Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-11

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।
प्रमाणमायुषः सूत फलं चापि शुभाशुभम् ॥१॥
1. dhṛtarāṣṭra uvāca ,
bhāratasyāsya varṣasya tathā haimavatasya ca ,
pramāṇamāyuṣaḥ sūta phalaṁ cāpi śubhāśubham.
1. dhṛtarāṣṭraḥ uvāca bhāratasya asya varṣasya tathā haimavatasya
ca pramāṇam āyuṣaḥ sūta phalam ca api śubhāśubham
1. dhṛtarāṣṭraḥ uvāca sūta asya bhāratasya
varṣasya tathā ca haimavatasya
(varṣasya) āyuṣaḥ pramāṇam ca api
śubhāśubham phalam (vadāmi / kathyatām)
1. Dhṛtarāṣṭra said: O charioteer (sūta), [tell me] the measure of life, and also the auspicious and inauspicious results, of this region of Bharata and of the Himalayan region.
अनागतमतिक्रान्तं वर्तमानं च संजय ।
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥२॥
2. anāgatamatikrāntaṁ vartamānaṁ ca saṁjaya ,
ācakṣva me vistareṇa harivarṣaṁ tathaiva ca.
2. anāgatam atikrāntam vartamānam ca saṃjaya
ācakṣva me vistareṇa harivarṣam tathaiva ca
2. saṃjaya anāgatam atikrāntam vartamānam ca
tathaiva ca harivarṣam me vistareṇa ācakṣva
2. O Saṃjaya, describe to me in detail the past, the present, and the future, and similarly, the region of Harivarṣa.
संजय उवाच ।
चत्वारि भारते वर्षे युगानि भरतर्षभ ।
कृतं त्रेता द्वापरं च पुष्यं च कुरुवर्धन ॥३॥
3. saṁjaya uvāca ,
catvāri bhārate varṣe yugāni bharatarṣabha ,
kṛtaṁ tretā dvāparaṁ ca puṣyaṁ ca kuruvardhana.
3. saṃjaya uvāca catvāri bhārate varṣe yugāni bharatarṣabha
kṛtam tretā dvāparam ca puṣyam ca kuruvardhana
3. saṃjaya uvāca bharatarṣabha kuruvardhana bhārate
varṣe catvāri yugāni kṛtam tretā dvāparam ca puṣyam ca
3. Saṃjaya said: "O foremost among the Bhāratas, O enhancer of the Kurus, there are four ages (yugas) in the land of Bhārata: Kṛta, Tretā, Dvāpara, and Puṣya."
पूर्वं कृतयुगं नाम ततस्त्रेतायुगं विभो ।
संक्षेपाद्द्वापरस्याथ ततः पुष्यं प्रवर्तते ॥४॥
4. pūrvaṁ kṛtayugaṁ nāma tatastretāyugaṁ vibho ,
saṁkṣepāddvāparasyātha tataḥ puṣyaṁ pravartate.
4. pūrvam kṛtayugam nāma tataḥ tretāyugam vibho
saṃkṣepāt dvāparasya atha tataḥ puṣyam pravartate
4. vibho pūrvam kṛtayugam nāma tataḥ tretāyugam (āgacchati) atha
saṃkṣepāt dvāparasya (anantaram) tataḥ puṣyam pravartate
4. O lord, first is the age called Kṛta Yuga, then the Tretā Yuga. After that, briefly, the Dvāpara age, and then the Puṣya age begins.
चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम ।
आयुःसंख्या कृतयुगे संख्याता राजसत्तम ॥५॥
5. catvāri ca sahasrāṇi varṣāṇāṁ kurusattama ,
āyuḥsaṁkhyā kṛtayuge saṁkhyātā rājasattama.
5. catvāri ca sahasrāṇi varṣāṇām kurusattama
āyuḥsaṃkhyā kṛtayuge saṃkhyātā rājasattama
5. kurusattama rājasattama kṛtayuge āyuḥsaṃkhyā
catvāri ca sahasrāṇi varṣāṇām saṃkhyātā
5. O best of the Kurus, O foremost of kings, the life-span (āyuḥsaṃkhyā) in the Kṛta Yuga is reckoned as four thousand years.
तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप ।
द्विसहस्रं द्वापरे तु शते तिष्ठति संप्रति ॥६॥
6. tathā trīṇi sahasrāṇi tretāyāṁ manujādhipa ,
dvisahasraṁ dvāpare tu śate tiṣṭhati saṁprati.
6. tathā trīṇi sahasrāṇi tretāyām manujādhipa
dvisahasram dvāpare tu śate tiṣṭhati samprati
6. manujādhipa tathā tretāyām trīṇi sahasrāṇi
dvisahasram tu dvāpare samprati śate tiṣṭhati
6. O king, similarly, in the Treta Yuga, the lifespan is three thousand (years). In the Dvapara Yuga, it is two thousand, but now, at present, it stands at a hundred.
न प्रमाणस्थितिर्ह्यस्ति पुष्येऽस्मिन्भरतर्षभ ।
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥७॥
7. na pramāṇasthitirhyasti puṣye'sminbharatarṣabha ,
garbhasthāśca mriyante'tra tathā jātā mriyanti ca.
7. na pramāṇasthitiḥ hi asti puṣye asmin bharatarṣabha
garbhasthāḥ ca mriyante atra tathā jātāḥ mriyanti ca
7. bharatarṣabha hi asmin puṣye pramāṇasthitiḥ na asti
atra garbhasthāḥ ca mriyante tathā jātāḥ ca mriyanti
7. O best among Bharatas, indeed, in this Kali Yuga, there is no fixed standard for life's duration. Here, those still in the womb die, and similarly, those who are born also die.
महाबला महासत्त्वाः प्रजागुणसमन्विताः ।
अजायन्त कृते राजन्मुनयः सुतपोधनाः ॥८॥
8. mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ ,
ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ.
8. mahābalāḥ mahāsattvāḥ prajāguṇasamannvitāḥ
ajāyanta kṛte rājan munayaḥ sutapodhanāḥ
8. rājan kṛte mahābalāḥ mahāsattvāḥ
prajāguṇasamannvitāḥ sutapodhanāḥ munayaḥ ajāyanta
8. O king, in the Kṛta Yuga, sages of immense strength and great spiritual essence, endowed with excellent qualities for humankind, and whose true wealth was spiritual austerity (tapas), were born.
महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः ।
जाताः कृतयुगे राजन्धनिनः प्रियदर्शनाः ॥९॥
9. mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ ,
jātāḥ kṛtayuge rājandhaninaḥ priyadarśanāḥ.
9. mahotsāhāḥ mahātmānaḥ dhārmikāḥ satyavādinaḥ
jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ
9. rājan kṛtayuge mahotsāhāḥ mahātmānaḥ dhārmikāḥ
satyavādinaḥ dhaninaḥ priyadarśanāḥ jātāḥ
9. O king, in the Kṛta Yuga, people were born who were filled with great enthusiasm, noble-minded (mahātman), righteous (dharmika), truthful, wealthy, and of pleasing appearance.
आयुष्मन्तो महावीरा धनुर्धरवरा युधि ।
जायन्ते क्षत्रियाः शूरास्त्रेतायां चक्रवर्तिनः ॥१०॥
10. āyuṣmanto mahāvīrā dhanurdharavarā yudhi ,
jāyante kṣatriyāḥ śūrāstretāyāṁ cakravartinaḥ.
10. āyuṣmantaḥ mahāvīrāḥ dhanurdharavarāḥ yudhi
jāyante kṣatriyāḥ śūrāḥ tretāyām cakravartinaḥ
10. tretāyām āyuṣmantaḥ mahāvīrāḥ dhanurdharavarāḥ
yudhi śūrāḥ cakravartinaḥ kṣatriyāḥ jāyante
10. In the Tretā Yuga, valiant kṣatriyas are born who are long-lived, great heroes, the best of archers in battle, and universal rulers.
सर्ववर्णा महाराज जायन्ते द्वापरे सति ।
महोत्साहा महावीर्याः परस्परवधैषिणः ॥११॥
11. sarvavarṇā mahārāja jāyante dvāpare sati ,
mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ.
11. sarvavarṇāḥ mahārāja jāyante dvāpare sati
mahotsāhāḥ mahāvīryāḥ parasparavadhaiṣiṇaḥ
11. mahārāja dvāpare sati sarvavarṇāḥ mahotsāhāḥ
mahāvīryāḥ parasparavadhaiṣiṇaḥ jāyante
11. O great king, in the Dvāpara Yuga, people of all social classes (varṇas) are born with great enthusiasm and strength, but they are also desirous of mutual destruction.
तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप ।
लुब्धाश्चानृतकाश्चैव पुष्ये जायन्ति भारत ॥१२॥
12. tejasālpena saṁyuktāḥ krodhanāḥ puruṣā nṛpa ,
lubdhāścānṛtakāścaiva puṣye jāyanti bhārata.
12. tejasā alpena saṃyuktāḥ krodhanāḥ puruṣāḥ nṛpa
lubdhāḥ ca anṛtakāḥ ca eva puṣye jāyanti bhārata
12. nṛpa bhārata puṣye puruṣāḥ alpena tejasā saṃyuktāḥ
krodhanāḥ lubdhāḥ ca anṛtakāḥ ca eva jāyanti
12. O king, O Bhārata, in the Puṣya Yuga (the Kali Yuga), men (puruṣa) are born endowed with little vitality, prone to anger, greedy, and untruthful.
ईर्ष्या मानस्तथा क्रोधो मायासूया तथैव च ।
पुष्ये भवन्ति मर्त्यानां रागो लोभश्च भारत ॥१३॥
13. īrṣyā mānastathā krodho māyāsūyā tathaiva ca ,
puṣye bhavanti martyānāṁ rāgo lobhaśca bhārata.
13. īrṣyā mānaḥ tathā krodhaḥ māyā asūyā tathā eva ca
puṣye bhavanti martyānām rāgaḥ lobhaḥ ca bhārata
13. bhārata puṣye martyānām īrṣyā mānaḥ tathā krodhaḥ
māyā asūyā tathā eva ca rāgaḥ ca lobhaḥ bhavanti
13. O Bhārata, in the Puṣya Yuga (the Kali Yuga), envy, pride, anger, illusion (māyā), malice, attachment, and greed manifest among human beings.
संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप ।
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥१४॥
14. saṁkṣepo vartate rājandvāpare'sminnarādhipa ,
guṇottaraṁ haimavataṁ harivarṣaṁ tataḥ param.
14. saṃkṣepaḥ vartate rājan dvāpare asmin narādhipa
guṇottaram haimavatam harivarṣam tataḥ param
14. rājan narādhipa asmin dvāpare saṃkṣepaḥ vartate tataḥ
param guṇottaram haimavatam harivarṣam (vartate)
14. O King, O ruler of men, a concise account is given here in this Dvāpara (age). Beyond that, there is the excellent Himavat region, and then the Harivarṣa region.