Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-263

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
मार्कण्डेय उवाच ।
सखा दशरथस्यासीज्जटायुररुणात्मजः ।
गृध्रराजो महावीर्यः संपातिर्यस्य सोदरः ॥१॥
1. mārkaṇḍeya uvāca ,
sakhā daśarathasyāsījjaṭāyuraruṇātmajaḥ ,
gṛdhrarājo mahāvīryaḥ saṁpātiryasya sodaraḥ.
1. mārkaṇḍeya uvāca sakhā daśarathasya āsīt jaṭāyuḥ aruṇa
ātmajaḥ gṛdhrarājaḥ mahāvīryaḥ saṃpātiḥ yasya sodaraḥ
1. Mārkaṇḍeya said: Jaṭāyu, the son of Aruṇa, was a friend of Daśaratha. He was the king of vultures, of great valor, and Saṃpāti was his brother.
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् ।
क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥२॥
2. sa dadarśa tadā sītāṁ rāvaṇāṅkagatāṁ snuṣām ,
krodhādabhyadravatpakṣī rāvaṇaṁ rākṣaseśvaram.
2. sa dadarśa tadā sītām rāvaṇa aṅka gatām snuṣām
krodhāt abhyadravat pakṣī rāvaṇam rākṣasa īśvaram
2. He then saw Sītā, his daughter-in-law, seated on Rāvaṇa's lap. Out of anger, the bird attacked Rāvaṇa, the lord of rākṣasas.
अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम् ।
ध्रियमाणे मयि कथं हरिष्यसि निशाचर ।
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ॥३॥
3. athainamabravīdgṛdhro muñca muñceti maithilīm ,
dhriyamāṇe mayi kathaṁ hariṣyasi niśācara ,
na hi me mokṣyase jīvanyadi notsṛjase vadhūm.
3. atha enam abravīt gṛdhraḥ muñca muñca
iti maithilīm dhriyamāṇe mayi
katham hariṣyasi niśācara na hi me
mokṣyase jīvan yadi na utsṛjase vadhūm
3. Then the vulture said to him, "Release, release Maithilī! How will you carry her off, O night-wanderer, while I am still alive? You will certainly not escape from me alive if you do not abandon my daughter-in-law."
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् ।
पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः ।
चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥४॥
4. uktvaivaṁ rākṣasendraṁ taṁ cakarta nakharairbhṛśam ,
pakṣatuṇḍaprahāraiśca bahuśo jarjarīkṛtaḥ ,
cakṣāra rudhiraṁ bhūri giriḥ prasravaṇairiva.
4. uktvā evam rākṣasa indram tam cakarta
nakharaiḥ bhṛśam pakṣa tuṇḍa prahāraiḥ
ca bahuśaḥ jarjarīkṛtaḥ cakṣāra
rudhiram bhūri giriḥ prasravaṇaiḥ iva
4. Having thus spoken to that lord of rākṣasas, he severely tore him with his claws. Repeatedly battered by blows from his wings and beak, (Rāvaṇa) shed copious blood, like a mountain pouring forth its streams.
स वध्यमानो गृध्रेण रामप्रियहितैषिणा ।
खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ॥५॥
5. sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā ,
khaḍgamādāya ciccheda bhujau tasya patatriṇaḥ.
5. saḥ vadhyamānaḥ gṛdhreṇa rāmapriyahitaiṣiṇā
khaḍgam ādāya ciccheda bhujau tasya patatriṇaḥ
5. Being struck by the vulture, who was devoted to the welfare of Rama's beloved (Sita), he (Ravana) took a sword and cut off the two wings of that bird.
निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् ।
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ॥६॥
6. nihatya gṛdhrarājaṁ sa chinnābhraśikharopamam ,
ūrdhvamācakrame sītāṁ gṛhītvāṅkena rākṣasaḥ.
6. nihatya gṛdhrarājam saḥ chinnābhraśikharopamam
ūrdhvam ācakrame sītām gṛhītvā aṅkena rākṣasaḥ
6. Having killed the king of vultures, who resembled a peak of a broken cloud, that demon (rākṣasa), holding Sita in his arms, ascended upwards.
यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् ।
सरो वा सरितं वापि तत्र मुञ्चति भूषणम् ॥७॥
7. yatra yatra tu vaidehī paśyatyāśramamaṇḍalam ,
saro vā saritaṁ vāpi tatra muñcati bhūṣaṇam.
7. yatra yatra tu vaidehī paśyati āśramamaṇḍalam
saraḥ vā saritam vā api tatra muñcati bhūṣaṇam
7. Wherever Vaidehi (Sita) sees an area with hermitages, or a lake, or even a river, there she drops her ornaments.
सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान् ।
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥८॥
8. sā dadarśa giriprasthe pañca vānarapuṁgavān ,
tatra vāso mahaddivyamutsasarja manasvinī.
8. sā dadarśa giriprasthe pañca vānarapuṅgavān
tatra vāsaḥ mahat divyam utsasarja manasvinī
8. She, the noble-minded (manasvinī) Sita, saw five excellent monkeys on the mountain slope. There she cast off a magnificent, divine garment.
तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् ।
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥९॥
9. tatteṣāṁ vānarendrāṇāṁ papāta pavanoddhutam ,
madhye supītaṁ pañcānāṁ vidyunmeghāntare yathā.
9. tat teṣām vānar-indrāṇām papāta pavana-uddhutam
madhye su-pītam pañcānām vidyut megha-antare yathā
9. Then, his very golden form, stirred by the wind, appeared among those excellent monkeys. It shone brightly in the midst of the five (peers or mountains), like a flash of lightning within the clouds.
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् ।
निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा ॥१०॥
10. evaṁ hṛtāyāṁ vaidehyāṁ rāmo hatvā mahāmṛgam ,
nivṛtto dadṛśe dhīmānbhrātaraṁ lakṣmaṇaṁ tadā.
10. evam hṛtāyām vaidehyām rāmaḥ hatvā mahā-mṛgam
nivṛttaḥ dadṛśe dhīmān bhrātaram lakṣmaṇam tadā
10. Thus, with Vaidehī (Sītā) abducted, the wise Rāma, having slain the great deer, returned and then saw his brother Lakṣmaṇa.
कथमुत्सृज्य वैदेहीं वने राक्षससेविते ।
इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥११॥
11. kathamutsṛjya vaidehīṁ vane rākṣasasevite ,
ityevaṁ bhrātaraṁ dṛṣṭvā prāpto'sīti vyagarhayat.
11. katham utsṛjya vaidehīm vane rākṣasa-sevite iti
evam bhrātaram dṛṣṭvā prāptaḥ asi iti vyagarhayat
11. “How could you abandon Vaidehī (Sītā) in a forest frequented by demons (rākṣasas)?”, he asked. Seeing his brother thus, he reprimanded him, saying, “You have come (alone)!”
मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् ।
भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत ॥१२॥
12. mṛgarūpadhareṇātha rakṣasā so'pakarṣaṇam ,
bhrāturāgamanaṁ caiva cintayanparyatapyata.
12. mṛga-rūpa-dhareṇa atha rakṣasā saḥ apakarṣaṇam
bhrātuḥ āgamanam ca eva cintayan paryatapyata
12. Then, pondering his own entanglement by the demon (rākṣasa) disguised as a deer, and also his brother's arrival (alone), he was greatly grieved.
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् ।
अपि जीवति वैदेही नेति पश्यामि लक्ष्मण ॥१३॥
13. garhayanneva rāmastu tvaritastaṁ samāsadat ,
api jīvati vaidehī neti paśyāmi lakṣmaṇa.
13. garhayan eva rāmaḥ tu tvaritaḥ tam samāsadat
api jīvati vaidehī na iti paśyāmi lakṣmaṇa
13. Still rebuking, Rama swiftly approached him. "Lakshmana, I cannot tell if Vaidehi (Sita) is alive or not."
तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः ।
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥१४॥
14. tasya tatsarvamācakhyau sītāyā lakṣmaṇo vacaḥ ,
yaduktavatyasadṛśaṁ vaidehī paścimaṁ vacaḥ.
14. tasya tat sarvam ācakhyau sītāyāḥ lakṣmaṇaḥ vacaḥ
yat uktavatī asadṛśam vaidehī paścimam vacaḥ
14. Lakshmana then recounted to him (Rama) all of Sita's words, those unsuitable final words that Vaidehi (Sita) had spoken.
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् ।
स ददर्श तदा गृध्रं निहतं पर्वतोपमम् ॥१५॥
15. dahyamānena tu hṛdā rāmo'bhyapatadāśramam ,
sa dadarśa tadā gṛdhraṁ nihataṁ parvatopamam.
15. dahyamānena tu hṛdā rāmaḥ abhyapatat āśramam
saḥ dadarśa tadā gṛdhram nihatam parvatopamam
15. But with a burning heart, Rama rushed towards the hermitage. There, he then saw a slain vulture (Jatayu), enormous like a mountain.
राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः ।
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥१६॥
16. rākṣasaṁ śaṅkamānastu vikṛṣya balavaddhanuḥ ,
abhyadhāvata kākutsthastatastaṁ sahalakṣmaṇaḥ.
16. rākṣasam śaṅkamānaḥ tu vikṛṣya balavat dhanuḥ
abhyadhāvata kākutsthaḥ tataḥ tam saha lakṣmaṇaḥ
16. But suspecting him to be a demon (rākṣasa), Rama, the descendant of Kakutstha, having powerfully drawn his bow, then rushed towards him along with Lakshmana.
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ ।
गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह ॥१७॥
17. sa tāvuvāca tejasvī sahitau rāmalakṣmaṇau ,
gṛdhrarājo'smi bhadraṁ vāṁ sakhā daśarathasya ha.
17. saḥ tau uvāca tejasvī sahitau rāmalakṣmaṇau
gṛdhrarājaḥ asmi bhadram vām sakhā daśarathasya ha
17. That radiant one spoke to Rama and Lakshmana, who were together. He said, "I am the king of vultures, and may good fortune be upon you both. Indeed, I am a friend of Dasharatha."
तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे ।
कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ ॥१८॥
18. tasya tadvacanaṁ śrutvā saṁgṛhya dhanuṣī śubhe ,
ko'yaṁ pitaramasmākaṁ nāmnāhetyūcatuśca tau.
18. tasya tat vacanam śrutvā saṅgṛhya dhanuṣī śubhe kaḥ
ayam pitaram asmākam nāmnā āha iti ūcatuḥ ca tau
18. Having heard his words and grasped their two beautiful bows, Rama and Lakshmana then asked, "Who is this person who mentions our father by name?"
ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा ।
तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥१९॥
19. tato dadṛśatustau taṁ chinnapakṣadvayaṁ tathā ,
tayoḥ śaśaṁsa gṛdhrastu sītārthe rāvaṇādvadham.
19. tataḥ dadṛśatuḥ tau tam chinnapakṣadvayam tathā
tayoḥ śaśaṃsa gṛdhraḥ tu sītārthe rāvaṇāt vadham
19. Then Rama and Lakshmana saw him (Jatayu) with his two wings severed, in that state. The vulture then recounted to them how he was wounded by Ravana for Sita's sake.
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः ।
तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च ॥२०॥
20. apṛcchadrāghavo gṛdhraṁ rāvaṇaḥ kāṁ diśaṁ gataḥ ,
tasya gṛdhraḥ śiraḥkampairācacakṣe mamāra ca.
20. apṛcchat rāghavaḥ gṛdhram rāvaṇaḥ kām diśam gataḥ
tasya gṛdhraḥ śiraḥkampaḥ ācacarkṣe mamāra ca
20. Rama asked the vulture, "In which direction has Ravana gone?" The vulture indicated with head-nods, and then he passed away.
दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम् ।
संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥२१॥
21. dakṣiṇāmiti kākutstho viditvāsya tadiṅgitam ,
saṁskāraṁ lambhayāmāsa sakhāyaṁ pūjayanpituḥ.
21. dakṣiṇām iti kākutsthaḥ viditvā asya tat iṅgitam
saṃskāram lambhayāmāsa sakhāyam pūjayan pituḥ
21. Understanding his (Sugrīva's) intention to go south (for seclusion), Rama, honoring his father's friend, ensured that he received the purificatory rite (saṃskāra).
ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् ।
विध्वस्तकलशं शून्यं गोमायुबलसेवितम् ॥२२॥
22. tato dṛṣṭvāśramapadaṁ vyapaviddhabṛsīghaṭam ,
vidhvastakalaśaṁ śūnyaṁ gomāyubalasevitam.
22. tataḥ dṛṣṭvā āśramapadam vyapaviddhabṛsīghaṭam
vidhvastakalaśam śūnyam gomāyubalasevitam
22. Then, upon seeing the hermitage – its grass mats and water-jars scattered, its water-pots shattered, desolate, and frequented by packs of jackals...
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ ।
जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ ॥२३॥
23. duḥkhaśokasamāviṣṭau vaidehīharaṇārditau ,
jagmaturdaṇḍakāraṇyaṁ dakṣiṇena paraṁtapau.
23. duḥkhaśokasamāviṣṭau vaidehīharaṇārditau
jagmatuḥ daṇḍakāraṇyam dakṣiṇena paraṃtapau
23. Overcome by sorrow and grief, and tormented by the abduction of Vaidehī (Sita), those two tormentors of foes (Rama and Lakshmana) traveled southwards to the Daṇḍakāraṇya forest.
वने महति तस्मिंस्तु रामः सौमित्रिणा सह ।
ददर्श मृगयूथानि द्रवमाणानि सर्वशः ।
शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः ॥२४॥
24. vane mahati tasmiṁstu rāmaḥ saumitriṇā saha ,
dadarśa mṛgayūthāni dravamāṇāni sarvaśaḥ ,
śabdaṁ ca ghoraṁ sattvānāṁ dāvāgneriva vardhataḥ.
24. vane mahati tasmin tu rāmaḥ saumitriṇā
saha dadarśa mṛgayūthāni
dravamāṇāni sarvaśaḥ śabdam ca ghoram
sattvānām dāvāgneḥ iva vardhataḥ
24. In that vast forest, Rama, accompanied by Saumitri (Lakshmana), saw herds of deer fleeing in all directions. He also heard the terrifying sounds of creatures, like the growing roar of a forest fire.
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् ।
मेघपर्वतसंकाशं शालस्कन्धं महाभुजम् ।
उरोगतविशालाक्षं महोदरमहामुखम् ॥२५॥
25. apaśyetāṁ muhūrtācca kabandhaṁ ghoradarśanam ,
meghaparvatasaṁkāśaṁ śālaskandhaṁ mahābhujam ,
urogataviśālākṣaṁ mahodaramahāmukham.
25. apaśyetām muhūrtāt ca kabandham
ghoradarśanam meghaparvatasaṃkāśam
śālaskandham mahābhujam
urogataviśālākṣam mahodaramahāmukham
25. Within a moment, they both saw Kabandha, a fearsome sight, who resembled a mountain and a cloud. He possessed shoulders like a śāla tree trunk, mighty arms, large eyes situated on his chest, and a huge belly along with a gaping mouth.
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् ।
विषादमगमत्सद्यः सौमित्रिरथ भारत ॥२६॥
26. yadṛcchayātha tadrakṣaḥ kare jagrāha lakṣmaṇam ,
viṣādamagamatsadyaḥ saumitriratha bhārata.
26. yadṛcchayā atha tat rakṣaḥ kare jagrāha lakṣmaṇam
viṣādam agamat sadyaḥ saumitriḥ atha bhārata
26. Then, by chance, that demon seized Lakṣmaṇa in its hand. Saumitri (Lakṣmaṇa) immediately fell into despair.
स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् ।
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥२७॥
27. sa rāmamabhisaṁprekṣya kṛṣyate yena tanmukham ,
viṣaṇṇaścābravīdrāmaṁ paśyāvasthāmimāṁ mama.
27. saḥ rāmam abhisaṃprekṣya kṛṣyate yena tat mukham
viṣaṇṇaḥ ca abravīt rāmam paśya avasthām imām mama
27. After intently observing Rama, and seeing how his own face was being drawn towards that (demon's) mouth, he (Lakṣmaṇa), dejected, said to Rama, "Look at this predicament of mine!"
हरणं चैव वैदेह्या मम चायमुपप्लवः ।
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥२८॥
28. haraṇaṁ caiva vaidehyā mama cāyamupaplavaḥ ,
rājyabhraṁśaśca bhavatastātasya maraṇaṁ tathā.
28. haraṇam ca eva vaidehyāḥ mama ca ayam upaplavaḥ
rājyabhraṃśaḥ ca bhavataḥ tātasya maraṇam tathā
28. Indeed, there is the abduction of Vaidehi (Sītā), and this misfortune that has befallen me, and your loss of kingdom, and likewise the death of our father.
नाहं त्वां सह वैदेह्या समेतं कोसलागतम् ।
द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् ॥२९॥
29. nāhaṁ tvāṁ saha vaidehyā sametaṁ kosalāgatam ,
drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam.
29. na aham tvām saha vaidehyā sametam kosalāgatam
drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam
29. I will not see you, along with Vaidehī (Sītā), when you return to Kosala and are established in the ancestral kingdom of this earth.
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः ।
अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा ॥३०॥
30. drakṣyantyāryasya dhanyā ye kuśalājaśamīlavaiḥ ,
abhiṣiktasya vadanaṁ somaṁ sābhralavaṁ yathā.
30. drakṣyanti āryasya dhanyāḥ ye kuśalājaśamīlavaiḥ
abhiṣiktasya vadanam somam sābhralavam yathā
30. Fortunate are those who will see the noble one's face, consecrated with kuśa grass, parched rice (lājā), and śamī twigs, just as one sees the moon adorned with clouds.
एवं बहुविधं धीमान्विललाप स लक्ष्मणः ।
तमुवाचाथ काकुत्स्थः संभ्रमेष्वप्यसंभ्रमः ॥३१॥
31. evaṁ bahuvidhaṁ dhīmānvilalāpa sa lakṣmaṇaḥ ,
tamuvācātha kākutsthaḥ saṁbhrameṣvapyasaṁbhramaḥ.
31. evam bahuvidham dhīmān vilalāpa sa lakṣmaṇaḥ tam
uvāca atha kākutsthaḥ sambhrameṣu api asambhramaḥ
31. Thus, the wise Lakṣmaṇa lamented in many ways. Then Kakutstha (Rāma), who remained unagitated even amidst agitations, spoke to him.
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते ।
छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥३२॥
32. mā viṣīda naravyāghra naiṣa kaścinmayi sthite ,
chindhyasya dakṣiṇaṁ bāhuṁ chinnaḥ savyo mayā bhujaḥ.
32. mā viṣīda naravyāghra na eṣa kaścit mayi sthite
chindhi asya dakṣiṇam bāhum chinnaḥ savyaḥ mayā bhujaḥ
32. Do not grieve, O tiger among men! Nothing is impossible while I (Rāma) am present. Cut off his right arm; his left arm has already been severed by me.
इत्येवं वदता तस्य भुजो रामेण पातितः ।
खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥३३॥
33. ityevaṁ vadatā tasya bhujo rāmeṇa pātitaḥ ,
khaḍgena bhṛśatīkṣṇena nikṛttastilakāṇḍavat.
33. iti evam vadata tasya bhujaḥ rāmeṇa pātitaḥ
khaḍgena bhṛśatīkṣṇena nikṛttaḥ tilakāṇḍavat
33. As he spoke thus, Rama severed his arm with a very sharp sword, cutting it off like a sesame stalk.
ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली ।
सौमित्रिरपि संप्रेक्ष्य भ्रातरं राघवं स्थितम् ॥३४॥
34. tato'sya dakṣiṇaṁ bāhuṁ khaḍgenājaghnivānbalī ,
saumitrirapi saṁprekṣya bhrātaraṁ rāghavaṁ sthitam.
34. tataḥ asya dakṣiṇam bāhum khaḍgena ājaghnivān balī
saumitriḥ api samprekṣya bhrātaram rāghavam sthitam
34. Then, the mighty Rama struck his (Kabandha's) right arm with his sword. And Lakshmana, observing his brother Rama standing [ready],
पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् ।
गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥३५॥
35. punarabhyāhanatpārśve tadrakṣo lakṣmaṇo bhṛśam ,
gatāsurapatadbhūmau kabandhaḥ sumahāṁstataḥ.
35. punaḥ abhyāhanat pārśve tat rakṣaḥ lakṣmaṇaḥ bhṛśam
gatāsuḥ apatat bhūmau kabandhaḥ sumahān tataḥ
35. Lakshmana then powerfully struck that demon on its side. Immediately after, the colossal Kabandha, having lost its life, fell to the ground.
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः ।
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥३६॥
36. tasya dehādviniḥsṛtya puruṣo divyadarśanaḥ ,
dadṛśe divamāsthāya divi sūrya iva jvalan.
36. tasya dehāt viniḥsṛtya puruṣaḥ divyadarśanaḥ
dadṛśe divam āsthāya divi sūryaḥ iva jvalan
36. A divine-looking person (puruṣa), emerging from Kabandha's body, was seen ascending into the sky, shining there like the sun.
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः ।
कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥३७॥
37. papraccha rāmastaṁ vāgmī kastvaṁ prabrūhi pṛcchataḥ ,
kāmayā kimidaṁ citramāścaryaṁ pratibhāti me.
37. papraccha rāmaḥ tam vāgmī kaḥ tvam prabrūhi pṛcchataḥ
kāmayā kim idam citram āścaryam pratibhāti me
37. The eloquent Rāma asked him, "Who are you? Please tell me, as I am asking. What is this strange and wonderful thing that appears to me and fills me with longing?"
तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप ।
प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् ॥३८॥
38. tasyācacakṣe gandharvo viśvāvasurahaṁ nṛpa ,
prāpto brahmānuśāpena yoniṁ rākṣasasevitām.
38. tasya ācacakshe gandharvaḥ viśvāvasuḥ aham nṛpa
prāptaḥ brahmānuśāpena yonim rākṣasasevitām
38. To him, the gandharva named Viśvāvasu recounted: "O King, I am Viśvāvasu, who, having been cursed by Brahmā, have attained a birth (yoni) frequented by rākṣasas."
रावणेन हृता सीता राज्ञा लङ्कानिवासिना ।
सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति ॥३९॥
39. rāvaṇena hṛtā sītā rājñā laṅkānivāsinā ,
sugrīvamabhigacchasva sa te sāhyaṁ kariṣyati.
39. rāvaṇena hṛtā sītā rājñā laṅkānivāsinā
sugrīvam abhigacchasva saḥ te sāhyam kariṣyati
39. Sītā has been abducted by Rāvaṇa, the king who dwells in Laṅkā. Go to Sugrīva; he will assist you.
एषा पम्पा शिवजला हंसकारण्डवायुता ।
ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥४०॥
40. eṣā pampā śivajalā haṁsakāraṇḍavāyutā ,
ṛśyamūkasya śailasya saṁnikarṣe taṭākinī.
40. eṣā pampā śivajalā haṃsakāraṇḍavāyutā
ṛśyamūkasya śailasya saṃnikarṣe taṭākinī
40. This is Pampā, whose waters are auspicious and which is filled with swans and kāraṇḍava ducks. It is a lake near the Ṛṣyamūka mountain.
संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह ।
भ्राता वानरराजस्य वालिनो हेममालिनः ॥४१॥
41. saṁvasatyatra sugrīvaścaturbhiḥ sacivaiḥ saha ,
bhrātā vānararājasya vālino hemamālinaḥ.
41. saṃvasati atra sugrīvaḥ caturbhiḥ sacivaiḥ
saha bhrātā vānararājasya vālinaḥ hemamālinaḥ
41. Here dwells Sugriva, accompanied by his four ministers. He is the brother of Vali, the king of the monkeys, who wears a golden garland.
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् ।
ध्रुवं वानरराजस्य विदितो रावणालयः ॥४२॥
42. etāvacchakyamasmābhirvaktuṁ draṣṭāsi jānakīm ,
dhruvaṁ vānararājasya vidito rāvaṇālayaḥ.
42. etāvat śakyam asmābhiḥ vaktum draṣṭā asi jānakīm
dhruvam vānararājasya viditaḥ rāvaṇālayaḥ
42. This much we can tell you: you will certainly see Janaki, because Ravana's abode is known to the king of the monkeys (Sugriva).
इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः ।
विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ ॥४३॥
43. ityuktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ ,
vismayaṁ jagmatuścobhau tau vīrau rāmalakṣmaṇau.
43. iti uktvā antarhitaḥ divyaḥ puruṣaḥ saḥ mahāprabhaḥ
vismayam jagmatuḥ ca ubhau tau vīrau rāmalakṣmaṇau
43. Having spoken thus, that divine (divya) person (puruṣa) of great splendor vanished. And both those heroes, Rama and Lakshmana, were filled with wonder.