Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-59

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् ।
युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ।
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥१॥
1. saṁjaya uvāca ,
taṁ tu yāntaṁ mahāvegairaśvaiḥ kapivaradhvajam ,
yuddhāyābhyadravanvīrāḥ kurūṇāṁ navatī rathāḥ ,
parivavrurnaravyāghrā naravyāghraṁ raṇe'rjunam.
1. sañjaya uvāca tam tu yāntam mahā-vegaiḥ
aśvaiḥ kapi-vara-dhvajam yuddhāya abhyadravan
vīrāḥ kurūṇām navatī rathāḥ parivavruḥ
nara-vyāghrāḥ nara-vyāghram raṇe arjunam
1. sañjaya uvāca tu kurūṇām navatī rathāḥ vīrāḥ
nara-vyāghrāḥ tam mahā-vegaiḥ aśvaiḥ yāntam
kapi-vara-dhvajam arjunam yuddhāya abhyadravan
nara-vyāghrāḥ raṇe nara-vyāghram arjunam परिवव्रुः
1. Sañjaya said: Then, ninety valiant charioteers of the Kurus, those tiger-like men (nara-vyāghrāḥ), rushed towards Arjuna, whose banner bore the best of monkeys (kapi-vara-dhvajam), as he advanced swiftly with his horses for battle. These tiger-like men (nara-vyāghrāḥ) then surrounded that tiger-like man (nara-vyāghram), Arjuna, in the fight.
कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् ।
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥२॥
2. kṛṣṇaḥ śvetānmahāvegānaśvānkanakabhūṣaṇān ,
muktājālapraticchannānpraiṣītkarṇarathaṁ prati.
2. kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān
muktājālapraticchannān praiṣīt karṇarathaṃ prati
2. kṛṣṇaḥ śvetān mahāvegān kanakabhūṣaṇān
muktājālapraticchannān aśvān karṇarathaṃ prati praiṣīt
2. Krishna sent the very swift, white horses, adorned with golden ornaments and covered with nets of pearls, towards Karna's chariot.
ततः कर्णरथं यान्तमरीन्घ्नन्तं धनंजयम् ।
बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ॥३॥
3. tataḥ karṇarathaṁ yāntamarīnghnantaṁ dhanaṁjayam ,
bāṇavarṣairabhighnantaḥ saṁśaptakarathā yayuḥ.
3. tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam
bāṇavarṣaiḥ abhighnantaḥ saṃśaptakarathāḥ yayuḥ
3. tataḥ bāṇavarṣaiḥ abhighnantaḥ saṃśaptakarathāḥ
karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam yayuḥ
3. Then, the Saṃśaptaka warriors, striking with showers of arrows, advanced towards Karna's chariot, attacking Dhananjaya, who was himself proceeding there and slaying enemies.
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् ।
जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥४॥
4. tvaramāṇāṁstu tānsarvānsasūteṣvasanadhvajān ,
jaghāna navatiṁ vīrānarjuno niśitaiḥ śaraiḥ.
4. tvaramāṇān tu tān sarvān sasūteṣvasanadhvajān
jaghāna navatiṃ vīrān arjunaḥ niśitaiḥ śaraiḥ
4. tu arjunaḥ niśitaiḥ śaraiḥ tvaramāṇān tān sarvān
sasūteṣvasanadhvajān vīrān navatiṃ jaghāna
4. But Arjuna, with sharp arrows, killed ninety of all those swift warriors who were equipped with charioteers, bows, and banners.
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना ।
सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ॥५॥
5. te'patanta hatā bāṇairnānārūpaiḥ kirīṭinā ,
savimānā yathā siddhāḥ svargātpuṇyakṣaye tathā.
5. te apatanta hatāḥ bāṇaiḥ nānārūpaiḥ kirīṭinā
savimānāḥ yathā siddhāḥ svargāt puṇyakṣaye tathā
5. te kirīṭinā nānārūpaiḥ bāṇaiḥ hatāḥ apatanta
yathā puṇyakṣaye savimānāḥ siddhāḥ svargāt tathā
5. They fell, slain by Arjuna, the wearer of the diadem, with arrows of various types, just as perfected beings (siddhas) fall from heaven with their celestial chariots upon the exhaustion of their merit.
ततः सरथनागाश्वाः कुरवः कुरुसत्तम ।
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥६॥
6. tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama ,
nirbhayā bharataśreṣṭhamabhyavartanta phalgunam.
6. tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama
nirbhayāḥ bharataśreṣṭham abhi avartanta phalgunam
6. kurusattama! tataḥ nirbhayāḥ sarathanāgāśvāḥ
kuravaḥ bharataśreṣṭham phalgunam abhi avartanta
6. O best of the Kurus, then the fearless Kurus, with their chariots, elephants, and horses, advanced upon Arjuna (Phalguna), the best of the Bharatas.
तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् ।
पुत्राणां ते महत्सैन्यं समरौत्सीद्धनंजयः ॥७॥
7. tadāyastamamuktāstramudīrṇavaravāraṇam ,
putrāṇāṁ te mahatsainyaṁ samarautsīddhanaṁjayaḥ.
7. tadāyastamuktāstramudīrṇavaravāraṇam putrāṇām
te mahat sainyam sam arautsīt dhanaṃjayaḥ
7. dhanaṃjayaḥ te putrāṇām tadāyastamuktāstramudīrṇavaravāraṇam
mahat sainyam sam arautsīt
7. Dhananjaya (Arjuna) then completely checked that great army of your sons, an army which was mighty, had excellent, aroused elephants, and had not yet released its weapons.
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः ।
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥८॥
8. śaktyṛṣṭitomaraprāsairgadānistriṁśasāyakaiḥ ,
prācchādayanmaheṣvāsāḥ kuravaḥ kurunandanam.
8. śaktyṛṣṭitomaraprāsaiḥ gadānistriṃśaśāyakaiḥ
pra acchādayan mahāiṣvāsāḥ kuravaḥ kurunandanam
8. mahāiṣvāsāḥ kuravaḥ śaktyṛṣṭitomaraprāsaiḥ
gadānistriṃśaśāyakaiḥ kurunandanam pra acchādayan
8. The great archer Kurus, using spears, javelins, tomara lances, barbed missiles, maces, swords, and arrows, covered (overwhelmed) Arjuna (Kuru's delight).
तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् ।
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥९॥
9. tāṁ kurūṇāṁ pravitatāṁ śastravṛṣṭiṁ samudyatām ,
vyadhamatpāṇḍavo bāṇaistamaḥ sūrya ivāṁśubhiḥ.
9. tām kurūṇām pravitatām śastravṛṣṭim samudyatām vi
adhamat pāṇḍavaḥ bāṇaiḥ tamaḥ sūryaḥ iva aṃśubhiḥ
9. pāṇḍavaḥ bāṇaiḥ kurūṇām tām pravitatām samudyatām
śastravṛṣṭim vi adhamat sūryaḥ iva aṃśubhiḥ tamaḥ
9. The son of Pandu (Arjuna) dispelled that vast shower of weapons, which the Kurus had unleashed, with his arrows, just as the sun dispels darkness with its rays.
ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः ।
पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ॥१०॥
10. tato mlecchāḥ sthitairmattaistrayodaśaśatairgajaiḥ ,
pārśvato'bhyahananpārthaṁ tava putrasya śāsanāt.
10. tataḥ mlecchāḥ sthitaiḥ mattaiḥ trayodaśaśataiḥ gajaiḥ
pārśvataḥ abhyahanant pārtham tava putrasya śāsanāt
10. tataḥ tava putrasya śāsanāt mlecchāḥ sthitaiḥ mattaiḥ
trayodaśaśataiḥ gajaiḥ pārśvataḥ pārtham abhyahanant
10. Then, by your son's command, the Mlecchas, along with thirteen hundred maddened elephants, attacked Arjuna (pārtham) from the side.
कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः ।
कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥११॥
11. karṇinālīkanārācaistomaraiḥ prāsaśaktibhiḥ ,
kampanairbhiṇḍipālaiśca rathasthaṁ pārthamārdayan.
11. karṇinālīkanārācaiḥ tomaraiḥ prāsaśaktibhiḥ
kampanaiḥ bhiṇḍipālaiḥ ca rathastham pārtham ārdayan
11. karṇinālīkanārācaiḥ tomaraiḥ prāsaśaktibhiḥ
kampanaiḥ bhiṇḍipālaiḥ ca rathastham pārtham ārdayan
11. They tormented Arjuna (pārtham), who was standing on his chariot, with sharp-pointed arrows, hollow arrows, iron arrows, javelins, spears, lances, Kampanas (missiles), and Bhindipalas (projectiles).
तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् ।
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥१२॥
12. tāmastravṛṣṭiṁ prahitāṁ dvipasthairyavanaiḥ smayan ,
ciccheda niśitairbhallairardhacandraiśca phalgunaḥ.
12. tām astravṛṣṭim prahitām dvipasthaiḥ yavanaiḥ smayan
ciccheda niśitaiḥ bhallaiḥ ardhacandraiḥ ca phalgunaḥ
12. smayan phalgunaḥ dvipasthaiḥ yavanaiḥ prahitām tām
astravṛṣṭim niśitaiḥ bhallaiḥ ardhacandraiḥ ca ciccheda
12. Smiling, Arjuna (phalgunaḥ) cut down that shower of weapons (astravṛṣṭim) which had been dispatched by the Yavanas positioned on elephants, using sharp arrows and crescent-shaped arrows.
अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः ।
सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ॥१३॥
13. atha tāndviradānsarvānnānāliṅgairmahāśaraiḥ ,
sapatākānsahārohāngirīnvajrairivābhinat.
13. atha tān dviradān sarvān nānāliṅgaiḥ mahāśaraiḥ
sapatākān sahārohān girīn vajraiḥ iva abhinat
13. atha nānāliṅgaiḥ mahāśaraiḥ sapatākān sahārohān
tān sarvān dviradān girīn vajraiḥ iva abhinat
13. Then, with mighty arrows of various kinds, he shattered all those elephants, along with their banners and riders, just as (Indra) would split mountains with thunderbolts.
ते हेमपुङ्खैरिषुभिराचिता हेममालिनः ।
हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ॥१४॥
14. te hemapuṅkhairiṣubhirācitā hemamālinaḥ ,
hatāḥ peturmahānāgāḥ sāgnijvālā ivādrayaḥ.
14. te hemapuṅkhaiḥ iṣubhiḥ ācitāḥ hemamālinaḥ
hatāḥ petuḥ mahānāgāḥ sa-agnijvālāḥ iva adrayaḥ
14. hemapuṅkhaiḥ iṣubhiḥ ācitāḥ hemamālinaḥ te
mahānāgāḥ hatāḥ sa-agnijvālāḥ adrayaḥ iva petuḥ
14. Pierced by golden-shafted arrows and adorned with golden garlands, those great elephants fell, just like mountains ablaze with fire.
ततो गाण्डीवनिर्घोषो महानासीद्विशां पते ।
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥१५॥
15. tato gāṇḍīvanirghoṣo mahānāsīdviśāṁ pate ,
stanatāṁ kūjatāṁ caiva manuṣyagajavājinām.
15. tataḥ gāṇḍīvanirghoṣaḥ mahān āsīt viśām pate
stanatām kūjatām ca eva manuṣyagajavājinām
15. tataḥ viśām pate mahān gāṇḍīvanirghoṣaḥ āsīt,
ca eva stanatām kūjatām manuṣyagajavājinām
15. Then, O Lord of the people, there was a great roar from Gaṇḍīva (Arjuna's bow), amidst the trumpeting and cries of men, elephants, and horses.
कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥१६॥
16. kuñjarāśca hatā rājanprādravaṁste samantataḥ ,
aśvāśca paryadhāvanta hatārohā diśo daśa.
16. kuñjarāḥ ca hatāḥ rājan prādravan te samantataḥ
aśvāḥ ca paryadhāvanta hatārohāḥ diśaḥ daśa
16. rājan hatāḥ kuñjarāḥ ca te samantataḥ prādravan.
ca hatārohāḥ aśvāḥ diśaḥ daśa paryadhāvanta.
16. O King, the struck-down elephants fled in all directions. And the horses, whose riders had been killed, ran about wildly in all ten directions.
रथा हीना महाराज रथिभिर्वाजिभिस्तथा ।
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥१७॥
17. rathā hīnā mahārāja rathibhirvājibhistathā ,
gandharvanagarākārā dṛśyante sma sahasraśaḥ.
17. rathāḥ hīnāḥ mahārāja rathibhiḥ vājibhiḥ tathā
gandharvanagarākārāḥ dṛśyante sma sahasraśaḥ
17. mahārāja rathibhiḥ tathā vājibhiḥ hīnāḥ rathāḥ gandharvanagarākārāḥ sahasraśaḥ dṛśyante sma.
17. O great king, thousands of chariots, abandoned by their charioteers and horses, were seen appearing like illusory cities of Gandharvas (mirages).
अश्वारोहा महाराज धावमानास्ततस्ततः ।
तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ॥१८॥
18. aśvārohā mahārāja dhāvamānāstatastataḥ ,
tatra tatraiva dṛśyante patitāḥ pārthasāyakaiḥ.
18. aśvārohāḥ mahārāja dhāvamānāḥ tataḥ tataḥ
tatra tatra eva dṛśyante patitāḥ pārthasāyakaiḥ
18. mahārāja tataḥ tataḥ dhāvamānāḥ aśvārohāḥ
pārthasāyakaiḥ tatra tatra eva patitāḥ dṛśyante
18. O great king, horsemen galloping here and there were seen fallen in those very spots by Arjuna's arrows.
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत ।
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥१९॥
19. tasminkṣaṇe pāṇḍavasya bāhvorbalamadṛśyata ,
yatsādino vāraṇāṁśca rathāṁścaiko'jayadyudhi.
19. tasmin kṣaṇe pāṇḍavasya bāhvoḥ balam adṛśyata yat
sādhinaḥ vāraṇān ca rathān ca ekaḥ ajayat yudhi
19. tasmin kṣaṇe pāṇḍavasya bāhvoḥ balam adṛśyata yat
ekaḥ yudhi sādhinaḥ ca vāraṇān ca rathān ca ajayat
19. At that very moment, the strength of the Pāṇḍava's arms became visible, for he alone conquered horsemen, elephants, and chariots in battle.
ततस्त्र्यङ्गेण महता बलेन भरतर्षभ ।
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥२०॥
20. tatastryaṅgeṇa mahatā balena bharatarṣabha ,
dṛṣṭvā parivṛtaṁ rājanbhīmasenaḥ kirīṭinam.
20. tataḥ tryaṅgeṇa mahatā balena bharatarṣabha
dṛṣṭvā parivṛtam rājan bhīmasenaḥ kirīṭinam
20. bharatarṣabha rājan tataḥ mahatā tryaṅgeṇa
balena parivṛtam kirīṭinam dṛṣṭvā bhīmasenaḥ
20. Then, O best of Bharatas, O king, having seen the crowned one (Arjuna) surrounded by a great three-limbed army, Bhīmasena (did something, continued in next verse)...
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् ।
जवेनाभ्यद्रवद्राजन्धनंजयरथं प्रति ॥२१॥
21. hatāvaśeṣānutsṛjya tvadīyānkaticidrathān ,
javenābhyadravadrājandhanaṁjayarathaṁ prati.
21. hataavaśeṣān utsṛjya tvadīyān katicit rathān
javena abhi adravat rājan dhanañjayaratham prati
21. rājan hataavaśeṣān tvadīyān katicit rathān
utsṛjya javena dhanañjayaratham prati abhi adravat
21. O king, Bhīmasena, abandoning the few remaining chariots that belonged to your side (which had survived the slaughter), swiftly rushed towards Dhananjaya's (Arjuna's) chariot.
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् ।
दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ॥२२॥
22. tatastatprādravatsainyaṁ hatabhūyiṣṭhamāturam ,
dṛṣṭvā yadarjunaṁ bhīmo jagāma bhrātaraṁ prati.
22. tataḥ tat prādravat sainyam hatabhūyiṣṭham āturam
dṛṣṭvā yat arjunam bhīmaḥ jagāma bhrātaram prati
22. bhīmaḥ yat hatabhūyiṣṭham āturam tat sainyam
prādravat arjunam dṛṣṭvā tataḥ bhrātaram prati jagāma
22. Having seen that distressed army, which was mostly destroyed, fleeing because of Arjuna's (Arjuna) presence, Bhima (Bhīma) went towards his brother.
हतावशिष्टांस्तुरगानर्जुनेन महाजवान् ।
भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे ॥२३॥
23. hatāvaśiṣṭāṁsturagānarjunena mahājavān ,
bhīmo vyadhamadabhrānto gadāpāṇirmahāhave.
23. hatāvaśiṣṭān turagān arjunena mahājavān
bhīmaḥ vyadhamat abhrāntaḥ gadāpāṇiḥ mahāhave
23. abhrāntaḥ gadāpāṇiḥ bhīmaḥ mahāhave arjunena
hatāvaśiṣṭān mahājavān turagān vyadhamat
23. Tireless and mace-in-hand, Bhima (Bhīma) scattered the very swift horses in the great battle, which had survived from the slaughter (hatāvaśiṣṭa) by Arjuna (Arjuna).
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् ।
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥२४॥
24. kālarātrimivātyugrāṁ naranāgāśvabhojanām ,
prākārāṭṭapuradvāradāraṇīmatidāruṇām.
24. kālarātrim iva atyugrām naranāgāśvabhojanām
prākārāṭṭapuradvāradāraṇīm atidāruṇām
24. atyugrām naranāgāśvabhojanām
prākārāṭṭapuradvāradāraṇīm atidāruṇām kālarātrim iva
24. (She was) like the extremely fierce night of destruction (kālarātri), devouring men, elephants, and horses, and tearing down battlements, watchtowers, and city gates; exceedingly dreadful.
ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् ।
सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥२५॥
25. tato gadāṁ nṛnāgāśveṣvāśu bhīmo vyavāsṛjat ,
sā jaghāna bahūnaśvānaśvārohāṁśca māriṣa.
25. tataḥ gadām nṛnāgāśveṣu āśu bhīmaḥ vyavāsṛjat
sā jaghāna bahūn aśvān aśvārohān ca māriṣa
25. tataḥ bhīmaḥ nṛnāgāśveṣu āśu gadām vyavāsṛjat
māriṣa sā bahūn aśvān ca aśvārohān jaghāna
25. Then Bhima (Bhīma) quickly hurled the mace (gadā) amidst the men, elephants, and horses. And, O venerable one (māriṣa), she (the mace) struck down many horses and horsemen.
कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः ।
पोथयामास गदया सशब्दं तेऽपतन्हताः ॥२६॥
26. kāṁsyāyasatanutrāṁstānnarānaśvāṁśca pāṇḍavaḥ ,
pothayāmāsa gadayā saśabdaṁ te'patanhatāḥ.
26. kāṃsyāyasa-tanutrān tān narān aśvān ca pāṇḍavaḥ
| pothayām āsa gadayā saśabdam te apatan hatāḥ
26. pāṇḍavaḥ kāṃsyāyasa-tanutrān tān narān aśvān ca
gadayā saśabdam pothayām āsa te hatāḥ apatan
26. The Pāṇḍava (Bhīma) struck down with his mace, making a loud sound, those men and horses who were clad in bronze and iron armors. They fell, slain.
हत्वा तु तद्गजानीकं भीमसेनो महाबलः ।
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ॥२७॥
27. hatvā tu tadgajānīkaṁ bhīmaseno mahābalaḥ ,
punaḥ svarathamāsthāya pṛṣṭhato'rjunamanvagāt.
27. hatvā tu tat gaja-anīkam bhīmasenaḥ mahābalaḥ |
punaḥ svaratham āsthāya pṛṣṭhataḥ arjunam anvagāt
27. mahābalaḥ bhīmasenaḥ tu tat gaja-anīkam hatvā,
punaḥ svaratham āsthāya,
pṛṣṭhataḥ arjunam anvagāt
27. Having indeed destroyed that elephant army, the mighty Bhīmasena again mounted his own chariot and followed Arjuna from behind.
हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् ।
व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ॥२८॥
28. hataṁ parāṅmukhaprāyaṁ nirutsāhaṁ paraṁ balam ,
vyālambata mahārāja prāyaśaḥ śastraveṣṭitam.
28. hatam parāṅmukha-prāyam nirutsāham param balam
| vyālambata mahārāja prāyaśaḥ śastra-veṣṭitam
28. mahārāja,
prāyaśaḥ parāṅmukha-prāyam nirutsāham śastra-veṣṭitam hatam param balam vyālambata
28. O great king, the enemy army, mostly turning away, dispirited, covered with weapons, and largely destroyed, was wavering.
विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् ।
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ॥२९॥
29. vilambamānaṁ tatsainyamapragalbhamavasthitam ,
dṛṣṭvā prācchādayadbāṇairarjunaḥ prāṇatāpanaiḥ.
29. vilambamānam tat sainyam apragalbham avasthitam |
dṛṣṭvā prācchādayat bāṇaiḥ arjunaḥ prāṇa-tāpanaiḥ
29. tat vilambamānam apragalbham avasthitam sainyam dṛṣṭvā,
arjunaḥ prāṇa-tāpanaiḥ bāṇaiḥ prācchādayat
29. Having seen that hesitant, irresolute, and standing army, Arjuna overwhelmed it with his life-scorching arrows.
ततः कुरूणामभवदार्तनादो महामृधे ।
रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ॥३०॥
30. tataḥ kurūṇāmabhavadārtanādo mahāmṛdhe ,
rathāśvanāgāsuharairvadhyatāmarjuneṣubhiḥ.
30. tataḥ kurūṇām abhavat ārta-nādaḥ mahā-mṛdhe |
ratha-aśva-nāga-asu-haraiḥ vadhyatām arjuna-iṣubhiḥ
30. tataḥ mahā-mṛdhe kurūṇām ārta-nādaḥ abhavat
arjuna-iṣubhiḥ ratha-aśva-nāga-asu-haraiḥ vadhyatām
30. Then, in that great battle, a great cry of anguish arose from the Kurus. There was great slaughter by Arjuna's arrows, which were life-takers of chariots, horses, and elephants.
हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् ।
अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ॥३१॥
31. hāhākṛtaṁ bhṛśaṁ tasthau līyamānaṁ parasparam ,
alātacakravatsainyaṁ tadābhramata tāvakam.
31. hāhā-kṛtam bhṛśam tasthau līyamānam parasparam
| alāta-cakravat sainyam tadā abhramat tāvakam
31. tadā tāvakam sainyam hāhā-kṛtam bhṛśam parasparam
līyamānam tasthau alāta-cakravat abhramat
31. Your army then stood, crying out intensely in distress, clinging to one another, and whirled like a firebrand circle.
आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् ।
आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ॥३२॥
32. ādīptaṁ tava tatsainyaṁ śaraiśchinnatanucchadam ,
āsītsvaśoṇitaklinnaṁ phullāśokavanaṁ yathā.
32. ā-dīptam tava tat sainyam śaraiḥ chinna-tanucchadam
| āsīt sva-śoṇita-klinnam phulla-aśoka-vanam yathā
32. tava tat sainyam śaraiḥ ā-dīptam chinna-tanucchadam
sva-śoṇita-klinnam yathā phulla-aśoka-vanam āsīt
32. Your army, inflamed by arrows and with its armor shattered, became drenched in its own blood, like a blossoming Ashoka forest.
तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः ।
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥३३॥
33. taddṛṣṭvā kuravastatra vikrāntaṁ savyasācinaḥ ,
nirāśāḥ samapadyanta sarve karṇasya jīvite.
33. tat dṛṣṭvā kuravaḥ tatra vikrāntam savya-sācinaḥ
| nirāśāḥ samapadyanta sarve karṇasya jīvite
33. tatra tat savya-sācinaḥ vikrāntam dṛṣṭvā sarve
kuravaḥ karṇasya jīvite nirāśāḥ samapadyanta
33. Seeing that heroic deed of Arjuna, the left-handed warrior, there, all the Kurus became hopeless regarding Karṇa's life.
अविषह्यं तु पार्थस्य शरसंपातमाहवे ।
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥३४॥
34. aviṣahyaṁ tu pārthasya śarasaṁpātamāhave ,
matvā nyavartankuravo jitā gāṇḍīvadhanvanā.
34. aviṣahyam tu pārthasya śarasaṃpātam āhave
matvā nyavartan kuravaḥ jitāḥ gāṇḍīvadhanvanā
34. kuravaḥ gāṇḍīvadhanvanā jitāḥ pārthasya āhave
aviṣahyam śarasaṃpātam matvā tu nyavartan
34. Having realized the irresistible shower of arrows from Arjuna (Pārtha) in battle, the Kurus, vanquished by the wielder of the Gāṇḍīva bow, retreated.
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः ।
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥३५॥
35. te hitvā samare pārthaṁ vadhyamānāśca sāyakaiḥ ,
pradudruvurdiśo bhītāścukruśuścāpi sūtajam.
35. te hitvā samare pārtham vadhyamānāḥ ca sāyakaiḥ
pradudruvuḥ diśaḥ bhītāḥ cukruśuḥ ca api sūtajam
35. te bhiītāḥ samare pārtham hitvā sāyakaiḥ ca
vadhyamānāḥ diśaḥ pradudruvuḥ ca api sūtajam cukruśuḥ
35. And they, terrified, abandoned Arjuna (Pārtha) in battle, and being struck by arrows, they fled in all directions and also cried out to the son of the charioteer (Karṇa).
अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् ।
हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ॥३६॥
36. abhyadravata tānpārthaḥ kirañśaraśatānbahūn ,
harṣayanpāṇḍavānyodhānbhīmasenapurogamān.
36. abhyadravata tān pārthaḥ kiran śaraśatān bahūn
harṣayan pāṇḍavān yodhān bhīmasenapurōgamān
36. pārthaḥ tān abhyadravata bahūn śaraśatān kiran
bhīmasenapurōgamān pāṇḍavān yodhān harṣayan
36. Arjuna (Pārtha) rushed towards them, showering many hundreds of arrows, thereby gladdening the Pāṇḍava warriors, with Bhīmasena at their forefront.
पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति ।
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥३७॥
37. putrāstu te mahārāja jagmuḥ karṇarathaṁ prati ,
agādhe majjatāṁ teṣāṁ dvīpaḥ karṇo'bhavattadā.
37. putrāḥ tu te mahārāja jagmuḥ karṇaratham prati
agādhe majjatām teṣām dvīpaḥ karṇaḥ abhavat tadā
37. mahārāja te putrāḥ tu karṇaratham prati jagmuḥ
agādhe majjatām teṣām karṇaḥ tadā dvīpaḥ abhavat
37. But your sons, O great king, went towards Karṇa's chariot; for them, sinking in the unfathomable (depths of battle), Karṇa became an island of refuge at that time.
कुरवो हि महाराज निर्विषाः पन्नगा इव ।
कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ॥३८॥
38. kuravo hi mahārāja nirviṣāḥ pannagā iva ,
karṇamevopalīyanta bhayādgāṇḍīvadhanvanaḥ.
38. kuravaḥ hi mahārāja nirviṣāḥ pannagāḥ iva
karṇam eva upalīyanta bhayāt gāṇḍīvadhanvanaḥ
38. mahārāja kuravaḥ hi nirviṣāḥ pannagāḥ iva
gāṇḍīvadhanvanaḥ bhayāt karṇam eva upalīyanta
38. Indeed, O great king, the Kurus were like venomless snakes. They sought refuge solely in Karna, out of fear of Arjuna, the wielder of the Gāṇḍīva bow.
यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत ।
धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ॥३९॥
39. yathā sarvāṇi bhūtāni mṛtyorbhītāni bhārata ,
dharmamevopalīyante karmavanti hi yāni ca.
39. yathā sarvāṇi bhūtāni mṛtyoḥ bhītāni bhārata
dharmam eva upalīyante karmavanti hi yāni ca
39. bhārata yathā sarvāṇi mṛtyoḥ bhītāni yāni
karmavanti ca hi bhūtāni dharmam eva upalīyante
39. Just as all beings, O Bhārata, those indeed that are endowed with action (karma), being terrified of death, seek refuge solely in natural law (dharma).
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप ।
उपालीयन्त संत्रासात्पाण्डवस्य महात्मनः ॥४०॥
40. tathā karṇaṁ maheṣvāsaṁ putrāstava narādhipa ,
upālīyanta saṁtrāsātpāṇḍavasya mahātmanaḥ.
40. tathā karṇam maheṣvāsam putrāḥ tava narādhipa
upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ
40. narādhipa tathā tava putrāḥ mahātmanaḥ pāṇḍavasya
saṃtrāsāt maheṣvāsam karṇam upālīyanta
40. Thus, O king of men, your sons sought refuge in Karna, the great archer, out of great terror of the magnanimous Pāṇḍava (Arjuna).
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् ।
मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ॥४१॥
41. tāñśoṇitapariklinnānviṣamasthāñśarāturān ,
mā bhaiṣṭetyabravītkarṇo hyabhito māmiteti ca.
41. tān śoṇitapariklinnān viṣamasthān śarāturān mā
bhaiṣṭa iti abravīt karṇaḥ hi abhitaḥ mām ita iti ca
41. karṇaḥ hi śoṇitapariklinnān viṣamasthān śarāturān
tān mā bhaiṣṭa abhitaḥ mām ita iti ca abravīt
41. To those who were drenched in blood, in a precarious situation, and tormented by arrows, Karna said, "Do not fear! I am here, surrounding you on all sides."
संभग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् ।
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ।
पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥४२॥
42. saṁbhagnaṁ hi balaṁ dṛṣṭvā balātpārthena tāvakam ,
dhanurvisphārayankarṇastasthau śatrujighāṁsayā ,
pāñcālānpunarādhāvatpaśyataḥ savyasācinaḥ.
42. saṃbhagnam hi balam dṛṣṭvā balāt
pārtena tāvakam dhanuḥ visphārayan
karṇaḥ tasthau śatrujighāṃsayā pāñcālān
punaḥ ādhāvat paśyataḥ savyasācinaḥ
42. karṇaḥ hi dṛṣṭvā tāvakam balam
saṃbhagnam balāt pārtena tasthau dhanuḥ
visphārayan śatrujighāṃsayā punaḥ
ādhāvat pāñcālān paśyataḥ savyasācinaḥ
42. Indeed, having seen your army shattered by Arjuna's might, Karṇa stood, stretching his bow with the desire to kill the enemies. He then again rushed towards the Pāñcālas, while Savyasācin (Arjuna) watched.
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः ।
कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ॥४३॥
43. tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ ,
karṇaṁ vavarṣurbāṇaughairyathā meghā mahīdharam.
43. tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ karṇam
vavarṣuḥ bāṇaughaiḥ yathā meghāḥ mahīdharam
43. tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ
vavarṣuḥ karṇam bāṇaughaiḥ yathā meghāḥ mahīdharam
43. Then, in an instant, the kings, with eyes resembling blood, showered Karṇa with floods of arrows, just as clouds shower a mountain.
ततः शरसहस्राणि कर्णमुक्तानि मारिष ।
व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ॥४४॥
44. tataḥ śarasahasrāṇi karṇamuktāni māriṣa ,
vyayojayanta pāñcālānprāṇaiḥ prāṇabhṛtāṁ vara.
44. tataḥ śarasahasrāṇi karṇamuktāni māriṣa
vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtām vara
44. tataḥ māriṣa prāṇabhṛtām vara śarasahasrāṇi
karṇamuktāni vyayojayanta pāñcālān prāṇaiḥ
44. Then, O respected and best among living beings, thousands of arrows released by Karṇa separated the Pāñcālas from their vital breaths (prāṇa).
ततो रणो महानासीत्पाञ्चालानां विशां पते ।
वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ॥४५॥
45. tato raṇo mahānāsītpāñcālānāṁ viśāṁ pate ,
vadhyatāṁ sūtaputreṇa mitrārthe'mitraghātinām.
45. tataḥ raṇaḥ mahān āsīt pāñcālānām viśām pate
vadhyatām sūtaputreṇa mitrārthe amitraghātinām
45. tataḥ viśām pate mahān raṇaḥ āsīt pāñcālānām
vadhyatām sūtaputreṇa mitrārthe amitraghātinām
45. Then, O lord of the people, a great battle ensued, involving the Pāñcālas—those slayers of enemies—who were being slain by the son of a charioteer (Karṇa) for his friend's sake.