Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-1, chapter-72

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा ।
प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ॥१॥
1. vaiśaṁpāyana uvāca ,
samāvṛttavrataṁ taṁ tu visṛṣṭaṁ guruṇā tadā ,
prasthitaṁ tridaśāvāsaṁ devayānyabravīdidam.
1. vaiśaṃpāyanaḥ uvāca samāvṛttavratam tam tu visṛṣṭam
guruṇā tadā prasthitam tridaśāvāsam devayānī abravīt idam
1. Vaishampayana said: Then, as he, whose vow (of studentship) was completed and who had been released by his guru, was setting out for the abode of the gods, Devayani spoke these words.
ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च ।
भ्राजसे विद्यया चैव तपसा च दमेन च ॥२॥
2. ṛṣeraṅgirasaḥ pautra vṛttenābhijanena ca ,
bhrājase vidyayā caiva tapasā ca damena ca.
2. ṛṣeḥ aṅgirasaḥ pautra vṛttena abhijanena ca
bhrājase vidyayā ca eva tapasā ca damena ca
2. O grandson of the sage Angiras, you shine brightly by your noble conduct, distinguished lineage, and indeed by your knowledge, by your tapas, and by your self-control.
ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः ।
तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ॥३॥
3. ṛṣiryathāṅgirā mānyaḥ piturmama mahāyaśāḥ ,
tathā mānyaśca pūjyaśca bhūyo mama bṛhaspatiḥ.
3. ṛṣiḥ yathā aṅgirāḥ mānyaḥ pituḥ mama mahāyaśāḥ
tathā mānyaḥ ca pūjyaḥ ca bhūyaḥ mama bṛhaspatiḥ
3. Just as the greatly glorious sage Angiras is venerable to my father, so too is [your father] Brihaspati venerable and worshipful to me.
एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन ।
व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥४॥
4. evaṁ jñātvā vijānīhi yadbravīmi tapodhana ,
vratasthe niyamopete yathā vartāmyahaṁ tvayi.
4. evam jñātvā vijānīhi yat bravīmi tapodhana
vratasthe niyamopete yathā vartāmi aham tvayi
4. Therefore, O ascetic, having understood this, know what I tell you regarding how I behave towards you, who are steadfast in vows and devoted to observances.
स समावृत्तविद्यो मां भक्तां भजितुमर्हसि ।
गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥५॥
5. sa samāvṛttavidyo māṁ bhaktāṁ bhajitumarhasi ,
gṛhāṇa pāṇiṁ vidhivanmama mantrapuraskṛtam.
5. saḥ samāvṛttavidyaḥ mām bhaktām bhajitum arhasi
gṛhāṇa pāṇim vidhivat mama mantrapuraskṛtam
5. Having completed your studies, you should accept me, your devoted admirer. Take my hand according to the proper rites, consecrated by sacred mantras.
कच उवाच ।
पूज्यो मान्यश्च भगवान्यथा तव पिता मम ।
तथा त्वमनवद्याङ्गि पूजनीयतरा मम ॥६॥
6. kaca uvāca ,
pūjyo mānyaśca bhagavānyathā tava pitā mama ,
tathā tvamanavadyāṅgi pūjanīyatarā mama.
6. kacaḥ uvāca pūjyaḥ mānyaḥ ca bhagavān yathā tava
pitā mama tathā tvam anavadyāṅgi pūjanīyatarā mama
6. Kaca said: 'Just as your revered father is worthy of worship and respect to me, so too, O lady of flawless limbs, are you even more venerable to me.'
आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः ।
त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥७॥
7. ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ ,
tvaṁ bhadre dharmataḥ pūjyā guruputrī sadā mama.
7. ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ
tvam bhadre dharmataḥ pūjyā gurupatrī sadā mama
7. O good lady, you are dearer to me than my own life, and as the daughter of the great-souled Bhargava (Śukra), you are always worthy of my worship according to dharma.
यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव ।
देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥८॥
8. yathā mama gururnityaṁ mānyaḥ śukraḥ pitā tava ,
devayāni tathaiva tvaṁ naivaṁ māṁ vaktumarhasi.
8. yathā mama guruḥ nityam mānyaḥ śukraḥ pitā tava
devayāni tathā eva tvam na evam mām vaktum arhasi
8. O Devayani, just as your father, Guru Śukra, is eternally revered by me, so too are you. Therefore, you should not speak to me in this manner.
देवयान्युवाच ।
गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः ।
तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥९॥
9. devayānyuvāca ,
guruputrasya putro vai na tu tvamasi me pituḥ ,
tasmānmānyaśca pūjyaśca mamāpi tvaṁ dvijottama.
9. devayānī uvāca guruputrasya putraḥ vai na tu tvam asi me
pituḥ tasmāt mānyaḥ ca pūjyaḥ ca mama api tvam dvijottama
9. Devayani said: "You are indeed the son of my guru's son, but you are not my father's son. Therefore, O best of brahmins, you are venerable and worthy of worship even for me."
असुरैर्हन्यमाने च कच त्वयि पुनः पुनः ।
तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥१०॥
10. asurairhanyamāne ca kaca tvayi punaḥ punaḥ ,
tadā prabhṛti yā prītistāṁ tvameva smarasva me.
10. asuraiḥ hanyamāne ca kaca tvayi punaḥ punaḥ tadā
prabhṛti yā prītiḥ tām tvam eva smarasva me
10. And, O Kaca, when you were being slain again and again by the Asuras, remember that affection which I have felt for you ever since that time.
सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् ।
न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥११॥
11. sauhārde cānurāge ca vettha me bhaktimuttamām ,
na māmarhasi dharmajña tyaktuṁ bhaktāmanāgasam.
11. sauharde ca anurāge ca vettha me bhaktim uttamām
na mām arhasi dharma-jña tyaktum bhaktām anāgasam
11. You know my excellent devotion (bhakti) to you, both in friendship and in love. Therefore, O knower of dharma, you ought not to abandon me, your innocent and devoted lover.
कच उवाच ।
अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते ।
प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ॥१२॥
12. kaca uvāca ,
aniyojye niyoge māṁ niyunakṣi śubhavrate ,
prasīda subhru tvaṁ mahyaṁ gurorgurutarī śubhe.
12. kaca uvāca aniyojye niyoge mām niyunakṣi śubhavrate
prasīda subhru tvam mahyam guroḥ gurutarī śubhe
12. Kaca said: "O virtuous one, you are appointing me to an unbefitting task. O beautiful-browed one, O auspicious one, please be gracious to me, for you are more venerable than the guru."
यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने ।
तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥१३॥
13. yatroṣitaṁ viśālākṣi tvayā candranibhānane ,
tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini.
13. yatra uṣitam viśālākṣi tvayā candranibhānanane
tatra aham uṣitaḥ bhadre kukṣau kāvyasya bhāmini
13. O wide-eyed one with a moon-like face, where you have dwelt, there I too have dwelt, O gentle lady, O beautiful one, in the belly of Kavya (Shukracharya).
भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने ।
सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ॥१४॥
14. bhaginī dharmato me tvaṁ maivaṁ vocaḥ śubhānane ,
sukhamasmyuṣito bhadre na manyurvidyate mama.
14. bhaginī dharmataḥ me tvam mā evam vocaḥ śubhānanē
sukham asmi uṣitaḥ bhadre na manyuḥ vidyate mama
14. O beautiful-faced one, you are my sister by dharma; do not speak like that. O auspicious lady, I have resided here happily, and I hold no resentment.
आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि ।
अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ।
अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ॥१५॥
15. āpṛcche tvāṁ gamiṣyāmi śivamāśaṁsa me pathi ,
avirodhena dharmasya smartavyo'smi kathāntare ,
apramattotthitā nityamārādhaya guruṁ mama.
15. āpṛcche tvām gamiṣyāmi śivam āśaṃsa
me pathi avirodhena dharmasya
smartavyaḥ asmi kathāntare apramatta-utthitā
nityam ārādhaya gurum mama
15. I bid you farewell, I shall depart. Wish me good fortune on my way. When we speak again, remember me in a way that is not contrary to dharma. Always diligently serve my guru.
देवयान्युवाच ।
यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः ।
ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥१६॥
16. devayānyuvāca ,
yadi māṁ dharmakāmārthe pratyākhyāsyasi coditaḥ ,
tataḥ kaca na te vidyā siddhimeṣā gamiṣyati.
16. devayānī uvāca yadi mām dharma-kāma-arthe pratyākhyāsyasi
coditaḥ tataḥ kaca na te vidyā siddhim eṣā gamiṣyati
16. Devayani said: If, being prompted, you reject me for the sake of dharma and love, then, Kaca, your knowledge will not bear fruit.
कच उवाच ।
गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः ।
गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ॥१७॥
17. kaca uvāca ,
guruputrīti kṛtvāhaṁ pratyācakṣe na doṣataḥ ,
guruṇā cābhyanujñātaḥ kāmamevaṁ śapasva mām.
17. kaca uvāca gurupatrī iti kṛtvā aham pratyācakṣe na
doṣataḥ guruṇā ca abhyanujñātaḥ kāmam evam śapasva mām
17. Kaca said: 'I decline (your proposal), considering you the guru's daughter, and not due to any fault. Although I have received my guru's permission, you may certainly curse me thus.'
आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया ।
शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ॥१८॥
18. ārṣaṁ dharmaṁ bruvāṇo'haṁ devayāni yathā tvayā ,
śapto nārho'smi śāpasya kāmato'dya na dharmataḥ.
18. ārṣam dharmam bruvāṇaḥ aham devayāni yathā tvayā
śaptaḥ na arhaḥ asmi śāpasya kāmataḥ adya na dharmataḥ
18. O Devayani, I, who declare the ancient dharma, am not deserving of this curse by you, which you have uttered out of desire, not in accordance with dharma.
तस्माद्भवत्या यः कामो न तथा स भविष्यति ।
ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥१९॥
19. tasmādbhavatyā yaḥ kāmo na tathā sa bhaviṣyati ,
ṛṣiputro na te kaścijjātu pāṇiṁ grahīṣyati.
19. tasmāt bhavatyāḥ yaḥ kāmaḥ na tathā saḥ bhaviṣyati
ṛṣiputraḥ na te kaścit jātu pāṇim grahīṣyati
19. Therefore, that desire of yours will not come to pass. No son of a sage will ever take your hand.
फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा ।
अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ॥२०॥
20. phaliṣyati na te vidyā yattvaṁ māmāttha tattathā ,
adhyāpayiṣyāmi tu yaṁ tasya vidyā phaliṣyati.
20. phaliṣyati na te vidyā yat tvam mām āttha tat
tathā adhyāpayiṣyāmi tu yam tasya vidyā phaliṣyati
20. Because you spoke to me in that manner, your knowledge will not bear fruit. However, for whomever I teach, his knowledge will bear fruit.
वैशंपायन उवाच ।
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा ।
त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥२१॥
21. vaiśaṁpāyana uvāca ,
evamuktvā dvijaśreṣṭho devayānīṁ kacastadā ,
tridaśeśālayaṁ śīghraṁ jagāma dvijasattamaḥ.
21. vaiśaṃpāyanaḥ uvāca evam uktvā dvij-aśreṣṭhaḥ devayānīm
kacaḥ tadā tridaśeśālayam śīghram jagāma dvijasattamaḥ
21. Vaiśampāyana said: Having spoken thus to Devayānī, Kaca, that foremost Brahmin, then quickly went to the abode of the lord of the gods.
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः ।
बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥२२॥
22. tamāgatamabhiprekṣya devā indrapurogamāḥ ,
bṛhaspatiṁ sabhājyedaṁ kacamāhurmudānvitāḥ.
22. tam āgatam abhiprekṣya devāḥ indrapurogamāḥ
bṛhaspatim sabhājya idam kacam āhuḥ mudānvitāḥ
22. Seeing him (Kaca) arrived, the joyful gods, led by Indra, honored Bṛhaspati and spoke these words to Kaca.
यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् ।
न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ॥२३॥
23. yattvamasmaddhitaṁ karma cakartha paramādbhutam ,
na te yaśaḥ praṇaśitā bhāgabhāṅno bhaviṣyasi.
23. yat tvam asmaddhitam karma cakartha paramādbhutam
na te yaśaḥ praṇaśitā bhāgabhāj naḥ bhaviṣyasi
23. Because of the exceedingly wonderful deed you have done for our benefit, your fame will not perish, and you will become a partaker of our share.