Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-29

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
अविनाशं संजय पाण्डवानामिच्छाम्यहं भूतिमेषां प्रियं च ।
तथा राज्ञो धृतराष्ट्रस्य सूत सदाशंसे बहुपुत्रस्य वृद्धिम् ॥१॥
1. vāsudeva uvāca ,
avināśaṁ saṁjaya pāṇḍavānā;micchāmyahaṁ bhūtimeṣāṁ priyaṁ ca ,
tathā rājño dhṛtarāṣṭrasya sūta; sadāśaṁse bahuputrasya vṛddhim.
1. vāsudevaḥ uvāca avināśam saṃjaya
pāṇḍavānām icchāmi aham bhūtim eṣām priyam
ca tathā rājñaḥ dhṛtarāṣṭrasya
sūta sadā āśaṃse bahuputrasya vṛddhim
1. Vāsudeva said: 'O Saṃjaya, I desire the indestructibility of the Pāṇḍavas, along with their prosperity and welfare. And similarly, O Sūta (Saṃjaya), I always wish for the growth of King Dhṛtarāṣṭra, who has many sons.'
कामो हि मे संजय नित्यमेव नान्यद्ब्रूयां तान्प्रति शाम्यतेति ।
राज्ञश्च हि प्रियमेतच्छृणोमि मन्ये चैतत्पाण्डवानां समर्थम् ॥२॥
2. kāmo hi me saṁjaya nityameva; nānyadbrūyāṁ tānprati śāmyateti ,
rājñaśca hi priyametacchṛṇomi; manye caitatpāṇḍavānāṁ samartham.
2. kāmaḥ hi me sañjaya nityam eva na
anyat brūyām tān prati śāmyata
iti rājñaḥ ca hi priyam etat śṛṇomi
manye ca etat pāṇḍavānām samartham
2. Indeed, my constant desire, O Sañjaya, is to tell them nothing other than 'Let there be peace.' I also hear that this is agreeable to the king, and I consider this (peace) to be suitable for the Pāṇḍavas.
सुदुष्करश्चात्र शमो हि नूनं प्रदर्शितः संजय पाण्डवेन ।
यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः कस्मादेषां कलहो नात्र मूर्च्छेत् ॥३॥
3. suduṣkaraścātra śamo hi nūnaṁ; pradarśitaḥ saṁjaya pāṇḍavena ,
yasmingṛddho dhṛtarāṣṭraḥ saputraḥ; kasmādeṣāṁ kalaho nātra mūrcchet.
3. suduṣkaraḥ ca atra śamaḥ hi nūnam
pradarśitaḥ sañjaya pāṇḍavena yasmin
gṛddhaḥ dhṛtarāṣṭraḥ saputraḥ
kasmāt eṣām kalahaḥ na atra mūrcichet
3. Indeed, a very challenging act of peace (śama) has surely been demonstrated here by the Pāṇḍava, O Sañjaya. Since Dhṛtarāṣṭra, along with his sons, remains greedy even in the face of such peace, why should their conflict not escalate here?
तत्त्वं धर्मं विचरन्संजयेह मत्तश्च जानासि युधिष्ठिराच्च ।
अथो कस्मात्संजय पाण्डवस्य उत्साहिनः पूरयतः स्वकर्म ।
यथाख्यातमावसतः कुटुम्बं पुराकल्पात्साधु विलोपमात्थ ॥४॥
4. tattvaṁ dharmaṁ vicaransaṁjayeha; mattaśca jānāsi yudhiṣṭhirācca ,
atho kasmātsaṁjaya pāṇḍavasya; utsāhinaḥ pūrayataḥ svakarma ,
yathākhyātamāvasataḥ kuṭumbaṁ; purākalpātsādhu vilopamāttha.
4. tattvam dharmam vicaran sañjaya iha mattaḥ ca
jānāsi yudhiṣṭhirāt ca atho kasmāt sañjaya pāṇḍavasya
utsāhinaḥ pūrayataḥ svakarma yathā ākhyātam
āvasataḥ kuṭumbam purā kalpāt sādhu vilopam āttha
4. O Sañjaya, by reflecting on the true essence of natural law (dharma) here, you understand it both from me and from Yudhiṣṭhira. Therefore, O Sañjaya, why do you rightly speak of the ruin of the zealous Pāṇḍava, who fulfills his own duty (sva-karma) and dwells with his family as has been declared since ancient times?
अस्मिन्विधौ वर्तमाने यथावदुच्चावचा मतयो ब्राह्मणानाम् ।
कर्मणाहुः सिद्धिमेके परत्र हित्वा कर्म विद्यया सिद्धिमेके ।
नाभुञ्जानो भक्ष्यभोज्यस्य तृप्येद्विद्वानपीह विदितं ब्राह्मणानाम् ॥५॥
5. asminvidhau vartamāne yathāva;duccāvacā matayo brāhmaṇānām ,
karmaṇāhuḥ siddhimeke paratra; hitvā karma vidyayā siddhimeke ,
nābhuñjāno bhakṣyabhojyasya tṛpye;dvidvānapīha viditaṁ brāhmaṇānām.
5. asmin vidhau vartamāne yathāvat uccāvacāḥ matayaḥ
brāhmaṇānām karmaṇā āhuḥ siddhim eke paratra hitvā
karma vidyayā siddhim eke na abhuñjānaḥ
bhakṣyabhojyasya tṛpyet vidvān api iha viditam brāhmaṇānām
5. While this established rule (vidhi) is properly followed, the opinions of the Brahmins are varied. Some assert that perfection (siddhi) in the afterlife is achieved through action (karma), while others declare that perfection (siddhi) is attained through knowledge, having forsaken action (karma). Even a learned person here would not be satisfied without consuming food, and this fact is well-known among the Brahmins.
या वै विद्याः साधयन्तीह कर्म तासां फलं विद्यते नेतरासाम् ।
तत्रेह वै दृष्टफलं तु कर्म पीत्वोदकं शाम्यति तृष्णयार्तः ॥६॥
6. yā vai vidyāḥ sādhayantīha karma; tāsāṁ phalaṁ vidyate netarāsām ,
tatreha vai dṛṣṭaphalaṁ tu karma; pītvodakaṁ śāmyati tṛṣṇayārtaḥ.
6. yā vai vidyāḥ sādhayanti iha karma
tāsām phalam vidyate na itarāsām
tatra iha vai dṛṣṭaphalam tu karma
pītvā udakam śāmyati tṛṣṇayā ārtaḥ
6. Indeed, those branches of knowledge that lead to the performance of actions (karma) in this world yield results, unlike others. Here, an action (karma) with a visible outcome is like someone afflicted by thirst (tṛṣṇā) who finds relief after drinking water.
सोऽयं विधिर्विहितः कर्मणैव तद्वर्तते संजय तत्र कर्म ।
तत्र योऽन्यत्कर्मणः साधु मन्येन्मोघं तस्य लपितं दुर्बलस्य ॥७॥
7. so'yaṁ vidhirvihitaḥ karmaṇaiva; tadvartate saṁjaya tatra karma ,
tatra yo'nyatkarmaṇaḥ sādhu manye;nmoghaṁ tasya lapitaṁ durbalasya.
7. saḥ ayam vidhiḥ vihitaḥ karmaṇā eva
tat vartate sañjaya tatra karma
tatra yaḥ anyat karmaṇaḥ sādhu manyet
mogham tasya lapitam durbalasya
7. This very rule (vidhi) is established by action (karma) itself. There, O Sañjaya, action (karma) prevails. Whoever considers anything other than action (karma) to be righteous (sādhu), his words are vain, for he is a weak person.
कर्मणामी भान्ति देवाः परत्र कर्मणैवेह प्लवते मातरिश्वा ।
अहोरात्रे विदधत्कर्मणैव अतन्द्रितो नित्यमुदेति सूर्यः ॥८॥
8. karmaṇāmī bhānti devāḥ paratra; karmaṇaiveha plavate mātariśvā ,
ahorātre vidadhatkarmaṇaiva; atandrito nityamudeti sūryaḥ.
8. karmaṇām ī bhānti devāḥ paratra
karmaṇā eva iha plavate mātariśvā
ahorātre vidadhat karmaṇā
eva atandritaḥ nityam udeti sūryaḥ
8. By their actions (karma), these gods shine in the other world. The wind (mātariśvā) moves here solely by action (karma). Creating day and night through action (karma) alone, the ever-vigilant sun rises perpetually.
मासार्धमासानथ नक्षत्रयोगानतन्द्रितश्चन्द्रमा अभ्युपैति ।
अतन्द्रितो दहते जातवेदाः समिध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥९॥
9. māsārdhamāsānatha nakṣatrayogā;natandritaścandramā abhyupaiti ,
atandrito dahate jātavedāḥ; samidhyamānaḥ karma kurvanprajābhyaḥ.
9. māsa ardhamāsān atha nakṣatrayogān
atandritaḥ candramā abhyupaiti
atandritaḥ dahate jātavedāḥ
samidhyamānaḥ karma kurvan prajābhyaḥ
9. The unwearied moon accurately follows the cycles of months, half-months, and the conjunctions of constellations. The unwearied fire (jātavedas) burns, blazing and performing its function for the benefit of all creatures.
अतन्द्रिता भारमिमं महान्तं बिभर्ति देवी पृथिवी बलेन ।
अतन्द्रिताः शीघ्रमपो वहन्ति संतर्पयन्त्यः सर्वभूतानि नद्यः ॥१०॥
10. atandritā bhāramimaṁ mahāntaṁ; bibharti devī pṛthivī balena ,
atandritāḥ śīghramapo vahanti; saṁtarpayantyaḥ sarvabhūtāni nadyaḥ.
10. atandritā bhāram imam mahāntam
bibharti devī pṛthivī balena
atandritāḥ śīghram apaḥ vahanti
saṃtarpayantyaḥ sarvabhūtāni nadyaḥ
10. The divine Earth tirelessly bears this great burden with her strength. Similarly, the rivers, without weariness, quickly carry their waters, satisfying all beings.
अतन्द्रितो वर्षति भूरितेजाः संनादयन्नन्तरिक्षं दिवं च ।
अतन्द्रितो ब्रह्मचर्यं चचार श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥११॥
11. atandrito varṣati bhūritejāḥ; saṁnādayannantarikṣaṁ divaṁ ca ,
atandrito brahmacaryaṁ cacāra; śreṣṭhatvamicchanbalabhiddevatānām.
11. atandritaḥ varṣati bhūritejāḥ
saṃnādayan antarikṣam divam ca
atandritaḥ brahmacaryam cacāra
śreṣṭhatvam icchan balabhit devatānām
11. The mighty-splendored one tirelessly rains, making the atmosphere and the sky resound. Without weariness, Balabhit (Indra), desiring preeminence among the gods, practiced spiritual discipline (brahmacarya).
हित्वा सुखं मनसश्च प्रियाणि तेन शक्रः कर्मणा श्रैष्ठ्यमाप ।
सत्यं धर्मं पालयन्नप्रमत्तो दमं तितिक्षां समतां प्रियं च ।
एतानि सर्वाण्युपसेवमानो देवराज्यं मघवान्प्राप मुख्यम् ॥१२॥
12. hitvā sukhaṁ manasaśca priyāṇi; tena śakraḥ karmaṇā śraiṣṭhyamāpa ,
satyaṁ dharmaṁ pālayannapramatto; damaṁ titikṣāṁ samatāṁ priyaṁ ca ,
etāni sarvāṇyupasevamāno; devarājyaṁ maghavānprāpa mukhyam.
12. hitvā sukham manasaḥ ca priyāṇi tena śakraḥ karmaṇā
śraiṣṭhyam āpa satyam dharmam pālayan apramattaḥ
damam titikṣām samatām priyam ca etāni sarvāṇi
upasevamānaḥ devarājyam maghavān prāpa mukhyam
12. Having given up happiness and the mind's dear delights, through that action (karma) Shakra (Indra) attained preeminence. By vigilantly upholding truth, natural law (dharma), self-control, forbearance, equanimity, and kindness—by diligently practicing all these, Maghavan (Indra) achieved the supreme sovereignty of the gods.
बृहस्पतिर्ब्रह्मचर्यं चचार समाहितः संशितात्मा यथावत् ।
हित्वा सुखं प्रतिरुध्येन्द्रियाणि तेन देवानामगमद्गौरवं सः ॥१३॥
13. bṛhaspatirbrahmacaryaṁ cacāra; samāhitaḥ saṁśitātmā yathāvat ,
hitvā sukhaṁ pratirudhyendriyāṇi; tena devānāmagamadgauravaṁ saḥ.
13. bṛhaspatiḥ brahmacaryam cacāra
samāhitaḥ saṃśitātmā yathāvat hitvā
sukham pratirudhya indriyāṇi
tena devānām agamat gauravam saḥ
13. Bṛhaspati practiced spiritual discipline (brahmacarya) with concentration and a disciplined self (ātman), exactly as prescribed. Having given up pleasure and restrained his senses, through that he attained the esteem of the gods.
नक्षत्राणि कर्मणामुत्र भान्ति रुद्रादित्या वसवोऽथापि विश्वे ।
यमो राजा वैश्रवणः कुबेरो गन्धर्वयक्षाप्सरसश्च शुभ्राः ।
ब्रह्मचर्यं वेदविद्याः क्रियाश्च निषेवमाणा मुनयोऽमुत्र भान्ति ॥१४॥
14. nakṣatrāṇi karmaṇāmutra bhānti; rudrādityā vasavo'thāpi viśve ,
yamo rājā vaiśravaṇaḥ kubero; gandharvayakṣāpsarasaśca śubhrāḥ ,
brahmacaryaṁ vedavidyāḥ kriyāśca; niṣevamāṇā munayo'mutra bhānti.
14. nakṣatrāṇi karmaṇām amutra bhānti rudrādityā vasavaḥ
atha api viśve yamaḥ rājā vaiśravaṇaḥ kuberaḥ
gandharvayakṣāpsarasaḥ ca śubhrāḥ brahmacaryam
vedavidyāḥ kriyāḥ ca niṣevamāṇāḥ munayaḥ amutra bhānti
14. The constellations shine there through their actions (karma). The Rudras, Adityas, Vasus, and also the Viśvedevas shine there. King Yama, Vaiśravaṇa (Kubera), and the bright Gandharvas, Yakṣas, and Apsarases shine there. Moreover, sages (muni), observing celibacy (brahmacarya), Vedic knowledge, and rituals, also shine there.
जानन्निमं सर्वलोकस्य धर्मं ब्राह्मणानां क्षत्रियाणां विशां च ।
स कस्मात्त्वं जानतां ज्ञानवान्सन्व्यायच्छसे संजय कौरवार्थे ॥१५॥
15. jānannimaṁ sarvalokasya dharmaṁ; brāhmaṇānāṁ kṣatriyāṇāṁ viśāṁ ca ,
sa kasmāttvaṁ jānatāṁ jñānavānsa;nvyāyacchase saṁjaya kauravārthe.
15. jānan imam sarvalokasya dharmam
brāhmaṇānām kṣatriyāṇām viśām ca
saḥ kasmāt tvam jānatām jñānavān
san vyāyacchase saṃjaya kauravārthe
15. Knowing this constitution (dharma) of all people—of Brahmins, Kṣatriyas, and Vaiśyas—why then, Sanjaya, being knowledgeable among the knowing, do you exert yourself for the sake of the Kauravas?
आम्नायेषु नित्यसंयोगमस्य तथाश्वमेधे राजसूये च विद्धि ।
संयुज्यते धनुषा वर्मणा च हस्तत्राणै रथशस्त्रैश्च भूयः ॥१६॥
16. āmnāyeṣu nityasaṁyogamasya; tathāśvamedhe rājasūye ca viddhi ,
saṁyujyate dhanuṣā varmaṇā ca; hastatrāṇai rathaśastraiśca bhūyaḥ.
16. āmnāyeṣu nityasaṃyogam asya tathā
aśvamedhe rājasūye ca viddhi
saṃyujyate dhanuṣā varmaṇā ca
hastatrāṇaiḥ rathaśastraiḥ ca bhūyaḥ
16. asya nityasaṃyogam āmnāyeṣu tathā
aśvamedhe rājasūye ca viddhi
bhūyaḥ dhanuṣā varmaṇā ca hastatrāṇaiḥ
rathaśastraiḥ ca saṃyujyate
16. Know its constant connection in the sacred traditions (āmnāya), and similarly in the horse Vedic ritual (aśvamedha) and the royal consecration (rājasūya). Furthermore, it is joined with a bow, with armor, and with hand-guards and chariot-weapons.
ते चेदिमे कौरवाणामुपायमधिगच्छेयुरवधेनैव पार्थाः ।
धर्मत्राणं पुण्यमेषां कृतं स्यादार्ये वृत्ते भीमसेनं निगृह्य ॥१७॥
17. te cedime kauravāṇāmupāya;madhigaccheyuravadhenaiva pārthāḥ ,
dharmatrāṇaṁ puṇyameṣāṁ kṛtaṁ syā;dārye vṛtte bhīmasenaṁ nigṛhya.
17. te cet ime kauravāṇām upāyam
adhigaccheyuḥ avadhena eva pārthāḥ
dharmatrāṇam puṇyam eṣām kṛtam
syāt ārye vṛtte bhīmasenam nigṛhya
17. If these Pārthas were to find a means for the Kauravas without killing them, then a righteous act (dharma) and merit would be accomplished for them by restraining Bhīmasena in a noble manner.
ते चेत्पित्र्ये कर्मणि वर्तमाना आपद्येरन्दिष्टवशेन मृत्युम् ।
यथाशक्त्या पूरयन्तः स्वकर्म तदप्येषां निधनं स्यात्प्रशस्तम् ॥१८॥
18. te cetpitrye karmaṇi vartamānā; āpadyerandiṣṭavaśena mṛtyum ,
yathāśaktyā pūrayantaḥ svakarma; tadapyeṣāṁ nidhanaṁ syātpraśastam.
18. te cet pitrye karmaṇi vartamānāḥ
āpadyeran diṣṭavaśena mṛtyum |
yathāśaktyā pūrayantaḥ svakarma tat
api eṣām nidhanam syāt praśastam
18. If they, while engaged in their paternal duties (karma), were to encounter death by fate, even that demise would be commendable for them, provided they fulfilled their own ordained work (karma) to the best of their ability.
उताहो त्वं मन्यसे सर्वमेव राज्ञां युद्धे वर्तते धर्मतन्त्रम् ।
अयुद्धे वा वर्तते धर्मतन्त्रं तथैव ते वाचमिमां शृणोमि ॥१९॥
19. utāho tvaṁ manyase sarvameva; rājñāṁ yuddhe vartate dharmatantram ,
ayuddhe vā vartate dharmatantraṁ; tathaiva te vācamimāṁ śṛṇomi.
19. uta aho tvam manyase sarvam eva
rājñām yuddhe vartate dharmatantram
| ayuddhe vā vartate dharmatantram
tathā eva te vācam imām śṛṇomi
19. Or do you believe that the entire system of natural law (dharma-tantram) applies only to the warfare of kings? Or does the system of natural law (dharma-tantram) prevail in states of non-war? I hear this statement of yours just so.
चातुर्वर्ण्यस्य प्रथमं विभागमवेक्ष्य त्वं संजय स्वं च कर्म ।
निशम्याथो पाण्डवानां स्वकर्म प्रशंस वा निन्द वा या मतिस्ते ॥२०॥
20. cāturvarṇyasya prathamaṁ vibhāga;mavekṣya tvaṁ saṁjaya svaṁ ca karma ,
niśamyātho pāṇḍavānāṁ svakarma; praśaṁsa vā ninda vā yā matiste.
20. cāturvarṇyasya prathamam vibhāgam
avekṣya tvam sañjaya svam ca karma
| niśamya atho pāṇḍavānām svakarma
praśaṃsa vā ninda vā yā matiḥ te
20. Sanjaya, having considered the primary division of the four social classes (cāturvarṇya) and your own duty (karma), and then having heard about the duties (karma) of the Pāṇḍavas, you may praise or criticize as is your judgment.
अधीयीत ब्राह्मणोऽथो यजेत दद्यादियात्तीर्थमुख्यानि चैव ।
अध्यापयेद्याजयेच्चापि याज्यान्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् ॥२१॥
21. adhīyīta brāhmaṇo'tho yajeta; dadyādiyāttīrthamukhyāni caiva ,
adhyāpayedyājayeccāpi yājyā;npratigrahānvā viditānpratīcchet.
21. adhīyīta brāhmaṇaḥ atho yajeta
dadyāt iyāt tīrthamukhyāni ca eva |
adhyāpayet yājayet ca api yājyān
pratigrahān vā viditān pratīcchet
21. A Brahmin should study, then perform Vedic rituals (yajña), give gifts (dāna), and proceed to the principal holy places. He should also teach, cause others to perform sacrifices, or accept known offerings.
तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा ।
यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान्कृत्वा पुण्यकृदावसेद्गृहान् ॥२२॥
22. tathā rājanyo rakṣaṇaṁ vai prajānāṁ; kṛtvā dharmeṇāpramatto'tha dattvā ,
yajñairiṣṭvā sarvavedānadhītya; dārānkṛtvā puṇyakṛdāvasedgṛhān.
22. tathā rājanyaḥ rakṣaṇam vai prajānām
kṛtvā dharmeṇa apramattaḥ atha
dattvā yajñaiḥ iṣṭvā sarvavedān adhītya
dārān kṛtvā puṇyakṛt āvased gṛhān
22. Similarly, a king, having diligently protected the people by his natural law (dharma), and having given gifts, having performed Vedic rituals (yajña), having studied all the Vedas, and having taken wives, should reside in his home as a doer of meritorious deeds.
वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन्पालयन्नप्रमत्तः ।
प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान् ॥२३॥
23. vaiśyo'dhītya kṛṣigorakṣapaṇyai;rvittaṁ cinvanpālayannapramattaḥ ,
priyaṁ kurvanbrāhmaṇakṣatriyāṇāṁ; dharmaśīlaḥ puṇyakṛdāvasedgṛhān.
23. vaiśyaḥ adhītya kṛṣigorakṣapaṇyaiḥ
vittam cinvan pālayant apramattaḥ
priyam kurvan brāhmaṇakṣatriyāṇām
dharmaśīlaḥ puṇyakṛt āvased gṛhān
23. A vaishya, having studied, accumulating and diligently protecting wealth through agriculture, cow protection, and trade, and performing what is beneficial for brahmins and kshatriyas, being of virtuous conduct (dharmaśīla) and a doer of meritorious deeds, should reside in his home.
परिचर्या वन्दनं ब्राह्मणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः ।
नित्योत्थितो भूतयेऽतन्द्रितः स्यादेष स्मृतः शूद्रधर्मः पुराणः ॥२४॥
24. paricaryā vandanaṁ brāhmaṇānāṁ; nādhīyīta pratiṣiddho'sya yajñaḥ ,
nityotthito bhūtaye'tandritaḥ syā;deṣa smṛtaḥ śūdradharmaḥ purāṇaḥ.
24. paricaryā vandanam brāhmaṇānām na
adhīyīta pratiṣiddhaḥ asya yajñaḥ
nityotthitaḥ bhūtaye atandritaḥ syāt
eṣaḥ smṛtaḥ śūdradharmaḥ purāṇaḥ
24. brāhmaṇānām paricaryā vandanam (asti) asya
(vedam) na adhīyīta asya yajñaḥ pratiṣiddhaḥ
(asti) eṣaḥ nityotthitaḥ atandritaḥ bhūtaye
syāt (ayam) purāṇaḥ śūdradharmaḥ smṛtaḥ (asti)
24. Service and reverence to Brahmins is (his duty). He should not study (the Vedas); his Vedic ritual (yajña) is prohibited. He should be constantly active and diligent for prosperity. This is considered the ancient natural law (dharma) of a Śūdra.
एतान्राजा पालयन्नप्रमत्तो नियोजयन्सर्ववर्णान्स्वधर्मे ।
अकामात्मा समवृत्तिः प्रजासु नाधार्मिकाननुरुध्येत कामान् ॥२५॥
25. etānrājā pālayannapramatto; niyojayansarvavarṇānsvadharme ,
akāmātmā samavṛttiḥ prajāsu; nādhārmikānanurudhyeta kāmān.
25. etān rājā pālayant apramattaḥ
niyojayant sarvavarṇān svadharme
akāmātmā samavṛttiḥ prajāsu
na adhārmikān anurudhyeta kāmān
25. The king, diligently protecting these (castes) and engaging all classes in their own natural law (dharma), should be unselfish (akāmātmā) and impartial towards his subjects. He should not pursue unrighteous desires.
श्रेयांस्तस्माद्यदि विद्येत कश्चिदभिज्ञातः सर्वधर्मोपपन्नः ।
स तं दुष्टमनुशिष्यात्प्रजानन्न चेद्गृध्येदिति तस्मिन्न साधु ॥२६॥
26. śreyāṁstasmādyadi vidyeta kaści;dabhijñātaḥ sarvadharmopapannaḥ ,
sa taṁ duṣṭamanuśiṣyātprajāna;nna cedgṛdhyediti tasminna sādhu.
26. śreyān tasmāt yadi vidyeta kaścid
abhijñātaḥ sarvadharma-upapannaḥ
sa tam duṣṭam anuśiṣyāt prajānan
na cet gṛdhyet iti tasmin na sādhu
26. Therefore, if there exists a superior person, well-known and endowed with all fundamental principles (dharma), he should instruct that wicked individual, understanding that it would not be appropriate to do so if the wicked person were not (already) greedy.
यदा गृध्येत्परभूमिं नृशंसो विधिप्रकोपाद्बलमाददानः ।
ततो राज्ञां भविता युद्धमेतत्तत्र जातं वर्म शस्त्रं धनुश्च ।
इन्द्रेणेदं दस्युवधाय कर्म उत्पादितं वर्म शस्त्रं धनुश्च ॥२७॥
27. yadā gṛdhyetparabhūmiṁ nṛśaṁso; vidhiprakopādbalamādadānaḥ ,
tato rājñāṁ bhavitā yuddhameta;ttatra jātaṁ varma śastraṁ dhanuśca ,
indreṇedaṁ dasyuvadhāya karma; utpāditaṁ varma śastraṁ dhanuśca.
27. yadā gṛdhyet parabhumim nṛśaṃsaḥ vidhiprakopāt
balam ādadānaḥ tataḥ rājñām bhavitā yuddham etat
tatra jātam varma śastram dhanuḥ ca indreṇa idam
dasyuvadhāya karma utpāditam varma śastram dhanuḥ ca
27. When a cruel person, transgressing the prescribed principles, seizes power and covets the land of others, then war will ensue for the kings. For this purpose, armor, weapons, and bows are manifest there. Indeed, Indra created this armor, these weapons, and these bows for the destruction of the Dasyus.
स्तेनो हरेद्यत्र धनं ह्यदृष्टः प्रसह्य वा यत्र हरेत दृष्टः ।
उभौ गर्ह्यौ भवतः संजयैतौ किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे ।
योऽयं लोभान्मन्यते धर्ममेतं यमिच्छते मन्युवशानुगामी ॥२८॥
28. steno haredyatra dhanaṁ hyadṛṣṭaḥ; prasahya vā yatra hareta dṛṣṭaḥ ,
ubhau garhyau bhavataḥ saṁjayaitau; kiṁ vai pṛthaktvaṁ dhṛtarāṣṭrasya putre ,
yo'yaṁ lobhānmanyate dharmametaṁ; yamicchate manyuvaśānugāmī.
28. stenaḥ haret yatra dhanam hi adṛṣṭaḥ prasahya vā yatra
haret dṛṣṭaḥ ubhau garhyau bhavataḥ saṃjaya etau
kim vai pṛthaktvam dhṛtarāṣṭrasya putre yaḥ ayam lobhāt
manyate dharmam etam yam icchate manyuvaśa-anugāmī
28. O Sañjaya, if a thief steals wealth unseen, or if he forcibly steals it when seen, both are censurable. What distinction then, O son of Dhṛtarāṣṭra, exists between them? For this (person) who, out of greed, considers this to be his natural law (dharma), is led by the sway of anger in what he desires.
भागः पुनः पाण्डवानां निविष्टस्तं नोऽकस्मादाददीरन्परे वै ।
अस्मिन्पदे युध्यतां नो वधोऽपि श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः ।
एतान्धर्मान्कौरवाणां पुराणानाचक्षीथाः संजय राज्यमध्ये ॥२९॥
29. bhāgaḥ punaḥ pāṇḍavānāṁ niviṣṭa;staṁ no'kasmādādadīranpare vai ,
asminpade yudhyatāṁ no vadho'pi; ślāghyaḥ pitryaḥ pararājyādviśiṣṭaḥ ,
etāndharmānkauravāṇāṁ purāṇā;nācakṣīthāḥ saṁjaya rājyamadhye.
29. bhāgaḥ punaḥ pāṇḍavānām niviṣṭaḥ tam naḥ akasmāt
ādadīran pare vai asmin pade yudhyatām naḥ vadhaḥ
api ślāghyaḥ pitryaḥ pararājyāt viśiṣṭaḥ etān dharmān
kauravāṇām purāṇān ācakṣīthāḥ saṃjaya rājyamadhye
29. Moreover, the share of the Pāṇḍavas has been established; others should not seize it from us unexpectedly. In this state of affairs, even our death in battle is praiseworthy, and our ancestral claim is superior to a foreign kingdom. O Sañjaya, you should proclaim these ancient natural laws (dharma) of the Kauravas within the royal assembly.
ये ते मन्दा मृत्युवशाभिपन्नाः समानीता धार्तराष्ट्रेण मूढाः ।
इदं पुनः कर्म पापीय एव सभामध्ये पश्य वृत्तं कुरूणाम् ॥३०॥
30. ye te mandā mṛtyuvaśābhipannāḥ; samānītā dhārtarāṣṭreṇa mūḍhāḥ ,
idaṁ punaḥ karma pāpīya eva; sabhāmadhye paśya vṛttaṁ kurūṇām.
30. ye te mandāḥ mṛtyuvaśa-abhipannāḥ
samānītāḥ dhārtarāṣṭreṇa mūḍhāḥ
idaṃ punaḥ karma pāpīyaḥ eva
sabhā-madhye paśya vṛttaṃ kurūṇām
30. Behold this even more sinful action that occurred in the assembly of the Kurus, concerning those dull-witted, deluded individuals who have fallen under the sway of death and were brought together by Dhritarashtra's son (Duryodhana).
प्रियां भार्यां द्रौपदीं पाण्डवानां यशस्विनीं शीलवृत्तोपपन्नाम् ।
यदुपेक्षन्त कुरवो भीष्ममुख्याः कामानुगेनोपरुद्धां रुदन्तीम् ॥३१॥
31. priyāṁ bhāryāṁ draupadīṁ pāṇḍavānāṁ; yaśasvinīṁ śīlavṛttopapannām ,
yadupekṣanta kuravo bhīṣmamukhyāḥ; kāmānugenoparuddhāṁ rudantīm.
31. priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ
yaśasvinīṃ śīlavṛtta-upapannām
yat upekṣanta kuravaḥ bhīṣma-mukhyāḥ
kāma-anugena uparuddhāṃ rudantīm
31. That the Kurus, led by Bhishma, disregarded Draupadi—the Pandavas' beloved, illustrious wife, endowed with noble character and conduct—who was weeping and humiliated by one driven by desire.
तं चेत्तदा ते सकुमारवृद्धा अवारयिष्यन्कुरवः समेताः ।
मम प्रियं धृतराष्ट्रोऽकरिष्यत्पुत्राणां च कृतमस्याभविष्यत् ॥३२॥
32. taṁ cettadā te sakumāravṛddhā; avārayiṣyankuravaḥ sametāḥ ,
mama priyaṁ dhṛtarāṣṭro'kariṣya;tputrāṇāṁ ca kṛtamasyābhaviṣyat.
32. taṃ cet tadā te sa-kumāra-vṛddhāḥ
avārayiṣyan kuravaḥ sametāḥ mama
priyaṃ dhṛtarāṣṭraḥ akariṣyat
putrāṇāṃ ca kṛtaṃ asya abhaviṣyat
32. If the assembled Kurus, including both young men and elders, had then restrained him, Dhritarashtra would have granted my wish, and his sons would have been well-served.
दुःशासनः प्रातिलोम्यान्निनाय सभामध्ये श्वशुराणां च कृष्णाम् ।
सा तत्र नीता करुणान्यवोचन्नान्यं क्षत्तुर्नाथमदृष्ट कंचित् ॥३३॥
33. duḥśāsanaḥ prātilomyānnināya; sabhāmadhye śvaśurāṇāṁ ca kṛṣṇām ,
sā tatra nītā karuṇānyavoca;nnānyaṁ kṣatturnāthamadṛṣṭa kaṁcit.
33. duḥśāsanaḥ prātilomyāt nināya
sabhā-madhye śvaśurāṇāṃ ca kṛṣṇām
sā tatra nītā karuṇāni avocāt na
anyaṃ kṣattuḥ nāthaṃ adṛṣṭa kaṃcit
33. Duhshasana led Krishna (Draupadi) into the assembly in an insolent manner, even in the presence of her fathers-in-law. Brought there, she uttered pathetic words, for she saw no other protector among the Kṣatriyas.
कार्पण्यादेव सहितास्तत्र राज्ञो नाशक्नुवन्प्रतिवक्तुं सभायाम् ।
एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम् ॥३४॥
34. kārpaṇyādeva sahitāstatra rājño; nāśaknuvanprativaktuṁ sabhāyām ,
ekaḥ kṣattā dharmyamarthaṁ bruvāṇo; dharmaṁ buddhvā pratyuvācālpabuddhim.
34. kārpaṇyāt eva sahitāḥ tatra rājñaḥ na
aśaknuvan prativaktuṃ sabhāyām ekaḥ
kṣattā dharmyam artham bruvāṇaḥ
dharmam buddhvā pratyuvāca alpabuddhim
34. The kings gathered there, paralyzed by their lack of resolve, were unable to reply in the assembly. Only the attendant (Kṣattā), speaking a matter consistent with the natural law (dharma), and having understood the intrinsic nature (dharma) of the situation, replied to the one of meager intellect.
अनुक्त्वा त्वं धर्ममेवं सभायामथेच्छसे पाण्डवस्योपदेष्टुम् ।
कृष्णा त्वेतत्कर्म चकार शुद्धं सुदुष्करं तद्धि सभां समेत्य ।
येन कृच्छ्रात्पाण्डवानुज्जहार तथात्मानं नौरिव सागरौघात् ॥३५॥
35. anuktvā tvaṁ dharmamevaṁ sabhāyā;mathecchase pāṇḍavasyopadeṣṭum ,
kṛṣṇā tvetatkarma cakāra śuddhaṁ; suduṣkaraṁ taddhi sabhāṁ sametya ,
yena kṛcchrātpāṇḍavānujjahāra; tathātmānaṁ nauriva sāgaraughāt.
35. anuktvā tvam dharmam evam sabhāyām atha icchase
pāṇḍavasya upadeṣṭum kṛṣṇā tu etat karma cakāra śuddham
suduṣkaram tat hi sabhāṃ sametya yena kṛcchrāt
pāṇḍavān ujjahāra tathā ātmānam nauḥ iva sāgaraughāt
35. You, who did not speak about this intrinsic nature (dharma) in the assembly, now wish to instruct a Pāṇḍava! But Draupadī (Kṛṣṇā) performed a truly pure and exceedingly difficult action (karma), indeed, after entering the assembly. Through that action, she rescued the Pāṇḍavas from a dire predicament, just as a boat (nauḥ) rescues itself (ātman) from the torrent of the ocean.
यत्राब्रवीत्सूतपुत्रः सभायां कृष्णां स्थितां श्वशुराणां समीपे ।
न ते गतिर्विद्यते याज्ञसेनि प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म ।
पराजितास्ते पतयो न सन्ति पतिं चान्यं भामिनि त्वं वृणीष्व ॥३६॥
36. yatrābravītsūtaputraḥ sabhāyāṁ; kṛṣṇāṁ sthitāṁ śvaśurāṇāṁ samīpe ,
na te gatirvidyate yājñaseni; prapadyedānīṁ dhārtarāṣṭrasya veśma ,
parājitāste patayo na santi; patiṁ cānyaṁ bhāmini tvaṁ vṛṇīṣva.
36. yatra abravīt sūtaputraḥ sabhāyām kṛṣṇām sthitām
śvaśurāṇām samīpe na te gatiḥ vidyate yājñaseni
prapadya idānīm dhārtarāṣṭrasya veśma parājitāḥ te
patayaḥ na santi patim ca anyam bhāmini tvam vṛṇīṣva
36. There, the son of the charioteer (Sūtaputra) spoke to Draupadī (Kṛṣṇā), who stood near her fathers-in-law: 'O Yājñasenī, you have no recourse (gati). Go now to the dwelling of Dhṛtarāṣṭra's son. Your husbands are defeated and no longer function as husbands. O angry lady, choose another husband.'
यो बीभत्सोर्हृदये प्रौढ आसीदस्थिप्रच्छिन्मर्मघाती सुघोरः ।
कर्णाच्छरो वाङ्मयस्तिग्मतेजाः प्रतिष्ठितो हृदये फल्गुनस्य ॥३७॥
37. yo bībhatsorhṛdaye prauḍha āsī;dasthipracchinmarmaghātī sughoraḥ ,
karṇāccharo vāṅmayastigmatejāḥ; pratiṣṭhito hṛdaye phalgunasya.
37. yaḥ bībhatsoḥ hṛdaye prauḍhaḥ āsīt
asthipracchinmarmaghātī sughoraḥ
karṇāt śaraḥ vāṅmayaḥ tigmatejāḥ
pratiṣṭhitaḥ hṛdaye phalgunasya
37. From Karna came a word-arrow (vāṅmayaḥ śaraḥ) that was mighty in the heart of Bibhatsu (Arjuna), one that cut bones, struck vital points, and was exceedingly terrible. This fiercely sharp (tigmatejāḥ) arrow of words lodged itself in Phalguna's (Arjuna's) heart.
कृष्णाजिनानि परिधित्समानान्दुःशासनः कटुकान्यभ्यभाषत् ।
एते सर्वे षण्ढतिला विनष्टाः क्षयं गता नरकं दीर्घकालम् ॥३८॥
38. kṛṣṇājināni paridhitsamānā;nduḥśāsanaḥ kaṭukānyabhyabhāṣat ,
ete sarve ṣaṇḍhatilā vinaṣṭāḥ; kṣayaṁ gatā narakaṁ dīrghakālam.
38. kṛṣṇājināni paridhitsamānān
duḥśāsanaḥ kaṭukāni abhyabhāṣat
ete sarve ṣaṇḍhatilā vinaṣṭāḥ
kṣayam gatā narakam dīrghakālam
38. Duḥśāsana, addressing those who were about to put on black deerskins, spoke harsh words: "All of these individuals are useless like barren sesame seeds, utterly ruined, consigned to perdition, and will remain in hell for a very long time."
गान्धारराजः शकुनिर्निकृत्या यदब्रवीद्द्यूतकाले स पार्थान् ।
पराजितो नकुलः किं तवास्ति कृष्णया त्वं दीव्य वै याज्ञसेन्या ॥३९॥
39. gāndhārarājaḥ śakunirnikṛtyā; yadabravīddyūtakāle sa pārthān ,
parājito nakulaḥ kiṁ tavāsti; kṛṣṇayā tvaṁ dīvya vai yājñasenyā.
39. gāndhārarājaḥ śakuniḥ nikṛtyā yat
abravīt dyūtakāle saḥ pārthān
parājitaḥ nakulaḥ kim tava asti
kṛṣṇayā tvam dīvya vai yājñaseynyā
39. King Śakuni of Gandhāra, deceitfully, said to the sons of Pṛthā during the dice game, "Nakula is defeated. What do you possess now? Indeed, you (Arjuna) must play with Kṛṣṇā, with Yājñasenī!"
जानासि त्वं संजय सर्वमेतद्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम् ।
स्वयं त्वहं प्रार्थये तत्र गन्तुं समाधातुं कार्यमेतद्विपन्नम् ॥४०॥
40. jānāsi tvaṁ saṁjaya sarvameta;ddyūte'vācyaṁ vākyamevaṁ yathoktam ,
svayaṁ tvahaṁ prārthaye tatra gantuṁ; samādhātuṁ kāryametadvipannam.
40. jānāsi tvam saṃjaya sarvam etat
dyūte avācyam vākyam evam yathoktam
svayam tu aham prārthaye tatra gantum
samādhātum kāryam etat vipannam
40. Saṃjaya, you know all this: that such words, improper to be spoken, were uttered in the dice game. Therefore, I myself desire to go there to resolve this perilous situation.
अहापयित्वा यदि पाण्डवार्थं शमं कुरूणामथ चेच्चरेयम् ।
पुण्यं च मे स्याच्चरितं महोदयं मुच्येरंश्च कुरवो मृत्युपाशात् ॥४१॥
41. ahāpayitvā yadi pāṇḍavārthaṁ; śamaṁ kurūṇāmatha ceccareyam ,
puṇyaṁ ca me syāccaritaṁ mahodayaṁ; mucyeraṁśca kuravo mṛtyupāśāt.
41. ahāpayitvā yadi pāṇḍavārtham
śamam kurūṇām atha cet careyam
puṇyam ca me syāt caritam mahodayam
mucyeran ca kuravaḥ mṛtyupāśāt
41. If I can establish peace among the Kurus without compromising the cause of the Pandavas, then my action would indeed be meritorious and greatly beneficial, and the Kurus would be freed from the noose of death.
अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् ।
अवेक्षेरन्धार्तराष्ट्राः समक्षं मां च प्राप्तं कुरवः पूजयेयुः ॥४२॥
42. api vācaṁ bhāṣamāṇasya kāvyāṁ; dharmārāmāmarthavatīmahiṁsrām ,
avekṣerandhārtarāṣṭrāḥ samakṣaṁ; māṁ ca prāptaṁ kuravaḥ pūjayeyuḥ.
42. api vācam bhāṣamāṇasya kāvyām
dharma-ārāmām artha-vatīm ahiṃsrām
avekṣeran dhārtarāṣṭrāḥ samakṣam
mām ca prāptam kuravaḥ pūjayeyuḥ
42. The Dhartarashtras would observe me directly, speaking poetic, meaningful, and non-injurious words, words that find their delight in natural law (dharma). And the Kurus would honor me upon my arrival.
अतोऽन्यथा रथिना फल्गुनेन भीमेन चैवाहवदंशितेन ।
परासिक्तान्धार्तराष्ट्रांस्तु विद्धि प्रदह्यमानान्कर्मणा स्वेन मन्दान् ॥४३॥
43. ato'nyathā rathinā phalgunena; bhīmena caivāhavadaṁśitena ,
parāsiktāndhārtarāṣṭrāṁstu viddhi; pradahyamānānkarmaṇā svena mandān.
43. ataḥ anyathā rathinā phalgunena
bhīmena ca eva āhava-daṃśitena
parāsiktān dhārtarāṣṭrān tu viddhi
pradahyamānān karmaṇā svena mandān
43. Otherwise, you should know that the dull-witted Dhartarashtras will be scattered by the charioteer Arjuna and by Bhima, who are indeed armored for battle, and that they will be consumed by their own actions (karma).
पराजितान्पाण्डवेयांस्तु वाचो रौद्ररूपा भाषते धार्तराष्ट्रः ।
गदाहस्तो भीमसेनोऽप्रमत्तो दुर्योधनं स्मारयित्वा हि काले ॥४४॥
44. parājitānpāṇḍaveyāṁstu vāco; raudrarūpā bhāṣate dhārtarāṣṭraḥ ,
gadāhasto bhīmaseno'pramatto; duryodhanaṁ smārayitvā hi kāle.
44. parājitān pāṇḍaveyān tu vācaḥ
raudra-rūpāḥ bhāṣate dhārtarāṣṭraḥ
gadā-hastaḥ bhīmasenaḥ apramattaḥ
duryodhanaṃ smārayitvā hi kāle
44. The son of Dhritarashtra (Duryodhana) speaks dreadful words to the defeated Pandavas. But Bhimasena, with a mace in hand and ever vigilant, will surely remind Duryodhana at the right time.
सुयोधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः ।
दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषी ॥४५॥
45. suyodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunistasya śākhāḥ ,
duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṁ rājā dhṛtarāṣṭro'manīṣī.
45. suyodhanaḥ manyu-mayaḥ mahā-drumaḥ
skandhaḥ karṇaḥ śakuniḥ tasya
śākhāḥ duḥśāsanaḥ puṣpa-phale samṛddhe
mūlaṃ rājā dhṛtarāṣṭraḥ amanīṣī
45. Suyodhana (Duryodhana) is a great tree made entirely of wrath. Karna is its trunk, and Shakuni its branches. Dushasana forms its abundant flowers and fruits, while the unwise King Dhritarashtra is its root.
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः ।
माद्रीपुत्रौ पुष्पफले समृद्धे मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥४६॥
46. yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho'rjuno bhīmaseno'sya śākhāḥ ,
mādrīputrau puṣpaphale samṛddhe; mūlaṁ tvahaṁ brahma ca brāhmaṇāśca.
46. yudhiṣṭhiraḥ dharmamayaḥ mahādrumaḥ
skandhaḥ arjunaḥ bhīmasenaḥ asya śākhāḥ
mādrīputrau puṣpaphale samṛddhe
mūlam tu aham brahma ca brāhmaṇāḥ ca
46. Yudhishthira is a great tree embodying natural law (dharma). Arjuna is its trunk, and Bhimasena is its branches. The two sons of Madri are its abundant flowers and fruits. I am its root, as are the ultimate reality (brahman) and the Brahmins.
वनं राजा धृतराष्ट्रः सपुत्रो व्याघ्रा वने संजय पाण्डवेयाः ।
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥४७॥
47. vanaṁ rājā dhṛtarāṣṭraḥ saputro; vyāghrā vane saṁjaya pāṇḍaveyāḥ ,
mā vanaṁ chindhi savyāghraṁ mā vyāghrānnīnaśo vanāt.
47. vanam rājā dhṛtarāṣṭraḥ saputraḥ vyāghrāḥ vane sañjaya
pāṇḍaveyāḥ mā vanam chindhi savyāghram mā vyāghrān nīnaśaḥ vanāt
47. Sanjaya, King Dhritarashtra and his sons are the forest, and the Pandavas are the tigers in that forest. Do not destroy the forest, which includes the tigers, nor should you destroy the tigers by removing them from the forest.
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम् ।
तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् ॥४८॥
48. nirvano vadhyate vyāghro nirvyāghraṁ chidyate vanam ,
tasmādvyāghro vanaṁ rakṣedvanaṁ vyāghraṁ ca pālayet.
48. nirvanaḥ vadhyate vyāghraḥ nirvyāghram chidyate vanam
tasmāt vyāghraḥ vanam rakṣet vanam vyāghram ca pālayet
48. A tiger, if left without a forest, is killed. A forest, if left without tigers, is cut down. Therefore, a tiger should protect the forest, and the forest should, in turn, protect the tiger.
लताधर्मा धार्तराष्ट्राः शालाः संजय पाण्डवाः ।
न लता वर्धते जातु अनाश्रित्य महाद्रुमम् ॥४९॥
49. latādharmā dhārtarāṣṭrāḥ śālāḥ saṁjaya pāṇḍavāḥ ,
na latā vardhate jātu anāśritya mahādrumam.
49. latādharmaḥ dhārtarāṣṭrāḥ śālāḥ sañjaya pāṇḍavāḥ
na latā vardhate jātu anāśritya mahādrumam
49. Sanjaya, the Dhritarashtras are like vines in their nature, while the Pandavas are like robust śāla trees. A vine indeed never grows without relying on a great tree.
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः ।
यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥५०॥
50. sthitāḥ śuśrūṣituṁ pārthāḥ sthitā yoddhumariṁdamāḥ ,
yatkṛtyaṁ dhṛtarāṣṭrasya tatkarotu narādhipaḥ.
50. sthitāḥ śuśrūṣitum pārthāḥ sthitāḥ yoddhum ariṃdamāḥ
yat kṛtyam dhṛtarāṣṭrasya tat karotu narādhipaḥ
50. The Pāṇḍavas (pārthāḥ) are prepared to serve, and these subduers of enemies (ariṃdamāḥ) are also prepared to fight. Whatever is the duty (kṛtyam) of Dhṛtarāṣṭra, let that king (narādhipaḥ) perform it.
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः ।
योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् ॥५१॥
51. sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ ,
yodhāḥ samṛddhāstadvidvannācakṣīthā yathātatham.
51. sthitāḥ śame mahātmānaḥ pāṇḍavāḥ dharmacāriṇaḥ yodhāḥ
samṛddhāḥ tat vidvan na ācakṣīthāḥ yathātatham
51. The great-souled (mahātmānaḥ) Pāṇḍavas, who uphold natural law (dharma), are committed to peace (śame). Their warriors are mighty and prosperous (samṛddhāḥ). O knower of these facts (tadvidvan), do not report them inaccurately (na ācakṣīthāḥ yathātatham).