi ṛṣīṇām bhāvitātmanām gṛhītvā
prakṣipanti apsu viśrabdhāḥ sainikāḥ tayoḥ
14. The fearless soldiers of those two [demons], seizing the sacrificial fires (agnihotra) of the sages (ṛṣīṇām) whose inner selves (ātman) were disciplined, threw them into the waters in the hermitages.
तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः ।
नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ॥१५॥
15. tapodhanaiśca ye śāpāḥ kruddhairuktā mahātmabhiḥ ,
nākrāmanti tayoste'pi varadānena jṛmbhatoḥ.
15. tapodhanaiḥ ca ye śāpāḥ kruddhaiḥ uktāḥ mahātmbhiḥ
na ākrāmanti tayoḥ te api varadānena jṛmbhatoḥ
15. And even those curses, which were uttered by enraged great-souled individuals (mahātman) and by sages (tapodhanaiḥ) whose sole wealth was penance (tapas), do not overcome those two [demons] who are thriving due to a boon.
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव ।
नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ॥१६॥
16. nākrāmanti yadā śāpā bāṇā muktāḥ śilāsviva ,
niyamāṁstadā parityajya vyadravanta dvijātayaḥ.
16. na ākrāmanti yadā śāpāḥ bāṇāḥ muktāḥ śilāsu iva
niyamān tadā parityajya vyadravanta dvijātayaḥ
16. When the curses did not overcome [the demons], just like arrows released against stones, then the twice-born (dvijātayaḥ) abandoned their vows and practices (niyamān) and fled.
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः ।
तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ॥१७॥
17. pṛthivyāṁ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ ,
tayorbhayāddudruvuste vainateyādivoragāḥ.
17. pṛthivyām ye tapaḥsiddhāḥ dāntāḥ śamaparāyaṇāḥ
tayoḥ bhayāt dudruvuḥ te vainateyāt iva uragāḥ
17. Those on earth who had perfected themselves through austerity (tapas), were self-controlled, and whose highest pursuit was peace, they fled from fear of those two [demons], just as serpents flee from Garuda (Vainateya).
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः ।
शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ॥१८॥
18. mathitairāśramairbhagnairvikīrṇakalaśasruvaiḥ ,
śūnyamāsījjagatsarvaṁ kāleneva hataṁ yathā.
18. mathitaiḥ āśramaiḥ bhagnaiḥ vikīrṇakalaśasruvaiḥ
śūnyam āsīt jagat sarvam kālena iva hatam yathā
18. The entire world became desolate, its hermitages (āśramas) destroyed and broken, with their pots and sacrificial ladles scattered, just as if it had been devastated by time.
राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ ।
उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥१९॥
19. rājarṣibhiradṛśyadbhirṛṣibhiśca mahāsurau ,
ubhau viniścayaṁ kṛtvā vikurvāte vadhaiṣiṇau.
19. rājarṣibhiḥ adṛśyadbhīḥ ṛṣibhiḥ ca mahāsurau
ubhau viniścayam kṛtvā vikurvāte vadheṣiṇau
19. Unseen by the royal sages (rājarṣis) and other sages (ṛṣis), both great asuras, having made a firm decision, proceeded (to act) seeking to kill.
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ ।
संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ॥२०॥
20. prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau ,
saṁlīnānapi durgeṣu ninyaturyamasādanam.
20. prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau
saṃlīnān api durgeṣu ninyatuḥ yamasādanam
20. Having assumed the forms of enraged elephants, with their temples burst open (in rut), they led even those hidden in difficult places to the abode of Yama (the god of death).
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ ।
तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ॥२१॥
21. siṁhau bhūtvā punarvyāghrau punaścāntarhitāvubhau ,
taistairupāyaistau krūrāvṛṣīndṛṣṭvā nijaghnatuḥ.
21. siṃhau bhūtvā punaḥ vyāghrau punaḥ ca antarhitau ubhau
taiḥ taiḥ upāyaiḥ tau krūrau ṛṣīn dṛṣṭvā nijaghntuḥ
21. Assuming the forms of lions, and then tigers again, and then both vanishing, those two cruel beings, employing various such methods, found and killed the sages (ṛṣis).
निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा ।
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥२२॥
22. nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā ,
utsannotsavayajñā ca babhūva vasudhā tadā.
22. nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā
utsannotasavayajñā ca babhūva vasudhā tadā
22. At that time, the earth became a place where Vedic rituals (yajña) and Vedic study had ceased, where kings and Brahmins (dvija) had perished, and where festivals and other rituals (yajña) were completely abolished.
हाहाभूता भयार्ता च निवृत्तविपणापणा ।
निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ॥२३॥
23. hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā ,
nivṛttadevakāryā ca puṇyodvāhavivarjitā.
23. hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā
nivṛttadevakāryā ca puṇyodvāhavivarjitā
23. The earth was filled with cries of distress, afflicted by fear, with markets and shops ceased, divine rituals were no longer performed, and it was devoid of auspicious marriages.
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा ।
अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना ॥२४॥
24. nivṛttakṛṣigorakṣā vidhvastanagarāśramā ,
asthikaṅkālasaṁkīrṇā bhūrbabhūvogradarśanā.
24. nivṛttakṛṣigorakṣā vidhvastanagarāśramā
asthikaṅkālasaṃkīrṇā bhūḥ babhūva ugradarśanā
24. Agriculture and cow protection had ceased, cities and hermitages (āśrama) were ruined. The earth became strewn with bones and skeletons, presenting a terrifying sight.
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् ।
जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ॥२५॥
25. nivṛttapitṛkāryaṁ ca nirvaṣaṭkāramaṅgalam ,
jagatpratibhayākāraṁ duṣprekṣyamabhavattadā.
25. nivṛttapitṛkāryam ca nirvaṣaṭkāramaṅgalam
jagat pratibhayākāram duṣprekṣyam abhavat tadā
25. Rites for ancestors (pitṛkārya) had ceased, and it was devoid of 'vaṣaṭkāra' offerings and auspicious ceremonies. Then the world became terrifying in form and ghastly to behold.
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः ।
जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ॥२६॥
26. candrādityau grahāstārā nakṣatrāṇi divaukasaḥ ,
jagmurviṣādaṁ tatkarma dṛṣṭvā sundopasundayoḥ.
26. candrādityau grahāḥ tārā nakṣatrāṇi divaukasaḥ
jagmuḥ viṣādam tat karma dṛṣṭvā sundopasundayoḥ
26. The moon and the sun, the planets, the star, the constellations, and the celestial beings all became dejected upon seeing that deed of Sunda and Upasunda.
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा ।
निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ॥२७॥
27. evaṁ sarvā diśo daityau jitvā krūreṇa karmaṇā ,
niḥsapatnau kurukṣetre niveśamabhicakratuḥ.
27. evam sarvāḥ diśaḥ daityau jitvā krūreṇa karmaṇā
niḥsapatnau kurukṣetre niveśam abhicakratuḥ
27. Thus, having conquered all directions through cruel actions (karma), the two demons, unrivaled, established their residence in Kurukshetra.