Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-259

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत् ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
kathaṁ rājā prajā rakṣenna ca kiṁcitpratāpayet ,
pṛcchāmi tvāṁ satāṁ śreṣṭha tanme brūhi pitāmaha.
1. yudhiṣṭhiraḥ uvāca kathaṃ rājā prajāḥ rakṣet na ca kiṃcit
pratāpayet pṛcchāmi tvāṃ satāṃ śreṣṭha tat me brūhi pitāmaha
1. yudhiṣṭhiraḥ uvāca pitāmaha satāṃ śreṣṭha kathaṃ rājā prajāḥ
rakṣet ca kiṃcit na pratāpayet tvāṃ tat me brūhi pṛcchāmi
1. Yudhiṣṭhira said: 'How should a king protect his subjects and not cause suffering to anyone? O best among the virtuous, I ask you this; please tell it to me, O grandfather.'
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ॥२॥
2. bhīṣma uvāca ,
atrāpyudāharantīmamitihāsaṁ purātanam ,
dyumatsenasya saṁvādaṁ rājñā satyavatā saha.
2. bhīṣmaḥ uvāca atra api udāharanti imam itihāsaṃ
purātanam dyumatsenasya saṃvādaṃ rājñā satyavatā saha
2. bhīṣmaḥ uvāca atra api dyumatsenasya satyavatā rājñā
saha saṃvādaṃ purātanam imam itihāsaṃ udāharanti
2. Bhīṣma said: 'In this context, they also relate this ancient story, the dialogue of Dyumatsena with King Satyavat.'
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् ।
वधाय नीयमानेषु पितुरेवानुशासनात् ॥३॥
3. avyāhṛtaṁ vyājahāra satyavāniti naḥ śrutam ,
vadhāya nīyamāneṣu piturevānuśāsanāt.
3. avyāhṛtaṃ vyājāhāra satyavān iti naḥ śrutam
vadhāya nīyamāneṣu pituḥ eva anuśāsanāt
3. naḥ iti śrutam satyavān avyāhṛtaṃ vyājāhāra
pituḥ eva anuśāsanāt vadhāya nīyamāneṣu
3. It has been heard by us that Satyavat would utter unbidden words, especially when people were being led to be killed, solely by his father's command.
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम् ।
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति ॥४॥
4. adharmatāṁ yāti dharmo yātyadharmaśca dharmatām ,
vadho nāma bhaveddharmo naitadbhavitumarhati.
4. adharmatām yāti dharmaḥ yāti adharmaḥ ca dharmatām
vadhaḥ nāma bhavet dharmaḥ na etat bhavitum arhati
4. dharmaḥ adharmatām yāti ca adharmaḥ dharmatām yāti.
vadhaḥ nāma dharmaḥ bhavet.
etat na bhavitum arhati.
4. Natural law (dharma) turns into lawlessness (adharma), and lawlessness (adharma) turns into natural law (dharma). Killing would be called natural law (dharma). This ought not to happen.
द्युमत्सेन उवाच ।
अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् ।
दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत् ॥५॥
5. dyumatsena uvāca ,
atha cedavadho dharmo dharmaḥ ko jātu cidbhavet ,
dasyavaścenna hanyeransatyavansaṁkaro bhavet.
5. dyumatsena uvāca atha cet avadhaḥ dharmaḥ dharmaḥ kaḥ jātu
cit bhavet dasyavaḥ cet na hanyeran satyavan saṃkaraḥ bhavet
5. dyumatsena uvāca atha cet avadhaḥ dharmaḥ,
kaḥ dharmaḥ jātu cit bhavet? satyavan,
cet dasyavaḥ na hanyeran,
saṃkaraḥ bhavet.
5. Dyumatsena said: Now, if non-killing is considered natural law (dharma), then what sort of natural law (dharma) would there ever be? Satyavan, if robbers are not killed, then there will be utter chaos (saṃkara).
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे ।
लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः ॥६॥
6. mamedamiti nāsyaitatpravarteta kalau yuge ,
lokayātrā na caiva syādatha cedvettha śaṁsa naḥ.
6. mama idam iti na asya etat pravarteta kalau yuge
loka-yātrā na ca eva syāt atha cet vettha śaṃsa naḥ
6. kalau yuge idam mama iti etat asya na pravarteta.
ca eva loka-yātrā na syāt.
atha cet vettha,
naḥ śaṃsa.
6. In the Kali Yuga, the notion of 'this is mine' would not be recognized, and worldly affairs (loka-yātrā) would not function. If you know a better solution, then tell us.
सत्यवानुवाच ।
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः ।
धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति ॥७॥
7. satyavānuvāca ,
sarva eva trayo varṇāḥ kāryā brāhmaṇabandhanāḥ ,
dharmapāśanibaddhānāmalpo vyapacariṣyati.
7. satyavān uvāca sarve eva trayaḥ varṇāḥ kāryāḥ
brāhmaṇa-bandhanāḥ dharma-pāśa-nibaddhānām alpaḥ vyapacariṣyati
7. satyavān uvāca.
eva sarve trayaḥ varṇāḥ brāhmaṇa-bandhanāḥ kāryāḥ.
dharma-pāśa-nibaddhānām alpaḥ vyapacariṣyati.
7. Satyavan replied: Indeed, all three social classes (varṇa) should be guided by the teachings and authority of the Brahmins. Among those who are bound by the restraints of natural law (dharma), very few will transgress.
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः ।
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् ॥८॥
8. yo yasteṣāmapacarettamācakṣīta vai dvijaḥ ,
ayaṁ me na śṛṇotīti tasminrājā pradhārayet.
8. yaḥ yaḥ teṣām apacaret tam ācakṣīta vai dvijaḥ
ayam me na śṛṇoti iti tasmin rājā pradhārayet
8. yaḥ yaḥ teṣām apacaret,
dvijaḥ vai tam "ayam me na śṛṇoti" iti ācakṣīta.
tasmin rājā pradhārayet.
8. If anyone among them misbehaves, a twice-born (dvija) should certainly report him, stating, "This person does not obey me." The king should then make a decision regarding that matter.
तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः ।
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि ॥९॥
9. tattvābhedena yacchāstraṁ tatkāryaṁ nānyathā vadhaḥ ,
asamīkṣyaiva karmāṇi nītiśāstraṁ yathāvidhi.
9. tattvā-abhedena yat śāstram tat kāryam na anyathā
vadhaḥ asamīkṣya eva karmāṇi nīti-śāstram yathā-vidhi
9. yat śāstram tattvā-abhedena (sthāpitam asti),
tat kāryam; anyathā vadhaḥ (bhavati).
karmāṇi nīti-śāstram yathā-vidhi asamīkṣya eva vadhaḥ na (kāryaḥ).
9. Whatever constitutional law (śāstra) is established in accordance with the essence of truth (tattva-abheda), that alone should be implemented; otherwise, it leads to punishment. Punishment (vadhaḥ) should not be meted out without thoroughly examining the actions (karma) according to the principles of constitutional law (nīti-śāstra) and due procedure (yathā-vidhi).
दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः ।
भार्या माता पिता पुत्रो हन्यते पुरुषे हते ।
परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत् ॥१०॥
10. dasyūnhinasti vai rājā bhūyaso vāpyanāgasaḥ ,
bhāryā mātā pitā putro hanyate puruṣe hate ,
pareṇāpakṛte rājā tasmātsamyakpradhārayet.
10. dasyūn hinasti vai rājā bhūyasaḥ vā
api anāgasaḥ bhāryā mātā pitā
putraḥ hanyate puruṣe hate pareṇa
apakṛte rājā tasmāt samyak pradhārayet
10. rājā dasyūn hinasti,
vā api bhūyasaḥ anāgasaḥ (hinasti).
puruṣe hate (sati) bhāryā,
mātā,
pitā,
putraḥ (ca) hanyate.
tasmāt,
pareṇa apakṛte (sati),
rājā samyak pradhārayet.
10. The king certainly punishes criminals, but (carelessly) he might also harm many innocent people. When a person (puruṣa) is killed, his wife, mother, father, and son are also, in effect, destroyed. Therefore, when a wrong is committed by another, the king must investigate thoroughly.
असाधुश्चैव पुरुषो लभते शीलमेकदा ।
साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा ॥११॥
11. asādhuścaiva puruṣo labhate śīlamekadā ,
sādhoścāpi hyasādhubhyo jāyate'śobhanā prajā.
11. asādhuḥ ca eva puruṣaḥ labhate śīlam ekadā sādhoḥ
ca api hi asādhubhyaḥ jāyate aśobhanā prajā
11. asādhuḥ puruṣaḥ ca eva ekadā śīlam labhate.
sādhoḥ ca api hi asādhubhyaḥ aśobhanā prajā jāyate.
11. And indeed, an unrighteous person (puruṣa) sometimes attains good conduct (śīla). Conversely, even from a righteous person, as well as from unrighteous individuals, undesirable offspring (aśobhanā prajā) can be born.
न मूलघातः कर्तव्यो नैष धर्मः सनातनः ।
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते ॥१२॥
12. na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ ,
api khalvavadhenaiva prāyaścittaṁ vidhīyate.
12. na mūlaghātaḥ kartavyaḥ na eṣaḥ dharmaḥ sanātanaḥ
api khalu avadhena eva prāyaścittam vidhīyate
12. na mūlaghātaḥ kartavyaḥ eṣaḥ sanātanaḥ dharmaḥ na
[asti] api khalu avadhena eva prāyaścittam vidhīyate
12. Complete destruction [of an offender] should not be done; this is not the eternal natural law (dharma). Indeed, atonement is prescribed even through non-lethal means.
उद्वेजनेन बन्धेन विरूपकरणेन च ।
वधदण्डेन ते क्लेश्या न पुरोऽहितसंपदा ॥१३॥
13. udvejanena bandhena virūpakaraṇena ca ,
vadhadaṇḍena te kleśyā na puro'hitasaṁpadā.
13. udvejanena bandhena virūpakaraṇena ca
vadhadanḍena te kleśyāḥ na purohitasampadā
13. te udvejanena bandhena virūpakaraṇena ca vadhadanḍena
kleśyāḥ [bhaveyuḥ] na purohitasampadā [kleśyāḥ]
13. They should be tormented by harassment, imprisonment, and disfigurement, as well as by the death penalty, but not through the accumulation of wealth for the royal priest (purohita).
यदा पुरोहितं वा ते पर्येयुः शरणैषिणः ।
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः ॥१४॥
14. yadā purohitaṁ vā te paryeyuḥ śaraṇaiṣiṇaḥ ,
kariṣyāmaḥ punarbrahmanna pāpamiti vādinaḥ.
14. yadā purohitam vā te paryeyuḥ śaraṇaiṣiṇaḥ
kariṣyāmaḥ punaḥ brahman na pāpam iti vādinaḥ
14. yadā śaraṇaiṣiṇaḥ te "brahman,
punaḥ pāpam na kariṣyāmaḥ" iti vādinaḥ purohitam vā paryeyuḥ [tadā]
14. When those offenders, seeking refuge, approach the royal priest (purohita) or another [authority], saying, 'O Brahmin, we will not commit such an evil (pāpam) again...'
तदा विसर्गमर्हाः स्युरितीदं नृपशासनम् ।
बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम् ॥१५॥
15. tadā visargamarhāḥ syuritīdaṁ nṛpaśāsanam ,
bibhraddaṇḍājinaṁ muṇḍo brāhmaṇo'rhati vāsanam.
15. tadā visargam arhāḥ syuḥ iti idam nṛpaśāsanam
bibhrat daṇḍājinam muṇḍaḥ brāhmaṇaḥ arhati vāsanam
15. tadā te visargam arhāḥ syuḥ iti idam nṛpaśāsanam
muṇḍaḥ daṇḍājinam bibhrat brāhmaṇaḥ vāsanam arhati
15. Then they (the repentant offenders) should be released; this is the royal command (nṛpaśāsanam). A Brahmin (brāhmaṇaḥ), who is shaven-headed and bears a staff and a deerskin, is worthy of a dwelling.
गरीयांसो गरीयांसमपराधे पुनः पुनः ।
तथा विसर्गमर्हन्ति न यथा प्रथमे तथा ॥१६॥
16. garīyāṁso garīyāṁsamaparādhe punaḥ punaḥ ,
tathā visargamarhanti na yathā prathame tathā.
16. gariyāṃsaḥ gariyāṃsam aparādhe punaḥ punaḥ
tathā visargam arhanti na yathā prathame tathā
16. punaḥ punaḥ gariyāṃsam aparādhe (kṛtāḥ) gariyāṃsaḥ visargam arhanti,
na yathā prathame (aparādhe) tathā
16. For offenses committed repeatedly, increasingly severe consequences (visarga) are deserved; they should not be treated as for the first instance.
द्युमत्सेन उवाच ।
यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः ।
स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते ॥१७॥
17. dyumatsena uvāca ,
yatra yatraiva śakyeransaṁyantuṁ samaye prajāḥ ,
sa tāvatprocyate dharmo yāvanna pratilaṅghyate.
17. dyumatsena uvāca yatra yatra eva śakyeraṇ saṃyantum samaye
prajāḥ saḥ tāvat procyate dharmaḥ yāvat na pratilaṅghyate
17. dyumatsena uvāca: yatra yatra eva samaye prajāḥ saṃyantum śakyeraṇ,
saḥ dharmaḥ tāvat procyate yāvat na pratilaṅghyate
17. Dyumatsena said: Wherever people (prajāḥ) can be restrained (saṃyantum) through proper regulation (samaye), that (principle) is indeed declared (procyate) to be the natural law (dharma), as long as it is not violated.
अहन्यमानेषु पुनः सर्वमेव पराभवेत् ।
पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः ॥१८॥
18. ahanyamāneṣu punaḥ sarvameva parābhavet ,
pūrve pūrvatare caiva suśāsyā abhavañjanāḥ.
18. ahanyamāneṣu punaḥ sarvam eva parābhavet
pūrve pūrvatare ca eva suśāsyāḥ abhavan janāḥ
18. punaḥ ahanyamāneṣu sarvam eva parābhavet.
pūrve pūrvatare ca eva janāḥ suśāsyāḥ abhavan.
18. Furthermore (punaḥ), if no action is taken (ahanyamāneṣu), everything (sarvam eva) would surely be overwhelmed (parābhavet). Yet, in former (pūrve) and even earlier (pūrvatare) times, people (janāḥ) were easily governed (suśāsyāḥ).
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः ।
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् ॥१९॥
19. mṛdavaḥ satyabhūyiṣṭhā alpadrohālpamanyavaḥ ,
purā dhigdaṇḍa evāsīdvāgdaṇḍastadanantaram.
19. mṛdavaḥ satyabhūyiṣṭhāḥ alpadrohālpamanyavaḥ
purā dhigdaṇḍaḥ eva āsīt vāgdaṇḍaḥ tad anantaram
19. (janāḥ) mṛdavaḥ,
satyabhūyiṣṭhāḥ,
alpadrohālpamanyavaḥ (āsan).
purā dhigdaṇḍaḥ eva āsīt,
tad anantaram vāgdaṇḍaḥ (āsīt).
19. They (the people of old) were gentle (mṛdavaḥ), largely truthful (satyabhūyiṣṭhāḥ), with little malice (alpadroha), and little anger (alpamanyavaḥ). In ancient times (purā), the punishment (daṇḍa) was indeed merely a reprimand of condemnation (dhigdaṇḍa); after that, it was verbal censure (vāgdaṇḍa).
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते ।
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः ॥२०॥
20. āsīdādānadaṇḍo'pi vadhadaṇḍo'dya vartate ,
vadhenāpi na śakyante niyantumapare janāḥ.
20. āsīt ādānadaṇḍaḥ api vadhadaṇḍaḥ adya vartate
vadhena api na śakyante niyantum apare janāḥ
20. ādānadaṇḍaḥ api āsīt adya vadhadaṇḍaḥ vartate
vadhena api apare janāḥ niyantum na śakyante
20. While formerly the punishment was merely a fine or confiscation, today it has become the death penalty. Nevertheless, even by means of execution, other people cannot be controlled.
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः ।
न गन्धर्वपितॄणां च कः कस्येह न कश्चन ॥२१॥
21. naiva dasyurmanuṣyāṇāṁ na devānāmiti śrutiḥ ,
na gandharvapitṝṇāṁ ca kaḥ kasyeha na kaścana.
21. na eva dasyuḥ manuṣyāṇām na devānām iti śrutiḥ
na gandharvapitṝṇām ca kaḥ kasya iha na kaścana
21. śrutiḥ iti dasyuḥ manuṣyāṇām na eva na devānām
na gandharvapitṝṇām ca iha kaḥ kasya na kaścana
21. It is said in the sacred tradition (śruti) that a robber belongs neither to humans nor to gods, nor indeed to Gandharvas or ancestors. In this world, who belongs to whom? No one belongs to anyone.
पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम् ।
तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु ॥२२॥
22. padmaṁ śmaśānādādatte piśācāccāpi daivatam ,
teṣu yaḥ samayaṁ kuryādajñeṣu hatabuddhiṣu.
22. padmam śmaśānāt ādatte piśācāt ca api daivatam
teṣu yaḥ samayam kuryāt ajñeṣu hatabuddhiṣu
22. padmam śmaśānāt ādatte piśācāt ca api daivatam
ādatte teṣu ajñeṣu hatabuddhiṣu yaḥ samayam kuryāt
22. One can indeed pick a lotus from a cremation ground, and even a deity can be taken from a ghoul. However, whoever would form an alliance with those who are ignorant and whose intellects are corrupted [would be unwise].
सत्यवानुवाच ।
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया ।
कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु ॥२३॥
23. satyavānuvāca ,
tānna śaknoṣi cetsādhūnparitrātumahiṁsayā ,
kasyacidbhūtabhavyasya lābhenāntaṁ tathā kuru.
23. satyavān uvāca tān na śaknoṣi cet sādhūn paritrātum
ahiṃsayā kasyacit bhūtabhavyasya lābhena antam tathā kuru
23. satyavān uvāca cet tān sādhūn ahiṃsayā paritrātum na
śaknoṣi kasyacit bhūtabhavyasya lābhena antam tathā kuru
23. Satyavān said: If you are unable to protect those virtuous people through non-violence (ahiṃsā), then bring about an end to this situation by acquiring some advantage, whether it be from all that exists or will exist (bhūtabhavya).
द्युमत्सेन उवाच ।
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः ।
अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ॥२४॥
24. dyumatsena uvāca ,
rājāno lokayātrārthaṁ tapyante paramaṁ tapaḥ ,
apatrapanti tādṛgbhyastathāvṛttā bhavanti ca.
24. dyumatsena uvāca rājānaḥ lokayātrārtham tapyante paramam
tapaḥ apatrapanti tādṛgbhyaḥ tathāvṛttāḥ bhavanti ca
24. dyumatsena uvāca rājānaḥ lokayātrārtham paramam tapaḥ
tapyante tādṛgbhyaḥ apatrapanti ca tathāvṛttāḥ bhavanti
24. Dyumatsena said: Kings practice supreme austerity (tapas) for the welfare of the people. They feel ashamed of such (unworthy acts or individuals), and they themselves become persons of such righteous conduct.
वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन् ।
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः ॥२५॥
25. vitrāsyamānāḥ sukṛto na kāmādghnanti duṣkṛtīn ,
sukṛtenaiva rājāno bhūyiṣṭhaṁ śāsate prajāḥ.
25. vitrāsyamānāḥ sukṛtaḥ na kāmāt ghnanti duṣkṛtīn
sukṛtena eva rājānaḥ bhūyiṣṭham śāsate prajāḥ
25. vitrāsyamānāḥ sukṛtaḥ kāmāt duṣkṛtīn na ghnanti
rājānaḥ sukṛtena eva bhūyiṣṭham prajāḥ śāsate
25. The virtuous, even when intimidated, do not kill the wicked out of desire. Rather, kings govern their subjects predominantly through their virtuous (sukṛta) actions.
श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते ।
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ॥२६॥
26. śreyasaḥ śreyasīmevaṁ vṛttiṁ loko'nuvartate ,
sadaiva hi gurorvṛttamanuvartanti mānavāḥ.
26. śreyasaḥ śreyasīm evam vṛttim lokaḥ anuvartate
sadā eva hi guroḥ vṛttam anuvartanti mānavāḥ
26. evam lokaḥ śreyasaḥ śreyasīm vṛttim anuvartate
hi mānavāḥ sadā eva guroḥ vṛttam anuvartanti
26. Thus, the world follows the most excellent path among all excellent ones. For humans always follow the conduct (vṛtta) of their teacher (guru).
आत्मानमसमाधाय समाधित्सति यः परान् ।
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम् ॥२७॥
27. ātmānamasamādhāya samādhitsati yaḥ parān ,
viṣayeṣvindriyavaśaṁ mānavāḥ prahasanti tam.
27. ātmānam asamādhāya samāditsati yaḥ parān
viṣayeṣu indriyavaśam mānavāḥ prahasanti tam
27. yaḥ ātmānam asamādhāya parān samāditsati
mānavāḥ viṣayeṣu indriyavaśam tam prahasanti
27. The one who, without controlling his own self (ātman), desires to control others – humans laugh at him who is subject to his senses in worldly matters.
यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम् ।
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते ॥२८॥
28. yo rājño dambhamohena kiṁcitkuryādasāṁpratam ,
sarvopāyairniyamyaḥ sa tathā pāpānnivartate.
28. yaḥ rājñaḥ dambhamohena kiñcit kuryāt asāmpratam
sarvopāyaiḥ niyamyah saḥ tathā pāpāt nivartate
28. yaḥ dambhamohena rājñaḥ kiñcit asāmpratam kuryāt,
saḥ sarvopāyaiḥ niyamyah tathā pāpāt nivartate
28. Whoever, motivated by hypocrisy and delusion, acts improperly towards the king, he should be restrained by all possible means so that he may turn away from wrongdoing.
आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता ।
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् ॥२९॥
29. ātmaivādau niyantavyo duṣkṛtaṁ saṁniyacchatā ,
daṇḍayecca mahādaṇḍairapi bandhūnanantarān.
29. ātmā eva ādau niyantavyaḥ duṣkṛtam saṃniyacchatā
daṇḍayet ca mahādaṇḍaiḥ api bandhūn anantarān
29. duṣkṛtam saṃniyacchatā,
ādau ātmā eva niyantavyaḥ.
ca bandhūn anantarān api mahādaṇḍaiḥ daṇḍayet
29. One who seeks to restrain misdeeds should first control their own self (ātman). And they should punish even their immediate relatives with severe penalties.
यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति ।
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् ।
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् ॥३०॥
30. yatra vai pāpakṛtkleśyo na mahadduḥkhamarchati ,
vardhante tatra pāpāni dharmo hrasati ca dhruvam ,
iti kāruṇyaśīlastu vidvānvai brāhmaṇo'nvaśāt.
30. yatra vai pāpakṛt kleśyaḥ na mahat
duḥkham ṛcchati vardhante tatra pāpāni
dharmaḥ hrasati ca dhruvam iti kāruṇyaśīlaḥ
tu vidvān vai brāhmaṇaḥ anvashāt
30. yatra vai pāpakṛt mahat duḥkham na ṛcchati,
tatra pāpāni vardhante ca dharmaḥ dhruvam hrasati.
iti kāruṇyaśīlaḥ tu vidvān vai brāhmaṇaḥ anvashāt
30. Indeed, where a wrongdoer does not experience significant suffering, there misdeeds (pāpa) increase, and the natural law (dharma) certainly diminishes. Thus, the compassionate and wise Brahmin instructed.
इति चैवानुशिष्टोऽस्मि पूर्वैस्तात पितामहैः ।
आश्वासयद्भिः सुभृशमनुक्रोशात्तथैव च ॥३१॥
31. iti caivānuśiṣṭo'smi pūrvaistāta pitāmahaiḥ ,
āśvāsayadbhiḥ subhṛśamanukrośāttathaiva ca.
31. iti ca eva anuśiṣṭaḥ asmi pūrvaiḥ tāta pitāmahaiḥ
āśvāsayadbhiḥ subhṛśam anukrośāt tathā eva ca
31. tāta,
iti ca eva pūrvaiḥ pitāmahaiḥ,
subhṛśam āśvāsayadbhiḥ tathā eva ca anukrośāt (mām) anuśiṣṭaḥ asmi
31. Thus, indeed, I have been instructed by my ancestors and grandfathers, O dear (father), who, comforting me greatly, also (acted) out of compassion.
एतत्प्रथमकल्पेन राजा कृतयुगेऽभजत् ।
पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा ।
द्वापरे तु द्विपादेन पादेन त्वपरे युगे ॥३२॥
32. etatprathamakalpena rājā kṛtayuge'bhajat ,
pādonenāpi dharmeṇa gacchettretāyuge tathā ,
dvāpare tu dvipādena pādena tvapare yuge.
32. etat prathamakalpena rājā kṛtayuge
abhajāt pādonena api dharmeṇa
gacchet tretāyuge tathā dvāpare
tu dvipādena pādena tu apare yuge
32. rājā etat prathamakalpena kṛtayuge
abhajāt tathā tretāyuge pādonena
api dharmeṇa gacchet tu dvāpare
dvipādena tu apare yuge pādena
32. According to this initial arrangement, a king would govern (abide by natural law) in the Kṛta Yuga with dharma (natural law) intact. In the Tretā Yuga, he would proceed with dharma diminished by one-quarter. In the Dvāpara Yuga, it would be by half, and in the final age, by only a quarter.
तथा कलियुगे प्राप्ते राज्ञां दुश्चरितेन ह ।
भवेत्कालविशेषेण कला धर्मस्य षोडशी ॥३३॥
33. tathā kaliyuge prāpte rājñāṁ duścaritena ha ,
bhavetkālaviśeṣeṇa kalā dharmasya ṣoḍaśī.
33. tathā kaliyuge prāpte rājñām duścaritena ha
bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī
33. tathā kaliyuge prāpte,
rājñām duścaritena ha,
kālaviśeṣeṇa dharmasya kalā ṣoḍaśī bhavet
33. And so, when the Kali Yuga has arrived, due to the wicked conduct of kings, by the specific nature of the age, only a sixteenth part (kala) of dharma (natural law) would exist.
अथ प्रथमकल्पेन सत्यवन्संकरो भवेत् ।
आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ॥३४॥
34. atha prathamakalpena satyavansaṁkaro bhavet ,
āyuḥ śaktiṁ ca kālaṁ ca nirdiśya tapa ādiśet.
34. atha prathamakalpena satyavat saṅkaraḥ bhavet
āyuḥ śaktim ca kālam ca nirdiśya tapaḥ ādiśet
34. atha prathamakalpena satyavat saṅkaraḥ bhavet [rājā]
āyuḥ ca śaktim ca kālam ca nirdiśya tapaḥ ādiśet
34. Now, according to the initial arrangement, a true intermixture (saṅkara) would arise. Having specified the lifespan, strength, and the specific age (kāla), one should then prescribe appropriate austerities (tapas).
सत्याय हि यथा नेह जह्याद्धर्मफलं महत् ।
भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत् ॥३५॥
35. satyāya hi yathā neha jahyāddharmaphalaṁ mahat ,
bhūtānāmanukampārthaṁ manuḥ svāyaṁbhuvo'bravīt.
35. satyāya hi yathā na iha jahyāt dharmaphalam mahat
bhūtānām anukampārtham manuḥ svāyaṃbhuvaḥ abravīt
35. hi satyāya,
yathā iha mahat dharmaphalam na jahyāt [rājā],
[tat] bhūtānām anukampārtham svāyaṃbhuvaḥ manuḥ abravīt
35. Indeed, for the sake of truth, so that he (the king) would not abandon the great fruit of dharma (natural law) in this world, Svāyambhuva Manu himself declared this, out of compassion for all beings.