महाभारतः
mahābhārataḥ
-
book-7, chapter-65
धृतराष्ट्र उवाच ।
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना ।
के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम् ॥१॥
तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना ।
के नु तत्र रणे वीराः प्रत्युदीयुर्धनंजयम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
tasminprabhagne sainyāgre vadhyamāne kirīṭinā ,
ke nu tatra raṇe vīrāḥ pratyudīyurdhanaṁjayam.
tasminprabhagne sainyāgre vadhyamāne kirīṭinā ,
ke nu tatra raṇe vīrāḥ pratyudīyurdhanaṁjayam.
1.
dhṛtarāṣṭraḥ uvāca tasmin prabhagne sainyāgre vadhyamāne
kirīṭinā ke nu tatra raṇe vīrāḥ pratyudīyuḥ dhanaṃjayam
kirīṭinā ke nu tatra raṇe vīrāḥ pratyudīyuḥ dhanaṃjayam
1.
dhṛtarāṣṭraḥ uvāca tasmin sainyāgre prabhagne kirīṭinā
vadhyamāne ke nu tatra raṇe vīrāḥ dhanaṃjayam pratyudīyuḥ
vadhyamāne ke nu tatra raṇe vīrāḥ dhanaṃjayam pratyudīyuḥ
1.
Dhritarashtra said: "When that vanguard of the army was routed and being slain by the crowned one (Arjuna), which heroes, indeed, resisted Dhananjaya (Arjuna) in that battle?"
आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः ।
द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः ॥२॥
द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः ॥२॥
2. āhosvicchakaṭavyūhaṁ praviṣṭā moghaniścayāḥ ,
droṇamāśritya tiṣṭhantaḥ prākāramakutobhayāḥ.
droṇamāśritya tiṣṭhantaḥ prākāramakutobhayāḥ.
2.
āhosvit śakaṭa-vyūham praviṣṭāḥ mogha-niścayāḥ
droṇam āśritya tiṣṭhantaḥ prākāram akuto-bhayāḥ
droṇam āśritya tiṣṭhantaḥ prākāram akuto-bhayāḥ
2.
āhosvit mogha-niścayāḥ śakaṭa-vyūham praviṣṭāḥ
droṇam prākāram āśritya akuto-bhayāḥ tiṣṭhantaḥ
droṇam prākāram āśritya akuto-bhayāḥ tiṣṭhantaḥ
2.
Or have they, with their determination proving futile, entered the cart formation, standing fearlessly, relying on Droṇa as a protective wall?
संजय उवाच ।
तथार्जुनेन संभग्ने तस्मिंस्तव बले तदा ।
हतवीरे हतोत्साहे पलायनकृतक्षणे ॥३॥
तथार्जुनेन संभग्ने तस्मिंस्तव बले तदा ।
हतवीरे हतोत्साहे पलायनकृतक्षणे ॥३॥
3. saṁjaya uvāca ,
tathārjunena saṁbhagne tasmiṁstava bale tadā ,
hatavīre hatotsāhe palāyanakṛtakṣaṇe.
tathārjunena saṁbhagne tasmiṁstava bale tadā ,
hatavīre hatotsāhe palāyanakṛtakṣaṇe.
3.
sañjaya uvāca tathā arjunena sambhagne tasmin tava
bale tadā hata-vīre hata-utsāhe palāyana-kṛta-kṣaṇe
bale tadā hata-vīre hata-utsāhe palāyana-kṛta-kṣaṇe
3.
sañjaya uvāca tadā tathā arjunena tasmin tava bale
sambhagne hata-vīre hata-utsāhe palāyana-kṛta-kṣaṇe
sambhagne hata-vīre hata-utsāhe palāyana-kṛta-kṣaṇe
3.
Sañjaya said: Then, when that army of yours was thoroughly shattered by Arjuna, with its heroes slain, its enthusiasm destroyed, and with flight as its only recourse.
पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः ।
न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम् ॥४॥
न तत्र कश्चित्संग्रामे शशाकार्जुनमीक्षितुम् ॥४॥
4. pākaśāsaninābhīkṣṇaṁ vadhyamāne śarottamaiḥ ,
na tatra kaścitsaṁgrāme śaśākārjunamīkṣitum.
na tatra kaścitsaṁgrāme śaśākārjunamīkṣitum.
4.
pākaśāsaninā abhīkṣṇam vadhyamāne śara-uttamaiḥ
na tatra kaścit saṅgrāme śaśāka arjunam īkṣitum
na tatra kaścit saṅgrāme śaśāka arjunam īkṣitum
4.
pākaśāsaninā śara-uttamaiḥ abhīkṣṇam vadhyamāne
tatra saṅgrāme kaścit arjunam īkṣitum na śaśāka
tatra saṅgrāme kaścit arjunam īkṣitum na śaśāka
4.
While being incessantly struck by the excellent arrows of Pākaśāsani (Arjuna), no one there in the battle was able to look at Arjuna.
ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम् ।
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् ॥५॥
दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात् ॥५॥
5. tatastava suto rājandṛṣṭvā sainyaṁ tathāgatam ,
duḥśāsano bhṛśaṁ kruddho yuddhāyārjunamabhyayāt.
duḥśāsano bhṛśaṁ kruddho yuddhāyārjunamabhyayāt.
5.
tataḥ tava sutaḥ rājan dṛṣṭvā sainyam tathā-gatam
duḥśāsanaḥ bhṛśam kruddhaḥ yuddhāya arjunam abhyayāt
duḥśāsanaḥ bhṛśam kruddhaḥ yuddhāya arjunam abhyayāt
5.
tataḥ rājan tava sutaḥ duḥśāsanaḥ tathā-gatam sainyam
dṛṣṭvā bhṛśam kruddhaḥ yuddhāya arjunam abhyayāt
dṛṣṭvā bhṛśam kruddhaḥ yuddhāya arjunam abhyayāt
5.
Then, your son, O King, seeing the army in such a state, Duḥśāsana became exceedingly enraged and advanced towards Arjuna for battle.
स काञ्चनविचित्रेण कवचेन समावृतः ।
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥६॥
जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः ॥६॥
6. sa kāñcanavicitreṇa kavacena samāvṛtaḥ ,
jāmbūnadaśirastrāṇaḥ śūrastīvraparākramaḥ.
jāmbūnadaśirastrāṇaḥ śūrastīvraparākramaḥ.
6.
saḥ kāñcanavicitreṇa kavacena samāvṛtaḥ
jāmbūnadaśirastrāṇaḥ śūraḥ tīvraparākramaḥ
jāmbūnadaśirastrāṇaḥ śūraḥ tīvraparākramaḥ
6.
saḥ tīvraparākramaḥ śūraḥ kāñcanavicitreṇa
kavacena samāvṛtaḥ jāmbūnadaśirastrāṇaḥ
kavacena samāvṛtaḥ jāmbūnadaśirastrāṇaḥ
6.
He, a hero of fierce prowess, was enveloped in gold-adorned armor and wore a golden helmet.
नागानीकेन महता ग्रसन्निव महीमिमाम् ।
दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥७॥
दुःशासनो महाराज सव्यसाचिनमावृणोत् ॥७॥
7. nāgānīkena mahatā grasanniva mahīmimām ,
duḥśāsano mahārāja savyasācinamāvṛṇot.
duḥśāsano mahārāja savyasācinamāvṛṇot.
7.
nāgānīkena mahatā grasan iva mahīm imām
duḥśāsanaḥ mahārāja savyasācinam āvṛṇot
duḥśāsanaḥ mahārāja savyasācinam āvṛṇot
7.
mahārāja duḥśāsanaḥ mahatā nāgānīkena
imām mahīm grasan iva savyasācinam āvṛṇot
imām mahīm grasan iva savyasācinam āvṛṇot
7.
O great king, Duḥśāsana, with a mighty elephant army, as if devouring this earth, surrounded Savyasācin (Arjuna).
ह्रादेन गजघण्टानां शङ्खानां निनदेन च ।
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥८॥
ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम् ॥८॥
8. hrādena gajaghaṇṭānāṁ śaṅkhānāṁ ninadena ca ,
jyākṣepaninadaiścaiva virāveṇa ca dantinām.
jyākṣepaninadaiścaiva virāveṇa ca dantinām.
8.
hrādena gajaghaṇṭānām śaṅkhānām ninadena ca
jyākṣepaninadaiḥ ca eva virāveṇa ca dantinām
jyākṣepaninadaiḥ ca eva virāveṇa ca dantinām
8.
gajaghaṇṭānām hrādena ca śaṅkhānām ninadena
ca eva jyākṣepaninadaiḥ ca dantinām virāveṇa
ca eva jyākṣepaninadaiḥ ca dantinām virāveṇa
8.
With the clamor of elephant bells, the sound of conches, and indeed the twanging sounds of bowstrings, along with the trumpeting of elephants...
भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम् ।
स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥९॥
स मुहूर्तं प्रतिभयो दारुणः समपद्यत ॥९॥
9. bhūrdiśaścāntarikṣaṁ ca śabdenāsītsamāvṛtam ,
sa muhūrtaṁ pratibhayo dāruṇaḥ samapadyata.
sa muhūrtaṁ pratibhayo dāruṇaḥ samapadyata.
9.
bhūḥ diśaḥ ca antarikṣam ca śabdena āsīt samāvṛtam
saḥ muhūrtam pratibhayaḥ dāruṇaḥ samapadyata
saḥ muhūrtam pratibhayaḥ dāruṇaḥ samapadyata
9.
bhūḥ ca diśaḥ ca antarikṣam ca śabdena samāvṛtam
āsīt saḥ pratibhayaḥ dāruṇaḥ muhūrtam samapadyata
āsīt saḥ pratibhayaḥ dāruṇaḥ muhūrtam samapadyata
9.
The earth, the cardinal directions, and the sky were enveloped by the sound. For a moment, it became terrifying and dreadful.
तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान् ।
व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥१०॥
व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान् ॥१०॥
10. tāndṛṣṭvā patatastūrṇamaṅkuśairabhicoditān ,
vyālambahastānsaṁrabdhānsapakṣāniva parvatān.
vyālambahastānsaṁrabdhānsapakṣāniva parvatān.
10.
tān dṛṣṭvā patataḥ tūrṇam aṅkuśaiḥ abhicoditān
vyālambhahastān saṃrabdhān sa-pakṣān iva parvatān
vyālambhahastān saṃrabdhān sa-pakṣān iva parvatān
10.
tān saṃrabdhān aṅkuśaiḥ abhicoditān vyālambhahastān
sa-pakṣān parvatān iva tūrṇam patataḥ dṛṣṭvā
sa-pakṣān parvatān iva tūrṇam patataḥ dṛṣṭvā
10.
Having seen those enraged (elephants), driven swiftly by elephant goads, with their trunks swaying, rushing forward like winged mountains.
सिंहनादेन महता नरसिंहो धनंजयः ।
गजानीकममित्राणामभितो व्यधमच्छरैः ॥११॥
गजानीकममित्राणामभितो व्यधमच्छरैः ॥११॥
11. siṁhanādena mahatā narasiṁho dhanaṁjayaḥ ,
gajānīkamamitrāṇāmabhito vyadhamaccharaiḥ.
gajānīkamamitrāṇāmabhito vyadhamaccharaiḥ.
11.
siṃhanādena mahatā narasiṃhaḥ dhanaṃjayaḥ
gajānikam amitrāṇām abhitaḥ vyadhamat śaraiḥ
gajānikam amitrāṇām abhitaḥ vyadhamat śaraiḥ
11.
mahatā siṃhanādena narasiṃhaḥ dhanaṃjayaḥ
amitrāṇām gajānikam abhitaḥ śaraiḥ vyadhamat
amitrāṇām gajānikam abhitaḥ śaraiḥ vyadhamat
11.
With a mighty lion's roar, Dhanañjaya (Arjuna), the lion among men, scattered the enemies' elephant army from all sides with his arrows.
महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम् ।
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥१२॥
किरीटी तद्गजानीकं प्राविशन्मकरो यथा ॥१२॥
12. mahormiṇamivoddhūtaṁ śvasanena mahārṇavam ,
kirīṭī tadgajānīkaṁ prāviśanmakaro yathā.
kirīṭī tadgajānīkaṁ prāviśanmakaro yathā.
12.
mahā-ūrmiṇam iva uddhūtam śvasanena mahārṇavam
kirīṭī tad-gajānikam prāviśat makaraḥ yathā
kirīṭī tad-gajānikam prāviśat makaraḥ yathā
12.
yathā makaraḥ śvasanena uddhūtam mahā-ūrmiṇam mahārṇavam (prāviśat),
(tathā) kirīṭī tat-gajānikam prāviśat
(tathā) kirīṭī tat-gajānikam prāviśat
12.
Just as a crocodile enters a great ocean agitated by the wind and filled with mighty waves, so too did Kirīṭī (Arjuna) enter that elephant army.
काष्ठातीत इवादित्यः प्रतपन्युगसंक्षये ।
ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः ॥१३॥
ददृशे दिक्षु सर्वासु पार्थः परपुरंजयः ॥१३॥
13. kāṣṭhātīta ivādityaḥ pratapanyugasaṁkṣaye ,
dadṛśe dikṣu sarvāsu pārthaḥ parapuraṁjayaḥ.
dadṛśe dikṣu sarvāsu pārthaḥ parapuraṁjayaḥ.
13.
kāṣṭhā-atītaḥ iva ādityaḥ pratapan yugasaṃkṣaye
dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ
dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ
13.
parapuraṃjayaḥ pārthaḥ yugasaṃkṣaye kāṣṭhā-atītaḥ
pratapan ādityaḥ iva sarvāsu dikṣu dadṛśe
pratapan ādityaḥ iva sarvāsu dikṣu dadṛśe
13.
Pārtha (Arjuna), the conqueror of enemy cities, appeared in all directions like the sun at the end of an age, blazing intensely and beyond all limits.
खुरशब्देन चाश्वानां नेमिघोषेण तेन च ।
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ।
देवदत्तस्य घोषेण गाण्डीवनिनदेन च ॥१४॥
तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च ।
देवदत्तस्य घोषेण गाण्डीवनिनदेन च ॥१४॥
14. khuraśabdena cāśvānāṁ nemighoṣeṇa tena ca ,
tena cotkruṣṭaśabdena jyāninādena tena ca ,
devadattasya ghoṣeṇa gāṇḍīvaninadena ca.
tena cotkruṣṭaśabdena jyāninādena tena ca ,
devadattasya ghoṣeṇa gāṇḍīvaninadena ca.
14.
khuraśabdena ca aśvānām nemighoṣeṇa
tena ca tena ca utkruṣṭaśabdena
jyāninādena tena ca
devadattasya ghoṣeṇa gāṇḍīvaninādena ca
tena ca tena ca utkruṣṭaśabdena
jyāninādena tena ca
devadattasya ghoṣeṇa gāṇḍīvaninādena ca
14.
aśvānām khuraśabdena ca tena
nemighoṣeṇa ca tena utkruṣṭaśabdena
ca tena jyāninādena ca
devadattasya ghoṣeṇa gāṇḍīvaninādena ca
nemighoṣeṇa ca tena utkruṣṭaśabdena
ca tena jyāninādena ca
devadattasya ghoṣeṇa gāṇḍīvaninādena ca
14.
By the sound of the horses' hooves, by the clamor of the chariot wheels, by the loud battle cries, by the twang of bowstrings, by the blast of Devadatta (Arjuna's conch), and by the resounding twang of Gāṇḍīva (Arjuna's bow)...
मन्दवेगतरा नागा बभूवुस्ते विचेतसः ।
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ॥१५॥
शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना ॥१५॥
15. mandavegatarā nāgā babhūvuste vicetasaḥ ,
śarairāśīviṣasparśairnirbhinnāḥ savyasācinā.
śarairāśīviṣasparśairnirbhinnāḥ savyasācinā.
15.
mandavegatarāḥ nāgāḥ babhūvuḥ te vicetasaḥ
śaraiḥ āśīviṣasparśaiḥ nirbhinnāḥ savyasācinā
śaraiḥ āśīviṣasparśaiḥ nirbhinnāḥ savyasācinā
15.
te nāgāḥ savyasācinā āśīviṣasparśaiḥ śaraiḥ
nirbhinnāḥ mandavegatarāḥ vicetasaḥ babhūvuḥ
nirbhinnāḥ mandavegatarāḥ vicetasaḥ babhūvuḥ
15.
Those elephants, pierced by Arjuna (savya-sācin)'s arrows that felt like the touch of venomous snakes, became much slower and bewildered.
ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः ।
अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥१६॥
अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः ॥१६॥
16. te gajā viśikhaistīkṣṇairyudhi gāṇḍīvacoditaiḥ ,
anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ.
anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ.
16.
te gajāḥ viśikhaiḥ tīkṣṇaiḥ yudhi gāṇḍīvacoditaiḥ
anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ
anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ
16.
yudhi te gajāḥ gāṇḍīvacoditaiḥ tīkṣṇaiḥ
anekaśatasāhasraiḥ viśikhaiḥ sarvāṅgeṣu samarpitāḥ
anekaśatasāhasraiḥ viśikhaiḥ sarvāṅgeṣu samarpitāḥ
16.
In battle, those elephants were struck in all their limbs by many hundreds of thousands of sharp arrows, propelled by the Gāṇḍīva bow.
आरावं परमं कृत्वा वध्यमानाः किरीटिना ।
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥१७॥
निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः ॥१७॥
17. ārāvaṁ paramaṁ kṛtvā vadhyamānāḥ kirīṭinā ,
nipeturaniśaṁ bhūmau chinnapakṣā ivādrayaḥ.
nipeturaniśaṁ bhūmau chinnapakṣā ivādrayaḥ.
17.
ārāvam paramam kṛtvā vadhyamānāḥ kirīṭinā
nipetuḥ aniśam bhūmau chinnapakṣāḥ iva adrayaḥ
nipetuḥ aniśam bhūmau chinnapakṣāḥ iva adrayaḥ
17.
kirīṭinā vadhyamānāḥ paramam ārāvam kṛtvā
chinnapakṣāḥ adrayaḥ iva aniśam bhūmau nipetuḥ
chinnapakṣāḥ adrayaḥ iva aniśam bhūmau nipetuḥ
17.
As they were being slain by Arjuna (Kirīṭin), those elephants let out a mighty roar, and then continuously fell to the ground, like mountains whose wings had been clipped.
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च ।
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥१८॥
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः ॥१८॥
18. apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca ,
śaraiḥ samarpitā nāgāḥ krauñcavadvyanadanmuhuḥ.
śaraiḥ samarpitā nāgāḥ krauñcavadvyanadanmuhuḥ.
18.
apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca śaraiḥ
samarpitāḥ nāgāḥ krauñcavāt vyanadan muhuḥ
samarpitāḥ nāgāḥ krauñcavāt vyanadan muhuḥ
18.
apare nāgāḥ dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca
śaraiḥ samarpitāḥ krauñcavāt muhuḥ vyanadan
śaraiḥ samarpitāḥ krauñcavāt muhuḥ vyanadan
18.
Other elephants (nāgāḥ), struck by arrows in the sheaths of their tusks, in their temples, and in their flanks, repeatedly roared like cranes.
गजस्कन्धगतानां च पुरुषाणां किरीटिना ।
आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥१९॥
आच्छिद्यन्तोत्तमाङ्गानि भल्लैः संनतपर्वभिः ॥१९॥
19. gajaskandhagatānāṁ ca puruṣāṇāṁ kirīṭinā ,
ācchidyantottamāṅgāni bhallaiḥ saṁnataparvabhiḥ.
ācchidyantottamāṅgāni bhallaiḥ saṁnataparvabhiḥ.
19.
gajaskandhagatānām ca puruṣāṇām kirīṭinā
ācchidyanta uttamāṅgāni bhallaiḥ sannataparvabhiḥ
ācchidyanta uttamāṅgāni bhallaiḥ sannataparvabhiḥ
19.
ca kirīṭinā gajaskandhagatānām puruṣāṇām
sannataparvabhiḥ bhallaiḥ uttamāṅgāni ācchidyanta
sannataparvabhiḥ bhallaiḥ uttamāṅgāni ācchidyanta
19.
And the crowned one (Arjuna), using lances with bent shafts, was cutting off the heads (uttamāṅgāni) of the men who were mounted on the shoulders of elephants.
सकुण्डलानां पततां शिरसां धरणीतले ।
पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् ॥२०॥
पद्मानामिव संघातैः पार्थश्चक्रे निवेदनम् ॥२०॥
20. sakuṇḍalānāṁ patatāṁ śirasāṁ dharaṇītale ,
padmānāmiva saṁghātaiḥ pārthaścakre nivedanam.
padmānāmiva saṁghātaiḥ pārthaścakre nivedanam.
20.
sakuṇḍalānām patatām śirasām dharaṇītale
padmānām iva saṃghātaiḥ pārthaḥ cakre nivedanam
padmānām iva saṃghātaiḥ pārthaḥ cakre nivedanam
20.
pārthaḥ dharaṇītale sakuṇḍalānām patatām
śirasām padmānām iva saṃghātaiḥ nivedanam cakre
śirasām padmānām iva saṃghātaiḥ nivedanam cakre
20.
Arjuna (Pārthaḥ) made an offering (nivedanam) on the ground with the falling heads, which were adorned with earrings, resembling heaps of lotuses.
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः ।
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥२१॥
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे ॥२१॥
21. yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ ,
bhramatsu yudhi nāgeṣu manuṣyā vilalambire.
bhramatsu yudhi nāgeṣu manuṣyā vilalambire.
21.
yantrabaddhāḥ vikavacāḥ vraṇārtāḥ rudhirokṣitāḥ
bhramatsu yudhi nāgeṣu manuṣyāḥ vilalambire
bhramatsu yudhi nāgeṣu manuṣyāḥ vilalambire
21.
yudhi bhramatsu nāgeṣu yantrabaddhāḥ vikavacāḥ
vraṇārtāḥ rudhirokṣitāḥ manuṣyāḥ vilalambire
vraṇārtāḥ rudhirokṣitāḥ manuṣyāḥ vilalambire
21.
Bound by elephant-trappings, stripped of their armor, wounded, and drenched in blood, men dangled from the elephants as these (nāgāḥ) wandered about in battle.
केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा ।
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥२२॥
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले ॥२२॥
22. kecidekena bāṇena sumuktena patatriṇā ,
dvau trayaśca vinirbhinnā nipeturdharaṇītale.
dvau trayaśca vinirbhinnā nipeturdharaṇītale.
22.
kecit ekena bāṇena sumuktena patatriṇā dvau
trayaḥ ca vinirbhinnāḥ nipetuḥ dharaṇītale
trayaḥ ca vinirbhinnāḥ nipetuḥ dharaṇītale
22.
ekena sumuktena patatriṇā bāṇena kecit dvau
ca trayaḥ ca vinirbhinnāḥ dharaṇītale nipetuḥ
ca trayaḥ ca vinirbhinnāḥ dharaṇītale nipetuḥ
22.
Some (warriors), pierced by a single, well-released, feathered arrow, two or even three of them, fell upon the surface of the earth.
मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च ।
रथिनां कुट्टयामास भल्लैः संनतपर्वभिः ॥२३॥
रथिनां कुट्टयामास भल्लैः संनतपर्वभिः ॥२३॥
23. maurvīṁ dhanurdhvajaṁ caiva yugānīṣāstathaiva ca ,
rathināṁ kuṭṭayāmāsa bhallaiḥ saṁnataparvabhiḥ.
rathināṁ kuṭṭayāmāsa bhallaiḥ saṁnataparvabhiḥ.
23.
maurvīm dhanuḥ dhvajaṃ ca eva yugāni īṣāḥ tathā eva
ca rathināṃ kuṭṭayāmāsa bhallaiḥ saṃnataparvabhiḥ
ca rathināṃ kuṭṭayāmāsa bhallaiḥ saṃnataparvabhiḥ
23.
bhallaiḥ saṃnataparvabhiḥ rathināṃ maurvīm dhanuḥ
dhvajaṃ ca eva yugāni tathā eva ca īṣāḥ kuṭṭayāmāsa
dhvajaṃ ca eva yugāni tathā eva ca īṣāḥ kuṭṭayāmāsa
23.
With his broad-headed arrows (bhallaiḥ) that had curved shafts, he shattered the bowstrings, bows, banners, and indeed the yokes and chariot poles of the charioteers.
न संदधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् ।
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥२४॥
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते ॥२४॥
24. na saṁdadhanna cāpyasyanna vimuñcanna coddharan ,
maṇḍalenaiva dhanuṣā nṛtyanpārthaḥ sma dṛśyate.
maṇḍalenaiva dhanuṣā nṛtyanpārthaḥ sma dṛśyate.
24.
na saṃdadhat na ca api asyat na vimuñcat na ca uddharat
maṇḍalena eva dhanuṣā nṛtyat pārthaḥ sma dṛśyate
maṇḍalena eva dhanuṣā nṛtyat pārthaḥ sma dṛśyate
24.
pārthaḥ na saṃdadhat na ca api asyat na vimuñcat na
ca uddharat maṇḍalena eva dhanuṣā nṛtyat sma dṛśyate
ca uddharat maṇḍalena eva dhanuṣā nṛtyat sma dṛśyate
24.
Pārtha (Arjuna) was seen dancing, as it were, with his bow forming a continuous circle, without (seemingly) nocking, shooting, releasing, or drawing out arrows.
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः ।
मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ॥२५॥
मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले ॥२५॥
25. atividdhāśca nārācairvamanto rudhiraṁ mukhaiḥ ,
muhūrtānnipatantyanye vāraṇā vasudhātale.
muhūrtānnipatantyanye vāraṇā vasudhātale.
25.
atividdhāḥ ca nārācaiḥ vamantaḥ rudhiraṃ mukhaiḥ
muhūrtāt nipatanti anye vāraṇāḥ vasudhātale
muhūrtāt nipatanti anye vāraṇāḥ vasudhātale
25.
ca anye vāraṇāḥ nārācaiḥ atividdhāḥ mukhaiḥ
rudhiraṃ vamantaḥ muhūrtāt vasudhātale nipatanti
rudhiraṃ vamantaḥ muhūrtāt vasudhātale nipatanti
25.
And other elephants, severely pierced by iron arrows and spewing blood from their mouths, fall to the surface of the earth within moments.
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
अदृश्यन्त महाराज तस्मिन्परमसंकुले ॥२६॥
अदृश्यन्त महाराज तस्मिन्परमसंकुले ॥२६॥
26. utthitānyagaṇeyāni kabandhāni samantataḥ ,
adṛśyanta mahārāja tasminparamasaṁkule.
adṛśyanta mahārāja tasminparamasaṁkule.
26.
utthitāni agaṇeyāni kabandhāni samantataḥ
adṛśyanta mahārāja tasmin paramasaṃkule
adṛśyanta mahārāja tasmin paramasaṃkule
26.
mahārāja tasmin paramasaṃkule utthitāni
agaṇeyāni kabandhāni samantataḥ adṛśyanta
agaṇeyāni kabandhāni samantataḥ adṛśyanta
26.
O great king, countless headless trunks (kabandhāni) were seen rising up everywhere in that exceedingly tumultuous battlefield.
सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे ।
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥२७॥
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः ॥२७॥
27. sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe ,
adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ.
adṛśyanta bhujāśchinnā hemābharaṇabhūṣitāḥ.
27.
sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadāḥ raṇe
adṛśyanta bhujāḥ chinnāḥ hemābharaṇabhūṣitāḥ
adṛśyanta bhujāḥ chinnāḥ hemābharaṇabhūṣitāḥ
27.
raṇe hemābharaṇabhūṣitāḥ sacāpāḥ sāṅgulitrāṇāḥ
sakhaḍgāḥ sāṅgadāḥ chinnāḥ bhujāḥ adṛśyanta
sakhaḍgāḥ sāṅgadāḥ chinnāḥ bhujāḥ adṛśyanta
27.
On the battlefield, severed arms, adorned with golden ornaments, and still bearing bows, finger-guards, swords, and armlets, were seen.
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ।
चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः ॥२८॥
चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः ॥२८॥
28. sūpaskarairadhiṣṭhānairīṣādaṇḍakabandhuraiḥ ,
cakrairvimathitairakṣai bhagnaiśca bahudhā yugaiḥ.
cakrairvimathitairakṣai bhagnaiśca bahudhā yugaiḥ.
28.
sūpaskaraiḥ adhiṣṭhānaiḥ īṣādaṇḍakabandhuraiḥ
cakraiḥ vimathitaiḥ akṣaiḥ bhagnaiḥ ca bahudhā yugaiḥ
cakraiḥ vimathitaiḥ akṣaiḥ bhagnaiḥ ca bahudhā yugaiḥ
28.
ca sūpaskaraiḥ adhiṣṭhānaiḥ īṣādaṇḍakabandhuraiḥ
cakraiḥ vimathitaiḥ akṣaiḥ bhagnaiḥ bahudhā yugaiḥ
cakraiḥ vimathitaiḥ akṣaiḥ bhagnaiḥ bahudhā yugaiḥ
28.
Also seen were chariot platforms with their full components, including their bent poles and shafts; shattered wheels and axles; and yokes broken in many ways.
वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः ।
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥२९॥
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः ॥२९॥
29. varmacāpaśaraiścaiva vyavakīrṇaistatastataḥ ,
sragbhirābharaṇairvastraiḥ patitaiśca mahādhvajaiḥ.
sragbhirābharaṇairvastraiḥ patitaiśca mahādhvajaiḥ.
29.
varmacāpaśaraiḥ ca eva vyavakīrṇaiḥ tatastataḥ
sragbhiḥ ābharaṇaiḥ vastraiḥ patitaiḥ ca mahādhvajaiḥ
sragbhiḥ ābharaṇaiḥ vastraiḥ patitaiḥ ca mahādhvajaiḥ
29.
ca eva varmacāpaśaraiḥ vyavakīrṇaiḥ tatastataḥ ca
sragbhiḥ ābharaṇaiḥ vastraiḥ patitaiḥ mahādhvajaiḥ
sragbhiḥ ābharaṇaiḥ vastraiḥ patitaiḥ mahādhvajaiḥ
29.
Indeed, with armors, bows, and arrows scattered here and there; and with fallen garlands, ornaments, garments, and great banners.
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः ।
अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥३०॥
अदृश्यत मही तत्र दारुणप्रतिदर्शना ॥३०॥
30. nihatairvāraṇairaśvaiḥ kṣatriyaiśca nipātitaiḥ ,
adṛśyata mahī tatra dāruṇapratidarśanā.
adṛśyata mahī tatra dāruṇapratidarśanā.
30.
nihataiḥ vāraṇaiḥ aśvaiḥ kṣatriyaiḥ ca nipātitaiḥ
adṛśyata mahī tatra dāruṇapratidarśanā
adṛśyata mahī tatra dāruṇapratidarśanā
30.
tatra nihataiḥ vāraṇaiḥ aśvaiḥ ca nipātitaiḥ
kṣatriyaiḥ mahī dāruṇapratidarśanā adṛśyata
kṣatriyaiḥ mahī dāruṇapratidarśanā adṛśyata
30.
The earth there appeared terrifying, covered with slain elephants, horses, and fallen warriors.
एवं दुःशासनबलं वध्यमानं किरीटिना ।
संप्राद्रवन्महाराज व्यथितं वै सनायकम् ॥३१॥
संप्राद्रवन्महाराज व्यथितं वै सनायकम् ॥३१॥
31. evaṁ duḥśāsanabalaṁ vadhyamānaṁ kirīṭinā ,
saṁprādravanmahārāja vyathitaṁ vai sanāyakam.
saṁprādravanmahārāja vyathitaṁ vai sanāyakam.
31.
evam duḥśāsanabalam vadhyamānam kirīṭinā
samprādravan mahārāja vyathitam vai sanāyakam
samprādravan mahārāja vyathitam vai sanāyakam
31.
mahārāja evam kirīṭinā vadhyamānam vyathitam
sanāyakam duḥśāsanabalam vai samprādravan
sanāyakam duḥśāsanabalam vai samprādravan
31.
O great king, thus Duhshasana's army, being slaughtered by Kiriti (Arjuna), fled, distressed and together with its commanders.
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः ।
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥३२॥
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् ॥३२॥
32. tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ ,
droṇaṁ trātāramākāṅkṣañśakaṭavyūhamabhyagāt.
droṇaṁ trātāramākāṅkṣañśakaṭavyūhamabhyagāt.
32.
tataḥ duḥśāsanaḥ trastaḥ sahānīkaḥ śarārditaḥ
droṇam trātāram ākaṅkṣan śakaṭavyūham abhyagāt
droṇam trātāram ākaṅkṣan śakaṭavyūham abhyagāt
32.
tataḥ śarārditaḥ sahānīkaḥ trastaḥ duḥśāsanaḥ
droṇam त्रातारम् ākaṅkṣan śakaṭavyūham abhyagāt
droṇam त्रातारम् ākaṅkṣan śakaṭavyūham abhyagāt
32.
Then Duhshasana, terrified, with his army and afflicted by arrows, approached Drona, desiring him as a protector, and entered the cart formation (śakaṭa-vyūha).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65 (current chapter)
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47