Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-81

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
स तुद्यमानस्तु शरैर्धनंजयः पदा हतो नाग इव श्वसन्बली ।
बाणेन बाणेन महारथानां चिच्छेद चापानि रणे प्रसह्य ॥१॥
1. saṁjaya uvāca ,
sa tudyamānastu śarairdhanaṁjayaḥ; padā hato nāga iva śvasanbalī ,
bāṇena bāṇena mahārathānāṁ; ciccheda cāpāni raṇe prasahya.
1. saṃjaya uvāca saḥ tudyamānaḥ tu śaraiḥ
dhanañjayaḥ padā hataḥ nāgaḥ iva
śvasan balī bāṇena bāṇena mahārathānām
ciccheda cāpāni raṇe prasahya
1. saṃjaya uvāca tu śaraiḥ tudyamānaḥ
padā hataḥ śvasan balī nāgaḥ iva saḥ
dhanañjayaḥ raṇe bāṇena bāṇena
mahārathānām cāpāni prasahya ciccheda
1. Sanjaya said: But that powerful Dhanañjaya (Arjuna), though being tormented by arrows and breathing heavily like an elephant struck by a powerful blow, forcefully broke the bows of the great charioteers in battle with arrow after arrow.
संछिद्य चापानि च तानि राज्ञां तेषां रणे वीर्यवतां क्षणेन ।
विव्याध बाणैर्युगपन्महात्मा निःशेषतां तेष्वथ मन्यमानः ॥२॥
2. saṁchidya cāpāni ca tāni rājñāṁ; teṣāṁ raṇe vīryavatāṁ kṣaṇena ,
vivyādha bāṇairyugapanmahātmā; niḥśeṣatāṁ teṣvatha manyamānaḥ.
2. saṃchidya cāpāni ca tāni rājñām
teṣām raṇe vīryavatām kṣaṇena
vivyādha bāṇaiḥ yugapat mahātmā
niḥśeṣatām teṣu atha manyamānaḥ
2. mahātmā raṇe vīryavatām teṣām
rājñām tāni cāpāni ca kṣaṇena
saṃchidya atha teṣu niḥśeṣatām
manyamānaḥ yugapat bāṇaiḥ vivyādha
2. The great-souled (Arjuna), having in a moment cut the bows of those valiant kings in battle, then, considering them completely subdued, simultaneously pierced them with arrows.
निपेतुराजौ रुधिरप्रदिग्धास्ते ताडिताः शक्रसुतेन राजन् ।
विभिन्नगात्राः पतितोत्तमाङ्गा गतासवश्छिन्नतनुत्रकायाः ॥३॥
3. nipeturājau rudhirapradigdhā;ste tāḍitāḥ śakrasutena rājan ,
vibhinnagātrāḥ patitottamāṅgā; gatāsavaśchinnatanutrakāyāḥ.
3. nipetuḥ ājau rudhirapradigdhāḥ te tāḍitāḥ śakrasutena rājan
vibhinnagātrāḥ patitottamāṅgāḥ gatāsavaḥ chinnatanutrakāyāḥ
3. rājan śakrasutena tāḍitāḥ te rudhirapradigdhāḥ vibhinnagātrāḥ
patitottamāṅgāḥ gatāsavaḥ chinnatanutrakāyāḥ ājau nipetuḥ
3. O King, those (kings), struck by the son of Indra (Arjuna), fell in battle, their bodies smeared with blood, their limbs broken, their heads severed, lifeless, and their armor cut away from their bodies.
महीं गताः पार्थबलाभिभूता विचित्ररूपा युगपद्विनेशुः ।
दृष्ट्वा हतांस्तान्युधि राजपुत्रांस्त्रिगर्तराजः प्रययौ क्षणेन ॥४॥
4. mahīṁ gatāḥ pārthabalābhibhūtā; vicitrarūpā yugapadvineśuḥ ,
dṛṣṭvā hatāṁstānyudhi rājaputrāṁ;strigartarājaḥ prayayau kṣaṇena.
4. mahīm gatāḥ pārthabalābhibhūtāḥ
vicitrarūpāḥ yugapat vineśuḥ
dṛṣṭvā hatān tān yudhi rājaputrān
trigartarājaḥ prayayau kṣaṇena
4. pārthabalābhibhūtāḥ vicitrarūpāḥ
mahīm gatāḥ yugapat vineśuḥ
trigartarājaḥ tān rājaputrān yudhi
hatān dṛṣṭvā kṣaṇena prayayau
4. Overpowered by Arjuna’s might, (the princes) fell to the earth, appearing disfigured, and simultaneously perished. Seeing those princes slain in battle, the king of Trigarta immediately fled.
तेषां रथानामथ पृष्ठगोपा द्वात्रिंशदन्येऽब्यपतन्त पार्थम् ।
तथैव ते संपरिवार्य पार्थं विकृष्य चापानि महारवाणि ।
अवीवृषन्बाणमहौघवृष्ट्या यथा गिरिं तोयधरा जलौघैः ॥५॥
5. teṣāṁ rathānāmatha pṛṣṭhagopā; dvātriṁśadanye'byapatanta pārtham ,
tathaiva te saṁparivārya pārthaṁ; vikṛṣya cāpāni mahāravāṇi ,
avīvṛṣanbāṇamahaughavṛṣṭyā; yathā giriṁ toyadharā jalaughaiḥ.
5. teṣām rathānām atha pṛṣṭhagopāḥ dvātriṃśat anye
abhyapatanta pārtham tathaiva te saṃparivārya
pārtham vikṛṣya cāpāni mahāravāṇi avīvṛṣan
bāṇamahaughavṛṣṭyā yathā girim toyadharāḥ jalaughaiḥ
5. atha teṣām rathānām pṛṣṭhagopāḥ anye dvātriṃśat
pārtham abhyapatanta tathaiva te pārtham saṃparivārya
mahāravāṇi cāpāni vikṛṣya bāṇamahaughavṛṣṭyā
avīvṛṣan yathā toyadharāḥ jalaughaiḥ girim (avīvṛṣan)
5. Then, thirty-two other rear guards of those chariots attacked Arjuna. In the same manner, they surrounded Arjuna, drew their loud bows, and showered him with a great torrent of arrows, just as clouds inundate a mountain with deluges of water.
संपीड्यमानस्तु शरौघवृष्ट्या धनंजयस्तान्युधि जातरोषः ।
षष्ट्या शरैः संयति तैलधौतैर्जघान तानप्यथ पृष्ठगोपान् ॥६॥
6. saṁpīḍyamānastu śaraughavṛṣṭyā; dhanaṁjayastānyudhi jātaroṣaḥ ,
ṣaṣṭyā śaraiḥ saṁyati tailadhautai;rjaghāna tānapyatha pṛṣṭhagopān.
6. sampīḍyamānaḥ tu śaraughavṛṣṭyā
dhanañjayaḥ tān yudhi jātaroṣaḥ
ṣaṣṭyā śaraiḥ saṃyati tailadhautaiḥ
jaghāna tān api atha pṛṣṭhagopān
6. dhanañjayaḥ śaraughavṛṣṭyā
sampīḍyamānaḥ tu yudhi jātaroṣaḥ atha
ṣaṣṭyā tailadhautaiḥ śaraiḥ
saṃyati tān pṛṣṭhagopān api jaghāna
6. But, being oppressed by a shower of arrows, Arjuna (dhanañjaya), enraged in battle, then killed them—even their rear-guards—in the fight with sixty oil-polished arrows.
षष्टिं रथांस्तानवजित्य संख्ये धनंजयः प्रीतमना यशस्वी ।
अथात्वरद्भीष्मवधाय जिष्णुर्बलानि राज्ञां समरे निहत्य ॥७॥
7. ṣaṣṭiṁ rathāṁstānavajitya saṁkhye; dhanaṁjayaḥ prītamanā yaśasvī ,
athātvaradbhīṣmavadhāya jiṣṇu;rbalāni rājñāṁ samare nihatya.
7. ṣaṣṭim rathān tān avajitya saṃkhye
dhanañjayaḥ prītamanā yaśasvī
atha atvarat bhīṣmavadāya
jiṣṇuḥ balāni rājñām samare nihatya
7. saṃkhye tān ṣaṣṭim rathān avajitya
samare rājñām balāni nihatya
prītamanā yaśasvī jiṣṇuḥ
dhanañjayaḥ atha bhīṣmavadāya atvarat
7. Having conquered those sixty chariots in battle and destroyed the armies of kings in the fight, the victorious (jiṣṇu) Arjuna (dhanañjaya), joyful and glorious (yaśasvī), then hastened for the slaying of Bhishma (bhīṣmavadāya).
त्रिगर्तराजो निहतान्समीक्ष्य महारथांस्तानथ बन्धुवर्गान् ।
रणे पुरस्कृत्य नराधिपांस्ताञ्जगाम पार्थं त्वरितो वधाय ॥८॥
8. trigartarājo nihatānsamīkṣya; mahārathāṁstānatha bandhuvargān ,
raṇe puraskṛtya narādhipāṁstā;ñjagāma pārthaṁ tvarito vadhāya.
8. trigartarājaḥ nihatān samīkṣya
mahārathān tān atha bandhuvargān
raṇe puraskṛtya narādhipān tān
jagāma pārtham tvaritaḥ vadhāya
8. atha trigartarājaḥ nihatān tān
mahārathān bandhuvargān samīkṣya
raṇe tān narādhipān puraskṛtya
tvaritaḥ vadhāya pārtham jagāma
8. Then, the king of Trigarta (trigartarāja), having seen those great warriors (maharathas) and his kinsmen slain, swiftly went towards Arjuna (pārtha) for his death, leading those other kings in battle.
अभिद्रुतं चास्त्रभृतां वरिष्ठं धनंजयं वीक्ष्य शिखण्डिमुख्याः ।
अभ्युद्ययुस्ते शितशस्त्रहस्ता रिरक्षिषन्तो रथमर्जुनस्य ॥९॥
9. abhidrutaṁ cāstrabhṛtāṁ variṣṭhaṁ; dhanaṁjayaṁ vīkṣya śikhaṇḍimukhyāḥ ,
abhyudyayuste śitaśastrahastā; rirakṣiṣanto rathamarjunasya.
9. abhidrutam ca astrabhṛtām
variṣṭham dhanañjayam vīkṣya
śikhaṇḍimukhyāḥ te śitaśastrahastāḥ
rirakṣiṣantaḥ ratham arjunasya
9. ca astrabhṛtām variṣṭham abhidrutam
dhanañjayam vīkṣya śikhaṇḍimukhyāḥ
śitaśastrahastāḥ te arjunasya
ratham rirakṣiṣantaḥ abhyudyayuḥ
9. And seeing Arjuna (dhanañjaya), who was being assailed and was the foremost among weapon-bearers, they—those led by Shikhandi (śikhaṇḍimukhyāḥ) and holding sharp weapons—rushed forward to protect Arjuna's chariot.
पार्थोऽपि तानापततः समीक्ष्य त्रिगर्तराज्ञा सहितान्नृवीरान् ।
विध्वंसयित्वा समरे धनुष्मान्गाण्डीवमुक्तैर्निशितैः पृषत्कैः ।
भीष्मं यियासुर्युधि संददर्श दुर्योधनं सैन्धवादींश्च राज्ञः ॥१०॥
10. pārtho'pi tānāpatataḥ samīkṣya; trigartarājñā sahitānnṛvīrān ,
vidhvaṁsayitvā samare dhanuṣmā;ngāṇḍīvamuktairniśitaiḥ pṛṣatkaiḥ ,
bhīṣmaṁ yiyāsuryudhi saṁdadarśa; duryodhanaṁ saindhavādīṁśca rājñaḥ.
10. pārthaḥ api tān āpatataḥ samīkṣya trigartarājñā
sahitān nṛvīrān vidhvaṃsayitvā samare dhanuṣmān
gāṇḍīvamuktaiḥ niśitaiḥ pṛṣatkaiḥ bhīṣmaṃ yiyāsuḥ
yudhi saṃdadarśa duryodhanaṃ saindhavādīn ca rājñaḥ
10. dhanuṣmān pārthaḥ api trigartarājñā sahitān
āpatataḥ tān nṛvīrān samare gāṇḍīvamuktaiḥ niśitaiḥ
pṛṣatkaiḥ vidhvaṃsayitvā bhīṣmaṃ yiyāsuḥ yudhi
duryodhanaṃ saindhavādīn ca rājñaḥ saṃdadarśa
10. Arjuna, the bowman, upon seeing those heroic warriors approaching, accompanied by the king of Trigarta, first annihilated them in battle with sharp arrows released from his Gaṇḍīva bow. Then, desiring to confront Bhīṣma, he saw Duryodhana and Saindhava and other kings in the conflict.
आवारयिष्णूनभिसंप्रयाय मुहूर्तमायोध्य बलेन वीरः ।
उत्सृज्य राजानमनन्तवीर्यो जयद्रथादींश्च नृपान्महौजाः ।
ययौ ततो भीमबलो मनस्वी गाङ्गेयमाजौ शरचापपाणिः ॥११॥
11. āvārayiṣṇūnabhisaṁprayāya; muhūrtamāyodhya balena vīraḥ ,
utsṛjya rājānamanantavīryo; jayadrathādīṁśca nṛpānmahaujāḥ ,
yayau tato bhīmabalo manasvī; gāṅgeyamājau śaracāpapāṇiḥ.
11. āvārayiṣṇūn abhisaṃprayāya muhūrtaṃ āyodhya
balena vīraḥ utsṛjya rājānaṃ anantavīryaḥ
jayadrathādīn ca nṛpān mahaujāḥ yayau tataḥ
bhīmabalaḥ manasvī gāṅgeyaṃ ājau śaracāpapāṇiḥ
11. anantavīryaḥ mahaujāḥ bhīmabalaḥ manasvī vīraḥ
āvārayiṣṇūn abhisaṃprayāya muhūrtaṃ balena
āyodhya rājānaṃ jayadrathādīn ca nṛpān
utsṛjya tataḥ ājau śaracāpapāṇiḥ gāṅgeyaṃ yayau
11. The hero (Arjuna), possessing infinite valor and mighty power, advanced against those who were obstructing him and fought them fiercely for a moment. Then, leaving behind Duryodhana and Jayadratha and the other kings, the resolute Arjuna, with his bow and arrows in hand, went forth to confront Bhīṣma (Gāṅgeya) in battle.
युधिष्ठिरश्चोग्रबलो महात्मा समाययौ त्वरितो जातकोपः ।
मद्राधिपं समभित्यज्य संख्ये स्वभागमाप्तं तमनन्तकीर्तिः ।
सार्धं स माद्रीसुतभीमसेनैर्भीष्मं ययौ शांतनवं रणाय ॥१२॥
12. yudhiṣṭhiraścograbalo mahātmā; samāyayau tvarito jātakopaḥ ,
madrādhipaṁ samabhityajya saṁkhye; svabhāgamāptaṁ tamanantakīrtiḥ ,
sārdhaṁ sa mādrīsutabhīmasenai;rbhīṣmaṁ yayau śāṁtanavaṁ raṇāya.
12. yudhiṣṭhiraḥ ca ugrabalaḥ mahātmā samāyayau tvaritaḥ
jātakopaḥ madrādhipaṃ samabhityajya saṃkhye
svabhāgaṃ āpataṃ taṃ anantakīrtiḥ sārdhaṃ sa
mādrīsutabhīmasenaiḥ bhīṣmaṃ yayau śāntanavaṃ raṇāya
12. ca ugrabalaḥ mahātmā anantakīrtiḥ jātakopaḥ
tvaritaḥ yudhiṣṭhiraḥ saṃkhye svabhāgaṃ āpataṃ taṃ
madrādhipaṃ samabhityajya sa mādrīsutabhīmasenaiḥ
sārdhaṃ raṇāya śāntanavaṃ bhīṣmaṃ samāyayau
12. And Yudhiṣṭhira, the great-souled one of formidable strength and endless fame, swiftly advanced, his anger aroused. Completely abandoning the king of Madra who was attacking his own division of the battle, Yudhiṣṭhira, along with Bhīmasena and the sons of Mādrī (Nakula and Sahadeva), went forth to fight Bhīṣma, the son of Śantanu.
तैः संप्रयुक्तः स महारथाग्र्यैर्गङ्गासुतः समरे चित्रयोधी ।
न विव्यथे शांतनवो महात्मा समागतैः पाण्डुसुतैः समस्तैः ॥१३॥
13. taiḥ saṁprayuktaḥ sa mahārathāgryai;rgaṅgāsutaḥ samare citrayodhī ,
na vivyathe śāṁtanavo mahātmā; samāgataiḥ pāṇḍusutaiḥ samastaiḥ.
13. taiḥ saṃprayuktaḥ sa mahārathāgryaiḥ
gaṅgāsutaḥ samare citrayodhī
na vivyathe śāntanavaḥ mahātmā
samāgataiḥ pāṇḍusutaiḥ samastaiḥ
13. sa gaṅgāsutaḥ śāntanavaḥ mahātmā
mahārathāgryaiḥ citrayodhī samare
taiḥ samastaiḥ samāgataiḥ
pāṇḍusutaiḥ saṃprayuktaḥ na vivyathe
13. Bhīṣma (the son of Gaṅgā), the chief of great charioteers and a wondrous fighter in battle, though assailed by them (the Pāṇḍavas), was not disturbed. That great-souled son of Śantanu was not pained by all the assembled sons of Pāṇḍu.
अथैत्य राजा युधि सत्यसंधो जयद्रथोऽत्युग्रबलो मनस्वी ।
चिच्छेद चापानि महारथानां प्रसह्य तेषां धनुषा वरेण ॥१४॥
14. athaitya rājā yudhi satyasaṁdho; jayadratho'tyugrabalo manasvī ,
ciccheda cāpāni mahārathānāṁ; prasahya teṣāṁ dhanuṣā vareṇa.
14. atha etya rājā yudhi satyasaṃdhaḥ
jayadrathaḥ atyugrabalaḥ
manasvī ciccheda cāpāni mahārathānām
prasahya teṣām dhanuṣā vareṇa
14. atha atyugrabalaḥ manasvī
satyasaṃdhaḥ rājā jayadrathaḥ yudhi
etya prasahya teṣām mahārathānām
vareṇa dhanuṣā cāpāni ciccheda
14. Then, King Jayadratha, truthful to his vows (satyasaṃdha), extremely powerful, and resolute (manasvī), having arrived in battle, forcibly cut the bows of those great charioteers with his excellent bow.
युधिष्ठिरं भीमसेनं यमौ च पार्थं तथा युधि संजातकोपः ।
दुर्योधनः क्रोधविषो महात्मा जघान बाणैरनलप्रकाशैः ॥१५॥
15. yudhiṣṭhiraṁ bhīmasenaṁ yamau ca; pārthaṁ tathā yudhi saṁjātakopaḥ ,
duryodhanaḥ krodhaviṣo mahātmā; jaghāna bāṇairanalaprakāśaiḥ.
15. yudhiṣṭhiram bhīmasenam yamau ca
pārtham tathā yudhi saṃjātakopaḥ
duryodhanaḥ krodhaviṣaḥ
mahātmā jaghāna bāṇaiḥ analaprakāśaiḥ
15. tathā yudhi saṃjātakopaḥ krodhaviṣaḥ
mahātmā duryodhanaḥ
yudhiṣṭhiram bhīmasenam yamau ca
pārtham analaprakāśaiḥ bāṇaiḥ jaghāna
15. And similarly, in that battle, filled with great anger (saṃjātakopa), his rage like venom (krodhaviṣa), the great-souled Duryodhana struck Yudhishthira, Bhimasena, the two twins, and Arjuna (Pārtha) with arrows that shone like fire.
कृपेण शल्येन शलेन चैव तथा विभो चित्रसेनेन चाजौ ।
विद्धाः शरैस्तेऽतिविवृद्धकोपैर्देवा यथा दैत्यगणैः समेतैः ॥१६॥
16. kṛpeṇa śalyena śalena caiva; tathā vibho citrasenena cājau ,
viddhāḥ śaraiste'tivivṛddhakopai;rdevā yathā daityagaṇaiḥ sametaiḥ.
16. kṛpeṇa śalyena śalena ca eva tathā
vibho citrasenena ca ājau
viddhāḥ śaraiḥ te ativivṛddhakopaiḥ
devāḥ yathā daityagaṇaiḥ sametaiḥ
16. vibho tathā ājau kṛpeṇa śalyena
śalena ca eva citrasenena ca te
devāḥ yathā sametaiḥ ativivṛddhakopaiḥ
daityagaṇaiḥ śaraiḥ viddhāḥ
16. And thus, O Lord (vibho)!, in battle, they were struck by Kripa, Shalya, Shala, and Chitrasena with arrows, just as the gods are struck by the combined hordes of immensely enraged demons.
छिन्नायुधं शांतनवेन राजा शिखण्डिनं प्रेक्ष्य च जातकोपः ।
अजातशत्रुः समरे महात्मा शिखण्डिनं क्रुद्ध उवाच वाक्यम् ॥१७॥
17. chinnāyudhaṁ śāṁtanavena rājā; śikhaṇḍinaṁ prekṣya ca jātakopaḥ ,
ajātaśatruḥ samare mahātmā; śikhaṇḍinaṁ kruddha uvāca vākyam.
17. chinnāyudham śāntanaveṇa rājā
śikhaṇḍinam prekṣya ca jātakopaḥ
ajātaśatruḥ samare mahātmā
śikhaṇḍinam kruddhaḥ uvāca vākyam
17. rājā ajātaśatruḥ mahātmā jātakopaḥ
ca śāntanaveṇa chinnāyudham
śikhaṇḍinam prekṣya kruddhaḥ
samare śikhaṇḍinam vākyam uvāca
17. And King Yudhishthira (Ajātaśatru), the great-souled, becoming enraged upon seeing Shikhandin, whose weapons had been cut by the son of Shantanu (Bhishma), wrathfully spoke these words to Shikhandin in battle.
उक्त्वा तथा त्वं पितुरग्रतो मामहं हनिष्यामि महाव्रतं तम् ।
भीष्मं शरौघैर्विमलार्कवर्णैः सत्यं वदामीति कृता प्रतिज्ञा ॥१८॥
18. uktvā tathā tvaṁ pituragrato mā;mahaṁ haniṣyāmi mahāvrataṁ tam ,
bhīṣmaṁ śaraughairvimalārkavarṇaiḥ; satyaṁ vadāmīti kṛtā pratijñā.
18. uktvā tathā tvam pituḥ agrataḥ mām
aham haniṣyāmi mahāvratam tam
bhīṣmam śaraughaiḥ vimalārkavarṇaiḥ
satyam vadāmi iti kṛtā pratijñā
18. tvam pituḥ agrataḥ mām uktvā "aham tam mahāvratam bhīṣmam vimalārkavarṇaiḥ śaraughaiḥ haniṣyāmi.
" iti "satyam vadāmi" kṛtā pratijñā
18. You declared before your father: 'I will slay that greatly-vowed Bhishma with showers of arrows as bright as the spotless sun. I speak the truth.' This vow (pratijñā) was made.
त्वया न चैनां सफलां करोषि देवव्रतं यन्न निहंसि युद्धे ।
मिथ्याप्रतिज्ञो भव मा नृवीर रक्षस्व धर्मं च कुलं यशश्च ॥१९॥
19. tvayā na caināṁ saphalāṁ karoṣi; devavrataṁ yanna nihaṁsi yuddhe ,
mithyāpratijño bhava mā nṛvīra; rakṣasva dharmaṁ ca kulaṁ yaśaśca.
19. tvayā na ca enām saphalām karoṣi
devavratam yat na nihaṃsi yuddhe
mithyāpratijñaḥ bhava mā nṛvīra
rakṣasva dharmam ca kulam yaśaḥ ca
19. tvayā enām saphalām na karoṣi ca yat yuddhe devavratam na nihaṃsi.
nṛvīra mithyāpratijñaḥ mā bhava.
ca dharmam ca kulam ca yaśaḥ rakṣasva.
19. And you will not fulfill this (vow) if you do not slay the greatly vowed (devavrata) one in battle. Do not become a man of false vows, O hero! Protect your duty (dharma), your lineage, and your fame.
प्रेक्षस्व भीष्मं युधि भीमवेगं सर्वांस्तपन्तं मम सैन्यसंघान् ।
शरौघजालैरतितिग्मतेजैः कालं यथा मृत्युकृतं क्षणेन ॥२०॥
20. prekṣasva bhīṣmaṁ yudhi bhīmavegaṁ; sarvāṁstapantaṁ mama sainyasaṁghān ,
śaraughajālairatitigmatejaiḥ; kālaṁ yathā mṛtyukṛtaṁ kṣaṇena.
20. prekṣasva bhīṣmam yudhi bhīmavegam
sarvān tapantam mama sainyasaṃghān
śaraughajālaiḥ atitigmatejaiḥ
kālam yathā mṛtyukṛtam kṣaṇena
20. yudhi bhīmavegam bhīṣmam prekṣasva! śaraughajālaiḥ atitigmatejaiḥ mama sainyasaṃghān sarvān tapantam.
yathā mṛtyukṛtam kālam kṣaṇena.
20. Observe Bhishma in battle, whose momentum is terrifying, scorching all my army divisions with a volley of exceedingly sharp and fiery arrows, like time (kāla) created by Death himself, in an instant.
निकृत्तचापः समरानपेक्षः पराजितः शांतनवेन राज्ञा ।
विहाय बन्धूनथ सोदरांश्च क्व यास्यसे नानुरूपं तवेदम् ॥२१॥
21. nikṛttacāpaḥ samarānapekṣaḥ; parājitaḥ śāṁtanavena rājñā ,
vihāya bandhūnatha sodarāṁśca; kva yāsyase nānurūpaṁ tavedam.
21. nikṛttacāpaḥ samarānapekṣaḥ parājitaḥ śāntanavena rājñā vihāya
bandhūn atha sodarān ca kva yāsyase na anurūpam tava idam
21. nikṛttacāpaḥ samarānapekṣaḥ rājñā śāntanavena parājitaḥ bandhūn atha ca sodarān vihāya kva yāsyase? idam tava na anurūpam.
21. Having had your bow cut, indifferent to battle, vanquished by King Shantanu's son (Bhishma), and abandoning your relatives and brothers, where will you go? This is not befitting you.
दृष्ट्वा हि भीष्मं तमनन्तवीर्यं भग्नं च सैन्यं द्रवमाणमेवम् ।
भीतोऽसि नूनं द्रुपदस्य पुत्र तथा हि ते मुखवर्णोऽप्रहृष्टः ॥२२॥
22. dṛṣṭvā hi bhīṣmaṁ tamanantavīryaṁ; bhagnaṁ ca sainyaṁ dravamāṇamevam ,
bhīto'si nūnaṁ drupadasya putra; tathā hi te mukhavarṇo'prahṛṣṭaḥ.
22. dṛṣṭvā hi bhīṣmam tam anantavīryam
bhagnam ca sainyam dravamāṇam evam
bhītaḥ asi nūnam drupadasya putra
tathā hi te mukhavarṇaḥ aprahṛṣṭaḥ
22. drupadasya putra tam anantavīryam
bhīṣmam ca evam dravamāṇam sainyam
bhagnam dṛṣṭvā hi nūnam bhītaḥ asi
tathā hi te mukhavarṇaḥ aprahṛṣṭaḥ
22. Indeed, having seen that Bhishma, of boundless valor, and the army thus fleeing, you are surely afraid, O son of Drupada. For your facial color is indeed joyless.
आज्ञायमानेऽपि धनंजयेन महाहवे संप्रसक्ते नृवीर ।
कथं हि भीष्मात्प्रथितः पृथिव्यां भयं त्वमद्य प्रकरोषि वीर ॥२३॥
23. ājñāyamāne'pi dhanaṁjayena; mahāhave saṁprasakte nṛvīra ,
kathaṁ hi bhīṣmātprathitaḥ pṛthivyāṁ; bhayaṁ tvamadya prakaroṣi vīra.
23. ājñāyamāne api dhanañjayena
mahāhave saṃprasakte nṛvīra katham
hi bhīṣmāt prathitaḥ pṛthivyām
bhayam tvam adya prakaroṣi vīra
23. nṛvīra vīra mahāhave saṃprasakte
dhanañjayena api ājñāyamāne
pṛthivyām prathitaḥ tvam adya
bhīṣmāt bhayam katham hi prakaroṣi
23. O hero among men, even when the great battle, fully engaged, is acknowledged by Dhananjaya (Arjuna), how is it, O hero, that you, renowned on earth, today feel fear from Bhishma?
स धर्मराजस्य वचो निशम्य रूक्षाक्षरं विप्रलापानुबद्धम् ।
प्रत्यादेशं मन्यमानो महात्मा प्रतत्वरे भीष्मवधाय राजन् ॥२४॥
24. sa dharmarājasya vaco niśamya; rūkṣākṣaraṁ vipralāpānubaddham ,
pratyādeśaṁ manyamāno mahātmā; pratatvare bhīṣmavadhāya rājan.
24. sa dharmarājasya vacaḥ niśamya
rūkṣākṣaram vipralāpānubaddham
pratyādeśam manyamānaḥ mahātmā
pratatatvare bhīṣmavadhāya rājan
24. rājan sa mahātmā dharmarājasya
rūkṣākṣaram vipralāpānubaddham
vacaḥ niśamya pratyādeśam manyamānaḥ
bhīṣmavadhāya pratatatvare
24. Having heard the King of Dharma's (Yudhishthira's) words, which were harsh and full of lamentation, the great-souled one, considering them a reproach, quickly hastened to slay Bhishma, O King.
तमापतन्तं महता जवेन शिखण्डिनं भीष्ममभिद्रवन्तम् ।
आवारयामास हि शल्य एनं शस्त्रेण घोरेण सुदुर्जयेन ॥२५॥
25. tamāpatantaṁ mahatā javena; śikhaṇḍinaṁ bhīṣmamabhidravantam ,
āvārayāmāsa hi śalya enaṁ; śastreṇa ghoreṇa sudurjayena.
25. tam āpatantam mahatā javena śikhaṇḍinam bhīṣmam abhidravantam
āvārayāmāsa hi śalyaḥ enam śastreṇa ghoreṇa sudurjayena
25. śalyaḥ hi enam tam śikhaṇḍinam mahatā javena āpatantam
bhīṣmam abhidravantam ghoreṇa sudurjayena śastreṇa āvārayāmāsa
25. Indeed, Shalya obstructed him, Shikhandin, who was approaching with great speed and rushing towards Bhishma, with a terrible, very formidable weapon.
स चापि दृष्ट्वा समुदीर्यमाणमस्त्रं युगान्ताग्निसमप्रभावम् ।
नासौ व्यमुह्यद्द्रुपदस्य पुत्रो राजन्महेन्द्रप्रतिमप्रभावः ॥२६॥
26. sa cāpi dṛṣṭvā samudīryamāṇa;mastraṁ yugāntāgnisamaprabhāvam ,
nāsau vyamuhyaddrupadasya putro; rājanmahendrapratimaprabhāvaḥ.
26. saḥ ca api dṛṣṭvā samudīryamāṇam
astram yugāntāgnisamaprabhāvam
na asau vyamuhyat drupadasya putraḥ
rājan mahendrapratimaprabhāvaḥ
26. rājan saḥ drupadasya putraḥ
mahendrapratimaprabhāvaḥ ca api
yugāntāgnisamaprabhāvam astram
samudīryamāṇam dṛṣṭvā na asau vyamuhyat
26. O King, even he, the son of Drupada, whose might was equal to that of the great Indra, did not become bewildered upon seeing the weapon being unleashed, which had an effect like the fire at the end of a cosmic age (yuga).
तस्थौ च तत्रैव महाधनुष्माञ्शरैस्तदस्त्रं प्रतिबाधमानः ।
अथाददे वारुणमन्यदस्त्रं शिखण्ड्यथोग्रं प्रतिघाताय तस्य ।
तदस्त्रमस्त्रेण विदार्यमाणं खस्थाः सुरा ददृशुः पार्थिवाश्च ॥२७॥
27. tasthau ca tatraiva mahādhanuṣmā;ñśaraistadastraṁ pratibādhamānaḥ ,
athādade vāruṇamanyadastraṁ; śikhaṇḍyathograṁ pratighātāya tasya ,
tadastramastreṇa vidāryamāṇaṁ; khasthāḥ surā dadṛśuḥ pārthivāśca.
27. tasthau ca tatra eva mahādhanuṣmān śaraiḥ tat astram
pratibādhamānaḥ atha ādade vāruṇam anyat astram
śikhaṇḍī atha ugram pratighātāya tasya tat astram astreṇa
vidāryamāṇam kha_sthāḥ surāḥ dadṛśuḥ pārthivāḥ ca
27. ca mahādhanuṣmān tatra eva śaraiḥ tat astram
pratibādhamānaḥ tasthau atha śikhaṇḍī tasya pratighātāya
ugram anyat vāruṇam astram ādade kha_sthāḥ surāḥ
pārthivāḥ ca tat astram astreṇa vidāryamāṇam dadṛśuḥ
27. The great archer stood firm there, countering that weapon with his arrows. Then, Shikhaṇḍī took up another fierce Vāruṇa weapon to counteract it. The gods in the sky and the earthly beings watched as that [first] weapon was being torn apart by [Shikhaṇḍī's] weapon.
भीष्मस्तु राजन्समरे महात्मा धनुः सुचित्रं ध्वजमेव चापि ।
छित्त्वानदत्पाण्डुसुतस्य वीरो युधिष्ठिरस्याजमीढस्य राज्ञः ॥२८॥
28. bhīṣmastu rājansamare mahātmā; dhanuḥ sucitraṁ dhvajameva cāpi ,
chittvānadatpāṇḍusutasya vīro; yudhiṣṭhirasyājamīḍhasya rājñaḥ.
28. bhīṣmaḥ tu rājan samare mahātmā
dhanuḥ su_citram dhvajam eva ca api
chittvā ānadat pāṇḍusutasya vīraḥ
yudhiṣṭhirasya ajamīḍhasya rājñaḥ
28. rājan tu mahātmā vīraḥ bhīṣmaḥ
samare pāṇḍusutasya ajamīḍhasya rājñaḥ
yudhiṣṭhirasya su_citram dhanuḥ
ca eva dhvajam api chittvā ānadat
28. But, O King, the great-souled Bhishma, a hero in battle, roared after cutting down the very colorful bow and also the banner of King Yudhiṣṭhira, the son of Pāṇḍu and descendant of Ajāmīḍha.
ततः समुत्सृज्य धनुः सबाणं युधिष्ठिरं वीक्ष्य भयाभिभूतम् ।
गदां प्रगृह्याभिपपात संख्ये जयद्रथं भीमसेनः पदातिः ॥२९॥
29. tataḥ samutsṛjya dhanuḥ sabāṇaṁ; yudhiṣṭhiraṁ vīkṣya bhayābhibhūtam ,
gadāṁ pragṛhyābhipapāta saṁkhye; jayadrathaṁ bhīmasenaḥ padātiḥ.
29. tataḥ samutsṛjya dhanuḥ sabāṇam
yudhiṣṭhiram vīkṣya bhayābhibhūtam
gadām pragṛhya abhipapāta
saṃkhye jayadratham bhīmasenaḥ padātiḥ
29. tataḥ bhīmasenaḥ padātiḥ dhanuḥ
sabāṇam samutsṛjya bhayābhibhūtam
yudhiṣṭhiram vīkṣya gadām pragṛhya
saṃkhye jayadratham abhipapāta
29. Then Bhīmasena, on foot, seeing Yudhiṣṭhira overwhelmed by fear, cast aside his bow and arrows, grasped his mace, and charged towards Jayadratha in battle.
तमापतन्तं महता जवेन जयद्रथः सगदं भीमसेनम् ।
विव्याध घोरैर्यमदण्डकल्पैः शितैः शरैः पञ्चशतैः समन्तात् ॥३०॥
30. tamāpatantaṁ mahatā javena; jayadrathaḥ sagadaṁ bhīmasenam ,
vivyādha ghorairyamadaṇḍakalpaiḥ; śitaiḥ śaraiḥ pañcaśataiḥ samantāt.
30. tam āpatantam mahatā javena
jayadrathaḥ sagadam bhīmasenam
vivyādha ghoraiḥ yamadaṇḍakalpaiḥ
śitaiḥ śaraiḥ pañcaśataiḥ samantāt
30. jayadrathaḥ sagadam ghoraiḥ
yamadaṇḍakalpaiḥ śitaiḥ pañcaśataiḥ
śaraiḥ tam āpatantam bhīmasenam
mahatā javena samantāt vivyādha
30. Jayadratha struck Bhimasena, who was approaching swiftly with his mace, from all sides with five hundred terrible, sharp arrows resembling the rod of Yama.
अचिन्तयित्वा स शरांस्तरस्वी वृकोदरः क्रोधपरीतचेताः ।
जघान वाहान्समरे समस्तानारट्टजान्सिन्धुराजस्य संख्ये ॥३१॥
31. acintayitvā sa śarāṁstarasvī; vṛkodaraḥ krodhaparītacetāḥ ,
jaghāna vāhānsamare samastā;nāraṭṭajānsindhurājasya saṁkhye.
31. acintayitvā sa śarān tarasvī vṛkodaraḥ krodhaparītacetāḥ
jaghāna vāhān samare samastān āraṭṭajān sindhurājasya saṅkhye
31. tarasvī krodhaparītacetāḥ sa vṛkodaraḥ acintayitvā śarān
samare saṅkhye sindhurājasya samastān āraṭṭajān vāhān jaghāna
31. The powerful Bhimasena (Vrikodara), his mind enveloped by wrath, disregarding those arrows, killed all the horses of the king of Sindhu (Jayadratha) that were from Aratta, in the battle.
ततोऽभिवीक्ष्याप्रतिमप्रभावस्तवात्मजस्त्वरमाणो रथेन ।
अभ्याययौ भीमसेनं निहन्तुं समुद्यतास्त्रः सुरराजकल्पः ॥३२॥
32. tato'bhivīkṣyāpratimaprabhāva;stavātmajastvaramāṇo rathena ,
abhyāyayau bhīmasenaṁ nihantuṁ; samudyatāstraḥ surarājakalpaḥ.
32. tataḥ abhivīkṣya apratimaprabhāvaḥ
tava ātmajaḥ tvaramāṇaḥ
rathena abhyāyayau bhīmasenam nihantum
samudyatāstraḥ surarājakalpaḥ
32. tataḥ tava ātmajaḥ apratimaprabhāvaḥ
surarājakalpaḥ abhivīkṣya
tvaramāṇaḥ rathena samudyatāstraḥ
bhīmasenam nihantum abhyāyayau
32. Then your son (Duryodhana), whose might was incomparable and who resembled the king of the gods, having observed (the situation), swiftly advanced in his chariot towards Bhimasena with weapon raised, intending to kill him.
भीमोऽप्यथैनं सहसा विनद्य प्रत्युद्ययौ गदया तर्जमानः ।
समुद्यतां तां यमदण्डकल्पां दृष्ट्वा गदां ते कुरवः समन्तात् ॥३३॥
33. bhīmo'pyathainaṁ sahasā vinadya; pratyudyayau gadayā tarjamānaḥ ,
samudyatāṁ tāṁ yamadaṇḍakalpāṁ; dṛṣṭvā gadāṁ te kuravaḥ samantāt.
33. bhīmaḥ api atha enam sahasā vinadya
pratyudyayau gadayā tarjamānaḥ
samudyatām tām yamadaṇḍakalpām
dṛṣṭvā gadām te kuravaḥ samantāt
33. atha bhīmaḥ api sahasā vinadya
gadayā tarjamānaḥ enam pratyudyayau
samudyatām tām yamadaṇḍakalpām
gadām dṛṣṭvā te kuravaḥ samantāt
33. Then Bhima also, roaring suddenly, advanced to meet him (Duryodhana), threatening with his mace. Seeing that mace raised and resembling the rod of Yama, those Kauravas (Kurus) around him (Duryodhana) scattered in all directions.
विहाय सर्वे तव पुत्रमुग्रं पातं गदायाः परिहर्तुकामाः ।
अपक्रान्तास्तुमुले संविमर्दे सुदारुणे भारत मोहनीये ॥३४॥
34. vihāya sarve tava putramugraṁ; pātaṁ gadāyāḥ parihartukāmāḥ ,
apakrāntāstumule saṁvimarde; sudāruṇe bhārata mohanīye.
34. vihāya sarve tava putram ugram pātam gadāyāḥ parihartukāmāḥ
apakrāntāḥ tumule saṃvimarde sudāruṇe bhārata mohanīye
34. bhārata sarve tava putram gadāyāḥ ugram pātam parihartukāmāḥ
tumule sudāruṇe mohanīye saṃvimarde vihāya apakrāntāḥ
34. All of them, wishing to avoid the fierce strike of the mace upon your son, retreated from that exceedingly terrible and bewildering tumultuous battle, O Bhārata.
अमूढचेतास्त्वथ चित्रसेनो महागदामापतन्तीं निरीक्ष्य ।
रथं समुत्सृज्य पदातिराजौ प्रगृह्य खड्गं विमलं च चर्म ।
अवप्लुतः सिंह इवाचलाग्राज्जगाम चान्यं भुवि भूमिदेशम् ॥३५॥
35. amūḍhacetāstvatha citraseno; mahāgadāmāpatantīṁ nirīkṣya ,
rathaṁ samutsṛjya padātirājau; pragṛhya khaḍgaṁ vimalaṁ ca carma ,
avaplutaḥ siṁha ivācalāgrā;jjagāma cānyaṁ bhuvi bhūmideśam.
35. amūḍhacetāḥ tu atha citrasenaḥ mahāgadām āpatantīm
nirīkṣya ratham samutsṛjya padātiḥ ājau
pragṛhya khaḍgam vimalam ca carmam avaplutaḥ siṃhaḥ
iva acalāgrāt jagāma ca anyam bhuvi bhūmideśam
35. atha amūḍhacetāḥ citrasenaḥ tu āpatantīm mahāgadām nirīkṣya ratham samutsṛjya,
vimalam khaḍgam ca carmam pragṛhya,
ājau padātiḥ avaplutaḥ,
acalāgrāt siṃhaḥ iva bhuvi anyam bhūmideśam ca jagāma
35. Then Citrasena, with an undeluded mind, observing the great mace falling, abandoned his chariot and, becoming a foot-soldier in the battle, grasped a shining sword and a shield. He leaped down like a lion from a mountain peak and went to another spot on the ground.
गदापि सा प्राप्य रथं सुचित्रं साश्वं ससूतं विनिहत्य संख्ये ।
जगाम भूमिं ज्वलिता महोल्का भ्रष्टाम्बराद्गामिव संपतन्ती ॥३६॥
36. gadāpi sā prāpya rathaṁ sucitraṁ; sāśvaṁ sasūtaṁ vinihatya saṁkhye ,
jagāma bhūmiṁ jvalitā maholkā; bhraṣṭāmbarādgāmiva saṁpatantī.
36. gadā api sā prāpya ratham su-citram
sa-aśvam sa-sūtam vinihatya saṃkhye
jagāma bhūmim jvalitā mahā-ulkā
bhraṣṭā ambarāt gām iva sampatantī
36. sā gadā api su-citram sa-aśvam sa-sūtam ratham saṃkhye prāpya vinihatya,
jvalitā mahā-ulkā ambarāt gām iva sampatantī [sati] bhūmim jagāma
36. That mace also, having first reached and then destroyed the splendid chariot with its horses and charioteer in battle, fell to the ground like a blazing great meteor descending from the sky to the earth.
आश्चर्यभूतं सुमहत्त्वदीया दृष्ट्वैव तद्भारत संप्रहृष्टाः ।
सर्वे विनेदुः सहिताः समन्तात्पुपूजिरे तव पुत्रं ससैन्याः ॥३७॥
37. āścaryabhūtaṁ sumahattvadīyā; dṛṣṭvaiva tadbhārata saṁprahṛṣṭāḥ ,
sarve vineduḥ sahitāḥ samantā;tpupūjire tava putraṁ sasainyāḥ.
37. āścarya-bhūtam su-mahat tvadīyāḥ
dṛṣṭvā eva tat bhārata saṃprahṛṣṭāḥ
sarve vineduḥ sahitāḥ samantāt
pupūjire tava putram sa-sainyāḥ
37. bhārata tat āścarya-bhūtam su-mahat dṛṣṭvā eva,
sarve tvadīyāḥ sa-sainyāḥ saṃprahṛṣṭāḥ sahitāḥ samantāt vineduḥ [ca] tava putram pupūjire
37. Upon witnessing that exceedingly astonishing event, O Bhārata, all your people, greatly delighted and accompanied by their soldiers, roared together from all sides and honored your son.