महाभारतः
mahābhārataḥ
-
book-1, chapter-93
शंतनुरुवाच ।
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् ।
यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥१॥
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् ।
यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥१॥
1. śaṁtanuruvāca ,
āpavo nāma ko nveṣa vasūnāṁ kiṁ ca duṣkṛtam ,
yasyābhiśāpātte sarve mānuṣīṁ tanumāgatāḥ.
āpavo nāma ko nveṣa vasūnāṁ kiṁ ca duṣkṛtam ,
yasyābhiśāpātte sarve mānuṣīṁ tanumāgatāḥ.
1.
śaṃtanu uvāca āpavaḥ nāma kaḥ nu eṣaḥ vasūnām kim ca
duṣkṛtam yasya abhiśāpāt te sarve mānuṣīm tanum āgatāḥ
duṣkṛtam yasya abhiśāpāt te sarve mānuṣīm tanum āgatāḥ
1.
Shantanu spoke: Who indeed is this Āpava by name? And what misdeed was committed by the Vasus, by whose curse all of them assumed human forms?
अनेन च कुमारेण गङ्गादत्तेन किं कृतम् ।
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥२॥
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥२॥
2. anena ca kumāreṇa gaṅgādattena kiṁ kṛtam ,
yasya caiva kṛtenāyaṁ mānuṣeṣu nivatsyati.
yasya caiva kṛtenāyaṁ mānuṣeṣu nivatsyati.
2.
anena ca kumāreṇa gaṅgādattena kim kṛtam
yasya ca eva kṛtena ayam mānuṣeṣu nivatsyati
yasya ca eva kṛtena ayam mānuṣeṣu nivatsyati
2.
And what was done by this prince, Gaṅgādatta, by which he will dwell among humans?
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् ।
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥३॥
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥३॥
3. īśānāḥ sarvalokasya vasavaste ca vai katham ,
mānuṣeṣūdapadyanta tanmamācakṣva jāhnavi.
mānuṣeṣūdapadyanta tanmamācakṣva jāhnavi.
3.
īśānāḥ sarvalokasya vasavaḥ te ca vai katham
mānuṣeṣu udapadyanta tat mama ācakṣva jāhnavi
mānuṣeṣu udapadyanta tat mama ācakṣva jāhnavi
3.
O Jāhnavī, please explain to me how the Vasus, who are indeed the lords of all the worlds, came to be born among humans.
वैशंपायन उवाच ।
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् ।
भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् ॥४॥
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् ।
भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम् ॥४॥
4. vaiśaṁpāyana uvāca ,
saivamuktā tato gaṅgā rājānamidamabravīt ,
bhartāraṁ jāhnavī devī śaṁtanuṁ puruṣarṣabham.
saivamuktā tato gaṅgā rājānamidamabravīt ,
bhartāraṁ jāhnavī devī śaṁtanuṁ puruṣarṣabham.
4.
vaiśampāyanaḥ uvāca sā evam uktā tataḥ gaṅgā rājānam idam
abravīt bhartāram jāhnavī devī śantanuṃ puruṣarṣabham
abravīt bhartāram jāhnavī devī śantanuṃ puruṣarṣabham
4.
Vaiśampāyana said: Thus addressed, the goddess Gaṅgā, also known as Jāhnavī, then spoke these words to her husband, King Śantanu, the best of men.
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम ।
वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥५॥
वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥५॥
5. yaṁ lebhe varuṇaḥ putraṁ purā bharatasattama ,
vasiṣṭho nāma sa muniḥ khyāta āpava ityuta.
vasiṣṭho nāma sa muniḥ khyāta āpava ityuta.
5.
yam lebhe varuṇaḥ putram purā bharatasattama
vasiṣṭhaḥ nāma saḥ muniḥ khyātaḥ āpavaḥ iti uta
vasiṣṭhaḥ nāma saḥ muniḥ khyātaḥ āpavaḥ iti uta
5.
O best of Bhāratas, there was that sage, Vasiṣṭha by name, renowned as Āpava, whom Varuṇa formerly obtained as a son.
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् ।
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥६॥
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥६॥
6. tasyāśramapadaṁ puṇyaṁ mṛgapakṣigaṇānvitam ,
meroḥ pārśve nagendrasya sarvartukusumāvṛtam.
meroḥ pārśve nagendrasya sarvartukusumāvṛtam.
6.
tasya āśramapadam puṇyam mṛgapakṣigaṇānvitam
meroḥ pārśve nagendrasya sarvartukusumāvaṛtam
meroḥ pārśve nagendrasya sarvartukusumāvaṛtam
6.
His sacred hermitage, rich with herds of deer and flocks of birds, was located on the side of Mount Meru, the king of mountains, covered with flowers of all seasons.
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम ।
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥७॥
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥७॥
7. sa vāruṇistapastepe tasminbharatasattama ,
vane puṇyakṛtāṁ śreṣṭhaḥ svādumūlaphalodake.
vane puṇyakṛtāṁ śreṣṭhaḥ svādumūlaphalodake.
7.
saḥ vāruṇiḥ tapaḥ tepe tasmin bharatasattama
vane puṇyakṛtām śreṣṭhaḥ svādumūlaphalodake
vane puṇyakṛtām śreṣṭhaḥ svādumūlaphalodake
7.
O best of Bhāratas, that son of Varuṇa, the foremost among those who perform virtuous deeds, performed tapas in that forest which abounded in sweet roots, fruits, and water.
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता ।
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥८॥
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥८॥
8. dakṣasya duhitā yā tu surabhītyatigarvitā ,
gāṁ prajātā tu sā devī kaśyapādbharatarṣabha.
gāṁ prajātā tu sā devī kaśyapādbharatarṣabha.
8.
dakṣasya duhitā yā tu surabhī iti atigarvitā
gām prajātā tu sā devī kaśyapāt bharatarṣabha
gām prajātā tu sā devī kaśyapāt bharatarṣabha
8.
O best of Bhāratas, there was that goddess Surabhī, an extremely proud daughter of Dakṣa, who gave birth to cows through Kaśyapa.
अनुग्रहार्थं जगतः सर्वकामदुघां वराम् ।
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥९॥
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥९॥
9. anugrahārthaṁ jagataḥ sarvakāmadughāṁ varām ,
tāṁ lebhe gāṁ tu dharmātmā homadhenuṁ sa vāruṇiḥ.
tāṁ lebhe gāṁ tu dharmātmā homadhenuṁ sa vāruṇiḥ.
9.
anugrahārtham jagataḥ sarvakāmadughām varām tām
lebhe gām tu dharmātmā homadhenum saḥ vāruṇiḥ
lebhe gām tu dharmātmā homadhenum saḥ vāruṇiḥ
9.
For the purpose of blessing the world, the righteous Vāruṇi (Vasiṣṭha) obtained that excellent cow, which grants all desires and is suitable for yagya.
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते ।
चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥१०॥
चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥१०॥
10. sā tasmiṁstāpasāraṇye vasantī munisevite ,
cacāra ramye dharmye ca gaurapetabhayā tadā.
cacāra ramye dharmye ca gaurapetabhayā tadā.
10.
sā tasmin tapasāraṇye vasantī munisevite
cacāra ramye dharmye ca gauḥ apetabhayā tadā
cacāra ramye dharmye ca gauḥ apetabhayā tadā
10.
Then, that cow, residing in that delightful and sacred ascetic's forest, which was frequented by sages, roamed about fearlessly.
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ ।
पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥११॥
पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥११॥
11. atha tadvanamājagmuḥ kadācidbharatarṣabha ,
pṛthvādyā vasavaḥ sarve devadevarṣisevitam.
pṛthvādyā vasavaḥ sarve devadevarṣisevitam.
11.
atha tat vanam ājagmuḥ kadācit bharatarṣabha
pṛthvādyāḥ vasavaḥ sarve devadevarṣisevitam
pṛthvādyāḥ vasavaḥ sarve devadevarṣisevitam
11.
Then, O best of Bharatas, once all the Vasus, headed by Pṛthu, came to that forest, which was frequented by gods and divine sages.
ते सदारा वनं तच्च व्यचरन्त समन्ततः ।
रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥१२॥
रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥१२॥
12. te sadārā vanaṁ tacca vyacaranta samantataḥ ,
remire ramaṇīyeṣu parvateṣu vaneṣu ca.
remire ramaṇīyeṣu parvateṣu vaneṣu ca.
12.
te sadārāḥ vanam tat ca vyacaranta samantataḥ
remire ramaṇīyeṣu parvateṣu vaneṣu ca
remire ramaṇīyeṣu parvateṣu vaneṣu ca
12.
And they, along with their wives, wandered everywhere in that forest. They delighted in the charming mountains and woods.
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम ।
सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ।
या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥१३॥
सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ।
या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥१३॥
13. tatraikasya tu bhāryā vai vasorvāsavavikrama ,
sā carantī vane tasmingāṁ dadarśa sumadhyamā ,
yā sā vasiṣṭhasya muneḥ sarvakāmadhuguttamā.
sā carantī vane tasmingāṁ dadarśa sumadhyamā ,
yā sā vasiṣṭhasya muneḥ sarvakāmadhuguttamā.
13.
tatra ekasya tu bhāryā vai vasoḥ
vāsavavikrama sā carantī vane tasmin
gām dadarśa sumadhyamā yā sā
vasiṣṭhasya muneḥ sarvakāmadhuk uttamā
vāsavavikrama sā carantī vane tasmin
gām dadarśa sumadhyamā yā sā
vasiṣṭhasya muneḥ sarvakāmadhuk uttamā
13.
O valorous one, like Indra, there, the slender-waisted wife of one of the Vasus, while wandering in that forest, saw that excellent, wish-fulfilling cow belonging to sage Vasiṣṭha.
सा विस्मयसमाविष्टा शीलद्रविणसंपदा ।
दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥१४॥
दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥१४॥
14. sā vismayasamāviṣṭā śīladraviṇasaṁpadā ,
dive vai darśayāmāsa tāṁ gāṁ govṛṣabhekṣaṇa.
dive vai darśayāmāsa tāṁ gāṁ govṛṣabhekṣaṇa.
14.
sā vismaya-samāviṣṭā śīla-draviṇa-saṃpadā dive
vai darśayāmāsa tām gām go-vṛṣabha-īkṣaṇa
vai darśayāmāsa tām gām go-vṛṣabha-īkṣaṇa
14.
Filled with wonder by its wealth of excellent qualities, she indeed showed that cow to Dyaus, O bull-eyed king.
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् ।
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥१५॥
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥१५॥
15. svāpīnāṁ ca sudogdhrīṁ ca suvāladhimukhāṁ śubhām ,
upapannāṁ guṇaiḥ sarvaiḥ śīlenānuttamena ca.
upapannāṁ guṇaiḥ sarvaiḥ śīlenānuttamena ca.
15.
su-āpīnām ca su-dogdhrīm ca su-vālādhimukhām śubhām
upapannām guṇaiḥ sarvaiḥ śīlena an-uttamena ca
upapannām guṇaiḥ sarvaiḥ śīlena an-uttamena ca
15.
And that well-nourished, abundantly milking, auspicious cow with a beautiful tail and face, endowed with all excellent qualities and an unsurpassed character.
एवंगुणसमायुक्तां वसवे वसुनन्दिनी ।
दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥१६॥
दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥१६॥
16. evaṁguṇasamāyuktāṁ vasave vasunandinī ,
darśayāmāsa rājendra purā pauravanandana.
darśayāmāsa rājendra purā pauravanandana.
16.
evam-guṇa-samā-yuktām vasave vasu-nandinī
darśayāmāsa rāja-indra purā paurava-nandana
darśayāmāsa rāja-indra purā paurava-nandana
16.
O chief of kings, O descendant of Puru, Vasunandini formerly showed that cow, endowed with such qualities, to Vasu.
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम ।
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥१७॥
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥१७॥
17. dyaustadā tāṁ tu dṛṣṭvaiva gāṁ gajendrendravikrama ,
uvāca rājaṁstāṁ devīṁ tasyā rūpaguṇānvadan.
uvāca rājaṁstāṁ devīṁ tasyā rūpaguṇānvadan.
17.
dyauḥ tadā tām tu dṛṣṭvā eva gām gajendra-indra-vikrama
uvāca rājan tām devīm tasyāḥ rūpa-guṇān vadan
uvāca rājan tām devīm tasyāḥ rūpa-guṇān vadan
17.
Then Dyaus, having just seen that cow, O king with the valor of a mighty elephant, spoke to that goddess, describing her beautiful qualities.
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे ।
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥१८॥
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥१८॥
18. eṣā gauruttamā devi vāruṇerasitekṣaṇe ,
ṛṣestasya varārohe yasyedaṁ vanamuttamam.
ṛṣestasya varārohe yasyedaṁ vanamuttamam.
18.
eṣā gauḥ uttamā devi vāruṇeḥ asita-īkṣaṇe ṛṣeḥ
tasya vara-ārohe yasya idam vanam uttamam
tasya vara-ārohe yasya idam vanam uttamam
18.
O goddess, O dark-eyed one, O lady with shapely hips, this excellent cow belongs to that sage, Varuṇi, whose is this supreme forest.
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे ।
दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥१९॥
दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥१९॥
19. asyāḥ kṣīraṁ pibenmartyaḥ svādu yo vai sumadhyame ,
daśa varṣasahasrāṇi sa jīvetsthirayauvanaḥ.
daśa varṣasahasrāṇi sa jīvetsthirayauvanaḥ.
19.
asyāḥ kṣīram pibet martyaḥ svādu yaḥ vai sumadhyame
daśa varṣasahasrāṇi saḥ jīvet sthirayauvanaḥ
daśa varṣasahasrāṇi saḥ jīvet sthirayauvanaḥ
19.
O beautiful-waisted one, indeed, any mortal who drinks this sweet milk will live for ten thousand years, remaining eternally youthful.
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा ।
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥२०॥
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥२०॥
20. etacchrutvā tu sā devī nṛpottama sumadhyamā ,
tamuvācānavadyāṅgī bhartāraṁ dīptatejasam.
tamuvācānavadyāṅgī bhartāraṁ dīptatejasam.
20.
etat śrutvā tu sā devī nṛpottama sumadhyamā
tam uvāca anavadyāṅgī bhartāram dīptatejasam
tam uvāca anavadyāṅgī bhartāram dīptatejasam
20.
O best of kings, having heard this, that goddess Sumadhyamā, whose body was faultless, then spoke to her husband, who possessed blazing splendor.
अस्ति मे मानुषे लोके नरदेवात्मजा सखी ।
नाम्ना जिनवती नाम रूपयौवनशालिनी ॥२१॥
नाम्ना जिनवती नाम रूपयौवनशालिनी ॥२१॥
21. asti me mānuṣe loke naradevātmajā sakhī ,
nāmnā jinavatī nāma rūpayauvanaśālinī.
nāmnā jinavatī nāma rūpayauvanaśālinī.
21.
asti me mānuṣe loke naradevātmajā sakhī
nāmnā jinavatī nāma rūpayauvanaśālinī
nāmnā jinavatī nāma rūpayauvanaśālinī
21.
In the human world, I have a friend who is the daughter of a king. Her name is Jinavatī, and she is endowed with beauty and youth.
उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः ।
दुहिता प्रथिता लोके मानुषे रूपसंपदा ॥२२॥
दुहिता प्रथिता लोके मानुषे रूपसंपदा ॥२२॥
22. uśīnarasya rājarṣeḥ satyasaṁdhasya dhīmataḥ ,
duhitā prathitā loke mānuṣe rūpasaṁpadā.
duhitā prathitā loke mānuṣe rūpasaṁpadā.
22.
uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ
duhitā prathitā loke mānuṣe rūpasaṃpadā
duhitā prathitā loke mānuṣe rūpasaṃpadā
22.
She is the daughter of King Uśīnara, the royal sage, who is truthful and wise. In the human world, she is renowned for her great beauty.
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् ।
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥२३॥
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥२३॥
23. tasyā hetormahābhāga savatsāṁ gāṁ mamepsitām ,
ānayasvāmaraśreṣṭha tvaritaṁ puṇyavardhana.
ānayasvāmaraśreṣṭha tvaritaṁ puṇyavardhana.
23.
tasyāḥ hetoḥ mahābhāga savatsām gām mama īpsitām
ānayasva amaraśreṣṭha tvaritam puṇyavardhana
ānayasva amaraśreṣṭha tvaritam puṇyavardhana
23.
O greatly fortunate one, O best among immortals, O enhancer of merit, for her sake, quickly bring my desired cow along with its calf.
यावदस्याः पयः पीत्वा सा सखी मम मानद ।
मानुषेषु भवत्वेका जरारोगविवर्जिता ॥२४॥
मानुषेषु भवत्वेका जरारोगविवर्जिता ॥२४॥
24. yāvadasyāḥ payaḥ pītvā sā sakhī mama mānada ,
mānuṣeṣu bhavatvekā jarārogavivarjitā.
mānuṣeṣu bhavatvekā jarārogavivarjitā.
24.
yāvat asyāḥ payaḥ pītvā sā sakhī mama mānada
mānuṣeṣu bhavatu ekā jarārogavivarjitā
mānuṣeṣu bhavatu ekā jarārogavivarjitā
24.
O giver of honor, let that friend of mine, for as long as she has consumed her milk, be the only one among humans who is free from old age and disease.
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित ।
प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन ॥२५॥
प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन ॥२५॥
25. etanmama mahābhāga kartumarhasyanindita ,
priyaṁ priyataraṁ hyasmānnāsti me'nyatkathaṁcana.
priyaṁ priyataraṁ hyasmānnāsti me'nyatkathaṁcana.
25.
etat mama mahābhāga kartum arhasi anindita priyam
priyataram hi asmāt na asti me anyat kathaṃcana
priyataram hi asmāt na asti me anyat kathaṃcana
25.
O highly esteemed and blameless one, you ought to do this for me. Indeed, there is nothing else dearer to me than this by any means.
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया ।
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥२६॥
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥२६॥
26. etacchrutvā vacastasyā devyāḥ priyacikīrṣayā ,
pṛthvādyairbhrātṛbhiḥ sārdhaṁ dyaustadā tāṁ jahāra gām.
pṛthvādyairbhrātṛbhiḥ sārdhaṁ dyaustadā tāṁ jahāra gām.
26.
etat śrutvā vacaḥ tasyāḥ devyāḥ priyacikīrṣayā
pṛthvādyaiḥ bhrātṛbhiḥ sārdham dyauḥ tadā tām jahāra gām
pṛthvādyaiḥ bhrātṛbhiḥ sārdham dyauḥ tadā tām jahāra gām
26.
Having heard these words of that goddess, Dyaus, desiring to please her, then carried off that cow along with Pṛthu and his brothers.
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप ।
ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ।
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥२७॥
ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ।
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥२७॥
27. tayā kamalapatrākṣyā niyukto dyaustadā nṛpa ,
ṛṣestasya tapastīvraṁ na śaśāka nirīkṣitum ,
hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ.
ṛṣestasya tapastīvraṁ na śaśāka nirīkṣitum ,
hṛtā gauḥ sā tadā tena prapātastu na tarkitaḥ.
27.
tayā kamalapatrākṣyā niyuktaḥ dyauḥ
tadā nṛpa ṛṣeḥ tasya tapaḥ tīvram
na śaśāka nirīkṣitum hṛtā gauḥ sā
tadā tena prapātaḥ tu na tarkitaḥ
tadā nṛpa ṛṣeḥ tasya tapaḥ tīvram
na śaśāka nirīkṣitum hṛtā gauḥ sā
tadā tena prapātaḥ tu na tarkitaḥ
27.
O King, Dyaus, thus commanded by that lotus-eyed one, was then unable to withstand the sage's intense austerity. That cow was indeed carried off by him, but the adverse consequence was not foreseen.
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः ।
न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥२८॥
न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥२८॥
28. athāśramapadaṁ prāptaḥ phalānyādāya vāruṇiḥ ,
na cāpaśyata gāṁ tatra savatsāṁ kānanottame.
na cāpaśyata gāṁ tatra savatsāṁ kānanottame.
28.
atha āśramapadam prāptaḥ phalāni ādāya vāruṇiḥ
na ca apaśyat gām tatra savatsām kānanottame
na ca apaśyat gām tatra savatsām kānanottame
28.
Then Varuṇa's son, having reached his hermitage after collecting fruits, did not see the cow with her calf there, in that excellent forest.
ततः स मृगयामास वने तस्मिंस्तपोधनः ।
नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥२९॥
नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥२९॥
29. tataḥ sa mṛgayāmāsa vane tasmiṁstapodhanaḥ ,
nādhyagacchacca mṛgayaṁstāṁ gāṁ munirudāradhīḥ.
nādhyagacchacca mṛgayaṁstāṁ gāṁ munirudāradhīḥ.
29.
tataḥ sa mṛgayāmāsa vane tasmin tapodhanaḥ na
adhyagacchat ca mṛgayan tām gām muniḥ udāradhīḥ
adhyagacchat ca mṛgayan tām gām muniḥ udāradhīḥ
29.
Then, that ascetic searched in that forest. Despite his search, the noble-minded sage did not find that cow.
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः ।
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥३०॥
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥३०॥
30. jñātvā tathāpanītāṁ tāṁ vasubhirdivyadarśanaḥ ,
yayau krodhavaśaṁ sadyaḥ śaśāpa ca vasūṁstadā.
yayau krodhavaśaṁ sadyaḥ śaśāpa ca vasūṁstadā.
30.
jñātvā tathā apanītām tām vasubhiḥ divyadarśanaḥ
yayau krodhavaśam sadyaḥ śaśāpa ca vasūn tadā
yayau krodhavaśam sadyaḥ śaśāpa ca vasūn tadā
30.
Knowing that the cow had been thus taken away by the Vasus, the sage, who possessed divine sight, immediately succumbed to anger and then cursed the Vasus.
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् ।
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥३१॥
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥३१॥
31. yasmānme vasavo jahrurgāṁ vai dogdhrīṁ suvāladhim ,
tasmātsarve janiṣyanti mānuṣeṣu na saṁśayaḥ.
tasmātsarve janiṣyanti mānuṣeṣu na saṁśayaḥ.
31.
yasmāt me vasavaḥ jahruḥ gām vai dogdhrīm suvāladhim
tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ
tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ
31.
Because the Vasus indeed stole my milch cow, which had a beautiful tail, therefore, without a doubt, all of them will be born as humans.
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः ।
वशं कोपस्य संप्राप्त आपवो भरतर्षभ ॥३२॥
वशं कोपस्य संप्राप्त आपवो भरतर्षभ ॥३२॥
32. evaṁ śaśāpa bhagavānvasūṁstānmunisattamaḥ ,
vaśaṁ kopasya saṁprāpta āpavo bharatarṣabha.
vaśaṁ kopasya saṁprāpta āpavo bharatarṣabha.
32.
evam śaśāpa bhagavān vasūn tān munisattamaḥ
vaśam kopasya samprāptaḥ āpavaḥ bharatarṣabha
vaśam kopasya samprāptaḥ āpavaḥ bharatarṣabha
32.
Having fallen under the sway of anger, the divine Apava, that foremost among sages, thus cursed those Vasus, O best of Bharatas.
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे ।
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ।
महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥३३॥
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ।
महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥३३॥
33. śaptvā ca tānmahābhāgastapasyeva mano dadhe ,
evaṁ sa śaptavānrājanvasūnaṣṭau tapodhanaḥ ,
mahāprabhāvo brahmarṣirdevānroṣasamanvitaḥ.
evaṁ sa śaptavānrājanvasūnaṣṭau tapodhanaḥ ,
mahāprabhāvo brahmarṣirdevānroṣasamanvitaḥ.
33.
śaptvā ca tān mahābhāgaḥ tapasi eva
manaḥ dadhe evam sa śaptavān rājan
vasūn aṣṭau tapodhanaḥ mahāprabhāvaḥ
brahmarṣiḥ devān roṣasamanvitaḥ
manaḥ dadhe evam sa śaptavān rājan
vasūn aṣṭau tapodhanaḥ mahāprabhāvaḥ
brahmarṣiḥ devān roṣasamanvitaḥ
33.
And having cursed those Vasus, the greatly illustrious one then fixed his mind on austerity. Thus, O king, that powerful Brahman sage, whose wealth was austerity and who was filled with anger, cursed the eight Vasu deities.
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः ।
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥३४॥
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥३४॥
34. athāśramapadaṁ prāpya taṁ sma bhūyo mahātmanaḥ ,
śaptāḥ sma iti jānanta ṛṣiṁ tamupacakramuḥ.
śaptāḥ sma iti jānanta ṛṣiṁ tamupacakramuḥ.
34.
atha āśramapadam prāpya tam sma bhūyaḥ mahātmanaḥ
śaptāḥ sma iti jānanataḥ ṛṣim tam upacakramuḥ
śaptāḥ sma iti jānanataḥ ṛṣim tam upacakramuḥ
34.
Then, upon reaching the hermitage, knowing that they had been cursed by that great-souled sage, they again approached him.
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ ।
न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ।
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥३५॥
न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ।
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥३५॥
35. prasādayantastamṛṣiṁ vasavaḥ pārthivarṣabha ,
na lebhire ca tasmātte prasādamṛṣisattamāt ,
āpavātpuruṣavyāghra sarvadharmaviśāradāt.
na lebhire ca tasmātte prasādamṛṣisattamāt ,
āpavātpuruṣavyāghra sarvadharmaviśāradāt.
35.
prasādayantaḥ tam ṛṣim vasavaḥ
pārthivarṣabha na lebhire ca tasmāt
te prasādam ṛṣisattamāt āpavāt
puruṣavyāghra sarvadharmaviśāradāt
pārthivarṣabha na lebhire ca tasmāt
te prasādam ṛṣisattamāt āpavāt
puruṣavyāghra sarvadharmaviśāradāt
35.
O best of kings, O tiger among men, the Vasus, despite trying to appease that sage, Apava - who was the best of sages and adept in all dharma - did not obtain his favor.
उवाच च स धर्मात्मा सप्त यूयं धरादयः ।
अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥३६॥
अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥३६॥
36. uvāca ca sa dharmātmā sapta yūyaṁ dharādayaḥ ,
anu saṁvatsarācchāpamokṣaṁ vai samavāpsyatha.
anu saṁvatsarācchāpamokṣaṁ vai samavāpsyatha.
36.
uvāca ca sa dharmātmā sapta yūyam dharādayaḥ
anu saṃvatsarāt śāpamokṣam vai samavāpsyatha
anu saṃvatsarāt śāpamokṣam vai samavāpsyatha
36.
And that righteous sage said, 'You seven, Dhara and others, will indeed obtain release from the curse after one year.'
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति ।
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥३७॥
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥३७॥
37. ayaṁ tu yatkṛte yūyaṁ mayā śaptāḥ sa vatsyati ,
dyaustadā mānuṣe loke dīrghakālaṁ svakarmaṇā.
dyaustadā mānuṣe loke dīrghakālaṁ svakarmaṇā.
37.
ayam tu yatkṛte yūyam mayā śaptāḥ sa vatsyati
dyauḥ tadā mānuṣe loke dīrghakālam svakarmaṇā
dyauḥ tadā mānuṣe loke dīrghakālam svakarmaṇā
37.
But this one, Dyau, for whose sake you were cursed by me, will then dwell in the human world for a long time due to his own karma.
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् ।
न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥३८॥
न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥३८॥
38. nānṛtaṁ taccikīrṣāmi yuṣmānkruddho yadabruvam ,
na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ.
na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ.
38.
na anṛtam tat cikīrṣāmi yuṣmān kruddhaḥ yat abruvam
na prajāsyati ca api eṣaḥ mānuṣeṣu mahāmanāḥ
na prajāsyati ca api eṣaḥ mānuṣeṣu mahāmanāḥ
38.
I do not wish to make untrue what I angrily declared to you. And this great-minded one will also not have progeny among humans.
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः ।
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ।
एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥३९॥
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ।
एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥३९॥
39. bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ ,
pituḥ priyahite yuktaḥ strībhogānvarjayiṣyati ,
evamuktvā vasūnsarvāñjagāma bhagavānṛṣiḥ.
pituḥ priyahite yuktaḥ strībhogānvarjayiṣyati ,
evamuktvā vasūnsarvāñjagāma bhagavānṛṣiḥ.
39.
bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ
pituḥ priyahite yuktaḥ
strībhogān varjayiṣyati evam uktvā
vasūn sarvān jagāma bhagavān ṛṣiḥ
pituḥ priyahite yuktaḥ
strībhogān varjayiṣyati evam uktvā
vasūn sarvān jagāma bhagavān ṛṣiḥ
39.
And he will be a virtuous soul, skilled in all scriptures. He will be devoted to his father's welfare and what is dear to him, and he will renounce pleasures with women. Having thus spoken to all the Vasus, the divine sage departed.
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा ।
अयाचन्त च मां राजन्वरं स च मया कृतः ।
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥४०॥
अयाचन्त च मां राजन्वरं स च मया कृतः ।
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥४०॥
40. tato māmupajagmuste samastā vasavastadā ,
ayācanta ca māṁ rājanvaraṁ sa ca mayā kṛtaḥ ,
jātāñjātānprakṣipāsmānsvayaṁ gaṅge tvamambhasi.
ayācanta ca māṁ rājanvaraṁ sa ca mayā kṛtaḥ ,
jātāñjātānprakṣipāsmānsvayaṁ gaṅge tvamambhasi.
40.
tataḥ mām upajagmuḥ te samastā vasavaḥ
tadā ayācanta ca mām rājan varam
saḥ ca mayā kṛtaḥ jātān jātān
prakṣipa asmān svayam gaṅge tvam ambhasi
tadā ayācanta ca mām rājan varam
saḥ ca mayā kṛtaḥ jātān jātān
prakṣipa asmān svayam gaṅge tvam ambhasi
40.
Then all those Vasus came to me at that time. And they begged a boon from me, O King, and it was granted by me. (They said,) "O Ganga, as we are born one by one, you yourself must throw us into the water."
एवं तेषामहं सम्यक्शप्तानां राजसत्तम ।
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥४१॥
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥४१॥
41. evaṁ teṣāmahaṁ samyakśaptānāṁ rājasattama ,
mokṣārthaṁ mānuṣāllokādyathāvatkṛtavatyaham.
mokṣārthaṁ mānuṣāllokādyathāvatkṛtavatyaham.
41.
evam teṣām aham samyak śaptānām rājasattama
mokṣārtham mānuṣāt lokāt yathāvat kṛtavatī aham
mokṣārtham mānuṣāt lokāt yathāvat kṛtavatī aham
41.
Thus, O best of kings, I duly carried out the mokṣa (release) for those cursed ones from the human world, as it was supposed to be.
अयं शापादृषेस्तस्य एक एव नृपोत्तम ।
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥४२॥
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥४२॥
42. ayaṁ śāpādṛṣestasya eka eva nṛpottama ,
dyau rājanmānuṣe loke ciraṁ vatsyati bhārata.
dyau rājanmānuṣe loke ciraṁ vatsyati bhārata.
42.
ayam śāpāt ṛṣeḥ tasya ekaḥ eva nṛpottama dyau
rājan mānuṣe loke ciram vatsyati bhārata
rājan mānuṣe loke ciram vatsyati bhārata
42.
O best of kings, this Dyu alone, due to the curse of that sage, will dwell long in the human world, O Bhārata.
एतदाख्याय सा देवी तत्रैवान्तरधीयत ।
आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥४३॥
आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥४३॥
43. etadākhyāya sā devī tatraivāntaradhīyata ,
ādāya ca kumāraṁ taṁ jagāmātha yathepsitam.
ādāya ca kumāraṁ taṁ jagāmātha yathepsitam.
43.
etat ākhyāya sā devī tatra eva antaradhīyata
ādāya ca kumāram tam jagāma atha yathepsitam
ādāya ca kumāram tam jagāma atha yathepsitam
43.
Having narrated this, that goddess disappeared right there. And taking that child, she then went as she pleased.
स तु देवव्रतो नाम गाङ्गेय इति चाभवत् ।
द्विनामा शंतनोः पुत्रः शंतनोरधिको गुणैः ॥४४॥
द्विनामा शंतनोः पुत्रः शंतनोरधिको गुणैः ॥४४॥
44. sa tu devavrato nāma gāṅgeya iti cābhavat ,
dvināmā śaṁtanoḥ putraḥ śaṁtanoradhiko guṇaiḥ.
dvināmā śaṁtanoḥ putraḥ śaṁtanoradhiko guṇaiḥ.
44.
स तु देवव्रतः नाम गाङ्गेयः इति च अभवत्
द्विनामा शंतनोः पुत्रः शंतनोः अधिकः गुणैः
द्विनामा शंतनोः पुत्रः शंतनोः अधिकः गुणैः
44.
He, known as Devavrata, also became known as Gāṅgeya. This son of Śantanu, having two names, was superior to Śantanu in virtues.
शंतनुश्चापि शोकार्तो जगाम स्वपुरं ततः ।
तस्याहं कीर्तयिष्यामि शंतनोरमितान्गुणान् ॥४५॥
तस्याहं कीर्तयिष्यामि शंतनोरमितान्गुणान् ॥४५॥
45. śaṁtanuścāpi śokārto jagāma svapuraṁ tataḥ ,
tasyāhaṁ kīrtayiṣyāmi śaṁtanoramitānguṇān.
tasyāhaṁ kīrtayiṣyāmi śaṁtanoramitānguṇān.
45.
शंतनुः च अपि शोकार्तो जगाम स्वपुरम् ततः तस्य
अहम् कीर्तयिष्यामि शंतनोः अमितान् गुणान्
अहम् कीर्तयिष्यामि शंतनोः अमितान् गुणान्
45.
Afflicted by sorrow, Śantanu then returned to his own city. I will now recount the immeasurable virtues of that Śantanu.
महाभाग्यं च नृपतेर्भारतस्य यशस्विनः ।
यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥४६॥
यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥४६॥
46. mahābhāgyaṁ ca nṛpaterbhāratasya yaśasvinaḥ ,
yasyetihāso dyutimānmahābhāratamucyate.
yasyetihāso dyutimānmahābhāratamucyate.
46.
महाभाग्यम् च नृपतेः भारतस्य यशस्विनः
यस्य इतिहासः द्युतिमान् महाभारतम् उच्यते
यस्य इतिहासः द्युतिमान् महाभारतम् उच्यते
46.
And (I will also recount) the great fortune of the glorious king Bhārata, whose illustrious history is called the Mahābhārata.
Links to all chapters:
ādi parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93 (current chapter)
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47