Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-18

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः ।
वासुदेवं महात्मानमर्जुनः समभाषत ॥१॥
1. saṁjaya uvāca ,
dṛṣṭvā tu saṁnivṛttāṁstānsaṁśaptakagaṇānpunaḥ ,
vāsudevaṁ mahātmānamarjunaḥ samabhāṣata.
1. sañjaya uvāca dṛṣṭvā tu sam nivṛttān tān saṃśaptaka
gaṇān punaḥ vāsudevam mahā ātmanam arjunaḥ sam abhāṣata
1. sañjaya uvāca arjunaḥ tu punaḥ sam nivṛttān tān saṃśaptaka
gaṇān dṛṣṭvā mahā ātmanam vāsudevam sam abhāṣata
1. Sañjaya said: Having seen those groups of Saṃśaptakas retreating again, Arjuna then addressed the great-souled (mahātman) Vāsudeva.
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति ।
नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः ॥२॥
2. codayāśvānhṛṣīkeśa saṁśaptakagaṇānprati ,
naite hāsyanti saṁgrāmaṁ jīvanta iti me matiḥ.
2. codaya aśvān hṛṣīkeśa saṃśaptakagaṇān prati na
ete hāsyanti saṃgrāmam jīvantaḥ iti me matiḥ
2. hṛṣīkeśa aśvān saṃśaptakagaṇān prati codaya
ete jīvantaḥ saṃgrāmam na hāsyanti iti me matiḥ
2. O Hṛṣīkeśa, drive the horses towards the battalions of the Saṃśaptakas. My conviction is that these warriors will not abandon the battle while they are still alive.
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च ।
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥३॥
3. paśya me'strabalaṁ ghoraṁ bāhvoriṣvasanasya ca ,
adyaitānpātayiṣyāmi kruddho rudraḥ paśūniva.
3. paśya me astrabalam ghoram bāhvoḥ iṣvasanasya ca
adya etān pātayiṣyāmi kruddhaḥ rudraḥ paśūn iva
3. me ghoram astrabalam bāhvoḥ ca iṣvasanasya paśya
adya kruddhaḥ rudraḥ paśūn iva etān pātayiṣyāmi
3. Behold my formidable missile power and the strength of my arms and bow. Today, enraged, I shall strike them down, just as Rudra fells sacrificial animals (paśu).
ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् ।
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ॥४॥
4. tataḥ kṛṣṇaḥ smitaṁ kṛtvā pariṇandya śivena tam ,
prāveśayata durdharṣo yatra yatraicchadarjunaḥ.
4. tataḥ kṛṣṇaḥ smitam kṛtvā pariṇandya śivena tam
prāveśayat durdharṣaḥ yatra yatra aicchat arjunaḥ
4. tataḥ durdharṣaḥ kṛṣṇaḥ smitam kṛtvā śivena tam
pariṇandya yatra yatra arjunaḥ aicchat prāveśayat
4. Then, the invincible Krishna (Kṛṣṇa), smiling and having auspiciously praised him, drove him to wherever Arjuna wished.
बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा ।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥५॥
5. babhrāje sa ratho'tyarthamuhyamāno raṇe tadā ,
uhyamānamivākāśe vimānaṁ pāṇḍurairhayaiḥ.
5. babhrāje sa rathaḥ atyartham uhyamānaḥ raṇe tadā
uhyamānam iva ākāśe vimānam pāṇḍuraiḥ hayaiḥ
5. tadā saḥ rathaḥ raṇe atyartham uhyamānaḥ babhrāje
ākāśe pāṇḍuraiḥ hayaiḥ uhyamānam vimānam iva
5. That chariot shone exceedingly then, as it was borne in battle, resembling an aerial vehicle (vimāna) carried in the sky by white horses.
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च ।
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥६॥
6. maṇḍalāni tataścakre gatapratyāgatāni ca ,
yathā śakraratho rājanyuddhe devāsure purā.
6. maṇḍalāni tataḥ ca cakre gatapratyāgatāni ca
yathā śakrarathaḥ rājan yuddhe devāsure purā
6. rājan tataḥ ca gatapratyāgatāni maṇḍalāni
cakre yathā purā devāsure yuddhe śakrarathaḥ
6. O king (rājan), then he performed maneuvers, moving back and forth, just as Indra's chariot (śakraratha) did formerly in the battle between the gods and asuras.
अथ नारायणाः क्रुद्धा विविधायुधपाणयः ।
छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम् ॥७॥
7. atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ ,
chādayantaḥ śaravrātaiḥ parivavrurdhanaṁjayam.
7. atha nārāyaṇāḥ kruddhāḥ vividhāyudhapāṇayaḥ
chādayantaḥ śaravrātaiḥ parivavruḥ dhanaṃjayam
7. atha kruddhāḥ vividhāyudhapāṇayaḥ nārāyaṇāḥ
śaravrātaiḥ chādayantaḥ dhanaṃjayam parivavruḥ
7. Then, the enraged Nārayāṇas, holding various weapons in their hands, surrounded Arjuna (dhanaṃjaya), overwhelming him with showers of arrows.
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ ।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् ॥८॥
8. adṛśyaṁ ca muhūrtena cakruste bharatarṣabha ,
kṛṣṇena sahitaṁ yuddhe kuntīputraṁ dhanaṁjayam.
8. adṛśyam ca muhūrtena cakruḥ te bharatarṣabha
kṛṣṇena sahitam yuddhe kuntīputram dhanaṃjayam
8. bharatarṣabha te muhūrtena yuddhe kṛṣṇena
sahitam kuntīputram dhanaṃjayam ca adṛśyam cakruḥ
8. O best of Bhāratas (bharatarṣabha), in a moment they made Arjuna (kuntīputra, dhanaṃjaya) along with Krishna invisible in the battle.
क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः ।
गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे ॥९॥
9. kruddhastu phalgunaḥ saṁkhye dviguṇīkṛtavikramaḥ ,
gāṇḍīvamupasaṁmṛjya tūrṇaṁ jagrāha saṁyuge.
9. kruddhaḥ tu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ
gāṇḍīvam upasaṃmṛjya tūrṇam jagrāha saṃyuge
9. tu saṃkhye kruddhaḥ dviguṇīkṛtavikramaḥ phalgunaḥ
gāṇḍīvam upasaṃmṛjya tūrṇam saṃyuge jagrāha
9. But Arjuna (phalguna), enraged and with his valor (vikrama) doubled, quickly grasped his Gaṇḍīva bow in the battle after polishing it.
बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् ।
देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥१०॥
10. baddhvā ca bhṛkuṭīṁ vaktre krodhasya pratilakṣaṇam ,
devadattaṁ mahāśaṅkhaṁ pūrayāmāsa pāṇḍavaḥ.
10. baddhvā ca bhṛkuṭīm vaktre krodhasya pratilakṣaṇam
devadattam mahāśaṅkham pūrayāmāsa pāṇḍavaḥ
10. pāṇḍavaḥ ca krodhasya pratilakṣaṇam vaktre
bhṛkuṭīm baddhvā devadattam mahāśaṅkham pūrayāmāsa
10. And, making a frown on his face, a clear sign of anger, the Pāṇḍava (Arjuna) filled the great conch named Devadatta.
अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ।
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥११॥
11. athāstramarisaṁghaghnaṁ tvāṣṭramabhyasyadarjunaḥ ,
tato rūpasahasrāṇi prādurāsanpṛthakpṛthak.
11. atha astram arisaṃghaghnam tvāṣṭram abhyasyat
arjunaḥ tataḥ rūpasahasrāṇi prādurāsan pṛthak pṛthak
11. atha arjunaḥ arisaṃghaghnam tvāṣṭram astram abhyasyat
tataḥ pṛthak pṛthak rūpasahasrāṇi prādurāsan
11. Then Arjuna employed the Tvaṣṭra weapon, which destroys hosts of enemies. Thereupon, thousands of forms manifested, each distinct.
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः ।
अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥१२॥
12. ātmanaḥ pratirūpaistairnānārūpairvimohitāḥ ,
anyonyamarjunaṁ matvā svamātmānaṁ ca jaghnire.
12. ātmanaḥ pratirūpaiḥ taiḥ nānārūpaiḥ vimohitāḥ
anyonyam arjunam matvā svam ātmānam ca jaghnire
12. taiḥ nānārūpaiḥ ātmanaḥ pratirūpaiḥ vimohitāḥ
anyonyam ca svam ātmānam arjunam matvā jaghnire
12. Bewildered by those manifold forms, which were reflections of their own selves (ātman), they, thinking each other and even their own selves (ātman) to be Arjuna, killed one another.
अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ ।
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ॥१३॥
13. ayamarjuno'yaṁ govinda imau yādavapāṇḍavau ,
iti bruvāṇāḥ saṁmūḍhā jaghnuranyonyamāhave.
13. ayam arjunaḥ ayam govindaḥ imau yādavapāṇḍavau
iti bruvāṇāḥ sammūḍhāḥ jaghnuḥ anyonyam āhave
13. sammūḍhāḥ bruvāṇāḥ ayam arjunaḥ ayam govindaḥ
imau yādavapāṇḍavau iti āhave anyonyam jaghnuḥ
13. Completely bewildered, they exclaimed, 'This is Arjuna! This is Govinda (Kṛṣṇa)! These two are the Yādava (Kṛṣṇa) and the Pāṇḍava (Arjuna)!'. Speaking thus, they killed one another in battle.
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् ।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥१४॥
14. mohitāḥ paramāstreṇa kṣayaṁ jagmuḥ parasparam ,
aśobhanta raṇe yodhāḥ puṣpitā iva kiṁśukāḥ.
14. mohitāḥ paramāstreṇa kṣayam jagmuḥ parasparam
aśobhanta raṇe yodhāḥ puṣpitāḥ iva kiṃśukāḥ
14. yodhāḥ paramāstreṇa mohitāḥ parasparam kṣayam
jagmuḥ raṇe puṣpitāḥ iva kiṃśukāḥ aśobhanta
14. The warriors, bewildered by the supreme weapon, mutually destroyed each other. In the battle, they appeared like blooming Palāśa trees.
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् ।
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥१५॥
15. tataḥ śarasahasrāṇi tairvimuktāni bhasmasāt ,
kṛtvā tadastraṁ tānvīrānanayadyamasādanam.
15. tataḥ śarasahasrāṇi taiḥ vimuktāni bhasmasāt
kṛtvā tat astram tān vīrān anayat yamasādanam
15. tataḥ taiḥ vimuktāni śarasahasrāṇi tat astram
bhasmasāt kṛtvā tān vīrān yamasādanam anayat
15. Then, having reduced that (supreme) weapon to ashes, the thousands of arrows released by them sent those warriors to the abode of Yama.
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि ।
माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥१६॥
16. atha prahasya bībhatsurlalitthānmālavānapi ,
mācellakāṁstrigartāṁśca yaudheyāṁścārdayaccharaiḥ.
16. atha prahasya bībhatsuḥ lalitthān mālavān api
mācellakān trigartān ca yaudheyān ca ardayat śaraiḥ
16. atha bībhatsuḥ prahasya lalitthān mālavān api
mācellakān ca trigartān ca yaudheyān ca śaraiḥ ardayat
16. Then, laughing, Bhībhitsu (Arjuna) attacked the Lalitthas, as well as the Mālavās, Mācellakas, Trigartas, and Yaudheyas, with his arrows.
ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः ।
व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ॥१७॥
17. te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ ,
vyasṛjañśaravarṣāṇi pārthe nānāvidhāni ca.
17. te vadhyamānāḥ vīreṇa kṣatriyāḥ kālacoditāḥ
vyasṛjan śaravarṣāṇi pārthe nānāvidhāni ca
17. kālacoditāḥ te kṣatriyāḥ vīreṇa vadhyamānāḥ
pārthe ca nānāvidhāni śaravarṣāṇi vyasṛjan
17. Those kṣatriya warriors, being assailed by the hero (Arjuna) and driven by fate, released various kinds of arrow-showers upon Pārtha (Arjuna).
ततो नैवार्जुनस्तत्र न रथो न च केशवः ।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥१८॥
18. tato naivārjunastatra na ratho na ca keśavaḥ ,
pratyadṛśyata ghoreṇa śaravarṣeṇa saṁvṛtaḥ.
18. tataḥ na eva arjunaḥ tatra na rathaḥ na ca
keśavaḥ pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ
18. tataḥ tatra ghoreṇa śaravarṣeṇa saṃvṛtaḥ arjunaḥ eva na pratyadṛśyata,
rathaḥ na,
ca keśavaḥ na
18. At that moment, neither Arjuna, nor his chariot, nor Keśava (Krishna) could be seen there, completely enveloped by a dreadful shower of arrows.
ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः ।
हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ॥१९॥
19. tataste labdhalakṣyatvādanyonyamabhicukruśuḥ ,
hatau kṛṣṇāviti prītā vāsāṁsyādudhuvustadā.
19. tataḥ te labdhalakṣyatvāt anyonyam abhicukruśuḥ
hatau kṛṣṇau iti prītāḥ vāsāṃsi ādudhuvuḥ tadā
19. tataḥ te labdhalakṣyatvāt hatau kṛṣṇau iti anyonyam abhicukruśuḥ,
tadā prītāḥ vāsāṃsi ādudhuvuḥ
19. Then, having achieved their objective, they shouted to each other, "The two Kṛṣṇas (Arjuna and Krishna) are slain!" Delighted by this, they then waved their garments.
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः ।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥२०॥
20. bherīmṛdaṅgaśaṅkhāṁśca dadhmurvīrāḥ sahasraśaḥ ,
siṁhanādaravāṁścogrāṁścakrire tatra māriṣa.
20. bherīmṛdaṅgaśaṅkhān ca dadhmuḥ vīrāḥ sahasraśaḥ
siṃhanādaravān ca ugrān cakrire tatra māriṣa
20. tatra māriṣa sahasraśaḥ vīrāḥ bherīmṛdaṅgaśaṅkhān
ca dadhmuḥ ca ugrān siṃhanādaravān cakrire
20. And there, O venerable one (Māriṣa), thousands of warriors blew drums, mṛdaṅgas, and conch shells, and also let out fierce, lion-like roars.
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् ।
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ॥२१॥
21. tataḥ prasiṣvide kṛṣṇaḥ khinnaścārjunamabravīt ,
kvāsi pārtha na paśye tvāṁ kaccijjīvasi śatruhan.
21. tataḥ prasiṣvide kṛṣṇaḥ khinnaḥ ca arjunam abravīt
kva asi pārtha na paśye tvām kaccit jīvasi śatruhan
21. tataḥ kṛṣṇaḥ prasiṣvide ca khinnaḥ arjunam abravīt,
"pārtha,
kva asi? tvām na paśye.
śatruhan,
kaccit jīvasi?"
21. Then Kṛṣṇa perspired and, distressed, said to Arjuna, "Where are you, Pārtha? I cannot see you. I hope you are still alive, O slayer of enemies."
तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः ।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥२२॥
22. tasya taṁ mānuṣaṁ bhāvaṁ bhāvajño''jñāya pāṇḍavaḥ ,
vāyavyāstreṇa tairastāṁ śaravṛṣṭimapāharat.
22. tasya taṃ mānuṣaṃ bhāvaṃ bhāvajñaḥ ājñāya pāṇḍavaḥ
vāyavyāstreṇa taiḥ astām śaravṛṣṭim apāharat
22. pāṇḍavaḥ tasya taṃ mānuṣaṃ bhāvaṃ bhāvajñaḥ ājñāya
taiḥ astām śaravṛṣṭim vāyavyāstreṇa apāharat
22. The Pāṇḍava (Arjuna), recognizing that [opponent's] human disposition (bhāva), repelled the shower of arrows discharged by them using the Vāyavya missile.
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् ।
उवाह भगवान्वायुः शुष्कपर्णचयानिव ॥२३॥
23. tataḥ saṁśaptakavrātānsāśvadviparathāyudhān ,
uvāha bhagavānvāyuḥ śuṣkaparṇacayāniva.
23. tataḥ saṃśaptakavrātān sāśvadviparathāyudhān
uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva
23. tataḥ bhagavān vāyuḥ sāśvadviparathāyudhān
saṃśaptakavrātān śuṣkaparṇacayān iva uvāha
23. Thereupon, the divine Wind (Vāyu) carried away the hosts of Saṃśaptakas, along with their horses, elephants, chariots, and weapons, just like heaps of dry leaves.
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना ।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥२४॥
24. uhyamānāstu te rājanbahvaśobhanta vāyunā ,
praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa.
24. uhyamānāḥ tu te rājan bahu aśobhanta vāyunā
praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhyaḥ iva māriṣa
24. rājan māriṣa te tu vāyunā uhyamānāḥ kāle
vṛkṣebhyaḥ praḍīnāḥ pakṣiṇaḥ iva bahu aśobhanta
24. O King, O respectable one, as they were being carried away by the wind, they appeared just like birds that have flown from trees in due season.
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः ।
जघान निशितैर्बाणैः सहस्राणि शतानि च ॥२५॥
25. tāṁstathā vyākulīkṛtya tvaramāṇo dhanaṁjayaḥ ,
jaghāna niśitairbāṇaiḥ sahasrāṇi śatāni ca.
25. tān tathā vyākulīkṛtya tvaramāṇaḥ dhanaṃjayaḥ
jaghāna niśitaiḥ bāṇaiḥ sahasrāṇi śatāni ca
25. tathā dhanaṃjayaḥ tvaramāṇaḥ tān vyākulīkṛtya
niśitaiḥ bāṇaiḥ sahasrāṇi śatāni ca jaghāna
25. Thus, Dhananjaya (Arjuna), swiftly having agitated them, killed hundreds and thousands (of foes) with sharp arrows.
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् ।
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥२६॥
26. śirāṁsi bhallairaharadbāhūnapi ca sāyudhān ,
hastihastopamāṁścorūñśarairurvyāmapātayat.
26. śirāṃsi bhallaiḥ aharat bāhūn api ca sāyudhān
hastihastopamān ca ūrūn śaraiḥ urvyām apātayat
26. saḥ bhallaiḥ śirāṃsi aharat,
ca sāyudhān bāhūn api [aharat]; ca hastihastopamān ūrūn śaraiḥ urvyām apātayat
26. He severed heads with spears and also arms that held weapons. With arrows, he struck down thighs, which resembled elephant trunks, onto the earth.
पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् ।
नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः ॥२७॥
27. pṛṣṭhacchinnānvicaraṇānvimastiṣkekṣaṇāṅgulīn ,
nānāṅgāvayavairhīnāṁścakārārīndhanaṁjayaḥ.
27. pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn
nānāṅgāvayavaiḥ hīnān cakāra arīn dhanaṃjayaḥ
27. dhanaṃjayaḥ arīn pṛṣṭhacchinnān,
vicaraṇān,
vimastiṣkekṣaṇāṅgulīn,
[ca] nānāṅgāvayavaiḥ hīnān cakāra
27. Dhanañjaya (Arjuna) rendered his enemies mutilated, with their backs severed, their legs and feet gone, and lacking brains, eyes, and fingers, thus deprived of various body parts.
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥२८॥
28. gandharvanagarākārānvidhivatkalpitānrathān ,
śarairviśakalīkurvaṁścakre vyaśvarathadvipān.
28. gandharvanagarākārān vidhivat kalpitān rathān
śaraiḥ viśakalīkurvan cakre vyaśvarathadvipān
28. śaraiḥ gandharvanagarākārān,
vidhivat kalpitān rathān viśakalīkurvan,
[saḥ] vyaśvarathadvipān cakre
28. Shattering with arrows the chariots, which were meticulously arranged and appeared like mirage-cities (gandharvanagaras), he rendered them devoid of horses, chariots, and elephants.
मुण्डतालवनानीव तत्र तत्र चकाशिरे ।
छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ॥२९॥
29. muṇḍatālavanānīva tatra tatra cakāśire ,
chinnadhvajarathavrātāḥ kecitkecitkvacitkvacit.
29. muṇḍatālavanāni iva tatra tatra cakāśire
chinnadhvajarathavrātaḥ kecit kecit kvacit kvacit
29. tatra tatra kvacit kvacit kecit kecit
chinnadhvajarathavrātaḥ muṇḍatālavanāni iva cakāśire
29. Here and there, some groups of chariots with their banners and ensigns cut down appeared like groves of headless palm trees in various places.
सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः ।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥३०॥
30. sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ ,
petuḥ śakrāśanihatā drumavanta ivācalāḥ.
30. sottarāyudhinaḥ nāgāḥ sapatākāṅkuśāyudhāḥ
petuḥ śakrāśanihatāḥ drumavantaḥ iva acalāḥ
30. sottarāyudhinaḥ sapatākāṅkuśāyudhāḥ nāgāḥ
śakrāśanihatāḥ drumavantaḥ acalāḥ iva petuḥ
30. The elephants, equipped with superior weapons and adorned with banners, elephant goads, and other arms, fell like tree-covered mountains struck by Indra's thunderbolt.
चामरापीडकवचाः स्रस्तान्त्रनयनासवः ।
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥३१॥
31. cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ ,
sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau.
31. cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ
saārohāḥ turagāḥ petuḥ pārthabāṇahatāḥ kṣitau
31. cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ
saārohāḥ pārthabāṇahatāḥ turagāḥ kṣitau petuḥ
31. The horses, wearing crests of yak-tail whisks and armor, with their entrails, eyes, and blood spilled, fell to the ground along with their riders, struck by Arjuna's arrows.
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः ।
पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः ॥३२॥
32. vipraviddhāsinakharāśchinnavarmarṣṭiśaktayaḥ ,
pattayaśchinnavarmāṇaḥ kṛpaṇaṁ śerate hatāḥ.
32. vipraviddhāsinakharāḥ chinnavarmaṛṣṭiśaktayaḥ
pattayaḥ chinnavarmāṇaḥ kṛpaṇam śerate hatāḥ
32. vipraviddhāsinakharāḥ chinnavarmaṛṣṭiśaktayaḥ
chinnavarmāṇaḥ hatāḥ pattayaḥ kṛpaṇam śerate
32. The infantrymen, with their swords and sharp weapons scattered, and their armors, spears, and javelins shattered, lay pitiably, slain.
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि ।
भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ ॥३३॥
33. tairhatairhanyamānaiśca patadbhiḥ patitairapi ,
bhramadbhirniṣṭanadbhiśca ghoramāyodhanaṁ babhau.
33. taiḥ hataiḥ hanyamānaiḥ ca patadbhiḥ patitaiḥ api
bhramadbhiḥ niṣṭanadbhiḥ ca ghoram āyodhanam babhau
33. āyodhanam taiḥ hataiḥ hanyamānaiḥ ca patadbhiḥ
patitaiḥ api bhramadbhiḥ niṣṭanadbhiḥ ca ghoram babhau
33. The battlefield appeared dreadful with the slain, those being killed, those falling, those who had already fallen, those wandering about, and those groaning.
रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः ।
मही चाप्यभवद्दुर्गा कबन्धशतसंकुला ॥३४॥
34. rajaśca mahadudbhūtaṁ śāntaṁ rudhiravṛṣṭibhiḥ ,
mahī cāpyabhavaddurgā kabandhaśatasaṁkulā.
34. rajaḥ ca mahat udbhūtam śāntam rudhiravṛṣṭibhiḥ
mahī ca api abhavat durgā kabandhaśatasaṅkulā
34. mahat udbhūtam rajaḥ ca rudhiravṛṣṭibhiḥ śāntam (abhavat).
mahī ca api kabandhaśatasaṅkulā durgā abhavat.
34. The vast dust that had arisen was settled by showers of blood. And the earth, too, became impassable, crowded with hundreds of headless trunks.
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे ।
आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ॥३५॥
35. tadbabhau raudrabībhatsaṁ bībhatsoryānamāhave ,
ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn.
35. tat babhau raudrabībhatsam bībhatsoḥ yānam āhave
ākrīḍaḥ iva rudrasya ghnataḥ kālātyaye paśūn
35. tat (yuddhakṣetram) raudrabībhatsam bībhatsoḥ yānam (ca) āhave babhau.
(tat) rudrasya kālātyaye paśūn ghnataḥ ākrīḍaḥ iva (babhau).
35. That (battleground) appeared terrifying and gruesome, like the vehicle of Arjuna (Bībhatsu) in battle. It was as if Rudra (Śiva) were engaged in a sport, slaying creatures at the end of time.
ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः ।
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥३६॥
36. te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ ,
tamevābhimukhāḥ kṣīṇāḥ śakrasyātithitāṁ gatāḥ.
36. te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ tam
eva abhimukhāḥ kṣīṇāḥ śakrasya atithitām gatāḥ
36. pārthena vadhyamānāḥ te vyākulāśvarathadvipāḥ,
tam eva abhimukhāḥ,
kṣīṇāḥ (ca),
śakrasya atithitām gatāḥ.
36. Being slaughtered by Pārtha (Arjuna), those warriors, with their horses, chariots, and elephants in disarray, and themselves facing him, became exhausted and attained the status of guests in Indra's (Śakra's) abode.
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः ।
आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः ॥३७॥
37. sā bhūmirbharataśreṣṭha nihataistairmahārathaiḥ ,
āstīrṇā saṁbabhau sarvā pretībhūtaiḥ samantataḥ.
37. sā bhūmiḥ bharataśreṣṭha nihataiḥ taiḥ mahārathaiḥ
āstīrṇā sambabhau sarvā pretībhūtaiḥ samantataḥ
37. bharataśreṣṭha,
sā sarvā bhūmiḥ taiḥ nihataiḥ mahārathaiḥ pretībhūtaiḥ samantataḥ āstīrṇā sambabhau.
37. That entire earth, O best of Bharatas, became covered and shone, with those great warriors, slain and transformed into ghosts, strewn all around.
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि ।
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥३८॥
38. etasminnantare caiva pramatte savyasācini ,
vyūḍhānīkastato droṇo yudhiṣṭhiramupādravat.
38. etasmin antare ca eva pramatte savyasācini
vyūḍhānīkaḥ tataḥ droṇaḥ yudhiṣṭhiram upādravat
38. tataḥ etasmin antare ca eva savyasācini pramatte
vyūḍhānīkaḥ droṇaḥ yudhiṣṭhiram upādravat
38. At that very moment, while Savyasācin (Arjuna) was preoccupied, Droṇa, with his army arrayed, then rushed towards Yudhishthira.
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः ।
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ॥३९॥
39. taṁ pratyagṛhṇaṁstvaritā vyūḍhānīkāḥ prahāriṇaḥ ,
yudhiṣṭhiraṁ parīpsantastadāsīttumulaṁ mahat.
39. tam pratyagṛhṇan tvaritāḥ vyūḍhānīkāḥ prahāriṇaḥ
yudhiṣṭhiram parīpsantaḥ tadā āsīt tumulam mahat
39. tvaritāḥ vyūḍhānīkāḥ yudhiṣṭhiram parīpsantaḥ
prahāriṇaḥ tam pratyagṛhṇan tadā mahat tumulam āsīt
39. The swift attackers, with their armies arrayed, desiring to protect Yudhishthira, opposed him. A great tumult then took place.