महाभारतः
mahābhārataḥ
-
book-12, chapter-259
युधिष्ठिर उवाच ।
कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत् ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥१॥
कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत् ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
kathaṁ rājā prajā rakṣenna ca kiṁcitpratāpayet ,
pṛcchāmi tvāṁ satāṁ śreṣṭha tanme brūhi pitāmaha.
kathaṁ rājā prajā rakṣenna ca kiṁcitpratāpayet ,
pṛcchāmi tvāṁ satāṁ śreṣṭha tanme brūhi pitāmaha.
1.
yudhiṣṭhiraḥ uvāca kathaṃ rājā prajāḥ rakṣet na ca kiṃcit
pratāpayet pṛcchāmi tvāṃ satāṃ śreṣṭha tat me brūhi pitāmaha
pratāpayet pṛcchāmi tvāṃ satāṃ śreṣṭha tat me brūhi pitāmaha
1.
yudhiṣṭhiraḥ uvāca pitāmaha satāṃ śreṣṭha kathaṃ rājā prajāḥ
rakṣet ca kiṃcit na pratāpayet tvāṃ tat me brūhi pṛcchāmi
rakṣet ca kiṃcit na pratāpayet tvāṃ tat me brūhi pṛcchāmi
1.
Yudhiṣṭhira said: 'How should a king protect his subjects and not cause suffering to anyone? O best among the virtuous, I ask you this; please tell it to me, O grandfather.'
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ॥२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
dyumatsenasya saṁvādaṁ rājñā satyavatā saha.
atrāpyudāharantīmamitihāsaṁ purātanam ,
dyumatsenasya saṁvādaṁ rājñā satyavatā saha.
2.
bhīṣmaḥ uvāca atra api udāharanti imam itihāsaṃ
purātanam dyumatsenasya saṃvādaṃ rājñā satyavatā saha
purātanam dyumatsenasya saṃvādaṃ rājñā satyavatā saha
2.
bhīṣmaḥ uvāca atra api dyumatsenasya satyavatā rājñā
saha saṃvādaṃ purātanam imam itihāsaṃ udāharanti
saha saṃvādaṃ purātanam imam itihāsaṃ udāharanti
2.
Bhīṣma said: 'In this context, they also relate this ancient story, the dialogue of Dyumatsena with King Satyavat.'
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् ।
वधाय नीयमानेषु पितुरेवानुशासनात् ॥३॥
वधाय नीयमानेषु पितुरेवानुशासनात् ॥३॥
3. avyāhṛtaṁ vyājahāra satyavāniti naḥ śrutam ,
vadhāya nīyamāneṣu piturevānuśāsanāt.
vadhāya nīyamāneṣu piturevānuśāsanāt.
3.
avyāhṛtaṃ vyājāhāra satyavān iti naḥ śrutam
vadhāya nīyamāneṣu pituḥ eva anuśāsanāt
vadhāya nīyamāneṣu pituḥ eva anuśāsanāt
3.
naḥ iti śrutam satyavān avyāhṛtaṃ vyājāhāra
pituḥ eva anuśāsanāt vadhāya nīyamāneṣu
pituḥ eva anuśāsanāt vadhāya nīyamāneṣu
3.
It has been heard by us that Satyavat would utter unbidden words, especially when people were being led to be killed, solely by his father's command.
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् ।
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति ॥४॥
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति ॥४॥
4. adharmatāṁ yāti dharmo yātyadharmaśca dharmatām ,
vadho nāma bhaveddharmo naitadbhavitumarhati.
vadho nāma bhaveddharmo naitadbhavitumarhati.
4.
adharmatām yāti dharmaḥ yāti adharmaḥ ca dharmatām
vadhaḥ nāma bhavet dharmaḥ na etat bhavitum arhati
vadhaḥ nāma bhavet dharmaḥ na etat bhavitum arhati
4.
dharmaḥ adharmatām yāti ca adharmaḥ dharmatām yāti.
vadhaḥ nāma dharmaḥ bhavet.
etat na bhavitum arhati.
vadhaḥ nāma dharmaḥ bhavet.
etat na bhavitum arhati.
4.
Natural law (dharma) turns into lawlessness (adharma), and lawlessness (adharma) turns into natural law (dharma). Killing would be called natural law (dharma). This ought not to happen.
द्युमत्सेन उवाच ।
अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् ।
दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत् ॥५॥
अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् ।
दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत् ॥५॥
5. dyumatsena uvāca ,
atha cedavadho dharmo dharmaḥ ko jātu cidbhavet ,
dasyavaścenna hanyeransatyavansaṁkaro bhavet.
atha cedavadho dharmo dharmaḥ ko jātu cidbhavet ,
dasyavaścenna hanyeransatyavansaṁkaro bhavet.
5.
dyumatsena uvāca atha cet avadhaḥ dharmaḥ dharmaḥ kaḥ jātu
cit bhavet dasyavaḥ cet na hanyeran satyavan saṃkaraḥ bhavet
cit bhavet dasyavaḥ cet na hanyeran satyavan saṃkaraḥ bhavet
5.
dyumatsena uvāca atha cet avadhaḥ dharmaḥ,
kaḥ dharmaḥ jātu cit bhavet? satyavan,
cet dasyavaḥ na hanyeran,
saṃkaraḥ bhavet.
kaḥ dharmaḥ jātu cit bhavet? satyavan,
cet dasyavaḥ na hanyeran,
saṃkaraḥ bhavet.
5.
Dyumatsena said: Now, if non-killing is considered natural law (dharma), then what sort of natural law (dharma) would there ever be? Satyavan, if robbers are not killed, then there will be utter chaos (saṃkara).
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे ।
लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः ॥६॥
लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः ॥६॥
6. mamedamiti nāsyaitatpravarteta kalau yuge ,
lokayātrā na caiva syādatha cedvettha śaṁsa naḥ.
lokayātrā na caiva syādatha cedvettha śaṁsa naḥ.
6.
mama idam iti na asya etat pravarteta kalau yuge
loka-yātrā na ca eva syāt atha cet vettha śaṃsa naḥ
loka-yātrā na ca eva syāt atha cet vettha śaṃsa naḥ
6.
kalau yuge idam mama iti etat asya na pravarteta.
ca eva loka-yātrā na syāt.
atha cet vettha,
naḥ śaṃsa.
ca eva loka-yātrā na syāt.
atha cet vettha,
naḥ śaṃsa.
6.
In the Kali Yuga, the notion of 'this is mine' would not be recognized, and worldly affairs (loka-yātrā) would not function. If you know a better solution, then tell us.
सत्यवानुवाच ।
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः ।
धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति ॥७॥
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः ।
धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति ॥७॥
7. satyavānuvāca ,
sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ ,
dharmapāśanibaddhānāmalpo vyapacariṣyati.
sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ ,
dharmapāśanibaddhānāmalpo vyapacariṣyati.
7.
satyavān uvāca sarve eva trayaḥ varṇāḥ kāryāḥ
brāhmaṇa-bandhanāḥ dharma-pāśa-nibaddhānām alpaḥ vyapacariṣyati
brāhmaṇa-bandhanāḥ dharma-pāśa-nibaddhānām alpaḥ vyapacariṣyati
7.
satyavān uvāca.
eva sarve trayaḥ varṇāḥ brāhmaṇa-bandhanāḥ kāryāḥ.
dharma-pāśa-nibaddhānām alpaḥ vyapacariṣyati.
eva sarve trayaḥ varṇāḥ brāhmaṇa-bandhanāḥ kāryāḥ.
dharma-pāśa-nibaddhānām alpaḥ vyapacariṣyati.
7.
Satyavan replied: Indeed, all three social classes (varṇa) should be guided by the teachings and authority of the Brahmins. Among those who are bound by the restraints of natural law (dharma), very few will transgress.
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः ।
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् ॥८॥
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् ॥८॥
8. yo yasteṣāmapacarettamācakṣīta vai dvijaḥ ,
ayaṁ me na śṛṇotīti tasminrājā pradhārayet.
ayaṁ me na śṛṇotīti tasminrājā pradhārayet.
8.
yaḥ yaḥ teṣām apacaret tam ācakṣīta vai dvijaḥ
ayam me na śṛṇoti iti tasmin rājā pradhārayet
ayam me na śṛṇoti iti tasmin rājā pradhārayet
8.
yaḥ yaḥ teṣām apacaret,
dvijaḥ vai tam "ayam me na śṛṇoti" iti ācakṣīta.
tasmin rājā pradhārayet.
dvijaḥ vai tam "ayam me na śṛṇoti" iti ācakṣīta.
tasmin rājā pradhārayet.
8.
If anyone among them misbehaves, a twice-born (dvija) should certainly report him, stating, "This person does not obey me." The king should then make a decision regarding that matter.
तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः ।
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि ॥९॥
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि ॥९॥
9. tattvābhedena yacchāstraṁ tatkāryaṁ nānyathā vadhaḥ ,
asamīkṣyaiva karmāṇi nītiśāstraṁ yathāvidhi.
asamīkṣyaiva karmāṇi nītiśāstraṁ yathāvidhi.
9.
tattvā-abhedena yat śāstram tat kāryam na anyathā
vadhaḥ asamīkṣya eva karmāṇi nīti-śāstram yathā-vidhi
vadhaḥ asamīkṣya eva karmāṇi nīti-śāstram yathā-vidhi
9.
yat śāstram tattvā-abhedena (sthāpitam asti),
tat kāryam; anyathā vadhaḥ (bhavati).
karmāṇi nīti-śāstram yathā-vidhi asamīkṣya eva vadhaḥ na (kāryaḥ).
tat kāryam; anyathā vadhaḥ (bhavati).
karmāṇi nīti-śāstram yathā-vidhi asamīkṣya eva vadhaḥ na (kāryaḥ).
9.
Whatever constitutional law (śāstra) is established in accordance with the essence of truth (tattva-abheda), that alone should be implemented; otherwise, it leads to punishment. Punishment (vadhaḥ) should not be meted out without thoroughly examining the actions (karma) according to the principles of constitutional law (nīti-śāstra) and due procedure (yathā-vidhi).
दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः ।
भार्या माता पिता पुत्रो हन्यते पुरुषे हते ।
परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत् ॥१०॥
भार्या माता पिता पुत्रो हन्यते पुरुषे हते ।
परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत् ॥१०॥
10. dasyūnhinasti vai rājā bhūyaso vāpyanāgasaḥ ,
bhāryā mātā pitā putro hanyate puruṣe hate ,
pareṇāpakṛte rājā tasmātsamyakpradhārayet.
bhāryā mātā pitā putro hanyate puruṣe hate ,
pareṇāpakṛte rājā tasmātsamyakpradhārayet.
10.
dasyūn hinasti vai rājā bhūyasaḥ vā
api anāgasaḥ bhāryā mātā pitā
putraḥ hanyate puruṣe hate pareṇa
apakṛte rājā tasmāt samyak pradhārayet
api anāgasaḥ bhāryā mātā pitā
putraḥ hanyate puruṣe hate pareṇa
apakṛte rājā tasmāt samyak pradhārayet
10.
rājā dasyūn hinasti,
vā api bhūyasaḥ anāgasaḥ (hinasti).
puruṣe hate (sati) bhāryā,
mātā,
pitā,
putraḥ (ca) hanyate.
tasmāt,
pareṇa apakṛte (sati),
rājā samyak pradhārayet.
vā api bhūyasaḥ anāgasaḥ (hinasti).
puruṣe hate (sati) bhāryā,
mātā,
pitā,
putraḥ (ca) hanyate.
tasmāt,
pareṇa apakṛte (sati),
rājā samyak pradhārayet.
10.
The king certainly punishes criminals, but (carelessly) he might also harm many innocent people. When a person (puruṣa) is killed, his wife, mother, father, and son are also, in effect, destroyed. Therefore, when a wrong is committed by another, the king must investigate thoroughly.
असाधुश्चैव पुरुषो लभते शीलमेकदा ।
साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा ॥११॥
साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा ॥११॥
11. asādhuścaiva puruṣo labhate śīlamekadā ,
sādhoścāpi hyasādhubhyo jāyate'śobhanā prajā.
sādhoścāpi hyasādhubhyo jāyate'śobhanā prajā.
11.
asādhuḥ ca eva puruṣaḥ labhate śīlam ekadā sādhoḥ
ca api hi asādhubhyaḥ jāyate aśobhanā prajā
ca api hi asādhubhyaḥ jāyate aśobhanā prajā
11.
asādhuḥ puruṣaḥ ca eva ekadā śīlam labhate.
sādhoḥ ca api hi asādhubhyaḥ aśobhanā prajā jāyate.
sādhoḥ ca api hi asādhubhyaḥ aśobhanā prajā jāyate.
11.
And indeed, an unrighteous person (puruṣa) sometimes attains good conduct (śīla). Conversely, even from a righteous person, as well as from unrighteous individuals, undesirable offspring (aśobhanā prajā) can be born.
न मूलघातः कर्तव्यो नैष धर्मः सनातनः ।
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते ॥१२॥
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते ॥१२॥
12. na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ ,
api khalvavadhenaiva prāyaścittaṁ vidhīyate.
api khalvavadhenaiva prāyaścittaṁ vidhīyate.
12.
na mūlaghātaḥ kartavyaḥ na eṣaḥ dharmaḥ sanātanaḥ
api khalu avadhena eva prāyaścittam vidhīyate
api khalu avadhena eva prāyaścittam vidhīyate
12.
na mūlaghātaḥ kartavyaḥ eṣaḥ sanātanaḥ dharmaḥ na
[asti] api khalu avadhena eva prāyaścittam vidhīyate
[asti] api khalu avadhena eva prāyaścittam vidhīyate
12.
Complete destruction [of an offender] should not be done; this is not the eternal natural law (dharma). Indeed, atonement is prescribed even through non-lethal means.
उद्वेजनेन बन्धेन विरूपकरणेन च ।
वधदण्डेन ते क्लेश्या न पुरोऽहितसंपदा ॥१३॥
वधदण्डेन ते क्लेश्या न पुरोऽहितसंपदा ॥१३॥
13. udvejanena bandhena virūpakaraṇena ca ,
vadhadaṇḍena te kleśyā na puro'hitasaṁpadā.
vadhadaṇḍena te kleśyā na puro'hitasaṁpadā.
13.
udvejanena bandhena virūpakaraṇena ca
vadhadanḍena te kleśyāḥ na purohitasampadā
vadhadanḍena te kleśyāḥ na purohitasampadā
13.
te udvejanena bandhena virūpakaraṇena ca vadhadanḍena
kleśyāḥ [bhaveyuḥ] na purohitasampadā [kleśyāḥ]
kleśyāḥ [bhaveyuḥ] na purohitasampadā [kleśyāḥ]
13.
They should be tormented by harassment, imprisonment, and disfigurement, as well as by the death penalty, but not through the accumulation of wealth for the royal priest (purohita).
यदा पुरोहितं वा ते पर्येयुः शरणैषिणः ।
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः ॥१४॥
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः ॥१४॥
14. yadā purohitaṁ vā te paryeyuḥ śaraṇaiṣiṇaḥ ,
kariṣyāmaḥ punarbrahmanna pāpamiti vādinaḥ.
kariṣyāmaḥ punarbrahmanna pāpamiti vādinaḥ.
14.
yadā purohitam vā te paryeyuḥ śaraṇaiṣiṇaḥ
kariṣyāmaḥ punaḥ brahman na pāpam iti vādinaḥ
kariṣyāmaḥ punaḥ brahman na pāpam iti vādinaḥ
14.
yadā śaraṇaiṣiṇaḥ te "brahman,
punaḥ pāpam na kariṣyāmaḥ" iti vādinaḥ purohitam vā paryeyuḥ [tadā]
punaḥ pāpam na kariṣyāmaḥ" iti vādinaḥ purohitam vā paryeyuḥ [tadā]
14.
When those offenders, seeking refuge, approach the royal priest (purohita) or another [authority], saying, 'O Brahmin, we will not commit such an evil (pāpam) again...'
तदा विसर्गमर्हाः स्युरितीदं नृपशासनम् ।
बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम् ॥१५॥
बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम् ॥१५॥
15. tadā visargamarhāḥ syuritīdaṁ nṛpaśāsanam ,
bibhraddaṇḍājinaṁ muṇḍo brāhmaṇo'rhati vāsanam.
bibhraddaṇḍājinaṁ muṇḍo brāhmaṇo'rhati vāsanam.
15.
tadā visargam arhāḥ syuḥ iti idam nṛpaśāsanam
bibhrat daṇḍājinam muṇḍaḥ brāhmaṇaḥ arhati vāsanam
bibhrat daṇḍājinam muṇḍaḥ brāhmaṇaḥ arhati vāsanam
15.
tadā te visargam arhāḥ syuḥ iti idam nṛpaśāsanam
muṇḍaḥ daṇḍājinam bibhrat brāhmaṇaḥ vāsanam arhati
muṇḍaḥ daṇḍājinam bibhrat brāhmaṇaḥ vāsanam arhati
15.
Then they (the repentant offenders) should be released; this is the royal command (nṛpaśāsanam). A Brahmin (brāhmaṇaḥ), who is shaven-headed and bears a staff and a deerskin, is worthy of a dwelling.
गरीयांसो गरीयांसमपराधे पुनः पुनः ।
तथा विसर्गमर्हन्ति न यथा प्रथमे तथा ॥१६॥
तथा विसर्गमर्हन्ति न यथा प्रथमे तथा ॥१६॥
16. garīyāṁso garīyāṁsamaparādhe punaḥ punaḥ ,
tathā visargamarhanti na yathā prathame tathā.
tathā visargamarhanti na yathā prathame tathā.
16.
gariyāṃsaḥ gariyāṃsam aparādhe punaḥ punaḥ
tathā visargam arhanti na yathā prathame tathā
tathā visargam arhanti na yathā prathame tathā
16.
punaḥ punaḥ gariyāṃsam aparādhe (kṛtāḥ) gariyāṃsaḥ visargam arhanti,
na yathā prathame (aparādhe) tathā
na yathā prathame (aparādhe) tathā
16.
For offenses committed repeatedly, increasingly severe consequences (visarga) are deserved; they should not be treated as for the first instance.
द्युमत्सेन उवाच ।
यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः ।
स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते ॥१७॥
यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः ।
स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते ॥१७॥
17. dyumatsena uvāca ,
yatra yatraiva śakyeransaṁyantuṁ samaye prajāḥ ,
sa tāvatprocyate dharmo yāvanna pratilaṅghyate.
yatra yatraiva śakyeransaṁyantuṁ samaye prajāḥ ,
sa tāvatprocyate dharmo yāvanna pratilaṅghyate.
17.
dyumatsena uvāca yatra yatra eva śakyeraṇ saṃyantum samaye
prajāḥ saḥ tāvat procyate dharmaḥ yāvat na pratilaṅghyate
prajāḥ saḥ tāvat procyate dharmaḥ yāvat na pratilaṅghyate
17.
dyumatsena uvāca: yatra yatra eva samaye prajāḥ saṃyantum śakyeraṇ,
saḥ dharmaḥ tāvat procyate yāvat na pratilaṅghyate
saḥ dharmaḥ tāvat procyate yāvat na pratilaṅghyate
17.
Dyumatsena said: Wherever people (prajāḥ) can be restrained (saṃyantum) through proper regulation (samaye), that (principle) is indeed declared (procyate) to be the natural law (dharma), as long as it is not violated.
अहन्यमानेषु पुनः सर्वमेव पराभवेत् ।
पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः ॥१८॥
पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः ॥१८॥
18. ahanyamāneṣu punaḥ sarvameva parābhavet ,
pūrve pūrvatare caiva suśāsyā abhavañjanāḥ.
pūrve pūrvatare caiva suśāsyā abhavañjanāḥ.
18.
ahanyamāneṣu punaḥ sarvam eva parābhavet
pūrve pūrvatare ca eva suśāsyāḥ abhavan janāḥ
pūrve pūrvatare ca eva suśāsyāḥ abhavan janāḥ
18.
punaḥ ahanyamāneṣu sarvam eva parābhavet.
pūrve pūrvatare ca eva janāḥ suśāsyāḥ abhavan.
pūrve pūrvatare ca eva janāḥ suśāsyāḥ abhavan.
18.
Furthermore (punaḥ), if no action is taken (ahanyamāneṣu), everything (sarvam eva) would surely be overwhelmed (parābhavet). Yet, in former (pūrve) and even earlier (pūrvatare) times, people (janāḥ) were easily governed (suśāsyāḥ).
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः ।
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् ॥१९॥
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् ॥१९॥
19. mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ ,
purā dhigdaṇḍa evāsīdvāgdaṇḍastadanantaram.
purā dhigdaṇḍa evāsīdvāgdaṇḍastadanantaram.
19.
mṛdavaḥ satyabhūyiṣṭhāḥ alpadrohālpamanyavaḥ
purā dhigdaṇḍaḥ eva āsīt vāgdaṇḍaḥ tad anantaram
purā dhigdaṇḍaḥ eva āsīt vāgdaṇḍaḥ tad anantaram
19.
(janāḥ) mṛdavaḥ,
satyabhūyiṣṭhāḥ,
alpadrohālpamanyavaḥ (āsan).
purā dhigdaṇḍaḥ eva āsīt,
tad anantaram vāgdaṇḍaḥ (āsīt).
satyabhūyiṣṭhāḥ,
alpadrohālpamanyavaḥ (āsan).
purā dhigdaṇḍaḥ eva āsīt,
tad anantaram vāgdaṇḍaḥ (āsīt).
19.
They (the people of old) were gentle (mṛdavaḥ), largely truthful (satyabhūyiṣṭhāḥ), with little malice (alpadroha), and little anger (alpamanyavaḥ). In ancient times (purā), the punishment (daṇḍa) was indeed merely a reprimand of condemnation (dhigdaṇḍa); after that, it was verbal censure (vāgdaṇḍa).
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते ।
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः ॥२०॥
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः ॥२०॥
20. āsīdādānadaṇḍo'pi vadhadaṇḍo'dya vartate ,
vadhenāpi na śakyante niyantumapare janāḥ.
vadhenāpi na śakyante niyantumapare janāḥ.
20.
āsīt ādānadaṇḍaḥ api vadhadaṇḍaḥ adya vartate
vadhena api na śakyante niyantum apare janāḥ
vadhena api na śakyante niyantum apare janāḥ
20.
ādānadaṇḍaḥ api āsīt adya vadhadaṇḍaḥ vartate
vadhena api apare janāḥ niyantum na śakyante
vadhena api apare janāḥ niyantum na śakyante
20.
While formerly the punishment was merely a fine or confiscation, today it has become the death penalty. Nevertheless, even by means of execution, other people cannot be controlled.
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः ।
न गन्धर्वपितॄणां च कः कस्येह न कश्चन ॥२१॥
न गन्धर्वपितॄणां च कः कस्येह न कश्चन ॥२१॥
21. naiva dasyurmanuṣyāṇāṁ na devānāmiti śrutiḥ ,
na gandharvapitṝṇāṁ ca kaḥ kasyeha na kaścana.
na gandharvapitṝṇāṁ ca kaḥ kasyeha na kaścana.
21.
na eva dasyuḥ manuṣyāṇām na devānām iti śrutiḥ
na gandharvapitṝṇām ca kaḥ kasya iha na kaścana
na gandharvapitṝṇām ca kaḥ kasya iha na kaścana
21.
śrutiḥ iti dasyuḥ manuṣyāṇām na eva na devānām
na gandharvapitṝṇām ca iha kaḥ kasya na kaścana
na gandharvapitṝṇām ca iha kaḥ kasya na kaścana
21.
It is said in the sacred tradition (śruti) that a robber belongs neither to humans nor to gods, nor indeed to Gandharvas or ancestors. In this world, who belongs to whom? No one belongs to anyone.
पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम् ।
तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु ॥२२॥
तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु ॥२२॥
22. padmaṁ śmaśānādādatte piśācāccāpi daivatam ,
teṣu yaḥ samayaṁ kuryādajñeṣu hatabuddhiṣu.
teṣu yaḥ samayaṁ kuryādajñeṣu hatabuddhiṣu.
22.
padmam śmaśānāt ādatte piśācāt ca api daivatam
teṣu yaḥ samayam kuryāt ajñeṣu hatabuddhiṣu
teṣu yaḥ samayam kuryāt ajñeṣu hatabuddhiṣu
22.
padmam śmaśānāt ādatte piśācāt ca api daivatam
ādatte teṣu ajñeṣu hatabuddhiṣu yaḥ samayam kuryāt
ādatte teṣu ajñeṣu hatabuddhiṣu yaḥ samayam kuryāt
22.
One can indeed pick a lotus from a cremation ground, and even a deity can be taken from a ghoul. However, whoever would form an alliance with those who are ignorant and whose intellects are corrupted [would be unwise].
सत्यवानुवाच ।
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया ।
कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु ॥२३॥
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया ।
कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु ॥२३॥
23. satyavānuvāca ,
tānna śaknoṣi cetsādhūnparitrātumahiṁsayā ,
kasyacidbhūtabhavyasya lābhenāntaṁ tathā kuru.
tānna śaknoṣi cetsādhūnparitrātumahiṁsayā ,
kasyacidbhūtabhavyasya lābhenāntaṁ tathā kuru.
23.
satyavān uvāca tān na śaknoṣi cet sādhūn paritrātum
ahiṃsayā kasyacit bhūtabhavyasya lābhena antam tathā kuru
ahiṃsayā kasyacit bhūtabhavyasya lābhena antam tathā kuru
23.
satyavān uvāca cet tān sādhūn ahiṃsayā paritrātum na
śaknoṣi kasyacit bhūtabhavyasya lābhena antam tathā kuru
śaknoṣi kasyacit bhūtabhavyasya lābhena antam tathā kuru
23.
Satyavān said: If you are unable to protect those virtuous people through non-violence (ahiṃsā), then bring about an end to this situation by acquiring some advantage, whether it be from all that exists or will exist (bhūtabhavya).
द्युमत्सेन उवाच ।
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः ।
अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ॥२४॥
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः ।
अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ॥२४॥
24. dyumatsena uvāca ,
rājāno lokayātrārthaṁ tapyante paramaṁ tapaḥ ,
apatrapanti tādṛgbhyastathāvṛttā bhavanti ca.
rājāno lokayātrārthaṁ tapyante paramaṁ tapaḥ ,
apatrapanti tādṛgbhyastathāvṛttā bhavanti ca.
24.
dyumatsena uvāca rājānaḥ lokayātrārtham tapyante paramam
tapaḥ apatrapanti tādṛgbhyaḥ tathāvṛttāḥ bhavanti ca
tapaḥ apatrapanti tādṛgbhyaḥ tathāvṛttāḥ bhavanti ca
24.
dyumatsena uvāca rājānaḥ lokayātrārtham paramam tapaḥ
tapyante tādṛgbhyaḥ apatrapanti ca tathāvṛttāḥ bhavanti
tapyante tādṛgbhyaḥ apatrapanti ca tathāvṛttāḥ bhavanti
24.
Dyumatsena said: Kings practice supreme austerity (tapas) for the welfare of the people. They feel ashamed of such (unworthy acts or individuals), and they themselves become persons of such righteous conduct.
वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन् ।
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः ॥२५॥
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः ॥२५॥
25. vitrāsyamānāḥ sukṛto na kāmādghnanti duṣkṛtīn ,
sukṛtenaiva rājāno bhūyiṣṭhaṁ śāsate prajāḥ.
sukṛtenaiva rājāno bhūyiṣṭhaṁ śāsate prajāḥ.
25.
vitrāsyamānāḥ sukṛtaḥ na kāmāt ghnanti duṣkṛtīn
sukṛtena eva rājānaḥ bhūyiṣṭham śāsate prajāḥ
sukṛtena eva rājānaḥ bhūyiṣṭham śāsate prajāḥ
25.
vitrāsyamānāḥ sukṛtaḥ kāmāt duṣkṛtīn na ghnanti
rājānaḥ sukṛtena eva bhūyiṣṭham prajāḥ śāsate
rājānaḥ sukṛtena eva bhūyiṣṭham prajāḥ śāsate
25.
The virtuous, even when intimidated, do not kill the wicked out of desire. Rather, kings govern their subjects predominantly through their virtuous (sukṛta) actions.
श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते ।
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ॥२६॥
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ॥२६॥
26. śreyasaḥ śreyasīmevaṁ vṛttiṁ loko'nuvartate ,
sadaiva hi gurorvṛttamanuvartanti mānavāḥ.
sadaiva hi gurorvṛttamanuvartanti mānavāḥ.
26.
śreyasaḥ śreyasīm evam vṛttim lokaḥ anuvartate
sadā eva hi guroḥ vṛttam anuvartanti mānavāḥ
sadā eva hi guroḥ vṛttam anuvartanti mānavāḥ
26.
evam lokaḥ śreyasaḥ śreyasīm vṛttim anuvartate
hi mānavāḥ sadā eva guroḥ vṛttam anuvartanti
hi mānavāḥ sadā eva guroḥ vṛttam anuvartanti
26.
Thus, the world follows the most excellent path among all excellent ones. For humans always follow the conduct (vṛtta) of their teacher (guru).
आत्मानमसमाधाय समाधित्सति यः परान् ।
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् ॥२७॥
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् ॥२७॥
27. ātmānamasamādhāya samādhitsati yaḥ parān ,
viṣayeṣvindriyavaśaṁ mānavāḥ prahasanti tam.
viṣayeṣvindriyavaśaṁ mānavāḥ prahasanti tam.
27.
ātmānam asamādhāya samāditsati yaḥ parān
viṣayeṣu indriyavaśam mānavāḥ prahasanti tam
viṣayeṣu indriyavaśam mānavāḥ prahasanti tam
27.
yaḥ ātmānam asamādhāya parān samāditsati
mānavāḥ viṣayeṣu indriyavaśam tam prahasanti
mānavāḥ viṣayeṣu indriyavaśam tam prahasanti
27.
The one who, without controlling his own self (ātman), desires to control others – humans laugh at him who is subject to his senses in worldly matters.
यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम् ।
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥२८॥
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥२८॥
28. yo rājño dambhamohena kiṁcitkuryādasāṁpratam ,
sarvopāyairniyamyaḥ sa tathā pāpānnivartate.
sarvopāyairniyamyaḥ sa tathā pāpānnivartate.
28.
yaḥ rājñaḥ dambhamohena kiñcit kuryāt asāmpratam
sarvopāyaiḥ niyamyah saḥ tathā pāpāt nivartate
sarvopāyaiḥ niyamyah saḥ tathā pāpāt nivartate
28.
yaḥ dambhamohena rājñaḥ kiñcit asāmpratam kuryāt,
saḥ sarvopāyaiḥ niyamyah tathā pāpāt nivartate
saḥ sarvopāyaiḥ niyamyah tathā pāpāt nivartate
28.
Whoever, motivated by hypocrisy and delusion, acts improperly towards the king, he should be restrained by all possible means so that he may turn away from wrongdoing.
आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता ।
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् ॥२९॥
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् ॥२९॥
29. ātmaivādau niyantavyo duṣkṛtaṁ saṁniyacchatā ,
daṇḍayecca mahādaṇḍairapi bandhūnanantarān.
daṇḍayecca mahādaṇḍairapi bandhūnanantarān.
29.
ātmā eva ādau niyantavyaḥ duṣkṛtam saṃniyacchatā
daṇḍayet ca mahādaṇḍaiḥ api bandhūn anantarān
daṇḍayet ca mahādaṇḍaiḥ api bandhūn anantarān
29.
duṣkṛtam saṃniyacchatā,
ādau ātmā eva niyantavyaḥ.
ca bandhūn anantarān api mahādaṇḍaiḥ daṇḍayet
ādau ātmā eva niyantavyaḥ.
ca bandhūn anantarān api mahādaṇḍaiḥ daṇḍayet
29.
One who seeks to restrain misdeeds should first control their own self (ātman). And they should punish even their immediate relatives with severe penalties.
यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति ।
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् ।
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् ॥३०॥
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् ।
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् ॥३०॥
30. yatra vai pāpakṛtkleśyo na mahadduḥkhamarchati ,
vardhante tatra pāpāni dharmo hrasati ca dhruvam ,
iti kāruṇyaśīlastu vidvānvai brāhmaṇo'nvaśāt.
vardhante tatra pāpāni dharmo hrasati ca dhruvam ,
iti kāruṇyaśīlastu vidvānvai brāhmaṇo'nvaśāt.
30.
yatra vai pāpakṛt kleśyaḥ na mahat
duḥkham ṛcchati vardhante tatra pāpāni
dharmaḥ hrasati ca dhruvam iti kāruṇyaśīlaḥ
tu vidvān vai brāhmaṇaḥ anvashāt
duḥkham ṛcchati vardhante tatra pāpāni
dharmaḥ hrasati ca dhruvam iti kāruṇyaśīlaḥ
tu vidvān vai brāhmaṇaḥ anvashāt
30.
yatra vai pāpakṛt mahat duḥkham na ṛcchati,
tatra pāpāni vardhante ca dharmaḥ dhruvam hrasati.
iti kāruṇyaśīlaḥ tu vidvān vai brāhmaṇaḥ anvashāt
tatra pāpāni vardhante ca dharmaḥ dhruvam hrasati.
iti kāruṇyaśīlaḥ tu vidvān vai brāhmaṇaḥ anvashāt
30.
Indeed, where a wrongdoer does not experience significant suffering, there misdeeds (pāpa) increase, and the natural law (dharma) certainly diminishes. Thus, the compassionate and wise Brahmin instructed.
इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः ।
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च ॥३१॥
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च ॥३१॥
31. iti caivānuśiṣṭo'smi pūrvaistāta pitāmahaiḥ ,
āśvāsayadbhiḥ subhṛśamanukrośāttathaiva ca.
āśvāsayadbhiḥ subhṛśamanukrośāttathaiva ca.
31.
iti ca eva anuśiṣṭaḥ asmi pūrvaiḥ tāta pitāmahaiḥ
āśvāsayadbhiḥ subhṛśam anukrośāt tathā eva ca
āśvāsayadbhiḥ subhṛśam anukrośāt tathā eva ca
31.
tāta,
iti ca eva pūrvaiḥ pitāmahaiḥ,
subhṛśam āśvāsayadbhiḥ tathā eva ca anukrośāt (mām) anuśiṣṭaḥ asmi
iti ca eva pūrvaiḥ pitāmahaiḥ,
subhṛśam āśvāsayadbhiḥ tathā eva ca anukrośāt (mām) anuśiṣṭaḥ asmi
31.
Thus, indeed, I have been instructed by my ancestors and grandfathers, O dear (father), who, comforting me greatly, also (acted) out of compassion.
एतत्प्रथमकल्पेन राजा कृतयुगेऽभजत् ।
पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा ।
द्वापरे तु द्विपादेन पादेन त्वपरे युगे ॥३२॥
पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा ।
द्वापरे तु द्विपादेन पादेन त्वपरे युगे ॥३२॥
32. etatprathamakalpena rājā kṛtayuge'bhajat ,
pādonenāpi dharmeṇa gacchettretāyuge tathā ,
dvāpare tu dvipādena pādena tvapare yuge.
pādonenāpi dharmeṇa gacchettretāyuge tathā ,
dvāpare tu dvipādena pādena tvapare yuge.
32.
etat prathamakalpena rājā kṛtayuge
abhajāt pādonena api dharmeṇa
gacchet tretāyuge tathā dvāpare
tu dvipādena pādena tu apare yuge
abhajāt pādonena api dharmeṇa
gacchet tretāyuge tathā dvāpare
tu dvipādena pādena tu apare yuge
32.
rājā etat prathamakalpena kṛtayuge
abhajāt tathā tretāyuge pādonena
api dharmeṇa gacchet tu dvāpare
dvipādena tu apare yuge pādena
abhajāt tathā tretāyuge pādonena
api dharmeṇa gacchet tu dvāpare
dvipādena tu apare yuge pādena
32.
According to this initial arrangement, a king would govern (abide by natural law) in the Kṛta Yuga with dharma (natural law) intact. In the Tretā Yuga, he would proceed with dharma diminished by one-quarter. In the Dvāpara Yuga, it would be by half, and in the final age, by only a quarter.
तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह ।
भवेत्कालविशेषेण कला धर्मस्य षोडशी ॥३३॥
भवेत्कालविशेषेण कला धर्मस्य षोडशी ॥३३॥
33. tathā kaliyuge prāpte rājñāṁ duścaritena ha ,
bhavetkālaviśeṣeṇa kalā dharmasya ṣoḍaśī.
bhavetkālaviśeṣeṇa kalā dharmasya ṣoḍaśī.
33.
tathā kaliyuge prāpte rājñām duścaritena ha
bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī
bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī
33.
tathā kaliyuge prāpte,
rājñām duścaritena ha,
kālaviśeṣeṇa dharmasya kalā ṣoḍaśī bhavet
rājñām duścaritena ha,
kālaviśeṣeṇa dharmasya kalā ṣoḍaśī bhavet
33.
And so, when the Kali Yuga has arrived, due to the wicked conduct of kings, by the specific nature of the age, only a sixteenth part (kala) of dharma (natural law) would exist.
अथ प्रथमकल्पेन सत्यवन्संकरो भवेत् ।
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ॥३४॥
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ॥३४॥
34. atha prathamakalpena satyavansaṁkaro bhavet ,
āyuḥ śaktiṁ ca kālaṁ ca nirdiśya tapa ādiśet.
āyuḥ śaktiṁ ca kālaṁ ca nirdiśya tapa ādiśet.
34.
atha prathamakalpena satyavat saṅkaraḥ bhavet
āyuḥ śaktim ca kālam ca nirdiśya tapaḥ ādiśet
āyuḥ śaktim ca kālam ca nirdiśya tapaḥ ādiśet
34.
atha prathamakalpena satyavat saṅkaraḥ bhavet [rājā]
āyuḥ ca śaktim ca kālam ca nirdiśya tapaḥ ādiśet
āyuḥ ca śaktim ca kālam ca nirdiśya tapaḥ ādiśet
34.
Now, according to the initial arrangement, a true intermixture (saṅkara) would arise. Having specified the lifespan, strength, and the specific age (kāla), one should then prescribe appropriate austerities (tapas).
सत्याय हि यथा नेह जह्याद्धर्मफलं महत् ।
भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत् ॥३५॥
भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत् ॥३५॥
35. satyāya hi yathā neha jahyāddharmaphalaṁ mahat ,
bhūtānāmanukampārthaṁ manuḥ svāyaṁbhuvo'bravīt.
bhūtānāmanukampārthaṁ manuḥ svāyaṁbhuvo'bravīt.
35.
satyāya hi yathā na iha jahyāt dharmaphalam mahat
bhūtānām anukampārtham manuḥ svāyaṃbhuvaḥ abravīt
bhūtānām anukampārtham manuḥ svāyaṃbhuvaḥ abravīt
35.
hi satyāya,
yathā iha mahat dharmaphalam na jahyāt [rājā],
[tat] bhūtānām anukampārtham svāyaṃbhuvaḥ manuḥ abravīt
yathā iha mahat dharmaphalam na jahyāt [rājā],
[tat] bhūtānām anukampārtham svāyaṃbhuvaḥ manuḥ abravīt
35.
Indeed, for the sake of truth, so that he (the king) would not abandon the great fruit of dharma (natural law) in this world, Svāyambhuva Manu himself declared this, out of compassion for all beings.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259 (current chapter)
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47