Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-16

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
सूत उवाच ।
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम् ।
मन्दरं पर्वतवरं लताजालसमावृतम् ॥१॥
1. sūta uvāca ,
tato'bhraśikharākārairgiriśṛṅgairalaṁkṛtam ,
mandaraṁ parvatavaraṁ latājālasamāvṛtam.
1. sūtaḥ uvāca tataḥ abhraśikharākāraiḥ giriśṛṅgaiḥ
alaṃkṛtam mandaram parvatavaram latājālasamāvṛtam
1. Sūta said: "Thereafter, the excellent mountain Mandara, adorned with mountain peaks resembling cloud summits and enveloped by a network of creepers..."
नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम् ।
किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥२॥
2. nānāvihagasaṁghuṣṭaṁ nānādaṁṣṭrisamākulam ,
kiṁnarairapsarobhiśca devairapi ca sevitam.
2. nānāvihagasaṃghuṣṭam nānādaṃṣṭrisamākulam
kinnaraiḥ apsarobhiḥ ca devaiḥ api ca sevitam
2. Resounding with various birds, teeming with diverse fanged creatures, and resorted to by Kinnaras, Apsaras, and also by gods.
एकादश सहस्राणि योजनानां समुच्छ्रितम् ।
अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥३॥
3. ekādaśa sahasrāṇi yojanānāṁ samucchritam ,
adho bhūmeḥ sahasreṣu tāvatsveva pratiṣṭhitam.
3. ekādaśa sahasrāṇi yojanānām samucchritam adhaḥ
bhūmeḥ sahasreṣu tāvatsu eva pratiṣṭhitam
3. It was elevated eleven thousand yojanas (above ground), and it was similarly established below the earth for that same number of thousands (of yojanas).
तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा ।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥४॥
4. tamuddhartuṁ na śaktā vai sarve devagaṇāstadā ,
viṣṇumāsīnamabhyetya brahmāṇaṁ cedamabruvan.
4. tam uddhartum na śaktā vai sarve devagaṇāḥ tadā
viṣṇum āsīnam abhyetya brahmāṇam ca idam abruvan
4. At that time, all the hosts of gods were indeed unable to lift it. So, having approached Vishnu and Brahma, who were seated, they said this:
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् ।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥५॥
5. bhavantāvatra kurutāṁ buddhiṁ naiḥśreyasīṁ parām ,
mandaroddharaṇe yatnaḥ kriyatāṁ ca hitāya naḥ.
5. bhavantau atra kurutām buddhim naiḥśreyasīm parām
mandaroddharaṇe yatnaḥ kriyatām ca hitāya naḥ
5. May you two (Vishnu and Brahma) here apply your supreme and most beneficial intellect (to this matter). And let an effort be made for our welfare in lifting Mount Mandara.
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥६॥
6. tatheti cābravīdviṣṇurbrahmaṇā saha bhārgava ,
tato'nantaḥ samutthāya brahmaṇā paricoditaḥ ,
nārāyaṇena cāpyuktastasminkarmaṇi vīryavān.
6. tathā iti ca abravīt viṣṇuḥ brahmaṇā
saha bhārgava tataḥ anantaḥ samutthāya
brahmaṇā paricoditaḥ nārāyaṇena
ca api uktaḥ tasmin karmaṇi vīryavān
6. O Bhargava, Vishnu, together with Brahma, then said, "So be it." Thereupon, the mighty Ananta, having risen up, urged by Brahma and also addressed by Narayana for that task...
अथ पर्वतराजानं तमनन्तो महाबलः ।
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥७॥
7. atha parvatarājānaṁ tamananto mahābalaḥ ,
ujjahāra balādbrahmansavanaṁ savanaukasam.
7. atha parvatarājānam tam anantaḥ mahābalaḥ
ujjahāra balāt brahman savanam savanaukasam
7. Then, O Brahman, the mighty Ananta forcibly lifted up that king of mountains (Mandara), along with its forests and its inhabitants.
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।
तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥८॥
8. tatastena surāḥ sārdhaṁ samudramupatasthire ,
tamūcuramṛtārthāya nirmathiṣyāmahe jalam.
8. tataḥ tena surāḥ sārdham samudram upatasthire
tam ūcuḥ amṛtārthāya nirmathiṣyāmahe jalam
8. Then, the gods, together with him (Ananta), approached the ocean. They said to it, "For the sake of ambrosia, we shall churn the waters."
अपांपतिरथोवाच ममाप्यंशो भवेत्ततः ।
सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥९॥
9. apāṁpatirathovāca mamāpyaṁśo bhavettataḥ ,
soḍhāsmi vipulaṁ mardaṁ mandarabhramaṇāditi.
9. apāṁ patiḥ atha uvāca mama api aṁśaḥ bhavet tataḥ
soḍhā asmi vipulam mardam mandarabhramaṇāt iti
9. Then the Lord of the Waters said, "A share should also be mine from that, because I have endured great churning from the rotation of Mount Mandara."
ऊचुश्च कूर्मराजानमकूपारं सुरासुराः ।
गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥१०॥
10. ūcuśca kūrmarājānamakūpāraṁ surāsurāḥ ,
gireradhiṣṭhānamasya bhavānbhavitumarhati.
10. ūcuḥ ca kūrmarājānam akūpāram surāsurāḥ
gireḥ adhiṣṭhānam asya bhavān bhavitum arhati
10. And the gods and asuras said to Akūpāra, the king of tortoises, "You ought to be the support for this mountain."
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् ।
तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥११॥
11. kūrmeṇa tu tathetyuktvā pṛṣṭhamasya samarpitam ,
tasya śailasya cāgraṁ vai yantreṇendro'bhyapīḍayat.
11. kūrmeṇa tu tathā iti uktvā pṛṣṭham asya samarpitam
tasya śailasya ca agram vai yantreṇa indraḥ abhyapīḍayat
11. But the tortoise, having said "So be it," offered his back for it. And Indra, with a device, indeed pressed down upon the top of that mountain.
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् ।
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ।
अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥१२॥
12. manthānaṁ mandaraṁ kṛtvā tathā netraṁ ca vāsukim ,
devā mathitumārabdhāḥ samudraṁ nidhimambhasām ,
amṛtārthinastato brahmansahitā daityadānavāḥ.
12. manthānam mandaram kṛtvā tathā netram
ca vāsukim devāḥ mathitum ārabdhāḥ
samudram nidhim ambhasām amṛtārthinaḥ
tataḥ brahman sahitāḥ daityadānavāḥ
12. O Brahmā, then the gods, making Mount Mandara the churning rod and Vāsuki the rope, began to churn the ocean—the treasure-house of waters—together with the Daityas and Dānavas, seeking the nectar.
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः ।
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥१३॥
13. ekamantamupāśliṣṭā nāgarājño mahāsurāḥ ,
vibudhāḥ sahitāḥ sarve yataḥ pucchaṁ tataḥ sthitāḥ.
13. ekam antam upāśliṣṭāḥ nāgarājñaḥ mahāsurāḥ
vibudhāḥ sahitāḥ sarve yataḥ puccham tataḥ sthitāḥ
13. The great Asuras clung to one end of the serpent king (Vāsuki), while all the gods, together, stood at the end where the tail was.
अनन्तो भगवान्देवो यतो नारायणस्ततः ।
शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥१४॥
14. ananto bhagavāndevo yato nārāyaṇastataḥ ,
śira udyamya nāgasya punaḥ punaravākṣipat.
14. anantaḥ bhagavān devaḥ yataḥ nārāyaṇaḥ tataḥ
śiraḥ udyamya nāgasya punaḥ punaḥ avākṣipat
14. Ananta, the divine Lord, where Narayana was present, lifted the serpent's head and repeatedly plunged it down.
वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः ।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥१५॥
15. vāsukeratha nāgasya sahasākṣipyataḥ suraiḥ ,
sadhūmāḥ sārciṣo vātā niṣpeturasakṛnmukhāt.
15. vāsukeḥ atha nāgasya sahasā ākṣipyataḥ suraiḥ
sadhūmāḥ sārcisaḥ vātāḥ niṣpetuḥ asakṛt mukhāt
15. Then, as Vasuki, the serpent, was being forcibly pulled by the gods, smoky, fiery blasts of wind repeatedly burst forth from his mouth.
ते धूमसंघाः संभूता मेघसंघाः सविद्युतः ।
अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् ॥१६॥
16. te dhūmasaṁghāḥ saṁbhūtā meghasaṁghāḥ savidyutaḥ ,
abhyavarṣansuragaṇāñśramasaṁtāpakarśitān.
16. te dhūmasaṅghāḥ sambhūtāḥ meghasaṅghāḥ savidyutaḥ
abhyavarṣan suragaṇān śramasaṁtāpakarśitān
16. Those masses of smoke, having become masses of clouds with lightning, rained down upon the groups of gods who were exhausted and withered by fatigue and heat.
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।
सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥१७॥
17. tasmācca girikūṭāgrātpracyutāḥ puṣpavṛṣṭayaḥ ,
surāsuragaṇānmālyaiḥ sarvataḥ samavākiran.
17. tasmāt ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ
surāsuragaṇān mālyaiḥ sarvataḥ samavākiran
17. And from that peak of the mountain, showers of flowers descended, scattering garlands upon the groups of gods and asuras from all sides.
बभूवात्र महाघोषो महामेघरवोपमः ।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥१८॥
18. babhūvātra mahāghoṣo mahāmegharavopamaḥ ,
udadhermathyamānasya mandareṇa surāsuraiḥ.
18. babhūva atra mahāghoṣaḥ mahāmegharavopamaḥ
udadheḥ mathyamānasya mandareṇa surāsuraiḥ
18. Here, there arose a great roar, resembling the sound of massive thunderclouds, as the ocean was being churned by Mount Mandara and by the gods and asuras.
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।
विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥१९॥
19. tatra nānājalacarā viniṣpiṣṭā mahādriṇā ,
vilayaṁ samupājagmuḥ śataśo lavaṇāmbhasi.
19. tatra nānājalacarāḥ viniṣpiṣṭāḥ mahādriṇā
vilayam samupājagmuḥ śataśaḥ lavaṇāmbhasi
19. There, hundreds of various aquatic creatures, crushed by the great mountain, met their end in the salty ocean.
वारुणानि च भूतानि विविधानि महीधरः ।
पातालतलवासीनि विलयं समुपानयत् ॥२०॥
20. vāruṇāni ca bhūtāni vividhāni mahīdharaḥ ,
pātālatalavāsīni vilayaṁ samupānayat.
20. vāruṇāni ca bhūtāni vividhāni mahīdharaḥ
pātālatalavāsīni vilayam samupānayat
20. And the mountain also brought to destruction various aquatic creatures, including those living in the netherworld.
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् ।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥२१॥
21. tasmiṁśca bhrāmyamāṇe'drau saṁghṛṣyantaḥ parasparam ,
nyapatanpatagopetāḥ parvatāgrānmahādrumāḥ.
21. tasmin ca bhrāmyamāṇe adrau saṅghṛṣyantaḥ parasparam
nyapatan patagopetāḥ parvatāgrāt mahādrumāḥ
21. And as that mountain was being churned, huge trees, along with their birds, fell from its peaks, constantly grinding against each other.
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः ।
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥२२॥
22. teṣāṁ saṁgharṣajaścāgnirarcirbhiḥ prajvalanmuhuḥ ,
vidyudbhiriva nīlābhramāvṛṇonmandaraṁ girim.
22. teṣām saṅgharṣajaḥ ca agniḥ arcirbhiḥ prajvalan
muhuḥ vidyudbhiḥ iva nīlābhram āvṛṇot mandaram girim
22. And the fire generated by their friction, constantly blazing with flames, enveloped the Mandara mountain, much like a blue cloud covered by flashes of lightning.
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् ।
विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥२३॥
23. dadāha kuñjarāṁścaiva siṁhāṁścaiva viniḥsṛtān ,
vigatāsūni sarvāṇi sattvāni vividhāni ca.
23. dadāha kuñjarān ca eva siṁhān ca eva viniḥsṛtān
vigatāsūni sarvāṇi sattvāni vividhāni ca
23. The fire consumed both the elephants and the lions that had fled, and indeed all other diverse creatures, leaving them lifeless.
तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः ।
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥२४॥
24. tamagnimamaraśreṣṭhaḥ pradahantaṁ tatastataḥ ,
vāriṇā meghajenendraḥ śamayāmāsa sarvataḥ.
24. tam agnim amaraśreṣṭhaḥ pradahantam tatastataḥ
vāriṇā meghajena indraḥ śamayāmāsa sarvataḥ
24. Indra, the best of immortals, completely extinguished that fire, which was burning everywhere, with water born from the clouds.
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥२५॥
25. tato nānāvidhāstatra susruvuḥ sāgarāmbhasi ,
mahādrumāṇāṁ niryāsā bahavaścauṣadhīrasāḥ.
25. tataḥ nānāvidhāḥ tatra susruvuḥ sāgarāmbhasi
mahādrumāṇām niryāsāḥ bahavaḥ ca auṣadhīrasāḥ
25. Then, many diverse resins from great trees and essences of medicinal plants flowed forth into the ocean's water.
तेषाममृतवीर्याणां रसानां पयसैव च ।
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥२६॥
26. teṣāmamṛtavīryāṇāṁ rasānāṁ payasaiva ca ,
amaratvaṁ surā jagmuḥ kāñcanasya ca niḥsravāt.
26. teṣām amṛtavīryāṇām rasānām payasā eva ca
amaratvam surāḥ jagmuḥ kāñcanasya ca niḥsravāt
26. From those essences of immortal potency, and from the milk itself, the gods attained immortality, and also from the exudation of gold.
अथ तस्य समुद्रस्य तज्जातमुदकं पयः ।
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥२७॥
27. atha tasya samudrasya tajjātamudakaṁ payaḥ ,
rasottamairvimiśraṁ ca tataḥ kṣīrādabhūdghṛtam.
27. atha tasya samudrasya tatjātam udakam payaḥ
rasottamaiḥ vimiśram ca tataḥ kṣīrāt abhūt ghṛtam
27. Then, the water and milk that originated from that ocean became mixed with the best essences. And from that milk, ghee was subsequently produced.
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् ।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥२८॥
28. tato brahmāṇamāsīnaṁ devā varadamabruvan ,
śrāntāḥ sma subhṛśaṁ brahmannodbhavatyamṛtaṁ ca tat.
28. tataḥ brahmāṇam āsīnam devāḥ varadam abruvan śrāntāḥ
sma subhṛśam brahman na udbhavati amṛtam ca tat
28. Then the gods said to Brahma, who was seated and granting boons: 'O Brahma, we are very much exhausted, and that nectar (of immortality) does not arise!'
ऋते नारायणं देवं दैत्या नागोत्तमास्तथा ।
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥२९॥
29. ṛte nārāyaṇaṁ devaṁ daityā nāgottamāstathā ,
cirārabdhamidaṁ cāpi sāgarasyāpi manthanam.
29. ṛte nārāyaṇam devam daityāḥ nāgottamāḥ tathā
cirārabdham idam ca api sāgarasya api manthanam
29. Without the god Nārāyaṇa, the Daityas (demons) and the chief Nāgas (serpents) were unable to complete this churning of the ocean, even though it had been long underway.
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् ।
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥३०॥
30. tato nārāyaṇaṁ devaṁ brahmā vacanamabravīt ,
vidhatsvaiṣāṁ balaṁ viṣṇo bhavānatra parāyaṇam.
30. tataḥ nārāyaṇam devam brahmā vacanam abravīt |
vidhatsva eṣām balam viṣṇo bhavān atra parāyaṇam
30. Then Brahmā spoke to the god Nārāyaṇa: "O Viṣṇu, bestow strength upon them, for you are the supreme refuge in this matter."
विष्णुरुवाच ।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥३१॥
31. viṣṇuruvāca ,
balaṁ dadāmi sarveṣāṁ karmaitadye samāsthitāḥ ,
kṣobhyatāṁ kalaśaḥ sarvairmandaraḥ parivartyatām.
31. viṣṇuḥ uvāca | balam dadāmi sarveṣām karma etat ye samāsthitāḥ
| kṣobhyatām kalaśaḥ sarvaiḥ mandaraḥ parivartyatām
31. Viṣṇu said: "I grant strength to all who are engaged in this task. Let the ocean be stirred by all of them, and let Mandara Mountain be rotated!"
सूत उवाच ।
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः ।
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥३२॥
32. sūta uvāca ,
nārāyaṇavacaḥ śrutvā balinaste mahodadheḥ ,
tatpayaḥ sahitā bhūyaścakrire bhṛśamākulam.
32. sūtaḥ uvāca | nārāyaṇavacaḥ śrutvā balinaḥ te mahodadheḥ
| tat payaḥ sahitāḥ bhūyaḥ cakrire bhṛśam ākulam
32. Sūta said: "Having heard Nārāyaṇa's words, those strong ones, uniting again, greatly churned the waters of the great ocean, making them exceedingly agitated."
ततः शतसहस्रांशुः समान इव सागरात् ।
प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥३३॥
33. tataḥ śatasahasrāṁśuḥ samāna iva sāgarāt ,
prasannabhāḥ samutpannaḥ somaḥ śītāṁśurujjvalaḥ.
33. tataḥ śatasahasrāṃśuḥ samānaḥ iva sāgarāt |
prasannabhāḥ samutpannaḥ somaḥ śītāṃśuḥ ujjvalaḥ
33. Then, from the ocean, arose Soma (the Moon), shining with a hundred thousand rays, appearing with a serene luster, cool-rayed, and dazzling brilliantly.
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी ।
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥३४॥
34. śrīranantaramutpannā ghṛtātpāṇḍuravāsinī ,
surā devī samutpannā turagaḥ pāṇḍurastathā.
34. śrīḥ anantaram utpannā ghṛtāt pāṇḍuravāsinī
| surā devī samutpannā turagaḥ pāṇḍuraḥ tathā
34. Immediately after the ghee, Śrī, clad in white, arose. Similarly, the goddess Surā and a white horse were produced.
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसंभवः ।
मरीचिविकचः श्रीमान्नारायणउरोगतः ॥३५॥
35. kaustubhaśca maṇirdivya utpanno'mṛtasaṁbhavaḥ ,
marīcivikacaḥ śrīmānnārāyaṇaurogataḥ.
35. kaustubhaḥ ca maṇiḥ divyaḥ utpannaḥ amṛtasaṃbhavaḥ
| marīcivikacaḥ śrīmān nārāyaṇorōgataḥ
35. And the divine Kaustubha gem, glorious and sparkling with rays, born from the ambrosia, arose and was placed on Nārāyaṇa's chest.
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः ।
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥३६॥
36. śrīḥ surā caiva somaśca turagaśca manojavaḥ ,
yato devāstato jagmurādityapathamāśritāḥ.
36. śrīḥ surā ca eva somaḥ ca turagaḥ ca manōjavaḥ
| yataḥ devāḥ tataḥ jagmuḥ ādityapatham āśritāḥ
36. Śrī, Surā, and indeed Soma (the Moon), and the horse swift as thought, were produced. From there, the gods departed, taking recourse to the path of the sun.
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥३७॥
37. dhanvantaristato devo vapuṣmānudatiṣṭhata ,
śvetaṁ kamaṇḍaluṁ bibhradamṛtaṁ yatra tiṣṭhati.
37. dhanvantariḥ tataḥ devaḥ vapuṣmān udatiṣṭhata |
śvetam kamaṇḍalum bibhrat amṛtam yatra tiṣṭhati
37. Then the god Dhanvantari, endowed with a beautiful body, arose, carrying a white water-pot in which the ambrosia was contained.
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।
अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥३८॥
38. etadatyadbhutaṁ dṛṣṭvā dānavānāṁ samutthitaḥ ,
amṛtārthe mahānnādo mamedamiti jalpatām.
38. etat atyadbhutam dṛṣṭvā dānavānām samutthitaḥ
| amṛtārthe mahān nādaḥ mama idam iti jalpatām
38. Having seen this extremely marvelous (ambrosia), a great clamor arose from the Dānavas, as they exclaimed, 'This is mine! This is mine!'
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः ।
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥३९॥
39. tato nārāyaṇo māyāmāsthito mohinīṁ prabhuḥ ,
strīrūpamadbhutaṁ kṛtvā dānavānabhisaṁśritaḥ.
39. tataḥ nārāyaṇaḥ māyām āsthitaḥ mohinīm prabhuḥ
strīrūpam adbhutam kṛtvā dānavān abhisaṃśritaḥ
39. Then, the Lord Nārāyaṇa, having assumed the enchanting illusion of Mohinī and adopted a wondrous female form, approached the Dānavas.
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥४०॥
40. tatastadamṛtaṁ tasyai daduste mūḍhacetasaḥ ,
striyai dānavadaiteyāḥ sarve tadgatamānasāḥ.
40. tataḥ tat amṛtam tasyai daduḥ te mūḍhacetasaḥ
striyai dānavadaiteyāḥ sarve tadgatamanasaḥ
40. Then, those Dānavas and Daityas, being deluded and all with their minds completely fixed on that woman, gave that nectar to her.