Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-65

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना ।
के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
tasminprabhagne sainyāgre vadhyamāne kirīṭinā ,
ke nu tatra raṇe vīrāḥ pratyudīyurdhanaṁjayam.
1. dhṛtarāṣṭraḥ uvāca tasmin prabhagne sainyāgre vadhyamāne
kirīṭinā ke nu tatra raṇe vīrāḥ pratyudīyuḥ dhanaṃjayam
1. dhṛtarāṣṭraḥ uvāca tasmin sainyāgre prabhagne kirīṭinā
vadhyamāne ke nu tatra raṇe vīrāḥ dhanaṃjayam pratyudīyuḥ
1. Dhritarashtra said: "When that vanguard of the army was routed and being slain by the crowned one (Arjuna), which heroes, indeed, resisted Dhananjaya (Arjuna) in that battle?"
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः ।
द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः ॥२॥
2. āhosvicchakaṭavyūhaṁ praviṣṭā moghaniścayāḥ ,
droṇamāśritya tiṣṭhantaḥ prākāramakutobhayāḥ.
2. āhosvit śakaṭa-vyūham praviṣṭāḥ mogha-niścayāḥ
droṇam āśritya tiṣṭhantaḥ prākāram akuto-bhayāḥ
2. āhosvit mogha-niścayāḥ śakaṭa-vyūham praviṣṭāḥ
droṇam prākāram āśritya akuto-bhayāḥ tiṣṭhantaḥ
2. Or have they, with their determination proving futile, entered the cart formation, standing fearlessly, relying on Droṇa as a protective wall?
संजय उवाच ।
तथार्जुनेन संभग्ने तस्मिंस्तव बले तदा ।
हतवीरे हतोत्साहे पलायनकृतक्षणे ॥३॥
3. saṁjaya uvāca ,
tathārjunena saṁbhagne tasmiṁstava bale tadā ,
hatavīre hatotsāhe palāyanakṛtakṣaṇe.
3. sañjaya uvāca tathā arjunena sambhagne tasmin tava
bale tadā hata-vīre hata-utsāhe palāyana-kṛta-kṣaṇe
3. sañjaya uvāca tadā tathā arjunena tasmin tava bale
sambhagne hata-vīre hata-utsāhe palāyana-kṛta-kṣaṇe
3. Sañjaya said: Then, when that army of yours was thoroughly shattered by Arjuna, with its heroes slain, its enthusiasm destroyed, and with flight as its only recourse.
पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः ।
न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम् ॥४॥
4. pākaśāsaninābhīkṣṇaṁ vadhyamāne śarottamaiḥ ,
na tatra kaścitsaṁgrāme śaśākārjunamīkṣitum.
4. pākaśāsaninā abhīkṣṇam vadhyamāne śara-uttamaiḥ
na tatra kaścit saṅgrāme śaśāka arjunam īkṣitum
4. pākaśāsaninā śara-uttamaiḥ abhīkṣṇam vadhyamāne
tatra saṅgrāme kaścit arjunam īkṣitum na śaśāka
4. While being incessantly struck by the excellent arrows of Pākaśāsani (Arjuna), no one there in the battle was able to look at Arjuna.
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् ।
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् ॥५॥
5. tatastava suto rājandṛṣṭvā sainyaṁ tathāgatam ,
duḥśāsano bhṛśaṁ kruddho yuddhāyārjunamabhyayāt.
5. tataḥ tava sutaḥ rājan dṛṣṭvā sainyam tathā-gatam
duḥśāsanaḥ bhṛśam kruddhaḥ yuddhāya arjunam abhyayāt
5. tataḥ rājan tava sutaḥ duḥśāsanaḥ tathā-gatam sainyam
dṛṣṭvā bhṛśam kruddhaḥ yuddhāya arjunam abhyayāt
5. Then, your son, O King, seeing the army in such a state, Duḥśāsana became exceedingly enraged and advanced towards Arjuna for battle.
स काञ्चनविचित्रेण कवचेन समावृतः ।
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥६॥
6. sa kāñcanavicitreṇa kavacena samāvṛtaḥ ,
jāmbūnadaśirastrāṇaḥ śūrastīvraparākramaḥ.
6. saḥ kāñcanavicitreṇa kavacena samāvṛtaḥ
jāmbūnadaśirastrāṇaḥ śūraḥ tīvraparākramaḥ
6. saḥ tīvraparākramaḥ śūraḥ kāñcanavicitreṇa
kavacena samāvṛtaḥ jāmbūnadaśirastrāṇaḥ
6. He, a hero of fierce prowess, was enveloped in gold-adorned armor and wore a golden helmet.
नागानीकेन महता ग्रसन्निव महीमिमाम् ।
दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥७॥
7. nāgānīkena mahatā grasanniva mahīmimām ,
duḥśāsano mahārāja savyasācinamāvṛṇot.
7. nāgānīkena mahatā grasan iva mahīm imām
duḥśāsanaḥ mahārāja savyasācinam āvṛṇot
7. mahārāja duḥśāsanaḥ mahatā nāgānīkena
imām mahīm grasan iva savyasācinam āvṛṇot
7. O great king, Duḥśāsana, with a mighty elephant army, as if devouring this earth, surrounded Savyasācin (Arjuna).
ह्रादेन गजघण्टानां शङ्खानां निनदेन च ।
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥८॥
8. hrādena gajaghaṇṭānāṁ śaṅkhānāṁ ninadena ca ,
jyākṣepaninadaiścaiva virāveṇa ca dantinām.
8. hrādena gajaghaṇṭānām śaṅkhānām ninadena ca
jyākṣepaninadaiḥ ca eva virāveṇa ca dantinām
8. gajaghaṇṭānām hrādena ca śaṅkhānām ninadena
ca eva jyākṣepaninadaiḥ ca dantinām virāveṇa
8. With the clamor of elephant bells, the sound of conches, and indeed the twanging sounds of bowstrings, along with the trumpeting of elephants...
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् ।
स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥९॥
9. bhūrdiśaścāntarikṣaṁ ca śabdenāsītsamāvṛtam ,
sa muhūrtaṁ pratibhayo dāruṇaḥ samapadyata.
9. bhūḥ diśaḥ ca antarikṣam ca śabdena āsīt samāvṛtam
saḥ muhūrtam pratibhayaḥ dāruṇaḥ samapadyata
9. bhūḥ ca diśaḥ ca antarikṣam ca śabdena samāvṛtam
āsīt saḥ pratibhayaḥ dāruṇaḥ muhūrtam samapadyata
9. The earth, the cardinal directions, and the sky were enveloped by the sound. For a moment, it became terrifying and dreadful.
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् ।
व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥१०॥
10. tāndṛṣṭvā patatastūrṇamaṅkuśairabhicoditān ,
vyālambahastānsaṁrabdhānsapakṣāniva parvatān.
10. tān dṛṣṭvā patataḥ tūrṇam aṅkuśaiḥ abhicoditān
vyālambhahastān saṃrabdhān sa-pakṣān iva parvatān
10. tān saṃrabdhān aṅkuśaiḥ abhicoditān vyālambhahastān
sa-pakṣān parvatān iva tūrṇam patataḥ dṛṣṭvā
10. Having seen those enraged (elephants), driven swiftly by elephant goads, with their trunks swaying, rushing forward like winged mountains.
सिंहनादेन महता नरसिंहो धनंजयः ।
गजानीकममित्राणामभितो व्यधमच्छरैः ॥११॥
11. siṁhanādena mahatā narasiṁho dhanaṁjayaḥ ,
gajānīkamamitrāṇāmabhito vyadhamaccharaiḥ.
11. siṃhanādena mahatā narasiṃhaḥ dhanaṃjayaḥ
gajānikam amitrāṇām abhitaḥ vyadhamat śaraiḥ
11. mahatā siṃhanādena narasiṃhaḥ dhanaṃjayaḥ
amitrāṇām gajānikam abhitaḥ śaraiḥ vyadhamat
11. With a mighty lion's roar, Dhanañjaya (Arjuna), the lion among men, scattered the enemies' elephant army from all sides with his arrows.
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् ।
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥१२॥
12. mahormiṇamivoddhūtaṁ śvasanena mahārṇavam ,
kirīṭī tadgajānīkaṁ prāviśanmakaro yathā.
12. mahā-ūrmiṇam iva uddhūtam śvasanena mahārṇavam
kirīṭī tad-gajānikam prāviśat makaraḥ yathā
12. yathā makaraḥ śvasanena uddhūtam mahā-ūrmiṇam mahārṇavam (prāviśat),
(tathā) kirīṭī tat-gajānikam prāviśat
12. Just as a crocodile enters a great ocean agitated by the wind and filled with mighty waves, so too did Kirīṭī (Arjuna) enter that elephant army.
काष्ठातीत इवादित्यः प्रतपन्युगसंक्षये ।
ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः ॥१३॥
13. kāṣṭhātīta ivādityaḥ pratapanyugasaṁkṣaye ,
dadṛśe dikṣu sarvāsu pārthaḥ parapuraṁjayaḥ.
13. kāṣṭhā-atītaḥ iva ādityaḥ pratapan yugasaṃkṣaye
dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ
13. parapuraṃjayaḥ pārthaḥ yugasaṃkṣaye kāṣṭhā-atītaḥ
pratapan ādityaḥ iva sarvāsu dikṣu dadṛśe
13. Pārtha (Arjuna), the conqueror of enemy cities, appeared in all directions like the sun at the end of an age, blazing intensely and beyond all limits.
खुरशब्देन चाश्वानां नेमिघोषेण तेन च ।
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ।
देवदत्तस्य घोषेण गाण्डीवनिनदेन च ॥१४॥
14. khuraśabdena cāśvānāṁ nemighoṣeṇa tena ca ,
tena cotkruṣṭaśabdena jyāninādena tena ca ,
devadattasya ghoṣeṇa gāṇḍīvaninadena ca.
14. khuraśabdena ca aśvānām nemighoṣeṇa
tena ca tena ca utkruṣṭaśabdena
jyāninādena tena ca
devadattasya ghoṣeṇa gāṇḍīvaninādena ca
14. aśvānām khuraśabdena ca tena
nemighoṣeṇa ca tena utkruṣṭaśabdena
ca tena jyāninādena ca
devadattasya ghoṣeṇa gāṇḍīvaninādena ca
14. By the sound of the horses' hooves, by the clamor of the chariot wheels, by the loud battle cries, by the twang of bowstrings, by the blast of Devadatta (Arjuna's conch), and by the resounding twang of Gāṇḍīva (Arjuna's bow)...
मन्दवेगतरा नागा बभूवुस्ते विचेतसः ।
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ॥१५॥
15. mandavegatarā nāgā babhūvuste vicetasaḥ ,
śarairāśīviṣasparśairnirbhinnāḥ savyasācinā.
15. mandavegatarāḥ nāgāḥ babhūvuḥ te vicetasaḥ
śaraiḥ āśīviṣasparśaiḥ nirbhinnāḥ savyasācinā
15. te nāgāḥ savyasācinā āśīviṣasparśaiḥ śaraiḥ
nirbhinnāḥ mandavegatarāḥ vicetasaḥ babhūvuḥ
15. Those elephants, pierced by Arjuna (savya-sācin)'s arrows that felt like the touch of venomous snakes, became much slower and bewildered.
ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः ।
अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥१६॥
16. te gajā viśikhaistīkṣṇairyudhi gāṇḍīvacoditaiḥ ,
anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ.
16. te gajāḥ viśikhaiḥ tīkṣṇaiḥ yudhi gāṇḍīvacoditaiḥ
anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ
16. yudhi te gajāḥ gāṇḍīvacoditaiḥ tīkṣṇaiḥ
anekaśatasāhasraiḥ viśikhaiḥ sarvāṅgeṣu samarpitāḥ
16. In battle, those elephants were struck in all their limbs by many hundreds of thousands of sharp arrows, propelled by the Gāṇḍīva bow.
आरावं परमं कृत्वा वध्यमानाः किरीटिना ।
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥१७॥
17. ārāvaṁ paramaṁ kṛtvā vadhyamānāḥ kirīṭinā ,
nipeturaniśaṁ bhūmau chinnapakṣā ivādrayaḥ.
17. ārāvam paramam kṛtvā vadhyamānāḥ kirīṭinā
nipetuḥ aniśam bhūmau chinnapakṣāḥ iva adrayaḥ
17. kirīṭinā vadhyamānāḥ paramam ārāvam kṛtvā
chinnapakṣāḥ adrayaḥ iva aniśam bhūmau nipetuḥ
17. As they were being slain by Arjuna (Kirīṭin), those elephants let out a mighty roar, and then continuously fell to the ground, like mountains whose wings had been clipped.
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च ।
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥१८॥
18. apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca ,
śaraiḥ samarpitā nāgāḥ krauñcavadvyanadanmuhuḥ.
18. apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca śaraiḥ
samarpitāḥ nāgāḥ krauñcavāt vyanadan muhuḥ
18. apare nāgāḥ dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca
śaraiḥ samarpitāḥ krauñcavāt muhuḥ vyanadan
18. Other elephants (nāgāḥ), struck by arrows in the sheaths of their tusks, in their temples, and in their flanks, repeatedly roared like cranes.
गजस्कन्धगतानां च पुरुषाणां किरीटिना ।
आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥१९॥
19. gajaskandhagatānāṁ ca puruṣāṇāṁ kirīṭinā ,
ācchidyantottamāṅgāni bhallaiḥ saṁnataparvabhiḥ.
19. gajaskandhagatānām ca puruṣāṇām kirīṭinā
ācchidyanta uttamāṅgāni bhallaiḥ sannataparvabhiḥ
19. ca kirīṭinā gajaskandhagatānām puruṣāṇām
sannataparvabhiḥ bhallaiḥ uttamāṅgāni ācchidyanta
19. And the crowned one (Arjuna), using lances with bent shafts, was cutting off the heads (uttamāṅgāni) of the men who were mounted on the shoulders of elephants.
सकुण्डलानां पततां शिरसां धरणीतले ।
पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् ॥२०॥
20. sakuṇḍalānāṁ patatāṁ śirasāṁ dharaṇītale ,
padmānāmiva saṁghātaiḥ pārthaścakre nivedanam.
20. sakuṇḍalānām patatām śirasām dharaṇītale
padmānām iva saṃghātaiḥ pārthaḥ cakre nivedanam
20. pārthaḥ dharaṇītale sakuṇḍalānām patatām
śirasām padmānām iva saṃghātaiḥ nivedanam cakre
20. Arjuna (Pārthaḥ) made an offering (nivedanam) on the ground with the falling heads, which were adorned with earrings, resembling heaps of lotuses.
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः ।
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥२१॥
21. yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ ,
bhramatsu yudhi nāgeṣu manuṣyā vilalambire.
21. yantrabaddhāḥ vikavacāḥ vraṇārtāḥ rudhirokṣitāḥ
bhramatsu yudhi nāgeṣu manuṣyāḥ vilalambire
21. yudhi bhramatsu nāgeṣu yantrabaddhāḥ vikavacāḥ
vraṇārtāḥ rudhirokṣitāḥ manuṣyāḥ vilalambire
21. Bound by elephant-trappings, stripped of their armor, wounded, and drenched in blood, men dangled from the elephants as these (nāgāḥ) wandered about in battle.
केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा ।
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥२२॥
22. kecidekena bāṇena sumuktena patatriṇā ,
dvau trayaśca vinirbhinnā nipeturdharaṇītale.
22. kecit ekena bāṇena sumuktena patatriṇā dvau
trayaḥ ca vinirbhinnāḥ nipetuḥ dharaṇītale
22. ekena sumuktena patatriṇā bāṇena kecit dvau
ca trayaḥ ca vinirbhinnāḥ dharaṇītale nipetuḥ
22. Some (warriors), pierced by a single, well-released, feathered arrow, two or even three of them, fell upon the surface of the earth.
मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च ।
रथिनां कुट्टयामास भल्लैः संनतपर्वभिः ॥२३॥
23. maurvīṁ dhanurdhvajaṁ caiva yugānīṣāstathaiva ca ,
rathināṁ kuṭṭayāmāsa bhallaiḥ saṁnataparvabhiḥ.
23. maurvīm dhanuḥ dhvajaṃ ca eva yugāni īṣāḥ tathā eva
ca rathināṃ kuṭṭayāmāsa bhallaiḥ saṃnataparvabhiḥ
23. bhallaiḥ saṃnataparvabhiḥ rathināṃ maurvīm dhanuḥ
dhvajaṃ ca eva yugāni tathā eva ca īṣāḥ kuṭṭayāmāsa
23. With his broad-headed arrows (bhallaiḥ) that had curved shafts, he shattered the bowstrings, bows, banners, and indeed the yokes and chariot poles of the charioteers.
न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् ।
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥२४॥
24. na saṁdadhanna cāpyasyanna vimuñcanna coddharan ,
maṇḍalenaiva dhanuṣā nṛtyanpārthaḥ sma dṛśyate.
24. na saṃdadhat na ca api asyat na vimuñcat na ca uddharat
maṇḍalena eva dhanuṣā nṛtyat pārthaḥ sma dṛśyate
24. pārthaḥ na saṃdadhat na ca api asyat na vimuñcat na
ca uddharat maṇḍalena eva dhanuṣā nṛtyat sma dṛśyate
24. Pārtha (Arjuna) was seen dancing, as it were, with his bow forming a continuous circle, without (seemingly) nocking, shooting, releasing, or drawing out arrows.
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः ।
मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ॥२५॥
25. atividdhāśca nārācairvamanto rudhiraṁ mukhaiḥ ,
muhūrtānnipatantyanye vāraṇā vasudhātale.
25. atividdhāḥ ca nārācaiḥ vamantaḥ rudhiraṃ mukhaiḥ
muhūrtāt nipatanti anye vāraṇāḥ vasudhātale
25. ca anye vāraṇāḥ nārācaiḥ atividdhāḥ mukhaiḥ
rudhiraṃ vamantaḥ muhūrtāt vasudhātale nipatanti
25. And other elephants, severely pierced by iron arrows and spewing blood from their mouths, fall to the surface of the earth within moments.
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
अदृश्यन्त महाराज तस्मिन्परमसंकुले ॥२६॥
26. utthitānyagaṇeyāni kabandhāni samantataḥ ,
adṛśyanta mahārāja tasminparamasaṁkule.
26. utthitāni agaṇeyāni kabandhāni samantataḥ
adṛśyanta mahārāja tasmin paramasaṃkule
26. mahārāja tasmin paramasaṃkule utthitāni
agaṇeyāni kabandhāni samantataḥ adṛśyanta
26. O great king, countless headless trunks (kabandhāni) were seen rising up everywhere in that exceedingly tumultuous battlefield.
सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे ।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥२७॥
27. sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe ,
adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ.
27. sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadāḥ raṇe
adṛśyanta bhujāḥ chinnāḥ hemābharaṇabhūṣitāḥ
27. raṇe hemābharaṇabhūṣitāḥ sacāpāḥ sāṅgulitrāṇāḥ
sakhaḍgāḥ sāṅgadāḥ chinnāḥ bhujāḥ adṛśyanta
27. On the battlefield, severed arms, adorned with golden ornaments, and still bearing bows, finger-guards, swords, and armlets, were seen.
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः ॥२८॥
28. sūpaskarairadhiṣṭhānairīṣādaṇḍakabandhuraiḥ ,
cakrairvimathitairakṣai bhagnaiśca bahudhā yugaiḥ.
28. sūpaskaraiḥ adhiṣṭhānaiḥ īṣādaṇḍakabandhuraiḥ
cakraiḥ vimathitaiḥ akṣaiḥ bhagnaiḥ ca bahudhā yugaiḥ
28. ca sūpaskaraiḥ adhiṣṭhānaiḥ īṣādaṇḍakabandhuraiḥ
cakraiḥ vimathitaiḥ akṣaiḥ bhagnaiḥ bahudhā yugaiḥ
28. Also seen were chariot platforms with their full components, including their bent poles and shafts; shattered wheels and axles; and yokes broken in many ways.
वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः ।
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥२९॥
29. varmacāpaśaraiścaiva vyavakīrṇaistatastataḥ ,
sragbhirābharaṇairvastraiḥ patitaiśca mahādhvajaiḥ.
29. varmacāpaśaraiḥ ca eva vyavakīrṇaiḥ tatastataḥ
sragbhiḥ ābharaṇaiḥ vastraiḥ patitaiḥ ca mahādhvajaiḥ
29. ca eva varmacāpaśaraiḥ vyavakīrṇaiḥ tatastataḥ ca
sragbhiḥ ābharaṇaiḥ vastraiḥ patitaiḥ mahādhvajaiḥ
29. Indeed, with armors, bows, and arrows scattered here and there; and with fallen garlands, ornaments, garments, and great banners.
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः ।
अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥३०॥
30. nihatairvāraṇairaśvaiḥ kṣatriyaiśca nipātitaiḥ ,
adṛśyata mahī tatra dāruṇapratidarśanā.
30. nihataiḥ vāraṇaiḥ aśvaiḥ kṣatriyaiḥ ca nipātitaiḥ
adṛśyata mahī tatra dāruṇapratidarśanā
30. tatra nihataiḥ vāraṇaiḥ aśvaiḥ ca nipātitaiḥ
kṣatriyaiḥ mahī dāruṇapratidarśanā adṛśyata
30. The earth there appeared terrifying, covered with slain elephants, horses, and fallen warriors.
एवं दुःशासनबलं वध्यमानं किरीटिना ।
संप्राद्रवन्महाराज व्यथितं वै सनायकम् ॥३१॥
31. evaṁ duḥśāsanabalaṁ vadhyamānaṁ kirīṭinā ,
saṁprādravanmahārāja vyathitaṁ vai sanāyakam.
31. evam duḥśāsanabalam vadhyamānam kirīṭinā
samprādravan mahārāja vyathitam vai sanāyakam
31. mahārāja evam kirīṭinā vadhyamānam vyathitam
sanāyakam duḥśāsanabalam vai samprādravan
31. O great king, thus Duhshasana's army, being slaughtered by Kiriti (Arjuna), fled, distressed and together with its commanders.
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः ।
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥३२॥
32. tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ ,
droṇaṁ trātāramākāṅkṣañśakaṭavyūhamabhyagāt.
32. tataḥ duḥśāsanaḥ trastaḥ sahānīkaḥ śarārditaḥ
droṇam trātāram ākaṅkṣan śakaṭavyūham abhyagāt
32. tataḥ śarārditaḥ sahānīkaḥ trastaḥ duḥśāsanaḥ
droṇam त्रातारम् ākaṅkṣan śakaṭavyūham abhyagāt
32. Then Duhshasana, terrified, with his army and afflicted by arrows, approached Drona, desiring him as a protector, and entered the cart formation (śakaṭa-vyūha).