महाभारतः
mahābhārataḥ
-
book-3, chapter-34
वैशंपायन उवाच ।
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।
निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ॥१॥
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।
निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
yājñasenyā vacaḥ śrutvā bhīmaseno'tyamarṣaṇaḥ ,
niḥśvasannupasaṁgamya kruddho rājānamabravīt.
yājñasenyā vacaḥ śrutvā bhīmaseno'tyamarṣaṇaḥ ,
niḥśvasannupasaṁgamya kruddho rājānamabravīt.
1.
vaiśampāyana uvāca yājñasenyā vacaḥ śrutvā bhīmasenaḥ
atyamarṣaṇaḥ niḥśvasan upasaṅgamya kruddhaḥ rājānam abravīt
atyamarṣaṇaḥ niḥśvasan upasaṅgamya kruddhaḥ rājānam abravīt
1.
Vaiśampāyana said: Having heard Draupadī's (Yājñasenī's) words, Bhīmasena, exceedingly wrathful, sighed deeply, approached the king, and spoke to him angrily.
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् ।
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥२॥
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥२॥
2. rājyasya padavīṁ dharmyāṁ vraja satpuruṣocitām ,
dharmakāmārthahīnānāṁ kiṁ no vastuṁ tapovane.
dharmakāmārthahīnānāṁ kiṁ no vastuṁ tapovane.
2.
rājyasya padavīm dharmyām vraja satpuruṣocitām
dharmakāmārthahīnānām kim naḥ vastum tapovane
dharmakāmārthahīnānām kim naḥ vastum tapovane
2.
Embrace the righteous (dharma) path to kingship, which is suitable for noble individuals. Why should we live in a hermitage (tapo-vana) when we are deprived of our (dharma), legitimate desires (kāma), and wealth (artha)?
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा ।
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ॥३॥
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ॥३॥
3. naiva dharmeṇa tadrājyaṁ nārjavena na caujasā ,
akṣakūṭamadhiṣṭhāya hṛtaṁ duryodhanena naḥ.
akṣakūṭamadhiṣṭhāya hṛtaṁ duryodhanena naḥ.
3.
na eva dharmeṇa tat rājyam na ārjavena na ca
ojasā akṣakūṭam adhiṣṭhāya hṛtam duryodhanena naḥ
ojasā akṣakūṭam adhiṣṭhāya hṛtam duryodhanena naḥ
3.
That kingdom was taken from us by Duryodhana, not by adherence to (dharma), nor by integrity, nor by prowess, but by resorting to deceitful gambling with loaded dice.
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् ।
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥४॥
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥४॥
4. gomāyuneva siṁhānāṁ durbalena balīyasām ,
āmiṣaṁ vighasāśena tadvadrājyaṁ hi no hṛtam.
āmiṣaṁ vighasāśena tadvadrājyaṁ hi no hṛtam.
4.
gomāyunā iva siṃhānām durbalena balīyasām
āmiṣam vighasāśena tadvat rājyam hi naḥ hṛtam
āmiṣam vighasāśena tadvat rājyam hi naḥ hṛtam
4.
Indeed, just as a weak jackal, a scavenger, snatches prey from mighty lions, so too was our kingdom taken from us.
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः ।
अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ॥५॥
अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ॥५॥
5. dharmaleśapraticchannaḥ prabhavaṁ dharmakāmayoḥ ,
arthamutsṛjya kiṁ rājandurgeṣu paritapyase.
arthamutsṛjya kiṁ rājandurgeṣu paritapyase.
5.
dharmaleśapratichannaḥ prabhavaṃ dharmakāmayoḥ
artham utsṛjya kiṃ rājan durgeṣu paritapyase
artham utsṛjya kiṃ rājan durgeṣu paritapyase
5.
O King, why do you suffer in difficult places, having abandoned prosperity (artha), which is the source of both righteous conduct (dharma) and worldly desires, while you are (yourself) veiled by a mere trace of righteousness (dharma)?
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् ।
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥६॥
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥६॥
6. bhavato'nuvidhānena rājyaṁ naḥ paśyatāṁ hṛtam ,
ahāryamapi śakreṇa guptaṁ gāṇḍīvadhanvanā.
ahāryamapi śakreṇa guptaṁ gāṇḍīvadhanvanā.
6.
bhavataḥ anuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam
ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā
ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā
6.
While we watched, our kingdom was stolen, a kingdom unassailable even by Indra (Śakra) and protected by Arjuna (Gāṇḍīvadhānvā), all due to our adherence to your guidance.
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः ।
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥७॥
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥७॥
7. kuṇīnāmiva bilvāni paṅgūnāmiva dhenavaḥ ,
hṛtamaiśvaryamasmākaṁ jīvatāṁ bhavataḥ kṛte.
hṛtamaiśvaryamasmākaṁ jīvatāṁ bhavataḥ kṛte.
7.
kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ
hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte
hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte
7.
Our sovereignty (aiśvarya) has been seized, while we are still alive, for your sake, just as bilva fruits are inaccessible to the armless, or cows to the lame.
भवतः प्रियमित्येवं महद्व्यसनमीदृशम् ।
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥८॥
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥८॥
8. bhavataḥ priyamityevaṁ mahadvyasanamīdṛśam ,
dharmakāme pratītasya pratipannāḥ sma bhārata.
dharmakāme pratītasya pratipannāḥ sma bhārata.
8.
bhavataḥ priyam iti evam mahat vyasanam īdṛśam
dharmakāme pratītasya pratipannāḥ sma bhārata
dharmakāme pratītasya pratipannāḥ sma bhārata
8.
O Bhārata, we have submitted to such a great calamity as this, all because we believed it was pleasing to you, who are (said to be) devoted to both righteous conduct (dharma) and worldly desires.
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् ।
आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ॥९॥
आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ॥९॥
9. karśayāmaḥ svamitrāṇi nandayāmaśca śātravān ,
ātmānaṁ bhavataḥ śāstre niyamya bharatarṣabha.
ātmānaṁ bhavataḥ śāstre niyamya bharatarṣabha.
9.
karśayāmaḥ svamitrāṇi nandayāmaḥ ca śātravān
ātmānam bhavataḥ śāstre niyamya bharatarṣabha
ātmānam bhavataḥ śāstre niyamya bharatarṣabha
9.
O best of Bharatas, by restraining our own self (ātman) according to your teachings (śāstra), we distress our friends and gladden our enemies.
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि ।
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥१०॥
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥१०॥
10. yadvayaṁ na tadaivaitāndhārtarāṣṭrānnihanmahi ,
bhavataḥ śāstramādāya tannastapati duṣkṛtam.
bhavataḥ śāstramādāya tannastapati duṣkṛtam.
10.
yat vayam na tadā eva etān dhārtarāṣṭrān nihanmahi
bhavataḥ śāstram ādāya tat naḥ tapati duṣkṛtam
bhavataḥ śāstram ādāya tat naḥ tapati duṣkṛtam
10.
Because we did not then kill these sons of Dhṛtarāṣṭra, having adhered to your teaching (śāstra), that wrong action (duṣkṛta) torments us.
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः ।
अवीराचरितां राजन्न बलस्थैर्निषेविताम् ॥११॥
अवीराचरितां राजन्न बलस्थैर्निषेविताम् ॥११॥
11. athaināmanvavekṣasva mṛgacaryāmivātmanaḥ ,
avīrācaritāṁ rājanna balasthairniṣevitām.
avīrācaritāṁ rājanna balasthairniṣevitām.
11.
atha enām anu avekṣasva mṛgacaryām iva ātmanaḥ
avīrācaritām rājan na balasthaiḥ niṣevitām
avīrācaritām rājan na balasthaiḥ niṣevitām
11.
Now, O king, consider this, your own deer-like wandering (mṛgacaryā) of your self (ātman), which is not practiced by heroes and not resorted to by the powerful.
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः ।
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥१२॥
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥१२॥
12. yāṁ na kṛṣṇo na bībhatsurnābhimanyurna sṛñjayaḥ ,
na cāhamabhinandāmi na ca mādrīsutāvubhau.
na cāhamabhinandāmi na ca mādrīsutāvubhau.
12.
yām na kṛṣṇaḥ na bībhatsuḥ na abhimanyuḥ na sṛñjayaḥ
na ca aham abhinandāmi na ca mādrīsutau ubhau
na ca aham abhinandāmi na ca mādrīsutau ubhau
12.
Which (life/wandering) neither Kṛṣṇa, nor Arjuna (Bībhatsu), nor Abhimanyu, nor Sañjaya, nor I myself approve of, nor do both the sons of Mādrī.
भवान्धर्मो धर्म इति सततं व्रतकर्शितः ।
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥१३॥
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥१३॥
13. bhavāndharmo dharma iti satataṁ vratakarśitaḥ ,
kaccidrājanna nirvedādāpannaḥ klībajīvikām.
kaccidrājanna nirvedādāpannaḥ klībajīvikām.
13.
bhavān dharmaḥ dharmaḥ iti satatam vratakarśitaḥ
kaccit rājan na nirvedāt āpannaḥ klībajīvikām
kaccit rājan na nirvedāt āpannaḥ klībajīvikām
13.
O King, you, who are emaciated by constant vows and are always spoken of as the very embodiment of natural law (dharma), I hope you have not, due to despair (nirveda), fallen into a life of impotence.
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् ।
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥१४॥
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥१४॥
14. durmanuṣyā hi nirvedamaphalaṁ sarvaghātinam ,
aśaktāḥ śriyamāhartumātmanaḥ kurvate priyam.
aśaktāḥ śriyamāhartumātmanaḥ kurvate priyam.
14.
durmanuṣyāḥ hi nirvedam aphalam sarvaghātinam
aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam
aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam
14.
Indeed, wicked individuals, being unable to acquire prosperity, consider a fruitless and all-destroying despair (nirveda) as something dear to their own self (ātman).
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् ।
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ॥१५॥
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ॥१५॥
15. sa bhavāndṛṣṭimāñśaktaḥ paśyannātmani pauruṣam ,
ānṛśaṁsyaparo rājannānarthamavabudhyase.
ānṛśaṁsyaparo rājannānarthamavabudhyase.
15.
saḥ bhavān dṛṣṭimān śaktaḥ paśyan ātmani pauruṣam
ānṛśaṃsyaparaḥ rājan na anartham avabudhyase
ānṛśaṃsyaparaḥ rājan na anartham avabudhyase
15.
O King, you, who are discerning and capable, perceiving manliness (pauruṣa) within your own self (ātman), yet, being solely devoted to excessive kindness, you fail to understand this impending misfortune.
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः ।
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥१६॥
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥१६॥
16. asmānamī dhārtarāṣṭrāḥ kṣamamāṇānalaṁ sataḥ ,
aśaktāneva manyante tadduḥkhaṁ nāhave vadhaḥ.
aśaktāneva manyante tadduḥkhaṁ nāhave vadhaḥ.
16.
asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alam sataḥ
aśaktān eva manyante tat duḥkham na āhave vadhaḥ
aśaktān eva manyante tat duḥkham na āhave vadhaḥ
16.
These sons of Dhritarashtra consider us, who are capable of enduring and are truly righteous, as merely incapable. That (perception of us) is the true sorrow, not death in battle.
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् ।
सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ॥१७॥
सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ॥१७॥
17. tatra cedyudhyamānānāmajihmamanivartinām ,
sarvaśo hi vadhaḥ śreyānpretya lokāँllabhemahi.
sarvaśo hi vadhaḥ śreyānpretya lokāँllabhemahi.
17.
tatra cet yudhyamānānām ajihmam anivartinām
sarvaśaḥ hi vadhaḥ śreyān prety lokān labhemahi
sarvaśaḥ hi vadhaḥ śreyān prety lokān labhemahi
17.
If we fight there, straightforwardly and without retreating, then death would certainly be better, for after dying, we would attain the celestial worlds (lokas).
अथ वा वयमेवैतान्निहत्य भरतर्षभ ।
आददीमहि गां सर्वां तथापि श्रेय एव नः ॥१८॥
आददीमहि गां सर्वां तथापि श्रेय एव नः ॥१८॥
18. atha vā vayamevaitānnihatya bharatarṣabha ,
ādadīmahi gāṁ sarvāṁ tathāpi śreya eva naḥ.
ādadīmahi gāṁ sarvāṁ tathāpi śreya eva naḥ.
18.
atha vā vayam eva etān nihatya bharatarṣabha
ādadīmahi gām sarvām tathā api śreyaḥ eva naḥ
ādadīmahi gām sarvām tathā api śreyaḥ eva naḥ
18.
Or else, O best of Bharatas, if we ourselves kill them, we would seize the entire earth. Even in that case, it would certainly be good for us.
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् ।
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ॥१९॥
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ॥१९॥
19. sarvathā kāryametannaḥ svadharmamanutiṣṭhatām ,
kāṅkṣatāṁ vipulāṁ kīrtiṁ vairaṁ praticikīrṣatām.
kāṅkṣatāṁ vipulāṁ kīrtiṁ vairaṁ praticikīrṣatām.
19.
sarvathā kāryam etat naḥ sva-dharmam anutiṣṭhatām
kāṅkṣatām vipulām kīrtim vairam praticikīrṣatām
kāṅkṣatām vipulām kīrtim vairam praticikīrṣatām
19.
This task must certainly be accomplished by us who are upholding our own natural law (dharma), aspiring for great fame, and desiring to avenge this hostility.
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे ।
अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ॥२०॥
अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ॥२०॥
20. ātmārthaṁ yudhyamānānāṁ vidite kṛtyalakṣaṇe ,
anyairapahṛte rājye praśaṁsaiva na garhaṇā.
anyairapahṛte rājye praśaṁsaiva na garhaṇā.
20.
ātma-artham yudhyamānānām vidite kṛtya-lakṣaṇe
anyaiḥ apahṛte rājye praśaṃsā eva na garhaṇā
anyaiḥ apahṛte rājye praśaṃsā eva na garhaṇā
20.
For those who fight for their own sake, when the nature of their duty is clear and their kingdom has been usurped by others, there is only praise, not blame.
कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा ।
व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ॥२१॥
व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ॥२१॥
21. karśanārtho hi yo dharmo mitrāṇāmātmanastathā ,
vyasanaṁ nāma tadrājanna sa dharmaḥ kudharma tat.
vyasanaṁ nāma tadrājanna sa dharmaḥ kudharma tat.
21.
karśana-arthaḥ hi yaḥ dharmaḥ mitrāṇām ātmanaḥ tathā
vyasanam nāma tat rājan na saḥ dharmaḥ kudharma tat
vyasanam nāma tat rājan na saḥ dharmaḥ kudharma tat
21.
Indeed, any principle (dharma) that serves to cause distress to one's friends and to oneself, O king, is called a calamity (vyasana); that is not a true principle (dharma), but rather misconduct (kudharma).
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् ।
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥२२॥
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥२२॥
22. sarvathā dharmanityaṁ tu puruṣaṁ dharmadurbalam ,
jahatastāta dharmārthau pretaṁ duḥkhasukhe yathā.
jahatastāta dharmārthau pretaṁ duḥkhasukhe yathā.
22.
sarvathā dharma-nityam tu puruṣam dharma-durbalam
jahataḥ tāta dharma-arthau pretam duḥkha-sukhe yathā
jahataḥ tāta dharma-arthau pretam duḥkha-sukhe yathā
22.
O dear one, just as sorrows and joys completely abandon a dead body, so too do the pursuits of natural law (dharma) and material prosperity (artha) abandon a person who, though constantly observing (dharma), is weak in his grasp of it (dharma).
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः ।
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥२३॥
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥२३॥
23. yasya dharmo hi dharmārthaṁ kleśabhāṅna sa paṇḍitaḥ ,
na sa dharmasya vedārthaṁ sūryasyāndhaḥ prabhāmiva.
na sa dharmasya vedārthaṁ sūryasyāndhaḥ prabhāmiva.
23.
yasya dharmaḥ hi dharma-artham kleśa-bhāk na saḥ paṇḍitaḥ
na saḥ dharmasya veda-artham sūryasya andhaḥ prabhām iva
na saḥ dharmasya veda-artham sūryasya andhaḥ prabhām iva
23.
Indeed, a person whose adherence to natural law (dharma) – even when performed for the sake of natural law (dharma) itself – results in hardship (kleśabhāk), is not truly wise (paṇḍita). Such a person does not comprehend the true essence of natural law (dharma), just as a blind person cannot perceive the radiance of the sun.
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः ।
रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ॥२४॥
रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ॥२४॥
24. yasya cārthārthamevārthaḥ sa ca nārthasya kovidaḥ ,
rakṣate bhṛtako'raṇyaṁ yathā syāttādṛgeva saḥ.
rakṣate bhṛtako'raṇyaṁ yathā syāttādṛgeva saḥ.
24.
yasya ca artha-artham eva arthaḥ saḥ ca na arthasya
kovidaḥ rakṣate bhṛtakaḥ araṇyam yathā syāt tādṛk eva saḥ
kovidaḥ rakṣate bhṛtakaḥ araṇyam yathā syāt tādṛk eva saḥ
24.
And a person whose pursuit of material prosperity (artha) is solely for the sake of wealth itself, is not truly skilled in the understanding of wealth (artha). Such a person is exactly like a hired servant who guards a forest; they protect it for gain, not out of true comprehension or intrinsic connection.
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति ।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥२५॥
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥२५॥
25. ativelaṁ hi yo'rthārthī netarāvanutiṣṭhati ,
sa vadhyaḥ sarvabhūtānāṁ brahmaheva jugupsitaḥ.
sa vadhyaḥ sarvabhūtānāṁ brahmaheva jugupsitaḥ.
25.
ativelaṃ hi yaḥ arthārthī na itarau anutiṣṭhati
sa vadhyaḥ sarvabhūtānām brahmahā iva jugupsitaḥ
sa vadhyaḥ sarvabhūtānām brahmahā iva jugupsitaḥ
25.
Indeed, one who excessively desires only material gain (artha) and disregards the other two aims (dharma and kama) is an enemy of all beings, despised like a slayer of a brahmin.
सततं यश्च कामार्थी नेतरावनुतिष्ठति ।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥२६॥
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥२६॥
26. satataṁ yaśca kāmārthī netarāvanutiṣṭhati ,
mitrāṇi tasya naśyanti dharmārthābhyāṁ ca hīyate.
mitrāṇi tasya naśyanti dharmārthābhyāṁ ca hīyate.
26.
satataṃ yaḥ ca kāmārthī na itarau anutiṣṭhati
mitrāṇi tasya naśyanti dharmārthābhyām ca hīyate
mitrāṇi tasya naśyanti dharmārthābhyām ca hīyate
26.
And he who constantly desires only pleasure (kama) and disregards the other two aims (dharma and artha) loses his friends and is deprived of both natural law (dharma) and material prosperity (artha).
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् ।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥२७॥
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥२७॥
27. tasya dharmārthahīnasya kāmānte nidhanaṁ dhruvam ,
kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye.
kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye.
27.
tasya dharmārthahīnasya kāma ante nidhanam dhruvam
kāmataḥ ramamāṇasya mīnasya iva ambhasaḥ kṣaye
kāmataḥ ramamāṇasya mīnasya iva ambhasaḥ kṣaye
27.
For such a person, deprived of natural law (dharma) and material prosperity (artha), who indulges in pleasure (kama), death is certain when his desires end, just as a fish dies when the water dries up.
तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः ।
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥२८॥
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥२८॥
28. tasmāddharmārthayornityaṁ na pramādyanti paṇḍitāḥ ,
prakṛtiḥ sā hi kāmasya pāvakasyāraṇiryathā.
prakṛtiḥ sā hi kāmasya pāvakasyāraṇiryathā.
28.
tasmāt dharmārthayoḥ nityam na pramādyanti paṇḍitāḥ
prakṛtiḥ sā hi kāmasya pāvakasya araṇiḥ yathā
prakṛtiḥ sā hi kāmasya pāvakasya araṇiḥ yathā
28.
Therefore, the wise (paṇḍitaḥ) never neglect natural law (dharma) and material prosperity (artha), for indeed, these two are the very foundation of pleasure (kama), just as the fire-stick (araṇiḥ) is the source of fire.
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः ।
इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥२९॥
इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥२९॥
29. sarvathā dharmamūlo'rtho dharmaścārthaparigrahaḥ ,
itaretarayonī tau viddhi meghodadhī yathā.
itaretarayonī tau viddhi meghodadhī yathā.
29.
sarvathā dharma-mūlaḥ arthaḥ dharmaḥ ca artha-parigrahaḥ
| itaretara-yonī tau viddhi megha-udadhī yathā
| itaretara-yonī tau viddhi megha-udadhī yathā
29.
Material prosperity (artha) is always rooted in righteousness (dharma), and righteousness (dharma) also involves the acquisition of material prosperity (artha). Know that these two are mutually originating, just like a cloud and the ocean.
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते ।
स कामश्चित्तसंकल्पः शरीरं नास्य विद्यते ॥३०॥
स कामश्चित्तसंकल्पः शरीरं नास्य विद्यते ॥३०॥
30. dravyārthasparśasaṁyoge yā prītirupajāyate ,
sa kāmaścittasaṁkalpaḥ śarīraṁ nāsya vidyate.
sa kāmaścittasaṁkalpaḥ śarīraṁ nāsya vidyate.
30.
dravya-artha-sparśa-saṃyoge yā prītiḥ upajāyate |
saḥ kāmaḥ citta-saṅkalpaḥ śarīram na asya vidyate
saḥ kāmaḥ citta-saṅkalpaḥ śarīram na asya vidyate
30.
The delight (prīti) that arises from the contact of material objects (dravya) and their purpose (artha) - that desire (kāma) is merely a mental resolve (citta-saṅkalpaḥ); it has no physical body.
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति ।
अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ॥३१॥
अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ॥३१॥
31. arthārthī puruṣo rājanbṛhantaṁ dharmamṛcchati ,
arthamṛcchati kāmārthī na kāmādanyamṛcchatī.
arthamṛcchati kāmārthī na kāmādanyamṛcchatī.
31.
artha-arthī puruṣaḥ rājan bṛhantam dharmam ṛcchati
| artham ṛcchati kāma-arthī na kāmāt anyam ṛcchati
| artham ṛcchati kāma-arthī na kāmāt anyam ṛcchati
31.
O King, a person who seeks material prosperity (artha-arthī puruṣaḥ) attains great righteousness (dharma). However, one who seeks desire (kāma-arthī) attains material prosperity (artha), but does not attain anything other than desire (kāma).
न हि कामेन कामोऽन्यः साध्यते फलमेव तत् ।
उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ॥३२॥
उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ॥३२॥
32. na hi kāmena kāmo'nyaḥ sādhyate phalameva tat ,
upayogātphalasyeva kāṣṭhādbhasmeva paṇḍitaḥ.
upayogātphalasyeva kāṣṭhādbhasmeva paṇḍitaḥ.
32.
na hi kāmena kāmaḥ anyaḥ sādhyate phalam eva tat |
upayogāt phalasya iva kāṣṭhāt bhasma iva paṇḍitaḥ
upayogāt phalasya iva kāṣṭhāt bhasma iva paṇḍitaḥ
32.
Indeed, one desire (kāma) is not truly satisfied by another; that is merely its outcome. O learned one, just as from the consumption of a fruit (phala), or from wood (kāṣṭha) turning to ash, so it is with desire (kāma).
इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा ।
एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ॥३३॥
एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ॥३३॥
33. imāñśakunikānrājanhanti vaitaṁsiko yathā ,
etadrūpamadharmasya bhūteṣu ca vihiṁsatām.
etadrūpamadharmasya bhūteṣu ca vihiṁsatām.
33.
imān śakunikān rājan hanti vaitaṃsikaḥ yathā
etat rūpam adharmasya bhūteṣu ca vihiṃsatām
etat rūpam adharmasya bhūteṣu ca vihiṃsatām
33.
O King, just as a fowler kills these birds, this indeed is the nature of unrighteousness (adharma) and of those who inflict violence towards creatures.
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति ।
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ॥३४॥
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ॥३४॥
34. kāmāllobhācca dharmasya pravṛttiṁ yo na paśyati ,
sa vadhyaḥ sarvabhūtānāṁ pretya ceha ca durmatiḥ.
sa vadhyaḥ sarvabhūtānāṁ pretya ceha ca durmatiḥ.
34.
kāmāt lobhāt ca dharmasya pravṛttim yaḥ na paśyati
saḥ vadhyaḥ sarvabhūtānām pretya ca iha ca durmatiḥ
saḥ vadhyaḥ sarvabhūtānām pretya ca iha ca durmatiḥ
34.
That evil-minded person (durmatiḥ) who, out of desire (kāma) and greed (lobha), does not perceive the proper course of (natural law) dharma, is worthy of being killed by all beings, both in this world and the next.
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः ।
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥३५॥
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥३५॥
35. vyaktaṁ te vidito rājannartho dravyaparigrahaḥ ,
prakṛtiṁ cāpi vetthāsya vikṛtiṁ cāpi bhūyasīm.
prakṛtiṁ cāpi vetthāsya vikṛtiṁ cāpi bhūyasīm.
35.
vyaktam te viditaḥ rājan arthaḥ dravyaparigrahaḥ
prakṛtim ca api vettha asya vikṛtim ca api bhūyasīm
prakṛtim ca api vettha asya vikṛtim ca api bhūyasīm
35.
O King, the purpose of acquiring possessions (dravya-parigrahaḥ) is certainly known to you. You also know its original nature (prakṛti) and its manifold corruptions.
तस्य नाशं विनाशं वा जरया मरणेन वा ।
अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ॥३६॥
अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ॥३६॥
36. tasya nāśaṁ vināśaṁ vā jarayā maraṇena vā ,
anarthamiti manyante so'yamasmāsu vartate.
anarthamiti manyante so'yamasmāsu vartate.
36.
tasya nāśam vināśam vā jarayā maraṇena vā
anartham iti manyante saḥ ayam asmāsu vartate
anartham iti manyante saḥ ayam asmāsu vartate
36.
People consider its destruction or ruin, whether by old age or by death, to be a misfortune. This very misfortune exists among us.
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च ।
विषये वर्तमानानां या प्रीतिरुपजायते ।
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ॥३७॥
विषये वर्तमानानां या प्रीतिरुपजायते ।
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ॥३७॥
37. indriyāṇāṁ ca pañcānāṁ manaso hṛdayasya ca ,
viṣaye vartamānānāṁ yā prītirupajāyate ,
sa kāma iti me buddhiḥ karmaṇāṁ phalamuttamam.
viṣaye vartamānānāṁ yā prītirupajāyate ,
sa kāma iti me buddhiḥ karmaṇāṁ phalamuttamam.
37.
indriyāṇām ca pañcānām manasaḥ
hṛdayasya ca viṣaye vartamānānām yā
prītiḥ upajāyate saḥ kāmaḥ iti me
buddhiḥ karmaṇām phalam uttamam
hṛdayasya ca viṣaye vartamānānām yā
prītiḥ upajāyate saḥ kāmaḥ iti me
buddhiḥ karmaṇām phalam uttamam
37.
My conviction is that the delight which arises in the five senses, the mind, and the heart when they engage with their objects, is desire (kāma), the excellent fruit of actions (karma).
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ।
न धर्मपर एव स्यान्न चार्थपरमो नरः ।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥३८॥
न धर्मपर एव स्यान्न चार्थपरमो नरः ।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥३८॥
38. evameva pṛthagdṛṣṭvā dharmārthau kāmameva ca ,
na dharmapara eva syānna cārthaparamo naraḥ ,
na kāmaparamo vā syātsarvānseveta sarvadā.
na dharmapara eva syānna cārthaparamo naraḥ ,
na kāmaparamo vā syātsarvānseveta sarvadā.
38.
evam eva pṛthak dṛṣṭvā dharmārthau
kāmam eva ca na dharmaparaḥ eva syāt
na ca arthaparamaḥ naraḥ na
kāmaparamaḥ vā syāt sarvān sevetā sarvadā
kāmam eva ca na dharmaparaḥ eva syāt
na ca arthaparamaḥ naraḥ na
kāmaparamaḥ vā syāt sarvān sevetā sarvadā
38.
Having thus separately considered duty (dharma), material prosperity (artha), and also desire (kāma), a person should not be solely devoted to duty (dharma), nor exclusively focused on material prosperity (artha), nor supremely attached to desire (kāma). Instead, one should always engage in all of them.
धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् ।
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥३९॥
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥३९॥
39. dharmaṁ pūrvaṁ dhanaṁ madhye jaghanye kāmamācaret ,
ahanyanucaredevameṣa śāstrakṛto vidhiḥ.
ahanyanucaredevameṣa śāstrakṛto vidhiḥ.
39.
dharmam pūrvam dhanam madhye jaghanye kāmam ācaret
ahani anucaret evam eṣaḥ śāstrakṛtaḥ vidhiḥ
ahani anucaret evam eṣaḥ śāstrakṛtaḥ vidhiḥ
39.
One should practice duty (dharma) first, material prosperity (dhanam) in the middle, and desire (kāma) last. This practice should be followed during the day. This is the rule (vidhi) established by the scriptures (śāstra).
कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् ।
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥४०॥
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥४०॥
40. kāmaṁ pūrvaṁ dhanaṁ madhye jaghanye dharmamācaret ,
vayasyanucaredevameṣa śāstrakṛto vidhiḥ.
vayasyanucaredevameṣa śāstrakṛto vidhiḥ.
40.
kāmam pūrvam dhanam madhye jaghanye dharmam ācaret
vayasi anucaret evam eṣaḥ śāstrakṛtaḥ vidhiḥ
vayasi anucaret evam eṣaḥ śāstrakṛtaḥ vidhiḥ
40.
One should practice desire (kāma) first, material prosperity (dhanam) in the middle, and duty (dharma) last. This practice should be followed according to one's age or stage of life. This is the rule (vidhi) established by the scriptures (śāstra).
धर्मं चार्थं च कामं च यथावद्वदतां वर ।
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥४१॥
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥४१॥
41. dharmaṁ cārthaṁ ca kāmaṁ ca yathāvadvadatāṁ vara ,
vibhajya kāle kālajñaḥ sarvānseveta paṇḍitaḥ.
vibhajya kāle kālajñaḥ sarvānseveta paṇḍitaḥ.
41.
dharmam ca artham ca kāmam ca yathāvat vadatām
vara vibhajya kāle kālajñaḥ sarvān sevet paṇḍitaḥ
vara vibhajya kāle kālajñaḥ sarvān sevet paṇḍitaḥ
41.
O best among speakers, a wise person, understanding the right timing, should properly apportion and pursue all these – dharma (righteous conduct), artha (material prosperity), and kāma (sensual enjoyment) – at their appropriate times.
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् ।
प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ॥४२॥
प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ॥४२॥
42. mokṣo vā paramaṁ śreya eṣa rājansukhārthinām ,
prāptirvā buddhimāsthāya sopāyaṁ kurunandana.
prāptirvā buddhimāsthāya sopāyaṁ kurunandana.
42.
mokṣaḥ vā paramam śreyaḥ eṣaḥ rājan sukhārthinām
prāptiḥ vā buddhim āsthāya sa-upāyam kurunandana
prāptiḥ vā buddhim āsthāya sa-upāyam kurunandana
42.
O King, O delight of the Kurus, for those seeking happiness, mokṣa (liberation) is indeed the supreme good. Alternatively, resorting to intelligence and employing proper means, there is the attainment (of your goals).
तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् ।
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥४३॥
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥४३॥
43. tadvāśu kriyatāṁ rājanprāptirvāpyadhigamyatām ,
jīvitaṁ hyāturasyeva duḥkhamantaravartinaḥ.
jīvitaṁ hyāturasyeva duḥkhamantaravartinaḥ.
43.
tat vā āśu kriyatām rājan prāptiḥ vā api adhigamyatām
jīvitam hi āturasya iva duḥkham antaravartinaḥ
jīvitam hi āturasya iva duḥkham antaravartinaḥ
43.
O King, therefore, let that (goal) be swiftly accomplished, or let its attainment be secured. For the jīvita (life) of one caught in an indeterminate state is certainly sorrowful, just like that of a sick person.
विदितश्चैव ते धर्मः सततं चरितश्च ते ।
जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥४४॥
जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥४४॥
44. viditaścaiva te dharmaḥ satataṁ caritaśca te ,
jānate tvayi śaṁsanti suhṛdaḥ karmacodanām.
jānate tvayi śaṁsanti suhṛdaḥ karmacodanām.
44.
viditaḥ ca eva te dharmaḥ satatam caritaḥ ca
te jānate tvayi śaṃsanti suhṛdaḥ karmacodanam
te jānate tvayi śaṃsanti suhṛdaḥ karmacodanam
44.
Dharma (righteous conduct) is indeed known to you and has also been constantly practiced by you. While you are well-informed, your suhṛdaḥ (friends) advise you regarding the impetus for action (karmacodanam).
दानं यज्ञः सतां पूजा वेदधारणमार्जवम् ।
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ॥४५॥
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ॥४५॥
45. dānaṁ yajñaḥ satāṁ pūjā vedadhāraṇamārjavam ,
eṣa dharmaḥ paro rājanphalavānpretya ceha ca.
eṣa dharmaḥ paro rājanphalavānpretya ceha ca.
45.
dānam yajñaḥ satām pūjā vedadhāraṇam ārjavam |
eṣaḥ dharmaḥ paraḥ rājan phalavān pretya ca iha ca
eṣaḥ dharmaḥ paraḥ rājan phalavān pretya ca iha ca
45.
rājan dānam yajñaḥ satām pūjā vedadhāraṇam ārjavam
eṣaḥ paraḥ dharmaḥ iha ca pretya ca phalavān
eṣaḥ paraḥ dharmaḥ iha ca pretya ca phalavān
45.
O king, charity (dāna), the performance of Vedic rituals (yajña), the veneration of virtuous persons, the study and retention of the Vedas, and straightforwardness (ārjavam) – this is the supreme natural law (dharma) which yields beneficial results both in this world and after death.
एष नार्थविहीनेन शक्यो राजन्निषेवितुम् ।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ॥४६॥
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ॥४६॥
46. eṣa nārthavihīnena śakyo rājanniṣevitum ,
akhilāḥ puruṣavyāghra guṇāḥ syuryadyapītare.
akhilāḥ puruṣavyāghra guṇāḥ syuryadyapītare.
46.
eṣaḥ na arthavihīnena śakyaḥ rājan niṣevitum
akhilāḥ puruṣavyāghra guṇāḥ syuḥ yadyapi itare
akhilāḥ puruṣavyāghra guṇāḥ syuḥ yadyapi itare
46.
O King, O tiger among men, this (dharma) cannot be practiced by one who is devoid of wealth (artha), even if all other virtues are present.
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते ।
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥४७॥
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥४७॥
47. dharmamūlaṁ jagadrājannānyaddharmādviśiṣyate ,
dharmaścārthena mahatā śakyo rājanniṣevitum.
dharmaścārthena mahatā śakyo rājanniṣevitum.
47.
dharmamūlam jagat rājan na anyat dharmāt viśiṣyate
dharmaḥ ca arthena mahatā śakyaḥ rājan niṣevitum
dharmaḥ ca arthena mahatā śakyaḥ rājan niṣevitum
47.
O King, the world (jagat) has its root in natural law (dharma); nothing else excels natural law (dharma). And, O King, natural law (dharma) can be practiced with great wealth (artha).
न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् ।
वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ॥४८॥
वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ॥४८॥
48. na cārtho bhaikṣacaryeṇa nāpi klaibyena karhicit ,
vettuṁ śakyaḥ sadā rājankevalaṁ dharmabuddhinā.
vettuṁ śakyaḥ sadā rājankevalaṁ dharmabuddhinā.
48.
na ca arthaḥ bhaikṣacaryeṇa na api klaibyena karhicit
vettum śakyaḥ sadā rājan kevalam dharmabuddhinā
vettum śakyaḥ sadā rājan kevalam dharmabuddhinā
48.
And wealth (artha) cannot be obtained either by begging or by weakness at any time, O King, (even) solely by one whose intention is natural law (dharma).
प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः ।
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥४९॥
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥४९॥
49. pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ ,
tejasaivārthalipsāyāṁ yatasva puruṣarṣabha.
tejasaivārthalipsāyāṁ yatasva puruṣarṣabha.
49.
pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ
| tejasā eva arthalipsāyām yatasva puruṣarṣabha
| tejasā eva arthalipsāyām yatasva puruṣarṣabha
49.
Indeed, your begging is prohibited; it is by begging that a brahmin (dvija) thrives. O best among men, you must strive for wealth only through your own might and splendor.
भैक्षचर्या न विहिता न च विट्शूद्रजीविका ।
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ॥५०॥
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ॥५०॥
50. bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā ,
kṣatriyasya viśeṣeṇa dharmastu balamaurasam.
kṣatriyasya viśeṣeṇa dharmastu balamaurasam.
50.
bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā |
kṣatriyasya viśeṣeṇa dharmaḥ tu balam aurasam
kṣatriyasya viśeṣeṇa dharmaḥ tu balam aurasam
50.
The practice of begging is not ordained, nor is the livelihood of a vaiśya or śūdra, especially for a kṣatriya. But for a kṣatriya, indeed, their intrinsic nature (dharma) is inherent strength.
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः ।
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥५१॥
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥५१॥
51. udārameva vidvāṁso dharmaṁ prāhurmanīṣiṇaḥ ,
udāraṁ pratipadyasva nāvare sthātumarhasi.
udāraṁ pratipadyasva nāvare sthātumarhasi.
51.
udāram eva vidvāṃsaḥ dharmam prāhuḥ manīṣiṇaḥ
| udāram pratipadyasva na avare sthātum arhasi
| udāram pratipadyasva na avare sthātum arhasi
51.
The wise and discerning indeed declare the natural law (dharma) to be noble. You must adopt the noble; you are not fit to remain in an inferior state.
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् ।
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ॥५२॥
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ॥५२॥
52. anubudhyasva rājendra vettha dharmānsanātanān ,
krūrakarmābhijāto'si yasmādudvijate janaḥ.
krūrakarmābhijāto'si yasmādudvijate janaḥ.
52.
anubudhyasva rājendra vettha dharmān sanātanān
| krūrakarmā abhijātaḥ asi yasmāt udvijate janaḥ
| krūrakarmā abhijātaḥ asi yasmāt udvijate janaḥ
52.
O king of kings, understand and indeed know the eternal natural laws (dharma). You are born to perform fierce actions, due to which people shrink back.
प्रजापालनसंभूतं फलं तव न गर्हितम् ।
एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥५३॥
एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥५३॥
53. prajāpālanasaṁbhūtaṁ phalaṁ tava na garhitam ,
eṣa te vihito rājandhātrā dharmaḥ sanātanaḥ.
eṣa te vihito rājandhātrā dharmaḥ sanātanaḥ.
53.
prajāpālanasaṃbhūtam phalam tava na garhitam
eṣaḥ te vihitaḥ rājan dhātrā dharmaḥ sanātanaḥ
eṣaḥ te vihitaḥ rājan dhātrā dharmaḥ sanātanaḥ
53.
The outcome arising from protecting your subjects is not to be censured. This eternal natural law (dharma) has been ordained for you by the Creator, O King.
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि ।
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥५४॥
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥५४॥
54. tasmādvicalitaḥ pārtha loke hāsyaṁ gamiṣyasi ,
svadharmāddhi manuṣyāṇāṁ calanaṁ na praśasyate.
svadharmāddhi manuṣyāṇāṁ calanaṁ na praśasyate.
54.
tasmāt vicalitaḥ pārtha loke hāsyam gamiṣyasi
svadharmāt hi manuṣyāṇām calanam na praśasyate
svadharmāt hi manuṣyāṇām calanam na praśasyate
54.
Therefore, O son of Pṛthā (Pārtha), if you deviate from that (duty), you will incur ridicule in the world. Indeed, among humans, deviation from one's own intrinsic nature (dharma) is not praised.
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः ।
वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ॥५५॥
वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ॥५५॥
55. sa kṣātraṁ hṛdayaṁ kṛtvā tyaktvedaṁ śithilaṁ manaḥ ,
vīryamāsthāya kaunteya dhuramudvaha dhuryavat.
vīryamāsthāya kaunteya dhuramudvaha dhuryavat.
55.
saḥ kṣātram hṛdayam kṛtvā tyaktvā idam śithilam
manaḥ vīryam āsthāya kaunteya dhuram udvaha dhuryavat
manaḥ vīryam āsthāya kaunteya dhuram udvaha dhuryavat
55.
O son of Kuntī (Kaunteya), assume a warrior's heart, abandoning this weak mind. Resorting to valor, bear the burden like an able leader.
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन ।
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥५६॥
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥५६॥
56. na hi kevaladharmātmā pṛthivīṁ jātu kaścana ,
pārthivo vyajayadrājanna bhūtiṁ na punaḥ śriyam.
pārthivo vyajayadrājanna bhūtiṁ na punaḥ śriyam.
56.
na hi kevaladharmātmā pṛthivīm jātu kaścana
pārthivaḥ vyajayat rājan na bhūtim na punar śriyam
pārthivaḥ vyajayat rājan na bhūtim na punar śriyam
56.
O King, indeed, no ruler whose intrinsic nature (dharma) is solely righteousness has ever conquered the earth, nor has he obtained prosperity or glory.
जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् ।
निकृत्या लभते राज्यमाहारमिव शल्यकः ॥५७॥
निकृत्या लभते राज्यमाहारमिव शल्यकः ॥५७॥
57. jihvāṁ dattvā bahūnāṁ hi kṣudrāṇāṁ lubdhacetasām ,
nikṛtyā labhate rājyamāhāramiva śalyakaḥ.
nikṛtyā labhate rājyamāhāramiva śalyakaḥ.
57.
jihvām dattvā bahūnām hi kṣudrāṇām lubdhacetasām
nikṛtyā labhate rājyam āhāram iva śalyakaḥ
nikṛtyā labhate rājyam āhāram iva śalyakaḥ
57.
Just as a porcupine obtains its food by deceit, giving its tongue to many petty and greedy-minded creatures, so too does one obtain a kingdom by trickery.
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः ।
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥५८॥
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥५८॥
58. bhrātaraḥ pūrvajātāśca susamṛddhāśca sarvaśaḥ ,
nikṛtyā nirjitā devairasurāḥ pāṇḍavarṣabha.
nikṛtyā nirjitā devairasurāḥ pāṇḍavarṣabha.
58.
bhrātaraḥ pūrvajātāḥ ca susamṛddhāḥ ca sarvaśaḥ
nikṛtyā nirjitāḥ devaiḥ asurāḥ pāṇḍavarṣabha
nikṛtyā nirjitāḥ devaiḥ asurāḥ pāṇḍavarṣabha
58.
O best of the Pāṇḍavas, the asuras (asura) - who were older brothers and very prosperous in every way - were conquered by the devas (deva) through deceit.
एवं बलवतः सर्वमिति बुद्ध्वा महीपते ।
जहि शत्रून्महाबाहो परां निकृतिमास्थितः ॥५९॥
जहि शत्रून्महाबाहो परां निकृतिमास्थितः ॥५९॥
59. evaṁ balavataḥ sarvamiti buddhvā mahīpate ,
jahi śatrūnmahābāho parāṁ nikṛtimāsthitaḥ.
jahi śatrūnmahābāho parāṁ nikṛtimāsthitaḥ.
59.
evam balavataḥ sarvam iti buddhvā mahīpate
jahi śatrūn mahābāho parām nikṛtim āsthitaḥ
jahi śatrūn mahābāho parām nikṛtim āsthitaḥ
59.
O King, O mighty-armed one, having understood that all [success] belongs to the powerful, resort to supreme deceit and conquer your enemies.
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः ।
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥६०॥
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥६०॥
60. na hyarjunasamaḥ kaścidyudhi yoddhā dhanurdharaḥ ,
bhavitā vā pumānkaścinmatsamo vā gadādharaḥ.
bhavitā vā pumānkaścinmatsamo vā gadādharaḥ.
60.
na hi arjunasamaḥ kaścit yudhi yoddhā dhanurdharaḥ
bhavitā vā pumān kaścit matsamaḥ vā gadādharaḥ
bhavitā vā pumān kaścit matsamaḥ vā gadādharaḥ
60.
Indeed, there is no warrior or archer in battle equal to Arjuna, nor will there be any man or mace-bearer equal to me.
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि ।
न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव ॥६१॥
न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव ॥६१॥
61. sattvena kurute yuddhaṁ rājansubalavānapi ,
na pramāṇena notsāhātsattvastho bhava pāṇḍava.
na pramāṇena notsāhātsattvastho bhava pāṇḍava.
61.
sattvena kurute yuddham rājan subalavān api na
pramāṇena na utsāhāt sattvasthaḥ bhava pāṇḍava
pramāṇena na utsāhāt sattvasthaḥ bhava pāṇḍava
61.
O King, even a very strong person wages war by means of their inner strength (sattva), not merely by considering their resources or by enthusiasm. Therefore, O Pāṇḍava, be established in your inner strength (sattva).
सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा ।
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ॥६२॥
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ॥६२॥
62. sattvaṁ hi mūlamarthasya vitathaṁ yadato'nyathā ,
na tu prasaktaṁ bhavati vṛkṣacchāyeva haimanī.
na tu prasaktaṁ bhavati vṛkṣacchāyeva haimanī.
62.
sattvam hi mūlam arthasya vitatham yat ataḥ anyathā
na tu prasaktam bhavati vṛkṣacchāyā iva haimanī
na tu prasaktam bhavati vṛkṣacchāyā iva haimanī
62.
Indeed, inner strength (sattva) is the foundation of prosperity (artha); anything that deviates from this is futile. What is achieved otherwise (without sattva) does not truly endure, just like the shade of a wintry tree (which is fleeting and provides no comfort).
अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता ।
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥६३॥
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥६३॥
63. arthatyāgo hi kāryaḥ syādarthaṁ śreyāṁsamicchatā ,
bījaupamyena kaunteya mā te bhūdatra saṁśayaḥ.
bījaupamyena kaunteya mā te bhūdatra saṁśayaḥ.
63.
artha tyāgaḥ hi kāryaḥ syāt artham śreyāṃsam icchatā
bījaupamyena kaunteya mā te bhūt atra saṃśayaḥ
bījaupamyena kaunteya mā te bhūt atra saṃśayaḥ
63.
Indeed, a person desiring a greater good (artha) should be prepared to relinquish a lesser gain (artha). O son of Kuntī, let there be no doubt for you in this matter, using the analogy of a seed.
अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः ।
न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ॥६४॥
न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ॥६४॥
64. arthena tu samo'nartho yatra labhyeta nodayaḥ ,
na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṁ hi tat.
na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṁ hi tat.
64.
arthena tu samaḥ anarthaḥ yatra labhyeta na udayaḥ
na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitam hi tat
na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitam hi tat
64.
But where a disadvantage (anartha) equal to the benefit (artha) might be acquired, and there is no net gain, no transaction should be undertaken there. Indeed, that is merely like a donkey scratching itself (providing only temporary relief without true benefit).
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः ।
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ॥६५॥
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ॥६५॥
65. evameva manuṣyendra dharmaṁ tyaktvālpakaṁ naraḥ ,
bṛhantaṁ dharmamāpnoti sa buddha iti niścitaḥ.
bṛhantaṁ dharmamāpnoti sa buddha iti niścitaḥ.
65.
evam eva manuṣyendra dharmaṃ tyaktvā alpakaṃ naraḥ
bṛhantaṃ dharmaṃ āpnoti saḥ buddhaḥ iti niścitaḥ
bṛhantaṃ dharmaṃ āpnoti saḥ buddhaḥ iti niścitaḥ
65.
O king among men, in this very manner, a person who abandons a small aspect of natural law (dharma) attains a great aspect of natural law (dharma). Such a person is certainly considered enlightened.
अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डिताः ।
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥६६॥
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥६६॥
66. amitraṁ mitrasaṁpannaṁ mitrairbhindanti paṇḍitāḥ ,
bhinnairmitraiḥ parityaktaṁ durbalaṁ kurute vaśe.
bhinnairmitraiḥ parityaktaṁ durbalaṁ kurute vaśe.
66.
amitraṃ mitrasaṃpannaṃ mitraiḥ bhindanti paṇḍitāḥ
bhinnaiḥ mitraiḥ parityaktaṃ durbalaṃ kurute vaśe
bhinnaiḥ mitraiḥ parityaktaṃ durbalaṃ kurute vaśe
66.
The wise (paṇḍitāḥ) break apart an enemy (amitraṃ) who possesses many allies (mitrasaṃpannaṃ) by means of those very allies (mitraiḥ). Once the enemy is abandoned (parityaktaṃ) by his disunited (bhinnaiḥ) allies (mitraiḥ), one can bring the now weak (durbalaṃ) foe under one's control (kurute vaśe).
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि ।
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥६७॥
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥६७॥
67. sattvena kurute yuddhaṁ rājansubalavānapi ,
nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ.
nodyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ.
67.
sattvena kurute yuddhaṃ rājan subalavān api na
udyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ
udyamena na hotrābhiḥ sarvāḥ svīkurute prajāḥ
67.
O King, even a very powerful person (subalavān api) wages war (yuddhaṃ kurute) with courage (sattvena). It is not by mere exertion (udyāmena) or sacrificial offerings (hotrābhiḥ) that one makes all subjects (sarvāḥ prajāḥ) one's own (svīkurute).
सर्वथा संहतैरेव दुर्बलैर्बलवानपि ।
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥६८॥
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥६८॥
68. sarvathā saṁhataireva durbalairbalavānapi ,
amitraḥ śakyate hantuṁ madhuhā bhramarairiva.
amitraḥ śakyate hantuṁ madhuhā bhramarairiva.
68.
sarvathā saṃhataiḥ eva durbalaiḥ balavān api
amitraḥ śakyate hantuṃ madhuhā bhramaraiḥ iva
amitraḥ śakyate hantuṃ madhuhā bhramaraiḥ iva
68.
In every respect (sarvathā), even a powerful enemy (balavān api amitraḥ) can be killed (śakyate hantuṃ) by those who are weak (durbalaiḥ) but are indeed united (saṃhataiḥ eva), just as a honey-collector (madhuhā) is killed by bees (bhramarair iva).
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः ।
अत्ति चैव तथैव त्वं सवितुः सदृशो भव ॥६९॥
अत्ति चैव तथैव त्वं सवितुः सदृशो भव ॥६९॥
69. yathā rājanprajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ ,
atti caiva tathaiva tvaṁ savituḥ sadṛśo bhava.
atti caiva tathaiva tvaṁ savituḥ sadṛśo bhava.
69.
yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ
atti ca eva tathā eva tvam savituḥ sadṛśaḥ bhava
atti ca eva tathā eva tvam savituḥ sadṛśaḥ bhava
69.
O King, just as the sun protects all subjects with its rays, so you too should be like the sun, consuming (taxes) in the same manner.
एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् ।
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥७०॥
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥७०॥
70. etaddhyapi tapo rājanpurāṇamiti naḥ śrutam ,
vidhinā pālanaṁ bhūmeryatkṛtaṁ naḥ pitāmahaiḥ.
vidhinā pālanaṁ bhūmeryatkṛtaṁ naḥ pitāmahaiḥ.
70.
etat hi api tapaḥ rājan purāṇam iti naḥ śrutam
vidhinā pālanam bhūmeḥ yat kṛtam naḥ pitāmahaiḥ
vidhinā pālanam bhūmeḥ yat kṛtam naḥ pitāmahaiḥ
70.
O King, this protection of the earth according to proper procedure, which was carried out by our grandfathers, is indeed an ancient austerity (tapas), as we have heard.
अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा ।
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ॥७१॥
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ॥७१॥
71. apeyātkila bhāḥ sūryāllakṣmīścandramasastathā ,
iti loko vyavasito dṛṣṭvemāṁ bhavato vyathām.
iti loko vyavasito dṛṣṭvemāṁ bhavato vyathām.
71.
apeyāt kila bhāḥ sūryāt lakṣmīḥ candramasaḥ tathā
iti lokaḥ vyavasitaḥ dṛṣṭvā imām bhavataḥ vyathām
iti lokaḥ vyavasitaḥ dṛṣṭvā imām bhavataḥ vyathām
71.
Indeed, it is said that radiance would depart from the sun, and prosperity (lakṣmī) from the moon; this is how people have concluded, having seen this distress of yours.
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च ।
कथायुक्ताः परिषदः पृथग्राजन्समागताः ॥७२॥
कथायुक्ताः परिषदः पृथग्राजन्समागताः ॥७२॥
72. bhavataśca praśaṁsābhirnindābhiritarasya ca ,
kathāyuktāḥ pariṣadaḥ pṛthagrājansamāgatāḥ.
kathāyuktāḥ pariṣadaḥ pṛthagrājansamāgatāḥ.
72.
bhavataḥ ca praśaṃsābhiḥ nindābhiḥ itarasya ca
kathāyuktāḥ pariṣadaḥ pṛthak rājan samāgatāḥ
kathāyuktāḥ pariṣadaḥ pṛthak rājan samāgatāḥ
72.
O King, assemblies have gathered separately, engaged in discussions (kathā) that speak of your praise and the criticism of the other side.
इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते ।
समेताः कथयन्तीह मुदिताः सत्यसंधताम् ॥७३॥
समेताः कथयन्तीह मुदिताः सत्यसंधताम् ॥७३॥
73. idamabhyadhikaṁ rājanbrāhmaṇā guravaśca te ,
sametāḥ kathayantīha muditāḥ satyasaṁdhatām.
sametāḥ kathayantīha muditāḥ satyasaṁdhatām.
73.
idam abhyadhikam rājan brāhmaṇāḥ guravaḥ ca te
sametāḥ kathayanti iha muditāḥ satyasaṃdhatām
sametāḥ kathayanti iha muditāḥ satyasaṃdhatām
73.
O king, this is an exceeding distinction, that your Brahmins and teachers, gathered here, joyfully declare your adherence to truth.
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि ।
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ॥७४॥
अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ॥७४॥
74. yanna mohānna kārpaṇyānna lobhānna bhayādapi ,
anṛtaṁ kiṁciduktaṁ te na kāmānnārthakāraṇāt.
anṛtaṁ kiṁciduktaṁ te na kāmānnārthakāraṇāt.
74.
yat na mohāt na kārpaṇyāt na lobhāt na bhayāt api
anṛtam kiñcit uktam te na kāmāt na arthakāraṇāt
anṛtam kiñcit uktam te na kāmāt na arthakāraṇāt
74.
That nothing false was ever spoken by you, neither from delusion, nor from meanness of spirit, nor from greed, nor even from fear, nor from desire, nor for the sake of material gain.
यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन् ।
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥७५॥
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥७५॥
75. yadenaḥ kurute kiṁcidrājā bhūmimavāpnuvan ,
sarvaṁ tannudate paścādyajñairvipuladakṣiṇaiḥ.
sarvaṁ tannudate paścādyajñairvipuladakṣiṇaiḥ.
75.
yat enaḥ kurute kiñcit rājā bhūmim avāpnuvan
sarvam tat nudate paścāt yajñaiḥ vipuladakṣiṇaiḥ
sarvam tat nudate paścāt yajñaiḥ vipuladakṣiṇaiḥ
75.
Whatever sin a king commits while acquiring land, he later expels all of that through Vedic rituals (yajña) with abundant offerings.
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः ।
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ॥७६॥
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ॥७६॥
76. brāhmaṇebhyo dadadgrāmāngāśca rājansahasraśaḥ ,
mucyate sarvapāpebhyastamobhya iva candramāḥ.
mucyate sarvapāpebhyastamobhya iva candramāḥ.
76.
brāhmaṇebhyaḥ dadat grāmān gāḥ ca rājan sahasraśaḥ
mucyate sarvapāpebhyah tamobhyaḥ iva candramāḥ
mucyate sarvapāpebhyah tamobhyaḥ iva candramāḥ
76.
O king, one giving thousands of villages and cows to Brahmins is freed from all sins, just like the moon is (freed) from darkness.
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन ।
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥७७॥
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥७७॥
77. paurajānapadāḥ sarve prāyaśaḥ kurunandana ,
savṛddhabālāḥ sahitāḥ śaṁsanti tvāṁ yudhiṣṭhira.
savṛddhabālāḥ sahitāḥ śaṁsanti tvāṁ yudhiṣṭhira.
77.
paurajānapadāḥ sarve prāyaśaḥ kurunandana |
savṛddhabālāḥ sahitāḥ śaṃsanti tvām yudhiṣṭhira
savṛddhabālāḥ sahitāḥ śaṃsanti tvām yudhiṣṭhira
77.
O delight of the Kurus (Kuru-nandana)! O Yudhiṣṭhira! Almost all the citizens and country-dwellers, together with the old and the young, praise you.
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा ।
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥७८॥
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥७८॥
78. śvadṛtau kṣīramāsaktaṁ brahma vā vṛṣale yathā ,
satyaṁ stene balaṁ nāryāṁ rājyaṁ duryodhane tathā.
satyaṁ stene balaṁ nāryāṁ rājyaṁ duryodhane tathā.
78.
śvadṛtau kṣīram āsaktam brahma vā vṛṣale yathā |
satyam stene balam nāryām rājyam duryodhane tathā
satyam stene balam nāryām rājyam duryodhane tathā
78.
Just as milk poured into a dog-skin bag, or spiritual knowledge (brahman) in a Śūdra, or truth in a thief, or strength in a woman, so too is a kingdom (rājya) in Duryodhana.
इति निर्वचनं लोके चिरं चरति भारत ।
अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ॥७९॥
अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ॥७९॥
79. iti nirvacanaṁ loke ciraṁ carati bhārata ,
api caitatstriyo bālāḥ svādhyāyamiva kurvate.
api caitatstriyo bālāḥ svādhyāyamiva kurvate.
79.
iti nirvacanam loke ciram carati bhārata | api
ca etat striyaḥ bālāḥ svādhyāyam iva kurvate
ca etat striyaḥ bālāḥ svādhyāyam iva kurvate
79.
This saying (nirvacana) thus circulates for a long time among people, O Bhārata. Even women and children practice it as if it were a Vedic recitation (svādhyāya).
स भवान्रथमास्थाय सर्वोपकरणान्वितम् ।
त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् ॥८०॥
त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् ॥८०॥
80. sa bhavānrathamāsthāya sarvopakaraṇānvitam ,
tvaramāṇo'bhiniryātu ciramarthopapādakam.
tvaramāṇo'bhiniryātu ciramarthopapādakam.
80.
sa bhavān ratham āsthāya sarvopakaraṇānvitam
| tvaramāṇaḥ abhiniyātu ciram arthopapādakam
| tvaramāṇaḥ abhiniyātu ciram arthopapādakam
80.
Therefore, may you (bhagavan), hurrying, depart, having mounted your chariot, which is equipped with all implements and is a long-term provider of prosperity (artha).
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् ।
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ।
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ॥८१॥
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ।
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ॥८१॥
81. vācayitvā dvijaśreṣṭhānadyaiva gajasāhvayam ,
astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ ,
āśīviṣasamairvīrairmarudbhiriva vṛtrahā.
astravidbhiḥ parivṛto bhrātṛbhirdṛḍhadhanvibhiḥ ,
āśīviṣasamairvīrairmarudbhiriva vṛtrahā.
81.
vācayitvā dvijaśreṣṭhān adya eva
gajasāhvayam astravidbhiḥ parivṛtaḥ
bhrātṛbhiḥ dṛḍhadhanvibhiḥ
āśīviṣasamaiḥ vīraiḥ marudbhiḥ iva vṛtrahā
gajasāhvayam astravidbhiḥ parivṛtaḥ
bhrātṛbhiḥ dṛḍhadhanvibhiḥ
āśīviṣasamaiḥ vīraiḥ marudbhiḥ iva vṛtrahā
81.
Today itself, after having the most excellent Brahmins invoke blessings at Hastinapura, and surrounded by brothers who are expert in weapons, wield strong bows, and are heroes comparable to venomous snakes - just as Vṛtra's slayer (Indra) is surrounded by the Maruts...
अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा ।
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥८२॥
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥८२॥
82. amitrāṁstejasā mṛdnannasurebhya ivārihā ,
śriyamādatsva kaunteya dhārtarāṣṭrānmahābala.
śriyamādatsva kaunteya dhārtarāṣṭrānmahābala.
82.
amitrān tejasā mṛdnan asurebhyaḥ iva arihā
śriyam ādatstva kaunteya dhārtarāṣṭrān mahābala
śriyam ādatstva kaunteya dhārtarāṣṭrān mahābala
82.
...crushing your enemies with your valor, just as the slayer of foes [Indra] crushes the Asuras. O Kaunteya, O mighty one, seize prosperity and glory from the sons of Dhritarashtra!
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् ।
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥८३॥
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥८३॥
83. na hi gāṇḍīvamuktānāṁ śarāṇāṁ gārdhravāsasām ,
sparśamāśīviṣābhānāṁ martyaḥ kaścana saṁsahet.
sparśamāśīviṣābhānāṁ martyaḥ kaścana saṁsahet.
83.
na hi gāṇḍīvamuktānām śarāṇām gārdhravāsasām
sparśam āśīviṣābhānām martyaḥ kaścana saṃsahet
sparśam āśīviṣābhānām martyaḥ kaścana saṃsahet
83.
Indeed, no mortal being would be able to withstand the impact of those arrows, released from the Gāṇḍīva bow, adorned with vulture feathers, and resembling venomous snakes.
न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत ।
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥८४॥
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥८४॥
84. na sa vīro na mātaṅgo na sadaśvo'sti bhārata ,
yaḥ saheta gadāvegaṁ mama kruddhasya saṁyuge.
yaḥ saheta gadāvegaṁ mama kruddhasya saṁyuge.
84.
na saḥ vīraḥ na mātaṅgaḥ na sat-aśvaḥ asti bhārata
yaḥ sahet gadāvegam mama kruddhasya saṃyuge
yaḥ sahet gadāvegam mama kruddhasya saṃyuge
84.
O Bhārata, there is no hero, no elephant, and no fine horse that could withstand the charge of my mace when I am enraged in battle.
सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च ।
कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ॥८५॥
कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ॥८५॥
85. sṛñjayaiḥ saha kaikeyairvṛṣṇīnāmṛṣabheṇa ca ,
kathaṁ svidyudhi kaunteya rājyaṁ na prāpnuyāmahe.
kathaṁ svidyudhi kaunteya rājyaṁ na prāpnuyāmahe.
85.
sṛñjayaiḥ saha kaikeyaiḥ vṛṣṇīnām ṛṣabheṇa ca
katham svid yudhi kaunteya rājyam na prāpnuyāmahe
katham svid yudhi kaunteya rājyam na prāpnuyāmahe
85.
With the Saṃjayas, the Kaikeyas, and the chief (ṛṣabha) of the Vṛṣṇis, how can we not obtain the kingdom, O son of Kuntī (Kaunteya), in battle (yudhi)?
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34 (current chapter)
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47