महाभारतः
mahābhārataḥ
-
book-8, chapter-59
संजय उवाच ।
तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् ।
युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ।
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥१॥
तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् ।
युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ।
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥१॥
1. saṁjaya uvāca ,
taṁ tu yāntaṁ mahāvegairaśvaiḥ kapivaradhvajam ,
yuddhāyābhyadravanvīrāḥ kurūṇāṁ navatī rathāḥ ,
parivavrurnaravyāghrā naravyāghraṁ raṇe'rjunam.
taṁ tu yāntaṁ mahāvegairaśvaiḥ kapivaradhvajam ,
yuddhāyābhyadravanvīrāḥ kurūṇāṁ navatī rathāḥ ,
parivavrurnaravyāghrā naravyāghraṁ raṇe'rjunam.
1.
sañjaya uvāca tam tu yāntam mahā-vegaiḥ
aśvaiḥ kapi-vara-dhvajam yuddhāya abhyadravan
vīrāḥ kurūṇām navatī rathāḥ parivavruḥ
nara-vyāghrāḥ nara-vyāghram raṇe arjunam
aśvaiḥ kapi-vara-dhvajam yuddhāya abhyadravan
vīrāḥ kurūṇām navatī rathāḥ parivavruḥ
nara-vyāghrāḥ nara-vyāghram raṇe arjunam
1.
sañjaya uvāca tu kurūṇām navatī rathāḥ vīrāḥ
nara-vyāghrāḥ tam mahā-vegaiḥ aśvaiḥ yāntam
kapi-vara-dhvajam arjunam yuddhāya abhyadravan
nara-vyāghrāḥ raṇe nara-vyāghram arjunam परिवव्रुः
nara-vyāghrāḥ tam mahā-vegaiḥ aśvaiḥ yāntam
kapi-vara-dhvajam arjunam yuddhāya abhyadravan
nara-vyāghrāḥ raṇe nara-vyāghram arjunam परिवव्रुः
1.
Sañjaya said: Then, ninety valiant charioteers of the Kurus, those tiger-like men (nara-vyāghrāḥ), rushed towards Arjuna, whose banner bore the best of monkeys (kapi-vara-dhvajam), as he advanced swiftly with his horses for battle. These tiger-like men (nara-vyāghrāḥ) then surrounded that tiger-like man (nara-vyāghram), Arjuna, in the fight.
कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् ।
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥२॥
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥२॥
2. kṛṣṇaḥ śvetānmahāvegānaśvānkanakabhūṣaṇān ,
muktājālapraticchannānpraiṣītkarṇarathaṁ prati.
muktājālapraticchannānpraiṣītkarṇarathaṁ prati.
2.
kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān
muktājālapraticchannān praiṣīt karṇarathaṃ prati
muktājālapraticchannān praiṣīt karṇarathaṃ prati
2.
kṛṣṇaḥ śvetān mahāvegān kanakabhūṣaṇān
muktājālapraticchannān aśvān karṇarathaṃ prati praiṣīt
muktājālapraticchannān aśvān karṇarathaṃ prati praiṣīt
2.
Krishna sent the very swift, white horses, adorned with golden ornaments and covered with nets of pearls, towards Karna's chariot.
ततः कर्णरथं यान्तमरीन्घ्नन्तं धनंजयम् ।
बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ॥३॥
बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ॥३॥
3. tataḥ karṇarathaṁ yāntamarīnghnantaṁ dhanaṁjayam ,
bāṇavarṣairabhighnantaḥ saṁśaptakarathā yayuḥ.
bāṇavarṣairabhighnantaḥ saṁśaptakarathā yayuḥ.
3.
tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam
bāṇavarṣaiḥ abhighnantaḥ saṃśaptakarathāḥ yayuḥ
bāṇavarṣaiḥ abhighnantaḥ saṃśaptakarathāḥ yayuḥ
3.
tataḥ bāṇavarṣaiḥ abhighnantaḥ saṃśaptakarathāḥ
karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam yayuḥ
karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam yayuḥ
3.
Then, the Saṃśaptaka warriors, striking with showers of arrows, advanced towards Karna's chariot, attacking Dhananjaya, who was himself proceeding there and slaying enemies.
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् ।
जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥४॥
जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥४॥
4. tvaramāṇāṁstu tānsarvānsasūteṣvasanadhvajān ,
jaghāna navatiṁ vīrānarjuno niśitaiḥ śaraiḥ.
jaghāna navatiṁ vīrānarjuno niśitaiḥ śaraiḥ.
4.
tvaramāṇān tu tān sarvān sasūteṣvasanadhvajān
jaghāna navatiṃ vīrān arjunaḥ niśitaiḥ śaraiḥ
jaghāna navatiṃ vīrān arjunaḥ niśitaiḥ śaraiḥ
4.
tu arjunaḥ niśitaiḥ śaraiḥ tvaramāṇān tān sarvān
sasūteṣvasanadhvajān vīrān navatiṃ jaghāna
sasūteṣvasanadhvajān vīrān navatiṃ jaghāna
4.
But Arjuna, with sharp arrows, killed ninety of all those swift warriors who were equipped with charioteers, bows, and banners.
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना ।
सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ॥५॥
सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ॥५॥
5. te'patanta hatā bāṇairnānārūpaiḥ kirīṭinā ,
savimānā yathā siddhāḥ svargātpuṇyakṣaye tathā.
savimānā yathā siddhāḥ svargātpuṇyakṣaye tathā.
5.
te apatanta hatāḥ bāṇaiḥ nānārūpaiḥ kirīṭinā
savimānāḥ yathā siddhāḥ svargāt puṇyakṣaye tathā
savimānāḥ yathā siddhāḥ svargāt puṇyakṣaye tathā
5.
te kirīṭinā nānārūpaiḥ bāṇaiḥ hatāḥ apatanta
yathā puṇyakṣaye savimānāḥ siddhāḥ svargāt tathā
yathā puṇyakṣaye savimānāḥ siddhāḥ svargāt tathā
5.
They fell, slain by Arjuna, the wearer of the diadem, with arrows of various types, just as perfected beings (siddhas) fall from heaven with their celestial chariots upon the exhaustion of their merit.
ततः सरथनागाश्वाः कुरवः कुरुसत्तम ।
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥६॥
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥६॥
6. tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama ,
nirbhayā bharataśreṣṭhamabhyavartanta phalgunam.
nirbhayā bharataśreṣṭhamabhyavartanta phalgunam.
6.
tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama
nirbhayāḥ bharataśreṣṭham abhi avartanta phalgunam
nirbhayāḥ bharataśreṣṭham abhi avartanta phalgunam
6.
kurusattama! tataḥ nirbhayāḥ sarathanāgāśvāḥ
kuravaḥ bharataśreṣṭham phalgunam abhi avartanta
kuravaḥ bharataśreṣṭham phalgunam abhi avartanta
6.
O best of the Kurus, then the fearless Kurus, with their chariots, elephants, and horses, advanced upon Arjuna (Phalguna), the best of the Bharatas.
तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् ।
पुत्राणां ते महत्सैन्यं समरौत्सीद्धनंजयः ॥७॥
पुत्राणां ते महत्सैन्यं समरौत्सीद्धनंजयः ॥७॥
7. tadāyastamamuktāstramudīrṇavaravāraṇam ,
putrāṇāṁ te mahatsainyaṁ samarautsīddhanaṁjayaḥ.
putrāṇāṁ te mahatsainyaṁ samarautsīddhanaṁjayaḥ.
7.
tadāyastamuktāstramudīrṇavaravāraṇam putrāṇām
te mahat sainyam sam arautsīt dhanaṃjayaḥ
te mahat sainyam sam arautsīt dhanaṃjayaḥ
7.
dhanaṃjayaḥ te putrāṇām tadāyastamuktāstramudīrṇavaravāraṇam
mahat sainyam sam arautsīt
mahat sainyam sam arautsīt
7.
Dhananjaya (Arjuna) then completely checked that great army of your sons, an army which was mighty, had excellent, aroused elephants, and had not yet released its weapons.
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः ।
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥८॥
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥८॥
8. śaktyṛṣṭitomaraprāsairgadānistriṁśasāyakaiḥ ,
prācchādayanmaheṣvāsāḥ kuravaḥ kurunandanam.
prācchādayanmaheṣvāsāḥ kuravaḥ kurunandanam.
8.
śaktyṛṣṭitomaraprāsaiḥ gadānistriṃśaśāyakaiḥ
pra acchādayan mahāiṣvāsāḥ kuravaḥ kurunandanam
pra acchādayan mahāiṣvāsāḥ kuravaḥ kurunandanam
8.
mahāiṣvāsāḥ kuravaḥ śaktyṛṣṭitomaraprāsaiḥ
gadānistriṃśaśāyakaiḥ kurunandanam pra acchādayan
gadānistriṃśaśāyakaiḥ kurunandanam pra acchādayan
8.
The great archer Kurus, using spears, javelins, tomara lances, barbed missiles, maces, swords, and arrows, covered (overwhelmed) Arjuna (Kuru's delight).
तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् ।
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥९॥
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥९॥
9. tāṁ kurūṇāṁ pravitatāṁ śastravṛṣṭiṁ samudyatām ,
vyadhamatpāṇḍavo bāṇaistamaḥ sūrya ivāṁśubhiḥ.
vyadhamatpāṇḍavo bāṇaistamaḥ sūrya ivāṁśubhiḥ.
9.
tām kurūṇām pravitatām śastravṛṣṭim samudyatām vi
adhamat pāṇḍavaḥ bāṇaiḥ tamaḥ sūryaḥ iva aṃśubhiḥ
adhamat pāṇḍavaḥ bāṇaiḥ tamaḥ sūryaḥ iva aṃśubhiḥ
9.
pāṇḍavaḥ bāṇaiḥ kurūṇām tām pravitatām samudyatām
śastravṛṣṭim vi adhamat sūryaḥ iva aṃśubhiḥ tamaḥ
śastravṛṣṭim vi adhamat sūryaḥ iva aṃśubhiḥ tamaḥ
9.
The son of Pandu (Arjuna) dispelled that vast shower of weapons, which the Kurus had unleashed, with his arrows, just as the sun dispels darkness with its rays.
ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः ।
पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ॥१०॥
पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ॥१०॥
10. tato mlecchāḥ sthitairmattaistrayodaśaśatairgajaiḥ ,
pārśvato'bhyahananpārthaṁ tava putrasya śāsanāt.
pārśvato'bhyahananpārthaṁ tava putrasya śāsanāt.
10.
tataḥ mlecchāḥ sthitaiḥ mattaiḥ trayodaśaśataiḥ gajaiḥ
pārśvataḥ abhyahanant pārtham tava putrasya śāsanāt
pārśvataḥ abhyahanant pārtham tava putrasya śāsanāt
10.
tataḥ tava putrasya śāsanāt mlecchāḥ sthitaiḥ mattaiḥ
trayodaśaśataiḥ gajaiḥ pārśvataḥ pārtham abhyahanant
trayodaśaśataiḥ gajaiḥ pārśvataḥ pārtham abhyahanant
10.
Then, by your son's command, the Mlecchas, along with thirteen hundred maddened elephants, attacked Arjuna (pārtham) from the side.
कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः ।
कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥११॥
कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥११॥
11. karṇinālīkanārācaistomaraiḥ prāsaśaktibhiḥ ,
kampanairbhiṇḍipālaiśca rathasthaṁ pārthamārdayan.
kampanairbhiṇḍipālaiśca rathasthaṁ pārthamārdayan.
11.
karṇinālīkanārācaiḥ tomaraiḥ prāsaśaktibhiḥ
kampanaiḥ bhiṇḍipālaiḥ ca rathastham pārtham ārdayan
kampanaiḥ bhiṇḍipālaiḥ ca rathastham pārtham ārdayan
11.
karṇinālīkanārācaiḥ tomaraiḥ prāsaśaktibhiḥ
kampanaiḥ bhiṇḍipālaiḥ ca rathastham pārtham ārdayan
kampanaiḥ bhiṇḍipālaiḥ ca rathastham pārtham ārdayan
11.
They tormented Arjuna (pārtham), who was standing on his chariot, with sharp-pointed arrows, hollow arrows, iron arrows, javelins, spears, lances, Kampanas (missiles), and Bhindipalas (projectiles).
तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् ।
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥१२॥
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥१२॥
12. tāmastravṛṣṭiṁ prahitāṁ dvipasthairyavanaiḥ smayan ,
ciccheda niśitairbhallairardhacandraiśca phalgunaḥ.
ciccheda niśitairbhallairardhacandraiśca phalgunaḥ.
12.
tām astravṛṣṭim prahitām dvipasthaiḥ yavanaiḥ smayan
ciccheda niśitaiḥ bhallaiḥ ardhacandraiḥ ca phalgunaḥ
ciccheda niśitaiḥ bhallaiḥ ardhacandraiḥ ca phalgunaḥ
12.
smayan phalgunaḥ dvipasthaiḥ yavanaiḥ prahitām tām
astravṛṣṭim niśitaiḥ bhallaiḥ ardhacandraiḥ ca ciccheda
astravṛṣṭim niśitaiḥ bhallaiḥ ardhacandraiḥ ca ciccheda
12.
Smiling, Arjuna (phalgunaḥ) cut down that shower of weapons (astravṛṣṭim) which had been dispatched by the Yavanas positioned on elephants, using sharp arrows and crescent-shaped arrows.
अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः ।
सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ॥१३॥
सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ॥१३॥
13. atha tāndviradānsarvānnānāliṅgairmahāśaraiḥ ,
sapatākānsahārohāngirīnvajrairivābhinat.
sapatākānsahārohāngirīnvajrairivābhinat.
13.
atha tān dviradān sarvān nānāliṅgaiḥ mahāśaraiḥ
sapatākān sahārohān girīn vajraiḥ iva abhinat
sapatākān sahārohān girīn vajraiḥ iva abhinat
13.
atha nānāliṅgaiḥ mahāśaraiḥ sapatākān sahārohān
tān sarvān dviradān girīn vajraiḥ iva abhinat
tān sarvān dviradān girīn vajraiḥ iva abhinat
13.
Then, with mighty arrows of various kinds, he shattered all those elephants, along with their banners and riders, just as (Indra) would split mountains with thunderbolts.
ते हेमपुङ्खैरिषुभिराचिता हेममालिनः ।
हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ॥१४॥
हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ॥१४॥
14. te hemapuṅkhairiṣubhirācitā hemamālinaḥ ,
hatāḥ peturmahānāgāḥ sāgnijvālā ivādrayaḥ.
hatāḥ peturmahānāgāḥ sāgnijvālā ivādrayaḥ.
14.
te hemapuṅkhaiḥ iṣubhiḥ ācitāḥ hemamālinaḥ
hatāḥ petuḥ mahānāgāḥ sa-agnijvālāḥ iva adrayaḥ
hatāḥ petuḥ mahānāgāḥ sa-agnijvālāḥ iva adrayaḥ
14.
hemapuṅkhaiḥ iṣubhiḥ ācitāḥ hemamālinaḥ te
mahānāgāḥ hatāḥ sa-agnijvālāḥ adrayaḥ iva petuḥ
mahānāgāḥ hatāḥ sa-agnijvālāḥ adrayaḥ iva petuḥ
14.
Pierced by golden-shafted arrows and adorned with golden garlands, those great elephants fell, just like mountains ablaze with fire.
ततो गाण्डीवनिर्घोषो महानासीद्विशां पते ।
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥१५॥
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥१५॥
15. tato gāṇḍīvanirghoṣo mahānāsīdviśāṁ pate ,
stanatāṁ kūjatāṁ caiva manuṣyagajavājinām.
stanatāṁ kūjatāṁ caiva manuṣyagajavājinām.
15.
tataḥ gāṇḍīvanirghoṣaḥ mahān āsīt viśām pate
stanatām kūjatām ca eva manuṣyagajavājinām
stanatām kūjatām ca eva manuṣyagajavājinām
15.
tataḥ viśām pate mahān gāṇḍīvanirghoṣaḥ āsīt,
ca eva stanatām kūjatām manuṣyagajavājinām
ca eva stanatām kūjatām manuṣyagajavājinām
15.
Then, O Lord of the people, there was a great roar from Gaṇḍīva (Arjuna's bow), amidst the trumpeting and cries of men, elephants, and horses.
कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥१६॥
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥१६॥
16. kuñjarāśca hatā rājanprādravaṁste samantataḥ ,
aśvāśca paryadhāvanta hatārohā diśo daśa.
aśvāśca paryadhāvanta hatārohā diśo daśa.
16.
kuñjarāḥ ca hatāḥ rājan prādravan te samantataḥ
aśvāḥ ca paryadhāvanta hatārohāḥ diśaḥ daśa
aśvāḥ ca paryadhāvanta hatārohāḥ diśaḥ daśa
16.
rājan hatāḥ kuñjarāḥ ca te samantataḥ prādravan.
ca hatārohāḥ aśvāḥ diśaḥ daśa paryadhāvanta.
ca hatārohāḥ aśvāḥ diśaḥ daśa paryadhāvanta.
16.
O King, the struck-down elephants fled in all directions. And the horses, whose riders had been killed, ran about wildly in all ten directions.
रथा हीना महाराज रथिभिर्वाजिभिस्तथा ।
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥१७॥
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥१७॥
17. rathā hīnā mahārāja rathibhirvājibhistathā ,
gandharvanagarākārā dṛśyante sma sahasraśaḥ.
gandharvanagarākārā dṛśyante sma sahasraśaḥ.
17.
rathāḥ hīnāḥ mahārāja rathibhiḥ vājibhiḥ tathā
gandharvanagarākārāḥ dṛśyante sma sahasraśaḥ
gandharvanagarākārāḥ dṛśyante sma sahasraśaḥ
17.
mahārāja rathibhiḥ tathā vājibhiḥ hīnāḥ rathāḥ gandharvanagarākārāḥ sahasraśaḥ dṛśyante sma.
17.
O great king, thousands of chariots, abandoned by their charioteers and horses, were seen appearing like illusory cities of Gandharvas (mirages).
अश्वारोहा महाराज धावमानास्ततस्ततः ।
तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ॥१८॥
तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ॥१८॥
18. aśvārohā mahārāja dhāvamānāstatastataḥ ,
tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ.
tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ.
18.
aśvārohāḥ mahārāja dhāvamānāḥ tataḥ tataḥ
tatra tatra eva dṛśyante patitāḥ pārthasāyakaiḥ
tatra tatra eva dṛśyante patitāḥ pārthasāyakaiḥ
18.
mahārāja tataḥ tataḥ dhāvamānāḥ aśvārohāḥ
pārthasāyakaiḥ tatra tatra eva patitāḥ dṛśyante
pārthasāyakaiḥ tatra tatra eva patitāḥ dṛśyante
18.
O great king, horsemen galloping here and there were seen fallen in those very spots by Arjuna's arrows.
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत ।
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥१९॥
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥१९॥
19. tasminkṣaṇe pāṇḍavasya bāhvorbalamadṛśyata ,
yatsādino vāraṇāṁśca rathāṁścaiko'jayadyudhi.
yatsādino vāraṇāṁśca rathāṁścaiko'jayadyudhi.
19.
tasmin kṣaṇe pāṇḍavasya bāhvoḥ balam adṛśyata yat
sādhinaḥ vāraṇān ca rathān ca ekaḥ ajayat yudhi
sādhinaḥ vāraṇān ca rathān ca ekaḥ ajayat yudhi
19.
tasmin kṣaṇe pāṇḍavasya bāhvoḥ balam adṛśyata yat
ekaḥ yudhi sādhinaḥ ca vāraṇān ca rathān ca ajayat
ekaḥ yudhi sādhinaḥ ca vāraṇān ca rathān ca ajayat
19.
At that very moment, the strength of the Pāṇḍava's arms became visible, for he alone conquered horsemen, elephants, and chariots in battle.
ततस्त्र्यङ्गेण महता बलेन भरतर्षभ ।
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥२०॥
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥२०॥
20. tatastryaṅgeṇa mahatā balena bharatarṣabha ,
dṛṣṭvā parivṛtaṁ rājanbhīmasenaḥ kirīṭinam.
dṛṣṭvā parivṛtaṁ rājanbhīmasenaḥ kirīṭinam.
20.
tataḥ tryaṅgeṇa mahatā balena bharatarṣabha
dṛṣṭvā parivṛtam rājan bhīmasenaḥ kirīṭinam
dṛṣṭvā parivṛtam rājan bhīmasenaḥ kirīṭinam
20.
bharatarṣabha rājan tataḥ mahatā tryaṅgeṇa
balena parivṛtam kirīṭinam dṛṣṭvā bhīmasenaḥ
balena parivṛtam kirīṭinam dṛṣṭvā bhīmasenaḥ
20.
Then, O best of Bharatas, O king, having seen the crowned one (Arjuna) surrounded by a great three-limbed army, Bhīmasena (did something, continued in next verse)...
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् ।
जवेनाभ्यद्रवद्राजन्धनंजयरथं प्रति ॥२१॥
जवेनाभ्यद्रवद्राजन्धनंजयरथं प्रति ॥२१॥
21. hatāvaśeṣānutsṛjya tvadīyānkaticidrathān ,
javenābhyadravadrājandhanaṁjayarathaṁ prati.
javenābhyadravadrājandhanaṁjayarathaṁ prati.
21.
hataavaśeṣān utsṛjya tvadīyān katicit rathān
javena abhi adravat rājan dhanañjayaratham prati
javena abhi adravat rājan dhanañjayaratham prati
21.
rājan hataavaśeṣān tvadīyān katicit rathān
utsṛjya javena dhanañjayaratham prati abhi adravat
utsṛjya javena dhanañjayaratham prati abhi adravat
21.
O king, Bhīmasena, abandoning the few remaining chariots that belonged to your side (which had survived the slaughter), swiftly rushed towards Dhananjaya's (Arjuna's) chariot.
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् ।
दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ॥२२॥
दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ॥२२॥
22. tatastatprādravatsainyaṁ hatabhūyiṣṭhamāturam ,
dṛṣṭvā yadarjunaṁ bhīmo jagāma bhrātaraṁ prati.
dṛṣṭvā yadarjunaṁ bhīmo jagāma bhrātaraṁ prati.
22.
tataḥ tat prādravat sainyam hatabhūyiṣṭham āturam
dṛṣṭvā yat arjunam bhīmaḥ jagāma bhrātaram prati
dṛṣṭvā yat arjunam bhīmaḥ jagāma bhrātaram prati
22.
bhīmaḥ yat hatabhūyiṣṭham āturam tat sainyam
prādravat arjunam dṛṣṭvā tataḥ bhrātaram prati jagāma
prādravat arjunam dṛṣṭvā tataḥ bhrātaram prati jagāma
22.
Having seen that distressed army, which was mostly destroyed, fleeing because of Arjuna's (Arjuna) presence, Bhima (Bhīma) went towards his brother.
हतावशिष्टांस्तुरगानर्जुनेन महाजवान् ।
भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे ॥२३॥
भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे ॥२३॥
23. hatāvaśiṣṭāṁsturagānarjunena mahājavān ,
bhīmo vyadhamadabhrānto gadāpāṇirmahāhave.
bhīmo vyadhamadabhrānto gadāpāṇirmahāhave.
23.
hatāvaśiṣṭān turagān arjunena mahājavān
bhīmaḥ vyadhamat abhrāntaḥ gadāpāṇiḥ mahāhave
bhīmaḥ vyadhamat abhrāntaḥ gadāpāṇiḥ mahāhave
23.
abhrāntaḥ gadāpāṇiḥ bhīmaḥ mahāhave arjunena
hatāvaśiṣṭān mahājavān turagān vyadhamat
hatāvaśiṣṭān mahājavān turagān vyadhamat
23.
Tireless and mace-in-hand, Bhima (Bhīma) scattered the very swift horses in the great battle, which had survived from the slaughter (hatāvaśiṣṭa) by Arjuna (Arjuna).
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् ।
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥२४॥
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥२४॥
24. kālarātrimivātyugrāṁ naranāgāśvabhojanām ,
prākārāṭṭapuradvāradāraṇīmatidāruṇām.
prākārāṭṭapuradvāradāraṇīmatidāruṇām.
24.
kālarātrim iva atyugrām naranāgāśvabhojanām
prākārāṭṭapuradvāradāraṇīm atidāruṇām
prākārāṭṭapuradvāradāraṇīm atidāruṇām
24.
atyugrām naranāgāśvabhojanām
prākārāṭṭapuradvāradāraṇīm atidāruṇām kālarātrim iva
prākārāṭṭapuradvāradāraṇīm atidāruṇām kālarātrim iva
24.
(She was) like the extremely fierce night of destruction (kālarātri), devouring men, elephants, and horses, and tearing down battlements, watchtowers, and city gates; exceedingly dreadful.
ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् ।
सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥२५॥
सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥२५॥
25. tato gadāṁ nṛnāgāśveṣvāśu bhīmo vyavāsṛjat ,
sā jaghāna bahūnaśvānaśvārohāṁśca māriṣa.
sā jaghāna bahūnaśvānaśvārohāṁśca māriṣa.
25.
tataḥ gadām nṛnāgāśveṣu āśu bhīmaḥ vyavāsṛjat
sā jaghāna bahūn aśvān aśvārohān ca māriṣa
sā jaghāna bahūn aśvān aśvārohān ca māriṣa
25.
tataḥ bhīmaḥ nṛnāgāśveṣu āśu gadām vyavāsṛjat
māriṣa sā bahūn aśvān ca aśvārohān jaghāna
māriṣa sā bahūn aśvān ca aśvārohān jaghāna
25.
Then Bhima (Bhīma) quickly hurled the mace (gadā) amidst the men, elephants, and horses. And, O venerable one (māriṣa), she (the mace) struck down many horses and horsemen.
कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः ।
पोथयामास गदया सशब्दं तेऽपतन्हताः ॥२६॥
पोथयामास गदया सशब्दं तेऽपतन्हताः ॥२६॥
26. kāṁsyāyasatanutrāṁstānnarānaśvāṁśca pāṇḍavaḥ ,
pothayāmāsa gadayā saśabdaṁ te'patanhatāḥ.
pothayāmāsa gadayā saśabdaṁ te'patanhatāḥ.
26.
kāṃsyāyasa-tanutrān tān narān aśvān ca pāṇḍavaḥ
| pothayām āsa gadayā saśabdam te apatan hatāḥ
| pothayām āsa gadayā saśabdam te apatan hatāḥ
26.
pāṇḍavaḥ kāṃsyāyasa-tanutrān tān narān aśvān ca
gadayā saśabdam pothayām āsa te hatāḥ apatan
gadayā saśabdam pothayām āsa te hatāḥ apatan
26.
The Pāṇḍava (Bhīma) struck down with his mace, making a loud sound, those men and horses who were clad in bronze and iron armors. They fell, slain.
हत्वा तु तद्गजानीकं भीमसेनो महाबलः ।
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ॥२७॥
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ॥२७॥
27. hatvā tu tadgajānīkaṁ bhīmaseno mahābalaḥ ,
punaḥ svarathamāsthāya pṛṣṭhato'rjunamanvagāt.
punaḥ svarathamāsthāya pṛṣṭhato'rjunamanvagāt.
27.
hatvā tu tat gaja-anīkam bhīmasenaḥ mahābalaḥ |
punaḥ svaratham āsthāya pṛṣṭhataḥ arjunam anvagāt
punaḥ svaratham āsthāya pṛṣṭhataḥ arjunam anvagāt
27.
mahābalaḥ bhīmasenaḥ tu tat gaja-anīkam hatvā,
punaḥ svaratham āsthāya,
pṛṣṭhataḥ arjunam anvagāt
punaḥ svaratham āsthāya,
pṛṣṭhataḥ arjunam anvagāt
27.
Having indeed destroyed that elephant army, the mighty Bhīmasena again mounted his own chariot and followed Arjuna from behind.
हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् ।
व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ॥२८॥
व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ॥२८॥
28. hataṁ parāṅmukhaprāyaṁ nirutsāhaṁ paraṁ balam ,
vyālambata mahārāja prāyaśaḥ śastraveṣṭitam.
vyālambata mahārāja prāyaśaḥ śastraveṣṭitam.
28.
hatam parāṅmukha-prāyam nirutsāham param balam
| vyālambata mahārāja prāyaśaḥ śastra-veṣṭitam
| vyālambata mahārāja prāyaśaḥ śastra-veṣṭitam
28.
mahārāja,
prāyaśaḥ parāṅmukha-prāyam nirutsāham śastra-veṣṭitam hatam param balam vyālambata
prāyaśaḥ parāṅmukha-prāyam nirutsāham śastra-veṣṭitam hatam param balam vyālambata
28.
O great king, the enemy army, mostly turning away, dispirited, covered with weapons, and largely destroyed, was wavering.
विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् ।
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ॥२९॥
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ॥२९॥
29. vilambamānaṁ tatsainyamapragalbhamavasthitam ,
dṛṣṭvā prācchādayadbāṇairarjunaḥ prāṇatāpanaiḥ.
dṛṣṭvā prācchādayadbāṇairarjunaḥ prāṇatāpanaiḥ.
29.
vilambamānam tat sainyam apragalbham avasthitam |
dṛṣṭvā prācchādayat bāṇaiḥ arjunaḥ prāṇa-tāpanaiḥ
dṛṣṭvā prācchādayat bāṇaiḥ arjunaḥ prāṇa-tāpanaiḥ
29.
tat vilambamānam apragalbham avasthitam sainyam dṛṣṭvā,
arjunaḥ prāṇa-tāpanaiḥ bāṇaiḥ prācchādayat
arjunaḥ prāṇa-tāpanaiḥ bāṇaiḥ prācchādayat
29.
Having seen that hesitant, irresolute, and standing army, Arjuna overwhelmed it with his life-scorching arrows.
ततः कुरूणामभवदार्तनादो महामृधे ।
रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ॥३०॥
रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ॥३०॥
30. tataḥ kurūṇāmabhavadārtanādo mahāmṛdhe ,
rathāśvanāgāsuharairvadhyatāmarjuneṣubhiḥ.
rathāśvanāgāsuharairvadhyatāmarjuneṣubhiḥ.
30.
tataḥ kurūṇām abhavat ārta-nādaḥ mahā-mṛdhe |
ratha-aśva-nāga-asu-haraiḥ vadhyatām arjuna-iṣubhiḥ
ratha-aśva-nāga-asu-haraiḥ vadhyatām arjuna-iṣubhiḥ
30.
tataḥ mahā-mṛdhe kurūṇām ārta-nādaḥ abhavat
arjuna-iṣubhiḥ ratha-aśva-nāga-asu-haraiḥ vadhyatām
arjuna-iṣubhiḥ ratha-aśva-nāga-asu-haraiḥ vadhyatām
30.
Then, in that great battle, a great cry of anguish arose from the Kurus. There was great slaughter by Arjuna's arrows, which were life-takers of chariots, horses, and elephants.
हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् ।
अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ॥३१॥
अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ॥३१॥
31. hāhākṛtaṁ bhṛśaṁ tasthau līyamānaṁ parasparam ,
alātacakravatsainyaṁ tadābhramata tāvakam.
alātacakravatsainyaṁ tadābhramata tāvakam.
31.
hāhā-kṛtam bhṛśam tasthau līyamānam parasparam
| alāta-cakravat sainyam tadā abhramat tāvakam
| alāta-cakravat sainyam tadā abhramat tāvakam
31.
tadā tāvakam sainyam hāhā-kṛtam bhṛśam parasparam
līyamānam tasthau alāta-cakravat abhramat
līyamānam tasthau alāta-cakravat abhramat
31.
Your army then stood, crying out intensely in distress, clinging to one another, and whirled like a firebrand circle.
आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् ।
आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ॥३२॥
आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ॥३२॥
32. ādīptaṁ tava tatsainyaṁ śaraiśchinnatanucchadam ,
āsītsvaśoṇitaklinnaṁ phullāśokavanaṁ yathā.
āsītsvaśoṇitaklinnaṁ phullāśokavanaṁ yathā.
32.
ā-dīptam tava tat sainyam śaraiḥ chinna-tanucchadam
| āsīt sva-śoṇita-klinnam phulla-aśoka-vanam yathā
| āsīt sva-śoṇita-klinnam phulla-aśoka-vanam yathā
32.
tava tat sainyam śaraiḥ ā-dīptam chinna-tanucchadam
sva-śoṇita-klinnam yathā phulla-aśoka-vanam āsīt
sva-śoṇita-klinnam yathā phulla-aśoka-vanam āsīt
32.
Your army, inflamed by arrows and with its armor shattered, became drenched in its own blood, like a blossoming Ashoka forest.
तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः ।
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥३३॥
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥३३॥
33. taddṛṣṭvā kuravastatra vikrāntaṁ savyasācinaḥ ,
nirāśāḥ samapadyanta sarve karṇasya jīvite.
nirāśāḥ samapadyanta sarve karṇasya jīvite.
33.
tat dṛṣṭvā kuravaḥ tatra vikrāntam savya-sācinaḥ
| nirāśāḥ samapadyanta sarve karṇasya jīvite
| nirāśāḥ samapadyanta sarve karṇasya jīvite
33.
tatra tat savya-sācinaḥ vikrāntam dṛṣṭvā sarve
kuravaḥ karṇasya jīvite nirāśāḥ samapadyanta
kuravaḥ karṇasya jīvite nirāśāḥ samapadyanta
33.
Seeing that heroic deed of Arjuna, the left-handed warrior, there, all the Kurus became hopeless regarding Karṇa's life.
अविषह्यं तु पार्थस्य शरसंपातमाहवे ।
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥३४॥
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥३४॥
34. aviṣahyaṁ tu pārthasya śarasaṁpātamāhave ,
matvā nyavartankuravo jitā gāṇḍīvadhanvanā.
matvā nyavartankuravo jitā gāṇḍīvadhanvanā.
34.
aviṣahyam tu pārthasya śarasaṃpātam āhave
matvā nyavartan kuravaḥ jitāḥ gāṇḍīvadhanvanā
matvā nyavartan kuravaḥ jitāḥ gāṇḍīvadhanvanā
34.
kuravaḥ gāṇḍīvadhanvanā jitāḥ pārthasya āhave
aviṣahyam śarasaṃpātam matvā tu nyavartan
aviṣahyam śarasaṃpātam matvā tu nyavartan
34.
Having realized the irresistible shower of arrows from Arjuna (Pārtha) in battle, the Kurus, vanquished by the wielder of the Gāṇḍīva bow, retreated.
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः ।
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥३५॥
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥३५॥
35. te hitvā samare pārthaṁ vadhyamānāśca sāyakaiḥ ,
pradudruvurdiśo bhītāścukruśuścāpi sūtajam.
pradudruvurdiśo bhītāścukruśuścāpi sūtajam.
35.
te hitvā samare pārtham vadhyamānāḥ ca sāyakaiḥ
pradudruvuḥ diśaḥ bhītāḥ cukruśuḥ ca api sūtajam
pradudruvuḥ diśaḥ bhītāḥ cukruśuḥ ca api sūtajam
35.
te bhiītāḥ samare pārtham hitvā sāyakaiḥ ca
vadhyamānāḥ diśaḥ pradudruvuḥ ca api sūtajam cukruśuḥ
vadhyamānāḥ diśaḥ pradudruvuḥ ca api sūtajam cukruśuḥ
35.
And they, terrified, abandoned Arjuna (Pārtha) in battle, and being struck by arrows, they fled in all directions and also cried out to the son of the charioteer (Karṇa).
अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् ।
हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ॥३६॥
हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ॥३६॥
36. abhyadravata tānpārthaḥ kirañśaraśatānbahūn ,
harṣayanpāṇḍavānyodhānbhīmasenapurogamān.
harṣayanpāṇḍavānyodhānbhīmasenapurogamān.
36.
abhyadravata tān pārthaḥ kiran śaraśatān bahūn
harṣayan pāṇḍavān yodhān bhīmasenapurōgamān
harṣayan pāṇḍavān yodhān bhīmasenapurōgamān
36.
pārthaḥ tān abhyadravata bahūn śaraśatān kiran
bhīmasenapurōgamān pāṇḍavān yodhān harṣayan
bhīmasenapurōgamān pāṇḍavān yodhān harṣayan
36.
Arjuna (Pārtha) rushed towards them, showering many hundreds of arrows, thereby gladdening the Pāṇḍava warriors, with Bhīmasena at their forefront.
पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति ।
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥३७॥
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥३७॥
37. putrāstu te mahārāja jagmuḥ karṇarathaṁ prati ,
agādhe majjatāṁ teṣāṁ dvīpaḥ karṇo'bhavattadā.
agādhe majjatāṁ teṣāṁ dvīpaḥ karṇo'bhavattadā.
37.
putrāḥ tu te mahārāja jagmuḥ karṇaratham prati
agādhe majjatām teṣām dvīpaḥ karṇaḥ abhavat tadā
agādhe majjatām teṣām dvīpaḥ karṇaḥ abhavat tadā
37.
mahārāja te putrāḥ tu karṇaratham prati jagmuḥ
agādhe majjatām teṣām karṇaḥ tadā dvīpaḥ abhavat
agādhe majjatām teṣām karṇaḥ tadā dvīpaḥ abhavat
37.
But your sons, O great king, went towards Karṇa's chariot; for them, sinking in the unfathomable (depths of battle), Karṇa became an island of refuge at that time.
कुरवो हि महाराज निर्विषाः पन्नगा इव ।
कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥३८॥
कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥३८॥
38. kuravo hi mahārāja nirviṣāḥ pannagā iva ,
karṇamevopalīyanta bhayādgāṇḍīvadhanvanaḥ.
karṇamevopalīyanta bhayādgāṇḍīvadhanvanaḥ.
38.
kuravaḥ hi mahārāja nirviṣāḥ pannagāḥ iva
karṇam eva upalīyanta bhayāt gāṇḍīvadhanvanaḥ
karṇam eva upalīyanta bhayāt gāṇḍīvadhanvanaḥ
38.
mahārāja kuravaḥ hi nirviṣāḥ pannagāḥ iva
gāṇḍīvadhanvanaḥ bhayāt karṇam eva upalīyanta
gāṇḍīvadhanvanaḥ bhayāt karṇam eva upalīyanta
38.
Indeed, O great king, the Kurus were like venomless snakes. They sought refuge solely in Karna, out of fear of Arjuna, the wielder of the Gāṇḍīva bow.
यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत ।
धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ॥३९॥
धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ॥३९॥
39. yathā sarvāṇi bhūtāni mṛtyorbhītāni bhārata ,
dharmamevopalīyante karmavanti hi yāni ca.
dharmamevopalīyante karmavanti hi yāni ca.
39.
yathā sarvāṇi bhūtāni mṛtyoḥ bhītāni bhārata
dharmam eva upalīyante karmavanti hi yāni ca
dharmam eva upalīyante karmavanti hi yāni ca
39.
bhārata yathā sarvāṇi mṛtyoḥ bhītāni yāni
karmavanti ca hi bhūtāni dharmam eva upalīyante
karmavanti ca hi bhūtāni dharmam eva upalīyante
39.
Just as all beings, O Bhārata, those indeed that are endowed with action (karma), being terrified of death, seek refuge solely in natural law (dharma).
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप ।
उपालीयन्त संत्रासात्पाण्डवस्य महात्मनः ॥४०॥
उपालीयन्त संत्रासात्पाण्डवस्य महात्मनः ॥४०॥
40. tathā karṇaṁ maheṣvāsaṁ putrāstava narādhipa ,
upālīyanta saṁtrāsātpāṇḍavasya mahātmanaḥ.
upālīyanta saṁtrāsātpāṇḍavasya mahātmanaḥ.
40.
tathā karṇam maheṣvāsam putrāḥ tava narādhipa
upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ
upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ
40.
narādhipa tathā tava putrāḥ mahātmanaḥ pāṇḍavasya
saṃtrāsāt maheṣvāsam karṇam upālīyanta
saṃtrāsāt maheṣvāsam karṇam upālīyanta
40.
Thus, O king of men, your sons sought refuge in Karna, the great archer, out of great terror of the magnanimous Pāṇḍava (Arjuna).
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् ।
मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ॥४१॥
मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ॥४१॥
41. tāñśoṇitapariklinnānviṣamasthāñśarāturān ,
mā bhaiṣṭetyabravītkarṇo hyabhito māmiteti ca.
mā bhaiṣṭetyabravītkarṇo hyabhito māmiteti ca.
41.
tān śoṇitapariklinnān viṣamasthān śarāturān mā
bhaiṣṭa iti abravīt karṇaḥ hi abhitaḥ mām ita iti ca
bhaiṣṭa iti abravīt karṇaḥ hi abhitaḥ mām ita iti ca
41.
karṇaḥ hi śoṇitapariklinnān viṣamasthān śarāturān
tān mā bhaiṣṭa abhitaḥ mām ita iti ca abravīt
tān mā bhaiṣṭa abhitaḥ mām ita iti ca abravīt
41.
To those who were drenched in blood, in a precarious situation, and tormented by arrows, Karna said, "Do not fear! I am here, surrounding you on all sides."
संभग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् ।
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ।
पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥४२॥
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ।
पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥४२॥
42. saṁbhagnaṁ hi balaṁ dṛṣṭvā balātpārthena tāvakam ,
dhanurvisphārayankarṇastasthau śatrujighāṁsayā ,
pāñcālānpunarādhāvatpaśyataḥ savyasācinaḥ.
dhanurvisphārayankarṇastasthau śatrujighāṁsayā ,
pāñcālānpunarādhāvatpaśyataḥ savyasācinaḥ.
42.
saṃbhagnam hi balam dṛṣṭvā balāt
pārtena tāvakam dhanuḥ visphārayan
karṇaḥ tasthau śatrujighāṃsayā pāñcālān
punaḥ ādhāvat paśyataḥ savyasācinaḥ
pārtena tāvakam dhanuḥ visphārayan
karṇaḥ tasthau śatrujighāṃsayā pāñcālān
punaḥ ādhāvat paśyataḥ savyasācinaḥ
42.
karṇaḥ hi dṛṣṭvā tāvakam balam
saṃbhagnam balāt pārtena tasthau dhanuḥ
visphārayan śatrujighāṃsayā punaḥ
ādhāvat pāñcālān paśyataḥ savyasācinaḥ
saṃbhagnam balāt pārtena tasthau dhanuḥ
visphārayan śatrujighāṃsayā punaḥ
ādhāvat pāñcālān paśyataḥ savyasācinaḥ
42.
Indeed, having seen your army shattered by Arjuna's might, Karṇa stood, stretching his bow with the desire to kill the enemies. He then again rushed towards the Pāñcālas, while Savyasācin (Arjuna) watched.
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः ।
कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ॥४३॥
कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ॥४३॥
43. tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ ,
karṇaṁ vavarṣurbāṇaughairyathā meghā mahīdharam.
karṇaṁ vavarṣurbāṇaughairyathā meghā mahīdharam.
43.
tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ karṇam
vavarṣuḥ bāṇaughaiḥ yathā meghāḥ mahīdharam
vavarṣuḥ bāṇaughaiḥ yathā meghāḥ mahīdharam
43.
tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ
vavarṣuḥ karṇam bāṇaughaiḥ yathā meghāḥ mahīdharam
vavarṣuḥ karṇam bāṇaughaiḥ yathā meghāḥ mahīdharam
43.
Then, in an instant, the kings, with eyes resembling blood, showered Karṇa with floods of arrows, just as clouds shower a mountain.
ततः शरसहस्राणि कर्णमुक्तानि मारिष ।
व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ॥४४॥
व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ॥४४॥
44. tataḥ śarasahasrāṇi karṇamuktāni māriṣa ,
vyayojayanta pāñcālānprāṇaiḥ prāṇabhṛtāṁ vara.
vyayojayanta pāñcālānprāṇaiḥ prāṇabhṛtāṁ vara.
44.
tataḥ śarasahasrāṇi karṇamuktāni māriṣa
vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtām vara
vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtām vara
44.
tataḥ māriṣa prāṇabhṛtām vara śarasahasrāṇi
karṇamuktāni vyayojayanta pāñcālān prāṇaiḥ
karṇamuktāni vyayojayanta pāñcālān prāṇaiḥ
44.
Then, O respected and best among living beings, thousands of arrows released by Karṇa separated the Pāñcālas from their vital breaths (prāṇa).
ततो रणो महानासीत्पाञ्चालानां विशां पते ।
वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ॥४५॥
वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ॥४५॥
45. tato raṇo mahānāsītpāñcālānāṁ viśāṁ pate ,
vadhyatāṁ sūtaputreṇa mitrārthe'mitraghātinām.
vadhyatāṁ sūtaputreṇa mitrārthe'mitraghātinām.
45.
tataḥ raṇaḥ mahān āsīt pāñcālānām viśām pate
vadhyatām sūtaputreṇa mitrārthe amitraghātinām
vadhyatām sūtaputreṇa mitrārthe amitraghātinām
45.
tataḥ viśām pate mahān raṇaḥ āsīt pāñcālānām
vadhyatām sūtaputreṇa mitrārthe amitraghātinām
vadhyatām sūtaputreṇa mitrārthe amitraghātinām
45.
Then, O lord of the people, a great battle ensued, involving the Pāñcālas—those slayers of enemies—who were being slain by the son of a charioteer (Karṇa) for his friend's sake.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59 (current chapter)
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47