महाभारतः
mahābhārataḥ
-
book-7, chapter-18
संजय उवाच ।
दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः ।
वासुदेवं महात्मानमर्जुनः समभाषत ॥१॥
दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः ।
वासुदेवं महात्मानमर्जुनः समभाषत ॥१॥
1. saṁjaya uvāca ,
dṛṣṭvā tu saṁnivṛttāṁstānsaṁśaptakagaṇānpunaḥ ,
vāsudevaṁ mahātmānamarjunaḥ samabhāṣata.
dṛṣṭvā tu saṁnivṛttāṁstānsaṁśaptakagaṇānpunaḥ ,
vāsudevaṁ mahātmānamarjunaḥ samabhāṣata.
1.
sañjaya uvāca dṛṣṭvā tu sam nivṛttān tān saṃśaptaka
gaṇān punaḥ vāsudevam mahā ātmanam arjunaḥ sam abhāṣata
gaṇān punaḥ vāsudevam mahā ātmanam arjunaḥ sam abhāṣata
1.
sañjaya uvāca arjunaḥ tu punaḥ sam nivṛttān tān saṃśaptaka
gaṇān dṛṣṭvā mahā ātmanam vāsudevam sam abhāṣata
gaṇān dṛṣṭvā mahā ātmanam vāsudevam sam abhāṣata
1.
Sañjaya said: Having seen those groups of Saṃśaptakas retreating again, Arjuna then addressed the great-souled (mahātman) Vāsudeva.
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति ।
नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः ॥२॥
नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः ॥२॥
2. codayāśvānhṛṣīkeśa saṁśaptakagaṇānprati ,
naite hāsyanti saṁgrāmaṁ jīvanta iti me matiḥ.
naite hāsyanti saṁgrāmaṁ jīvanta iti me matiḥ.
2.
codaya aśvān hṛṣīkeśa saṃśaptakagaṇān prati na
ete hāsyanti saṃgrāmam jīvantaḥ iti me matiḥ
ete hāsyanti saṃgrāmam jīvantaḥ iti me matiḥ
2.
hṛṣīkeśa aśvān saṃśaptakagaṇān prati codaya
ete jīvantaḥ saṃgrāmam na hāsyanti iti me matiḥ
ete jīvantaḥ saṃgrāmam na hāsyanti iti me matiḥ
2.
O Hṛṣīkeśa, drive the horses towards the battalions of the Saṃśaptakas. My conviction is that these warriors will not abandon the battle while they are still alive.
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च ।
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥३॥
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥३॥
3. paśya me'strabalaṁ ghoraṁ bāhvoriṣvasanasya ca ,
adyaitānpātayiṣyāmi kruddho rudraḥ paśūniva.
adyaitānpātayiṣyāmi kruddho rudraḥ paśūniva.
3.
paśya me astrabalam ghoram bāhvoḥ iṣvasanasya ca
adya etān pātayiṣyāmi kruddhaḥ rudraḥ paśūn iva
adya etān pātayiṣyāmi kruddhaḥ rudraḥ paśūn iva
3.
me ghoram astrabalam bāhvoḥ ca iṣvasanasya paśya
adya kruddhaḥ rudraḥ paśūn iva etān pātayiṣyāmi
adya kruddhaḥ rudraḥ paśūn iva etān pātayiṣyāmi
3.
Behold my formidable missile power and the strength of my arms and bow. Today, enraged, I shall strike them down, just as Rudra fells sacrificial animals (paśu).
ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् ।
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ॥४॥
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः ॥४॥
4. tataḥ kṛṣṇaḥ smitaṁ kṛtvā pariṇandya śivena tam ,
prāveśayata durdharṣo yatra yatraicchadarjunaḥ.
prāveśayata durdharṣo yatra yatraicchadarjunaḥ.
4.
tataḥ kṛṣṇaḥ smitam kṛtvā pariṇandya śivena tam
prāveśayat durdharṣaḥ yatra yatra aicchat arjunaḥ
prāveśayat durdharṣaḥ yatra yatra aicchat arjunaḥ
4.
tataḥ durdharṣaḥ kṛṣṇaḥ smitam kṛtvā śivena tam
pariṇandya yatra yatra arjunaḥ aicchat prāveśayat
pariṇandya yatra yatra arjunaḥ aicchat prāveśayat
4.
Then, the invincible Krishna (Kṛṣṇa), smiling and having auspiciously praised him, drove him to wherever Arjuna wished.
बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा ।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥५॥
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥५॥
5. babhrāje sa ratho'tyarthamuhyamāno raṇe tadā ,
uhyamānamivākāśe vimānaṁ pāṇḍurairhayaiḥ.
uhyamānamivākāśe vimānaṁ pāṇḍurairhayaiḥ.
5.
babhrāje sa rathaḥ atyartham uhyamānaḥ raṇe tadā
uhyamānam iva ākāśe vimānam pāṇḍuraiḥ hayaiḥ
uhyamānam iva ākāśe vimānam pāṇḍuraiḥ hayaiḥ
5.
tadā saḥ rathaḥ raṇe atyartham uhyamānaḥ babhrāje
ākāśe pāṇḍuraiḥ hayaiḥ uhyamānam vimānam iva
ākāśe pāṇḍuraiḥ hayaiḥ uhyamānam vimānam iva
5.
That chariot shone exceedingly then, as it was borne in battle, resembling an aerial vehicle (vimāna) carried in the sky by white horses.
मण्डलानि ततश्चक्रे गतप्रत्यागतानि च ।
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥६॥
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥६॥
6. maṇḍalāni tataścakre gatapratyāgatāni ca ,
yathā śakraratho rājanyuddhe devāsure purā.
yathā śakraratho rājanyuddhe devāsure purā.
6.
maṇḍalāni tataḥ ca cakre gatapratyāgatāni ca
yathā śakrarathaḥ rājan yuddhe devāsure purā
yathā śakrarathaḥ rājan yuddhe devāsure purā
6.
rājan tataḥ ca gatapratyāgatāni maṇḍalāni
cakre yathā purā devāsure yuddhe śakrarathaḥ
cakre yathā purā devāsure yuddhe śakrarathaḥ
6.
O king (rājan), then he performed maneuvers, moving back and forth, just as Indra's chariot (śakraratha) did formerly in the battle between the gods and asuras.
अथ नारायणाः क्रुद्धा विविधायुधपाणयः ।
छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम् ॥७॥
छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम् ॥७॥
7. atha nārāyaṇāḥ kruddhā vividhāyudhapāṇayaḥ ,
chādayantaḥ śaravrātaiḥ parivavrurdhanaṁjayam.
chādayantaḥ śaravrātaiḥ parivavrurdhanaṁjayam.
7.
atha nārāyaṇāḥ kruddhāḥ vividhāyudhapāṇayaḥ
chādayantaḥ śaravrātaiḥ parivavruḥ dhanaṃjayam
chādayantaḥ śaravrātaiḥ parivavruḥ dhanaṃjayam
7.
atha kruddhāḥ vividhāyudhapāṇayaḥ nārāyaṇāḥ
śaravrātaiḥ chādayantaḥ dhanaṃjayam parivavruḥ
śaravrātaiḥ chādayantaḥ dhanaṃjayam parivavruḥ
7.
Then, the enraged Nārayāṇas, holding various weapons in their hands, surrounded Arjuna (dhanaṃjaya), overwhelming him with showers of arrows.
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ ।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् ॥८॥
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम् ॥८॥
8. adṛśyaṁ ca muhūrtena cakruste bharatarṣabha ,
kṛṣṇena sahitaṁ yuddhe kuntīputraṁ dhanaṁjayam.
kṛṣṇena sahitaṁ yuddhe kuntīputraṁ dhanaṁjayam.
8.
adṛśyam ca muhūrtena cakruḥ te bharatarṣabha
kṛṣṇena sahitam yuddhe kuntīputram dhanaṃjayam
kṛṣṇena sahitam yuddhe kuntīputram dhanaṃjayam
8.
bharatarṣabha te muhūrtena yuddhe kṛṣṇena
sahitam kuntīputram dhanaṃjayam ca adṛśyam cakruḥ
sahitam kuntīputram dhanaṃjayam ca adṛśyam cakruḥ
8.
O best of Bhāratas (bharatarṣabha), in a moment they made Arjuna (kuntīputra, dhanaṃjaya) along with Krishna invisible in the battle.
क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः ।
गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे ॥९॥
गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे ॥९॥
9. kruddhastu phalgunaḥ saṁkhye dviguṇīkṛtavikramaḥ ,
gāṇḍīvamupasaṁmṛjya tūrṇaṁ jagrāha saṁyuge.
gāṇḍīvamupasaṁmṛjya tūrṇaṁ jagrāha saṁyuge.
9.
kruddhaḥ tu phalgunaḥ saṃkhye dviguṇīkṛtavikramaḥ
gāṇḍīvam upasaṃmṛjya tūrṇam jagrāha saṃyuge
gāṇḍīvam upasaṃmṛjya tūrṇam jagrāha saṃyuge
9.
tu saṃkhye kruddhaḥ dviguṇīkṛtavikramaḥ phalgunaḥ
gāṇḍīvam upasaṃmṛjya tūrṇam saṃyuge jagrāha
gāṇḍīvam upasaṃmṛjya tūrṇam saṃyuge jagrāha
9.
But Arjuna (phalguna), enraged and with his valor (vikrama) doubled, quickly grasped his Gaṇḍīva bow in the battle after polishing it.
बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् ।
देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥१०॥
देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥१०॥
10. baddhvā ca bhṛkuṭīṁ vaktre krodhasya pratilakṣaṇam ,
devadattaṁ mahāśaṅkhaṁ pūrayāmāsa pāṇḍavaḥ.
devadattaṁ mahāśaṅkhaṁ pūrayāmāsa pāṇḍavaḥ.
10.
baddhvā ca bhṛkuṭīm vaktre krodhasya pratilakṣaṇam
devadattam mahāśaṅkham pūrayāmāsa pāṇḍavaḥ
devadattam mahāśaṅkham pūrayāmāsa pāṇḍavaḥ
10.
pāṇḍavaḥ ca krodhasya pratilakṣaṇam vaktre
bhṛkuṭīm baddhvā devadattam mahāśaṅkham pūrayāmāsa
bhṛkuṭīm baddhvā devadattam mahāśaṅkham pūrayāmāsa
10.
And, making a frown on his face, a clear sign of anger, the Pāṇḍava (Arjuna) filled the great conch named Devadatta.
अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ।
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥११॥
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥११॥
11. athāstramarisaṁghaghnaṁ tvāṣṭramabhyasyadarjunaḥ ,
tato rūpasahasrāṇi prādurāsanpṛthakpṛthak.
tato rūpasahasrāṇi prādurāsanpṛthakpṛthak.
11.
atha astram arisaṃghaghnam tvāṣṭram abhyasyat
arjunaḥ tataḥ rūpasahasrāṇi prādurāsan pṛthak pṛthak
arjunaḥ tataḥ rūpasahasrāṇi prādurāsan pṛthak pṛthak
11.
atha arjunaḥ arisaṃghaghnam tvāṣṭram astram abhyasyat
tataḥ pṛthak pṛthak rūpasahasrāṇi prādurāsan
tataḥ pṛthak pṛthak rūpasahasrāṇi prādurāsan
11.
Then Arjuna employed the Tvaṣṭra weapon, which destroys hosts of enemies. Thereupon, thousands of forms manifested, each distinct.
आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः ।
अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥१२॥
अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥१२॥
12. ātmanaḥ pratirūpaistairnānārūpairvimohitāḥ ,
anyonyamarjunaṁ matvā svamātmānaṁ ca jaghnire.
anyonyamarjunaṁ matvā svamātmānaṁ ca jaghnire.
12.
ātmanaḥ pratirūpaiḥ taiḥ nānārūpaiḥ vimohitāḥ
anyonyam arjunam matvā svam ātmānam ca jaghnire
anyonyam arjunam matvā svam ātmānam ca jaghnire
12.
taiḥ nānārūpaiḥ ātmanaḥ pratirūpaiḥ vimohitāḥ
anyonyam ca svam ātmānam arjunam matvā jaghnire
anyonyam ca svam ātmānam arjunam matvā jaghnire
12.
Bewildered by those manifold forms, which were reflections of their own selves (ātman), they, thinking each other and even their own selves (ātman) to be Arjuna, killed one another.
अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ ।
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ॥१३॥
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ॥१३॥
13. ayamarjuno'yaṁ govinda imau yādavapāṇḍavau ,
iti bruvāṇāḥ saṁmūḍhā jaghnuranyonyamāhave.
iti bruvāṇāḥ saṁmūḍhā jaghnuranyonyamāhave.
13.
ayam arjunaḥ ayam govindaḥ imau yādavapāṇḍavau
iti bruvāṇāḥ sammūḍhāḥ jaghnuḥ anyonyam āhave
iti bruvāṇāḥ sammūḍhāḥ jaghnuḥ anyonyam āhave
13.
sammūḍhāḥ bruvāṇāḥ ayam arjunaḥ ayam govindaḥ
imau yādavapāṇḍavau iti āhave anyonyam jaghnuḥ
imau yādavapāṇḍavau iti āhave anyonyam jaghnuḥ
13.
Completely bewildered, they exclaimed, 'This is Arjuna! This is Govinda (Kṛṣṇa)! These two are the Yādava (Kṛṣṇa) and the Pāṇḍava (Arjuna)!'. Speaking thus, they killed one another in battle.
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् ।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥१४॥
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥१४॥
14. mohitāḥ paramāstreṇa kṣayaṁ jagmuḥ parasparam ,
aśobhanta raṇe yodhāḥ puṣpitā iva kiṁśukāḥ.
aśobhanta raṇe yodhāḥ puṣpitā iva kiṁśukāḥ.
14.
mohitāḥ paramāstreṇa kṣayam jagmuḥ parasparam
aśobhanta raṇe yodhāḥ puṣpitāḥ iva kiṃśukāḥ
aśobhanta raṇe yodhāḥ puṣpitāḥ iva kiṃśukāḥ
14.
yodhāḥ paramāstreṇa mohitāḥ parasparam kṣayam
jagmuḥ raṇe puṣpitāḥ iva kiṃśukāḥ aśobhanta
jagmuḥ raṇe puṣpitāḥ iva kiṃśukāḥ aśobhanta
14.
The warriors, bewildered by the supreme weapon, mutually destroyed each other. In the battle, they appeared like blooming Palāśa trees.
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् ।
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥१५॥
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥१५॥
15. tataḥ śarasahasrāṇi tairvimuktāni bhasmasāt ,
kṛtvā tadastraṁ tānvīrānanayadyamasādanam.
kṛtvā tadastraṁ tānvīrānanayadyamasādanam.
15.
tataḥ śarasahasrāṇi taiḥ vimuktāni bhasmasāt
kṛtvā tat astram tān vīrān anayat yamasādanam
kṛtvā tat astram tān vīrān anayat yamasādanam
15.
tataḥ taiḥ vimuktāni śarasahasrāṇi tat astram
bhasmasāt kṛtvā tān vīrān yamasādanam anayat
bhasmasāt kṛtvā tān vīrān yamasādanam anayat
15.
Then, having reduced that (supreme) weapon to ashes, the thousands of arrows released by them sent those warriors to the abode of Yama.
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि ।
माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥१६॥
माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥१६॥
16. atha prahasya bībhatsurlalitthānmālavānapi ,
mācellakāṁstrigartāṁśca yaudheyāṁścārdayaccharaiḥ.
mācellakāṁstrigartāṁśca yaudheyāṁścārdayaccharaiḥ.
16.
atha prahasya bībhatsuḥ lalitthān mālavān api
mācellakān trigartān ca yaudheyān ca ardayat śaraiḥ
mācellakān trigartān ca yaudheyān ca ardayat śaraiḥ
16.
atha bībhatsuḥ prahasya lalitthān mālavān api
mācellakān ca trigartān ca yaudheyān ca śaraiḥ ardayat
mācellakān ca trigartān ca yaudheyān ca śaraiḥ ardayat
16.
Then, laughing, Bhībhitsu (Arjuna) attacked the Lalitthas, as well as the Mālavās, Mācellakas, Trigartas, and Yaudheyas, with his arrows.
ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः ।
व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ॥१७॥
व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च ॥१७॥
17. te vadhyamānā vīreṇa kṣatriyāḥ kālacoditāḥ ,
vyasṛjañśaravarṣāṇi pārthe nānāvidhāni ca.
vyasṛjañśaravarṣāṇi pārthe nānāvidhāni ca.
17.
te vadhyamānāḥ vīreṇa kṣatriyāḥ kālacoditāḥ
vyasṛjan śaravarṣāṇi pārthe nānāvidhāni ca
vyasṛjan śaravarṣāṇi pārthe nānāvidhāni ca
17.
kālacoditāḥ te kṣatriyāḥ vīreṇa vadhyamānāḥ
pārthe ca nānāvidhāni śaravarṣāṇi vyasṛjan
pārthe ca nānāvidhāni śaravarṣāṇi vyasṛjan
17.
Those kṣatriya warriors, being assailed by the hero (Arjuna) and driven by fate, released various kinds of arrow-showers upon Pārtha (Arjuna).
ततो नैवार्जुनस्तत्र न रथो न च केशवः ।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥१८॥
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥१८॥
18. tato naivārjunastatra na ratho na ca keśavaḥ ,
pratyadṛśyata ghoreṇa śaravarṣeṇa saṁvṛtaḥ.
pratyadṛśyata ghoreṇa śaravarṣeṇa saṁvṛtaḥ.
18.
tataḥ na eva arjunaḥ tatra na rathaḥ na ca
keśavaḥ pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ
keśavaḥ pratyadṛśyata ghoreṇa śaravarṣeṇa saṃvṛtaḥ
18.
tataḥ tatra ghoreṇa śaravarṣeṇa saṃvṛtaḥ arjunaḥ eva na pratyadṛśyata,
rathaḥ na,
ca keśavaḥ na
rathaḥ na,
ca keśavaḥ na
18.
At that moment, neither Arjuna, nor his chariot, nor Keśava (Krishna) could be seen there, completely enveloped by a dreadful shower of arrows.
ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः ।
हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ॥१९॥
हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा ॥१९॥
19. tataste labdhalakṣyatvādanyonyamabhicukruśuḥ ,
hatau kṛṣṇāviti prītā vāsāṁsyādudhuvustadā.
hatau kṛṣṇāviti prītā vāsāṁsyādudhuvustadā.
19.
tataḥ te labdhalakṣyatvāt anyonyam abhicukruśuḥ
hatau kṛṣṇau iti prītāḥ vāsāṃsi ādudhuvuḥ tadā
hatau kṛṣṇau iti prītāḥ vāsāṃsi ādudhuvuḥ tadā
19.
tataḥ te labdhalakṣyatvāt hatau kṛṣṇau iti anyonyam abhicukruśuḥ,
tadā prītāḥ vāsāṃsi ādudhuvuḥ
tadā prītāḥ vāsāṃsi ādudhuvuḥ
19.
Then, having achieved their objective, they shouted to each other, "The two Kṛṣṇas (Arjuna and Krishna) are slain!" Delighted by this, they then waved their garments.
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः ।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥२०॥
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥२०॥
20. bherīmṛdaṅgaśaṅkhāṁśca dadhmurvīrāḥ sahasraśaḥ ,
siṁhanādaravāṁścogrāṁścakrire tatra māriṣa.
siṁhanādaravāṁścogrāṁścakrire tatra māriṣa.
20.
bherīmṛdaṅgaśaṅkhān ca dadhmuḥ vīrāḥ sahasraśaḥ
siṃhanādaravān ca ugrān cakrire tatra māriṣa
siṃhanādaravān ca ugrān cakrire tatra māriṣa
20.
tatra māriṣa sahasraśaḥ vīrāḥ bherīmṛdaṅgaśaṅkhān
ca dadhmuḥ ca ugrān siṃhanādaravān cakrire
ca dadhmuḥ ca ugrān siṃhanādaravān cakrire
20.
And there, O venerable one (Māriṣa), thousands of warriors blew drums, mṛdaṅgas, and conch shells, and also let out fierce, lion-like roars.
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् ।
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ॥२१॥
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् ॥२१॥
21. tataḥ prasiṣvide kṛṣṇaḥ khinnaścārjunamabravīt ,
kvāsi pārtha na paśye tvāṁ kaccijjīvasi śatruhan.
kvāsi pārtha na paśye tvāṁ kaccijjīvasi śatruhan.
21.
tataḥ prasiṣvide kṛṣṇaḥ khinnaḥ ca arjunam abravīt
kva asi pārtha na paśye tvām kaccit jīvasi śatruhan
kva asi pārtha na paśye tvām kaccit jīvasi śatruhan
21.
tataḥ kṛṣṇaḥ prasiṣvide ca khinnaḥ arjunam abravīt,
"pārtha,
kva asi? tvām na paśye.
śatruhan,
kaccit jīvasi?"
"pārtha,
kva asi? tvām na paśye.
śatruhan,
kaccit jīvasi?"
21.
Then Kṛṣṇa perspired and, distressed, said to Arjuna, "Where are you, Pārtha? I cannot see you. I hope you are still alive, O slayer of enemies."
तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः ।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥२२॥
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥२२॥
22. tasya taṁ mānuṣaṁ bhāvaṁ bhāvajño''jñāya pāṇḍavaḥ ,
vāyavyāstreṇa tairastāṁ śaravṛṣṭimapāharat.
vāyavyāstreṇa tairastāṁ śaravṛṣṭimapāharat.
22.
tasya taṃ mānuṣaṃ bhāvaṃ bhāvajñaḥ ājñāya pāṇḍavaḥ
vāyavyāstreṇa taiḥ astām śaravṛṣṭim apāharat
vāyavyāstreṇa taiḥ astām śaravṛṣṭim apāharat
22.
pāṇḍavaḥ tasya taṃ mānuṣaṃ bhāvaṃ bhāvajñaḥ ājñāya
taiḥ astām śaravṛṣṭim vāyavyāstreṇa apāharat
taiḥ astām śaravṛṣṭim vāyavyāstreṇa apāharat
22.
The Pāṇḍava (Arjuna), recognizing that [opponent's] human disposition (bhāva), repelled the shower of arrows discharged by them using the Vāyavya missile.
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् ।
उवाह भगवान्वायुः शुष्कपर्णचयानिव ॥२३॥
उवाह भगवान्वायुः शुष्कपर्णचयानिव ॥२३॥
23. tataḥ saṁśaptakavrātānsāśvadviparathāyudhān ,
uvāha bhagavānvāyuḥ śuṣkaparṇacayāniva.
uvāha bhagavānvāyuḥ śuṣkaparṇacayāniva.
23.
tataḥ saṃśaptakavrātān sāśvadviparathāyudhān
uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva
uvāha bhagavān vāyuḥ śuṣkaparṇacayān iva
23.
tataḥ bhagavān vāyuḥ sāśvadviparathāyudhān
saṃśaptakavrātān śuṣkaparṇacayān iva uvāha
saṃśaptakavrātān śuṣkaparṇacayān iva uvāha
23.
Thereupon, the divine Wind (Vāyu) carried away the hosts of Saṃśaptakas, along with their horses, elephants, chariots, and weapons, just like heaps of dry leaves.
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना ।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥२४॥
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥२४॥
24. uhyamānāstu te rājanbahvaśobhanta vāyunā ,
praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa.
praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhya iva māriṣa.
24.
uhyamānāḥ tu te rājan bahu aśobhanta vāyunā
praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhyaḥ iva māriṣa
praḍīnāḥ pakṣiṇaḥ kāle vṛkṣebhyaḥ iva māriṣa
24.
rājan māriṣa te tu vāyunā uhyamānāḥ kāle
vṛkṣebhyaḥ praḍīnāḥ pakṣiṇaḥ iva bahu aśobhanta
vṛkṣebhyaḥ praḍīnāḥ pakṣiṇaḥ iva bahu aśobhanta
24.
O King, O respectable one, as they were being carried away by the wind, they appeared just like birds that have flown from trees in due season.
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः ।
जघान निशितैर्बाणैः सहस्राणि शतानि च ॥२५॥
जघान निशितैर्बाणैः सहस्राणि शतानि च ॥२५॥
25. tāṁstathā vyākulīkṛtya tvaramāṇo dhanaṁjayaḥ ,
jaghāna niśitairbāṇaiḥ sahasrāṇi śatāni ca.
jaghāna niśitairbāṇaiḥ sahasrāṇi śatāni ca.
25.
tān tathā vyākulīkṛtya tvaramāṇaḥ dhanaṃjayaḥ
jaghāna niśitaiḥ bāṇaiḥ sahasrāṇi śatāni ca
jaghāna niśitaiḥ bāṇaiḥ sahasrāṇi śatāni ca
25.
tathā dhanaṃjayaḥ tvaramāṇaḥ tān vyākulīkṛtya
niśitaiḥ bāṇaiḥ sahasrāṇi śatāni ca jaghāna
niśitaiḥ bāṇaiḥ sahasrāṇi śatāni ca jaghāna
25.
Thus, Dhananjaya (Arjuna), swiftly having agitated them, killed hundreds and thousands (of foes) with sharp arrows.
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् ।
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥२६॥
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥२६॥
26. śirāṁsi bhallairaharadbāhūnapi ca sāyudhān ,
hastihastopamāṁścorūñśarairurvyāmapātayat.
hastihastopamāṁścorūñśarairurvyāmapātayat.
26.
śirāṃsi bhallaiḥ aharat bāhūn api ca sāyudhān
hastihastopamān ca ūrūn śaraiḥ urvyām apātayat
hastihastopamān ca ūrūn śaraiḥ urvyām apātayat
26.
saḥ bhallaiḥ śirāṃsi aharat,
ca sāyudhān bāhūn api [aharat]; ca hastihastopamān ūrūn śaraiḥ urvyām apātayat
ca sāyudhān bāhūn api [aharat]; ca hastihastopamān ūrūn śaraiḥ urvyām apātayat
26.
He severed heads with spears and also arms that held weapons. With arrows, he struck down thighs, which resembled elephant trunks, onto the earth.
पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् ।
नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः ॥२७॥
नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः ॥२७॥
27. pṛṣṭhacchinnānvicaraṇānvimastiṣkekṣaṇāṅgulīn ,
nānāṅgāvayavairhīnāṁścakārārīndhanaṁjayaḥ.
nānāṅgāvayavairhīnāṁścakārārīndhanaṁjayaḥ.
27.
pṛṣṭhacchinnān vicaraṇān vimastiṣkekṣaṇāṅgulīn
nānāṅgāvayavaiḥ hīnān cakāra arīn dhanaṃjayaḥ
nānāṅgāvayavaiḥ hīnān cakāra arīn dhanaṃjayaḥ
27.
dhanaṃjayaḥ arīn pṛṣṭhacchinnān,
vicaraṇān,
vimastiṣkekṣaṇāṅgulīn,
[ca] nānāṅgāvayavaiḥ hīnān cakāra
vicaraṇān,
vimastiṣkekṣaṇāṅgulīn,
[ca] nānāṅgāvayavaiḥ hīnān cakāra
27.
Dhanañjaya (Arjuna) rendered his enemies mutilated, with their backs severed, their legs and feet gone, and lacking brains, eyes, and fingers, thus deprived of various body parts.
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥२८॥
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥२८॥
28. gandharvanagarākārānvidhivatkalpitānrathān ,
śarairviśakalīkurvaṁścakre vyaśvarathadvipān.
śarairviśakalīkurvaṁścakre vyaśvarathadvipān.
28.
gandharvanagarākārān vidhivat kalpitān rathān
śaraiḥ viśakalīkurvan cakre vyaśvarathadvipān
śaraiḥ viśakalīkurvan cakre vyaśvarathadvipān
28.
śaraiḥ gandharvanagarākārān,
vidhivat kalpitān rathān viśakalīkurvan,
[saḥ] vyaśvarathadvipān cakre
vidhivat kalpitān rathān viśakalīkurvan,
[saḥ] vyaśvarathadvipān cakre
28.
Shattering with arrows the chariots, which were meticulously arranged and appeared like mirage-cities (gandharvanagaras), he rendered them devoid of horses, chariots, and elephants.
मुण्डतालवनानीव तत्र तत्र चकाशिरे ।
छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ॥२९॥
छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् ॥२९॥
29. muṇḍatālavanānīva tatra tatra cakāśire ,
chinnadhvajarathavrātāḥ kecitkecitkvacitkvacit.
chinnadhvajarathavrātāḥ kecitkecitkvacitkvacit.
29.
muṇḍatālavanāni iva tatra tatra cakāśire
chinnadhvajarathavrātaḥ kecit kecit kvacit kvacit
chinnadhvajarathavrātaḥ kecit kecit kvacit kvacit
29.
tatra tatra kvacit kvacit kecit kecit
chinnadhvajarathavrātaḥ muṇḍatālavanāni iva cakāśire
chinnadhvajarathavrātaḥ muṇḍatālavanāni iva cakāśire
29.
Here and there, some groups of chariots with their banners and ensigns cut down appeared like groves of headless palm trees in various places.
सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः ।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥३०॥
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥३०॥
30. sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ ,
petuḥ śakrāśanihatā drumavanta ivācalāḥ.
petuḥ śakrāśanihatā drumavanta ivācalāḥ.
30.
sottarāyudhinaḥ nāgāḥ sapatākāṅkuśāyudhāḥ
petuḥ śakrāśanihatāḥ drumavantaḥ iva acalāḥ
petuḥ śakrāśanihatāḥ drumavantaḥ iva acalāḥ
30.
sottarāyudhinaḥ sapatākāṅkuśāyudhāḥ nāgāḥ
śakrāśanihatāḥ drumavantaḥ acalāḥ iva petuḥ
śakrāśanihatāḥ drumavantaḥ acalāḥ iva petuḥ
30.
The elephants, equipped with superior weapons and adorned with banners, elephant goads, and other arms, fell like tree-covered mountains struck by Indra's thunderbolt.
चामरापीडकवचाः स्रस्तान्त्रनयनासवः ।
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥३१॥
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ ॥३१॥
31. cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ ,
sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau.
sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau.
31.
cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ
saārohāḥ turagāḥ petuḥ pārthabāṇahatāḥ kṣitau
saārohāḥ turagāḥ petuḥ pārthabāṇahatāḥ kṣitau
31.
cāmarāpīḍakavacāḥ srastāntranayanāsavaḥ
saārohāḥ pārthabāṇahatāḥ turagāḥ kṣitau petuḥ
saārohāḥ pārthabāṇahatāḥ turagāḥ kṣitau petuḥ
31.
The horses, wearing crests of yak-tail whisks and armor, with their entrails, eyes, and blood spilled, fell to the ground along with their riders, struck by Arjuna's arrows.
विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः ।
पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः ॥३२॥
पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः ॥३२॥
32. vipraviddhāsinakharāśchinnavarmarṣṭiśaktayaḥ ,
pattayaśchinnavarmāṇaḥ kṛpaṇaṁ śerate hatāḥ.
pattayaśchinnavarmāṇaḥ kṛpaṇaṁ śerate hatāḥ.
32.
vipraviddhāsinakharāḥ chinnavarmaṛṣṭiśaktayaḥ
pattayaḥ chinnavarmāṇaḥ kṛpaṇam śerate hatāḥ
pattayaḥ chinnavarmāṇaḥ kṛpaṇam śerate hatāḥ
32.
vipraviddhāsinakharāḥ chinnavarmaṛṣṭiśaktayaḥ
chinnavarmāṇaḥ hatāḥ pattayaḥ kṛpaṇam śerate
chinnavarmāṇaḥ hatāḥ pattayaḥ kṛpaṇam śerate
32.
The infantrymen, with their swords and sharp weapons scattered, and their armors, spears, and javelins shattered, lay pitiably, slain.
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि ।
भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ ॥३३॥
भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ ॥३३॥
33. tairhatairhanyamānaiśca patadbhiḥ patitairapi ,
bhramadbhirniṣṭanadbhiśca ghoramāyodhanaṁ babhau.
bhramadbhirniṣṭanadbhiśca ghoramāyodhanaṁ babhau.
33.
taiḥ hataiḥ hanyamānaiḥ ca patadbhiḥ patitaiḥ api
bhramadbhiḥ niṣṭanadbhiḥ ca ghoram āyodhanam babhau
bhramadbhiḥ niṣṭanadbhiḥ ca ghoram āyodhanam babhau
33.
āyodhanam taiḥ hataiḥ hanyamānaiḥ ca patadbhiḥ
patitaiḥ api bhramadbhiḥ niṣṭanadbhiḥ ca ghoram babhau
patitaiḥ api bhramadbhiḥ niṣṭanadbhiḥ ca ghoram babhau
33.
The battlefield appeared dreadful with the slain, those being killed, those falling, those who had already fallen, those wandering about, and those groaning.
रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः ।
मही चाप्यभवद्दुर्गा कबन्धशतसंकुला ॥३४॥
मही चाप्यभवद्दुर्गा कबन्धशतसंकुला ॥३४॥
34. rajaśca mahadudbhūtaṁ śāntaṁ rudhiravṛṣṭibhiḥ ,
mahī cāpyabhavaddurgā kabandhaśatasaṁkulā.
mahī cāpyabhavaddurgā kabandhaśatasaṁkulā.
34.
rajaḥ ca mahat udbhūtam śāntam rudhiravṛṣṭibhiḥ
mahī ca api abhavat durgā kabandhaśatasaṅkulā
mahī ca api abhavat durgā kabandhaśatasaṅkulā
34.
mahat udbhūtam rajaḥ ca rudhiravṛṣṭibhiḥ śāntam (abhavat).
mahī ca api kabandhaśatasaṅkulā durgā abhavat.
mahī ca api kabandhaśatasaṅkulā durgā abhavat.
34.
The vast dust that had arisen was settled by showers of blood. And the earth, too, became impassable, crowded with hundreds of headless trunks.
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे ।
आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ॥३५॥
आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् ॥३५॥
35. tadbabhau raudrabībhatsaṁ bībhatsoryānamāhave ,
ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn.
ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn.
35.
tat babhau raudrabībhatsam bībhatsoḥ yānam āhave
ākrīḍaḥ iva rudrasya ghnataḥ kālātyaye paśūn
ākrīḍaḥ iva rudrasya ghnataḥ kālātyaye paśūn
35.
tat (yuddhakṣetram) raudrabībhatsam bībhatsoḥ yānam (ca) āhave babhau.
(tat) rudrasya kālātyaye paśūn ghnataḥ ākrīḍaḥ iva (babhau).
(tat) rudrasya kālātyaye paśūn ghnataḥ ākrīḍaḥ iva (babhau).
35.
That (battleground) appeared terrifying and gruesome, like the vehicle of Arjuna (Bībhatsu) in battle. It was as if Rudra (Śiva) were engaged in a sport, slaying creatures at the end of time.
ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः ।
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥३६॥
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥३६॥
36. te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ ,
tamevābhimukhāḥ kṣīṇāḥ śakrasyātithitāṁ gatāḥ.
tamevābhimukhāḥ kṣīṇāḥ śakrasyātithitāṁ gatāḥ.
36.
te vadhyamānāḥ pārthena vyākulāśvarathadvipāḥ tam
eva abhimukhāḥ kṣīṇāḥ śakrasya atithitām gatāḥ
eva abhimukhāḥ kṣīṇāḥ śakrasya atithitām gatāḥ
36.
pārthena vadhyamānāḥ te vyākulāśvarathadvipāḥ,
tam eva abhimukhāḥ,
kṣīṇāḥ (ca),
śakrasya atithitām gatāḥ.
tam eva abhimukhāḥ,
kṣīṇāḥ (ca),
śakrasya atithitām gatāḥ.
36.
Being slaughtered by Pārtha (Arjuna), those warriors, with their horses, chariots, and elephants in disarray, and themselves facing him, became exhausted and attained the status of guests in Indra's (Śakra's) abode.
सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः ।
आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः ॥३७॥
आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः ॥३७॥
37. sā bhūmirbharataśreṣṭha nihataistairmahārathaiḥ ,
āstīrṇā saṁbabhau sarvā pretībhūtaiḥ samantataḥ.
āstīrṇā saṁbabhau sarvā pretībhūtaiḥ samantataḥ.
37.
sā bhūmiḥ bharataśreṣṭha nihataiḥ taiḥ mahārathaiḥ
āstīrṇā sambabhau sarvā pretībhūtaiḥ samantataḥ
āstīrṇā sambabhau sarvā pretībhūtaiḥ samantataḥ
37.
bharataśreṣṭha,
sā sarvā bhūmiḥ taiḥ nihataiḥ mahārathaiḥ pretībhūtaiḥ samantataḥ āstīrṇā sambabhau.
sā sarvā bhūmiḥ taiḥ nihataiḥ mahārathaiḥ pretībhūtaiḥ samantataḥ āstīrṇā sambabhau.
37.
That entire earth, O best of Bharatas, became covered and shone, with those great warriors, slain and transformed into ghosts, strewn all around.
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि ।
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥३८॥
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥३८॥
38. etasminnantare caiva pramatte savyasācini ,
vyūḍhānīkastato droṇo yudhiṣṭhiramupādravat.
vyūḍhānīkastato droṇo yudhiṣṭhiramupādravat.
38.
etasmin antare ca eva pramatte savyasācini
vyūḍhānīkaḥ tataḥ droṇaḥ yudhiṣṭhiram upādravat
vyūḍhānīkaḥ tataḥ droṇaḥ yudhiṣṭhiram upādravat
38.
tataḥ etasmin antare ca eva savyasācini pramatte
vyūḍhānīkaḥ droṇaḥ yudhiṣṭhiram upādravat
vyūḍhānīkaḥ droṇaḥ yudhiṣṭhiram upādravat
38.
At that very moment, while Savyasācin (Arjuna) was preoccupied, Droṇa, with his army arrayed, then rushed towards Yudhishthira.
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः ।
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ॥३९॥
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ॥३९॥
39. taṁ pratyagṛhṇaṁstvaritā vyūḍhānīkāḥ prahāriṇaḥ ,
yudhiṣṭhiraṁ parīpsantastadāsīttumulaṁ mahat.
yudhiṣṭhiraṁ parīpsantastadāsīttumulaṁ mahat.
39.
tam pratyagṛhṇan tvaritāḥ vyūḍhānīkāḥ prahāriṇaḥ
yudhiṣṭhiram parīpsantaḥ tadā āsīt tumulam mahat
yudhiṣṭhiram parīpsantaḥ tadā āsīt tumulam mahat
39.
tvaritāḥ vyūḍhānīkāḥ yudhiṣṭhiram parīpsantaḥ
prahāriṇaḥ tam pratyagṛhṇan tadā mahat tumulam āsīt
prahāriṇaḥ tam pratyagṛhṇan tadā mahat tumulam āsīt
39.
The swift attackers, with their armies arrayed, desiring to protect Yudhishthira, opposed him. A great tumult then took place.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18 (current chapter)
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47