Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-42

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः ।
तपोयुक्तमथात्मानममन्यत च वीर्यवान् ॥१॥
1. bhīṣma uvāca ,
vipulastvakarottīvraṁ tapaḥ kṛtvā gurorvacaḥ ,
tapoyuktamathātmānamamanyata ca vīryavān.
स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते ।
चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु ॥२॥
2. sa tena karmaṇā spardhanpṛthivīṁ pṛthivīpate ,
cacāra gatabhīḥ prīto labdhakīrtirvaro nṛṣu.
उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः ।
कर्मणा तेन कौरव्य तपसा विपुलेन च ॥३॥
3. ubhau lokau jitau cāpi tathaivāmanyata prabhuḥ ,
karmaṇā tena kauravya tapasā vipulena ca.
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन ।
रुच्या भगिन्या दानं वै बभूव धनधान्यवत् ॥४॥
4. atha kāle vyatikrānte kasmiṁścitkurunandana ,
rucyā bhaginyā dānaṁ vai babhūva dhanadhānyavat.
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना ।
बिभ्रती परमं रूपं जगामाथ विहायसा ॥५॥
5. etasminneva kāle tu divyā kācidvarāṅganā ,
bibhratī paramaṁ rūpaṁ jagāmātha vihāyasā.
तस्याः शरीरात्पुष्पाणि पतितानि महीतले ।
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥६॥
6. tasyāḥ śarīrātpuṣpāṇi patitāni mahītale ,
tasyāśramasyāvidūre divyagandhāni bhārata.
तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना ।
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ॥७॥
7. tānyagṛhṇāttato rājanrucirnalinalocanā ,
tadā nimantrakastasyā aṅgebhyaḥ kṣipramāgamat.
तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती ।
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥८॥
8. tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī ,
bhāryā citrarathasyātha babhūvāṅgeśvarasya vai.
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी ।
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान् ॥९॥
9. pinahya tāni puṣpāṇi keśeṣu varavarṇinī ,
āmantritā tato'gacchadruciraṅgapatergṛhān.
पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना ।
भगिनीं चोदयामास पुष्पार्थे चारुलोचना ॥१०॥
10. puṣpāṇi tāni dṛṣṭvātha tadāṅgendravarāṅganā ,
bhaginīṁ codayāmāsa puṣpārthe cārulocanā.
सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना ।
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ॥११॥
11. sā bhartre sarvamācaṣṭa ruciḥ surucirānanā ,
bhaginyā bhāṣitaṁ sarvamṛṣistaccābhyanandata.
ततो विपुलमानाय्य देवशर्मा महातपाः ।
पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ॥१२॥
12. tato vipulamānāyya devaśarmā mahātapāḥ ,
puṣpārthe codayāmāsa gaccha gaccheti bhārata.
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः ।
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ॥१३॥
13. vipulastu gurorvākyamavicārya mahātapāḥ ,
sa tathetyabravīdrājaṁstaṁ ca deśaṁ jagāma ha.
यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् ।
अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ॥१४॥
14. yasmindeśe tu tānyāsanpatitāni nabhastalāt ,
amlānānyapi tatrāsankusumānyaparāṇyapi.
ततः स तानि जग्राह दिव्यानि रुचिराणि च ।
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ॥१५॥
15. tataḥ sa tāni jagrāha divyāni rucirāṇi ca ,
prāptāni svena tapasā divyagandhāni bhārata.
संप्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः ।
ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् ॥१६॥
16. saṁprāpya tāni prītātmā gurorvacanakārakaḥ ,
tato jagāma tūrṇaṁ ca campāṁ campakamālinīm.
स वने विजने तात ददर्श मिथुनं नृणाम् ।
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ॥१७॥
17. sa vane vijane tāta dadarśa mithunaṁ nṛṇām ,
cakravatparivartantaṁ gṛhītvā pāṇinā karam.
तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् ।
एकस्तु न तथा राजंश्चक्रतुः कलहं ततः ॥१८॥
18. tatraikastūrṇamagamattatpade parivartayan ,
ekastu na tathā rājaṁścakratuḥ kalahaṁ tataḥ.
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः ।
नेति नेति च तौ तात परस्परमथोचतुः ॥१९॥
19. tvaṁ śīghraṁ gacchasītyeko'bravīnneti tathāparaḥ ,
neti neti ca tau tāta parasparamathocatuḥ.
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा ।
मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः ॥२०॥
20. tayorvispardhatorevaṁ śapatho'yamabhūttadā ,
manasoddiśya vipulaṁ tato vākyamathocatuḥ.
आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै ।
विपुलस्य परे लोके या गतिः सा भवेदिति ॥२१॥
21. āvayoranṛtaṁ prāha yastasyātha dvijasya vai ,
vipulasya pare loke yā gatiḥ sā bhavediti.
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् ।
एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः ॥२२॥
22. etacchrutvā tu vipulo viṣaṇṇavadano'bhavat ,
evaṁ tīvratapāścāhaṁ kaṣṭaścāyaṁ parigrahaḥ.
मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः ।
अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै ॥२३॥
23. mithunasyāsya kiṁ me syātkṛtaṁ pāpaṁ yato gatiḥ ,
aniṣṭā sarvabhūtānāṁ kīrtitānena me'dya vai.
एवं संचिन्तयन्नेव विपुलो राजसत्तम ।
अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः ॥२४॥
24. evaṁ saṁcintayanneva vipulo rājasattama ,
avāṅmukho nyastaśirā dadhyau duṣkṛtamātmanaḥ.
ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः ।
अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा ॥२५॥
25. tataḥ ṣaḍanyānpuruṣānakṣaiḥ kāñcanarājataiḥ ,
apaśyaddīvyamānānvai lobhaharṣānvitāṁstathā.
कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै ।
विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् ॥२६॥
26. kurvataḥ śapathaṁ taṁ vai yaḥ kṛto mithunena vai ,
vipulaṁ vai samuddiśya te'pi vākyamathābruvan.
यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् ।
विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ॥२७॥
27. yo lobhamāsthāyāsmākaṁ viṣamaṁ kartumutsahet ,
vipulasya pare loke yā gatistāmavāpnuyāt.
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसंकरम् ।
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ॥२८॥
28. etacchrutvā tu vipulo nāpaśyaddharmasaṁkaram ,
janmaprabhṛti kauravya kṛtapūrvamathātmanaḥ.
स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः ।
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ॥२९॥
29. sa pradadhyau tadā rājannagnāvagnirivāhitaḥ ,
dahyamānena manasā śāpaṁ śrutvā tathāvidham.
तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः ।
इदमासीन्मनसि च रुच्या रक्षणकारितम् ॥३०॥
30. tasya cintayatastāta bahvyo dinaniśā yayuḥ ,
idamāsīnmanasi ca rucyā rakṣaṇakāritam.
लक्षणं लक्षणेनैव वदनं वदनेन च ।
विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा ॥३१॥
31. lakṣaṇaṁ lakṣaṇenaiva vadanaṁ vadanena ca ,
vidhāya na mayā coktaṁ satyametadgurostadā.
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा ।
अमन्यत महाभाग तथा तच्च न संशयः ॥३२॥
32. etadātmani kauravya duṣkṛtaṁ vipulastadā ,
amanyata mahābhāga tathā tacca na saṁśayaḥ.
स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ ।
पूजयामास च गुरुं विधिवत्स गुरुप्रियः ॥३३॥
33. sa campāṁ nagarīmetya puṣpāṇi gurave dadau ,
pūjayāmāsa ca guruṁ vidhivatsa gurupriyaḥ.