Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-7, chapter-172

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनंजयः ।
न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया ॥१॥
1. saṁjaya uvāca ,
tatprabhagnaṁ balaṁ dṛṣṭvā kuntīputro dhanaṁjayaḥ ,
nyavārayadameyātmā droṇaputravadhepsayā.
1. sañjaya uvāca tat prabhagnam balam dṛṣṭvā kuntīputraḥ
dhanañjayaḥ nyavārayat ameyātmā droṇaputravadhepsayā
1. sañjaya uvāca kuntīputraḥ ameyātmā dhanañjayaḥ tat
prabhagnam balam dṛṣṭvā droṇaputravadhepsayā nyavārayat
1. Sanjaya said: Seeing that shattered army, the immeasurable-souled Dhananjaya, son of Kunti, held back, driven by the desire to kill Drona's son.
ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे ।
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ॥२॥
2. tataste sainikā rājannaiva tatrāvatasthire ,
saṁsthāpyamānā yatnena govindenārjunena ca.
2. tataḥ te sainikā rājan na eva tatra avatasthire
saṃsthāpyamānā yatnena govindena arjunena ca
2. rājan tataḥ te sainikā govindena arjunena ca
yatnena saṃsthāpyamānā tatra na eva avatasthire
2. O King, those soldiers did not stand firm there, even though Govinda and Arjuna were diligently trying to rally them.
एक एव तु बीभत्सुः सोमकावयवैः सह ।
मत्स्यैरन्यैश्च संधाय कौरवैः संन्यवर्तत ॥३॥
3. eka eva tu bībhatsuḥ somakāvayavaiḥ saha ,
matsyairanyaiśca saṁdhāya kauravaiḥ saṁnyavartata.
3. ekaḥ eva tu bībhatsuḥ somakāvayavaiḥ saha matsyaiḥ
anyaiḥ ca saṃdhāya kauravaiḥ saṃnyavartata
3. tu ekaḥ eva bībhatsuḥ somakāvayavaiḥ saha matsyaiḥ
anyaiḥ ca saṃdhāya kauravaiḥ saṃnyavartata
3. But Bibhatsu (Arjuna) alone, together with the Somakas and having allied with the Matsyas and others, confronted the Kauravas.
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् ।
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ॥४॥
4. tato drutamatikramya siṁhalāṅgūlaketanam ,
savyasācī maheṣvāsamaśvatthāmānamabravīt.
4. tataḥ drutam atikramya siṃhalāṅgūlaketanam
savyasācī maheṣvāsam aśvatthāmānam abravīt
4. tataḥ savyasācī siṃhalāṅgūlaketanam drutam
atikramya maheṣvāsam aśvatthāmānam abravīt
4. Then, Savyasācī (Arjuna), quickly bypassing the banner adorned with a lion's tail, spoke to the great archer Ashvatthama.
या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् ।
धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते ।
यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय ॥५॥
5. yā śaktiryacca te vīryaṁ yajjñānaṁ yacca pauruṣam ,
dhārtarāṣṭreṣu yā prītiḥ pradveṣo'smāsu yaśca te ,
yacca bhūyo'sti tejastatparamaṁ mama darśaya.
5. yā śaktiḥ yat ca te vīryam yat jñānam
yat ca pauruṣam dhārtarāṣṭreṣu yā prītiḥ
pradveṣaḥ asmāsu yaḥ ca te yat ca
bhūyaḥ asti tejas tat paramam mama darśaya
5. mama te yā śaktiḥ yat ca vīryam yat jñānam yat ca pauruṣam,
dhārtarāṣṭreṣu yā prītiḥ,
yaḥ ca te asmāsu pradveṣaḥ,
yat ca bhūyaḥ asti tat paramam tejas darśaya
5. Show me all your power (śakti), valor (vīrya), knowledge (jñāna), and heroism (pauruṣa). Also, show me the affection (prīti) you have for the sons of Dhritarashtra, and the hatred (pradveṣa) you bear towards us. And, reveal to me whatever other supreme splendor (tejas) you possess.
स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः ।
कालानलसमप्रख्यो द्विषतामन्तको युधि ।
समासादय पाञ्चाल्यं मां चापि सहकेशवम् ॥६॥
6. sa eva droṇahantā te darpaṁ bhetsyati pārṣataḥ ,
kālānalasamaprakhyo dviṣatāmantako yudhi ,
samāsādaya pāñcālyaṁ māṁ cāpi sahakeśavam.
6. saḥ eva droṇahantā te darpam
bhetsyati pārṣataḥ kālānalasamaprakhyaḥ
dviṣatām antakaḥ yudhi samāsādaya
pāñcālyam mām ca api sahakeśavam
6. saḥ eva pārṣataḥ droṇahantā kālānalasamaprakhyaḥ yudhi dviṣatām antakaḥ te darpam bhetsyati.
pāñcālyam,
mām ca api sahakeśavam samāsādaya.
6. That very son of Prishata, the slayer of Drona, renowned like the fire of destruction (kālānala) and the destroyer of enemies in battle, will certainly shatter your pride. Approach Panchalya (Dhrishtadyumna), and also me, along with Keshava (Krishna).
धृतराष्ट्र उवाच ।
आचार्यपुत्रो मानार्हो बलवांश्चापि संजय ।
प्रीतिर्धनंजये चास्य प्रियश्चापि स वासवेः ॥७॥
7. dhṛtarāṣṭra uvāca ,
ācāryaputro mānārho balavāṁścāpi saṁjaya ,
prītirdhanaṁjaye cāsya priyaścāpi sa vāsaveḥ.
7. dhṛtarāṣṭraḥ uvāca ācāryaputraḥ mānārhaḥ balavān ca api
saṃjaya prītiḥ dhanaṃjaye ca asya priyaḥ ca api saḥ vāsaveḥ
7. dhṛtarāṣṭraḥ uvāca.
saṃjaya,
ācāryaputraḥ mānārhaḥ ca api balavān (asti).
asya dhanaṃjaye prītiḥ ca api (asti).
saḥ vāsaveḥ priyaḥ ca api (asti).
7. Dhritarashtra said: 'O Sanjaya, the preceptor's son (Aśvatthāman) is worthy of honor and also very powerful. He also possesses affection (prīti) for Dhanañjaya (Arjuna) and is dear to the son of Vasava (Arjuna).'
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् ।
अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् ॥८॥
8. na bhūtapūrvaṁ bībhatsorvākyaṁ paruṣamīdṛśam ,
atha kasmātsa kaunteyaḥ sakhāyaṁ rūkṣamabravīt.
8. na bhūtapūrvam bībhatsoḥ vākyam paruṣam īdṛśam
atha kasmāt saḥ kaunteyaḥ sakhāyam rūkṣam abravīt
8. īdṛśam paruṣam vākyam bībhatsoḥ na bhūtapūrvam (āsīt).
atha kasmāt saḥ kaunteyaḥ sakhāyam rūkṣam abravīt?
8. Never before was such a harsh statement (vākya) uttered by Bibhatsu (Arjuna). Why, then, did that son of Kunti (Arjuna) speak so harshly to his friend?
संजय उवाच ।
युवराजे हते चैव वृद्धक्षत्रे च पौरवे ।
इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने ॥९॥
9. saṁjaya uvāca ,
yuvarāje hate caiva vṛddhakṣatre ca paurave ,
iṣvastravidhisaṁpanne mālave ca sudarśane.
9. sañjaya uvāca | yuvarāje hate ca eva vṛddhakṣatre ca
paurave | iṣv-astra-vidhi-saṃpanne mālove ca sudarśane
9. sañjaya uvāca yuvarāje hate ca eva vṛddhakṣatre ca
paurave iṣv-astra-vidhi-saṃpanne mālove ca sudarśane
9. Sanjaya said: When the crown prince was slain, and indeed when the elder Kṣatra, a descendant of Pūru, who was accomplished in the techniques of arrows and weapons, and also Mālava and Sudarśana (were in similar adverse circumstances)...
धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते ।
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ॥१०॥
10. dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite ,
yudhiṣṭhirasya tairvākyairmarmaṇyapi ca ghaṭṭite.
10. dhṛṣṭadyumne sātyakau ca bhīme ca api parājite |
yudhiṣṭhirasya taiḥ vākyaiḥ marmaṇi api ca ghaṭṭite
10. dhṛṣṭadyumne sātyakau ca bhīme ca api parājite
yudhiṣṭhirasya taiḥ vākyaiḥ marmaṇi api ca ghaṭṭite
10. ...and when Dhṛṣṭadyumna, Sātyaki, and Bhīma were also defeated, and when [Arjuna's] vital spots (marman) were agitated even by those words of Yudhiṣṭhira...
अन्तर्भेदे च संजाते दुःखं संस्मृत्य च प्रभो ।
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ॥११॥
11. antarbhede ca saṁjāte duḥkhaṁ saṁsmṛtya ca prabho ,
abhūtapūrvo bībhatsorduḥkhānmanyurajāyata.
11. antar-bhede ca saṃjāte duḥkham saṃsmṛtya ca prabho
| abhūta-pūrvaḥ bībhatsoḥ duḥkhāt manyuḥ ajāyata
11. prabho duḥkham saṃsmṛtya ca antar-bhede ca saṃjāte
bībhatsoḥ duḥkhāt abhūta-pūrvaḥ manyuḥ ajāyata
11. And when internal discord (antar-bheda) also arose, and recalling the sorrow, O Lord, a rage (manyu) such as he had never before experienced arose in Arjuna (Bībhatsu) from his profound grief.
तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् ।
मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा ॥१२॥
12. tasmādanarhamaślīlamapriyaṁ drauṇimuktavān ,
mānyamācāryatanayaṁ rūkṣaṁ kāpuruṣo yathā.
12. tasmāt anarham aślīlam apriyam drauṇim uktavān
| mānyam ācārya-tanayam rūkṣam kāpuruṣaḥ yathā
12. tasmāt [Arjuna] mānyam ācārya-tanayam drauṇim prati kāpuruṣaḥ
yathā anarham aślīlam apriyam rūkṣam [vākyam] uktavān
12. Therefore, driven by that rage, Arjuna spoke to Droṇa's son (Drauṇi) - who was worthy of respect and the son of his teacher - harsh words that were unworthy, indecent, and unpleasant, just like a base man would.
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप ।
पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा ।
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ॥१३॥
13. evamuktaḥ śvasankrodhānmaheṣvāsatamo nṛpa ,
pārthena paruṣaṁ vākyaṁ sarvamarmaghnayā girā ,
drauṇiścukopa pārthāya kṛṣṇāya ca viśeṣataḥ.
13. evam uktaḥ śvasan krodhāt maheṣvāsātamaḥ
nṛpaḥ pārtena paruṣam vākyam
sarvamarmaghnayā girā drauṇiḥ
cukopa pārthāya kṛṣṇāya ca viśeṣataḥ
13. nṛpa evam uktaḥ pārtena sarvamarmaghnayā
girā paruṣam vākyam śvasan
krodhāt maheṣvāsātamaḥ drauṇiḥ
pārthāya kṛṣṇāya ca viśeṣataḥ cukopa
13. O King, thus addressed by Arjuna with harsh words - words delivered with a speech that struck all vital points - the greatest archer (Aśvatthāmā), sighing deeply in anger, became furious with Arjuna and especially with Krishna.
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् ।
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ॥१४॥
14. sa tu yatto rathe sthitvā vāryupaspṛśya vīryavān ,
devairapi sudurdharṣamastramāgneyamādade.
14. sa tu yattaḥ rathe sthitvā vāri upaspṛśya vīryavān
devaiḥ api sudurdharṣam astram āgneyam ādade
14. tu sa vīryavān yattaḥ rathe sthitvā vāri upaspṛśya
devaiḥ api sudurdharṣam āgneyam astram ādade
14. But that powerful one (Aśvatthāmā), having prepared himself and stood in his chariot, first performed the ritual touching of water, and then grasped the Agneya weapon, which was very difficult for even the gods to overpower.
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः ।
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ।
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ॥१५॥
15. dṛśyādṛśyānarigaṇānuddiśyācāryanandanaḥ ,
so'bhimantrya śaraṁ dīptaṁ vidhūmamiva pāvakam ,
sarvataḥ krodhamāviśya cikṣepa paravīrahā.
15. dṛśyādṛśyān arigaṇān uddiśya
ācāryanandanaḥ saḥ abhimantrya śaram
dīptam vidhūmam iva pāvakam sarvataḥ
krodham āviśya cikṣepa paravīrahā
15. ācāryanandanaḥ paravīrahā saḥ sarvataḥ
krodham āviśya dṛśyādṛśyān
arigaṇān uddiśya vidhūmam iva pāvakam
dīptam śaram abhimantrya cikṣepa
15. Aiming at the visible and invisible hosts of enemies, the son of the preceptor (Aśvatthāmā), having consecrated the blazing arrow - which shone like a smokeless fire - and filled completely with anger, the slayer of enemy heroes then shot it.
ततस्तुमुलमाकाशे शरवर्षमजायत ।
ववुश्च शिशिरा वाताः सूर्यो नैव तताप च ॥१६॥
16. tatastumulamākāśe śaravarṣamajāyata ,
vavuśca śiśirā vātāḥ sūryo naiva tatāpa ca.
16. tataḥ tumulam ākāśe śaravarṣam ajāyata vavuḥ
ca śiśirāḥ vātāḥ sūryaḥ na eva tatāpa ca
16. tataḥ ākāśe tumulam śaravarṣam ajāyata ca
śiśirāḥ vātāḥ vavuḥ ca sūryaḥ na eva tatāpa
16. Then a tumultuous shower of arrows arose in the sky, and cold winds began to blow, and the sun did not shine or give heat at all.
चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् ।
रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे ॥१७॥
17. cukruśurdānavāścāpi dikṣu sarvāsu bhairavam ,
rudhiraṁ cāpi varṣanto vinedustoyadāmbare.
17. cukruśuḥ dānavāḥ ca api dikṣu sarvāsu bhairavam
rudhiram ca api varṣantaḥ vineduḥ toyadā ambare
17. dānavāḥ ca api sarvāsu dikṣu bhairavam cukruśuḥ
ca api rudhiram varṣantaḥ toyadā ambare vineduḥ
17. And the demons also roared terribly in all directions. Raining blood, they bellowed in the sky like thunder clouds.
पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः ।
परमं प्रयतात्मानो न शान्तिमुपलेभिरे ॥१८॥
18. pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ ,
paramaṁ prayatātmāno na śāntimupalebhire.
18. pakṣiṇaḥ paśavaḥ gāvaḥ munayaḥ ca api suvratāḥ
paramam prayatātmānaḥ na śāntim upalebhire
18. pakṣiṇaḥ paśavaḥ gāvaḥ ca api suvratāḥ munayaḥ
paramam prayatātmānaḥ na śāntim upalebhire
18. Birds, animals, cows, and even the virtuous sages, though greatly self-controlled (ātman), could not find peace.
भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् ।
त्रैलोक्यमभिसंतप्तं ज्वराविष्टमिवातुरम् ॥१९॥
19. bhrāntasarvamahābhūtamāvarjitadivākaram ,
trailokyamabhisaṁtaptaṁ jvarāviṣṭamivāturam.
19. bhrāntasarvamahābhūtam āvarjitadivākaram
trailokyam abhisantaptam jvarāviṣṭam iva āturam
19. trailokyam bhrāntasarvamahābhūtam āvarjitadivākaram
abhisantaptam jvarāviṣṭam iva āturam
19. The three worlds (trailokyam), with all great beings bewildered and the sun dimmed, were greatly tormented, like a sick person afflicted by a fever.
शरतेजोऽभिसंतप्ता नागा भूमिशयास्तथा ।
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ॥२०॥
20. śaratejo'bhisaṁtaptā nāgā bhūmiśayāstathā ,
niḥśvasantaḥ samutpetustejo ghoraṁ mumukṣavaḥ.
20. śaratejaḥ abhisantaptāḥ nāgāḥ bhūmiśayāḥ tathā
niḥśvasantaḥ samutpetuḥ tejaḥ ghoram mumukṣavaḥ
20. śaratejaḥ abhisantaptāḥ bhūmiśayāḥ tathā nāgāḥ
niḥśvasantaḥ ghoram tejaḥ mumukṣavaḥ samutpetuḥ
20. And the serpents (nāgāḥ), tormented by the heat of the arrows and lying on the ground, rose up, hissing, eager to unleash their terrible venom (tejaḥ).
जलजानि च सत्त्वानि दह्यमानानि भारत ।
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ॥२१॥
21. jalajāni ca sattvāni dahyamānāni bhārata ,
na śāntimupajagmurhi tapyamānairjalāśayaiḥ.
21. jalajāni ca sattvāni dahyamānāni bhārata na
śāntim upajagmuḥ hi tapyamānaiḥ jalāśayaiḥ
21. bhārata dahyamānāni jalajāni sattvāni ca
tapyamānaiḥ jalāśayaiḥ hi śāntim na upajagmuḥ
21. O Bhārata, the aquatic beings, being afflicted, indeed did not find peace, even when their reservoirs of water were themselves being heated.
दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः ।
उच्चावचा निपेतुर्वै गरुडानिलरंहसः ॥२२॥
22. diśaḥ khaṁ pradiśaścaiva bhuvaṁ ca śaravṛṣṭayaḥ ,
uccāvacā nipeturvai garuḍānilaraṁhasaḥ.
22. diśaḥ kham pradiśaḥ ca eva bhuvam ca śaravṛṣṭayaḥ
uccāvacāḥ nipetuḥ vai garuḍānilaramhsaḥ
22. garuḍānilaramhsaḥ uccāvacāḥ śaravṛṣṭayaḥ vai
diśaḥ kham ca pradiśaḥ eva bhuvam ca nipetuḥ
22. Indeed, showers of arrows, diverse and possessing the speed of Garuḍa and the wind, fell upon the cardinal directions, the sky, the intermediate directions, and the earth.
तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः ।
प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः ॥२३॥
23. taiḥ śarairdroṇaputrasya vajravegasamāhitaiḥ ,
pradagdhāḥ śatravaḥ peturagnidagdhā iva drumāḥ.
23. taiḥ śaraiḥ droṇaputrasya vajravegasamāhitaiḥ
pradagdhāḥ śatravaḥ petuḥ agnidagdhāḥ iva drumāḥ
23. droṇaputrasya vajravegasamāhitaiḥ taiḥ śaraiḥ
pradagdhāḥ śatravaḥ agnidagdhāḥ drumāḥ iva petuḥ
23. By those arrows of Droṇa's son, charged with the force of a thunderbolt, the enemies, completely consumed, fell like trees scorched by fire.
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः ।
नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ॥२४॥
24. dahyamānā mahānāgāḥ petururvyāṁ samantataḥ ,
nadanto bhairavānnādāñjaladopamanisvanān.
24. dahyamānāḥ mahānāgāḥ petuḥ urvyām samantataḥ
nadantaḥ bhairavān nādān jaladopamanisvanān
24. dahyamānāḥ mahānāgāḥ samantataḥ urvyām petuḥ
jaladopamanisvanān bhairavān nādān nadantaḥ
24. The great elephants, being consumed by fire, fell everywhere on the earth, roaring terrifying sounds that resembled the rumbling of thunderclouds.
अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः ।
त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः ॥२५॥
25. apare pradrutāstatra dahyamānā mahāgajāḥ ,
tresustathāpare ghore vane dāvāgnisaṁvṛtāḥ.
25. apare pradrutāḥ tatra dahyamānāḥ mahāgajāḥ
tresuḥ tathā apare ghore vane dāvāgni-saṃvṛtāḥ
25. tatra dahyamānāḥ mahāgajāḥ apare pradrutāḥ
tathā ghore vane dāvāgni-saṃvṛtāḥ apare tresuḥ
25. Great elephants, scorched there, fled. Similarly, others, surrounded by a fierce forest fire in the dreadful forest, trembled in fear.
द्रुमाणां शिखराणीव दावदग्धानि मारिष ।
अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो ।
अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ॥२६॥
26. drumāṇāṁ śikharāṇīva dāvadagdhāni māriṣa ,
aśvavṛndānyadṛśyanta rathavṛndāni cābhibho ,
apatanta rathaughāśca tatra tatra sahasraśaḥ.
26. drumāṇām śikharāṇi iva dāvadagdhāni
māriṣa aśvavṛndāni adṛśyanta
rathavṛndāni ca abhibho apatanta
rathaughāḥ ca tatra tatra sahasraśaḥ
26. māriṣa abhibho drumāṇām śikharāṇi
iva dāvadagdhāni aśvavṛndāni ca
rathavṛndāni adṛśyanta ca tatra
tatra rathaughāḥ sahasraśaḥ apatanta
26. O respected one (māriṣa), masses of horses and chariots were seen, burnt by the forest fire like the tops of trees. And O lord (abhibho), throngs of chariots fell by the thousands here and there.
तत्सैन्यं भगवानग्निर्ददाह युधि भारत ।
युगान्ते सर्वभूतानि संवर्तक इवानलः ॥२७॥
27. tatsainyaṁ bhagavānagnirdadāha yudhi bhārata ,
yugānte sarvabhūtāni saṁvartaka ivānalaḥ.
27. tat sainyam bhagavān agniḥ dadāha yudhi bhārata
yugānte sarvabhūtāni saṃvartakaḥ iva analaḥ
27. bhārata bhagavān agniḥ yudhi tat sainyam dadāha
yugānte saṃvartakaḥ iva analaḥ sarvabhūtāni
27. O Bhārata, the venerable Agni (fire god) consumed that army in battle, just as the cosmic fire of dissolution (saṃvartaka) consumes all beings at the end of an eon (yuga).
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे ।
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ॥२८॥
28. dṛṣṭvā tu pāṇḍavīṁ senāṁ dahyamānāṁ mahāhave ,
prahṛṣṭāstāvakā rājansiṁhanādānvinedire.
28. dṛṣṭvā tu pāṇḍavīm senām dahyamānām mahāhave
prahṛṣṭāḥ tāvakāḥ rājan siṃhanādān vinedire
28. rājan tu mahāhave dahyamānām pāṇḍavīm senām
dṛṣṭvā tāvakāḥ prahṛṣṭāḥ siṃhanādān vinedire
28. But O king, having seen the Pāṇḍava army being consumed in the great battle, your men (tāvaka) were greatly delighted and roared lion-like roars.
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत ।
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ॥२९॥
29. tatastūryasahasrāṇi nānāliṅgāni bhārata ,
tūrṇamājaghnire hṛṣṭāstāvakā jitakāśinaḥ.
29. tataḥ tūryasahastrāṇi nānāliṅgāni bhārata
tūrṇam ājaghrire hṛṣṭāḥ tāvakāḥ jitakāśinaḥ
29. tataḥ bhārata tāvakāḥ hṛṣṭāḥ jitakāśinaḥ
tūrṇam nānāliṅgāni tūryasahastrāṇi ājaghrire
29. Then, O Bhārata, your joyful men, who appeared victorious, quickly sounded thousands of musical instruments of various kinds.
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः ।
तमसा संवृते लोके नादृश्यत महाहवे ॥३०॥
30. kṛtsnā hyakṣauhiṇī rājansavyasācī ca pāṇḍavaḥ ,
tamasā saṁvṛte loke nādṛśyata mahāhave.
30. kṛtsnā hi akṣauhiṇī rājan savyasācī ca pāṇḍavaḥ
tamasā saṃvṛte loke na adṛśyata mahāhave
30. rājan hi kṛtsnā akṣauhiṇī ca pāṇḍavaḥ savyasācī
tamasā saṃvṛte loke mahāhave na adṛśyata
30. Indeed, O king, the entire akṣauhiṇī army and the Pāṇḍava Arjuna (savyasācī) were not seen in the great battle, as the world was enveloped in darkness.
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् ।
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ॥३१॥
31. naiva nastādṛśaṁ rājandṛṣṭapūrvaṁ na ca śrutam ,
yādṛśaṁ droṇaputreṇa sṛṣṭamastramamarṣiṇā.
31. na eva naḥ tādṛśam rājan dṛṣṭapūrvam na ca śrutam
yādṛśam droṇaputreṇa sṛṣṭam astram amarṣiṇā
31. rājan na eva naḥ tādṛśam dṛṣṭapūrvam ca na śrutam
yādṛśam droṇaputreṇa amarṣiṇā astram sṛṣṭam
31. O king, we have neither seen nor heard of anything like the weapon (astra) discharged by the furious son of Droṇa.
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् ।
सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना ॥३२॥
32. arjunastu mahārāja brāhmamastramudairayat ,
sarvāstrapratighātāya vihitaṁ padmayoninā.
32. arjunaḥ tu mahārāja brāhmam astram udairayat
sarvāstrapratighātāya vihitam padmayoninā
32. mahārāja tu arjunaḥ padmayoninā sarvāstrapratighātāya
vihitam brāhmam astram udairayat
32. But Arjuna, O great king, discharged the divine weapon (astra), which had been ordained by the lotus-born (Brahma) for countering all weapons.
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह ।
प्रववौ चानिलः शीतो दिशश्च विमलाभवन् ॥३३॥
33. tato muhūrtādiva tattamo vyupaśaśāma ha ,
pravavau cānilaḥ śīto diśaśca vimalābhavan.
33. tataḥ muhūrtāt iva tat tamaḥ vyupaśaśāma ha
pravavau ca anilaḥ śītaḥ diśaḥ ca vimalāḥ abhavan
33. tataḥ muhūrtāt iva tat tamaḥ ha vyupaśaśāma ca
śītaḥ anilaḥ pravavau ca diśaḥ vimalāḥ abhavan
33. Then, as if in an instant, that darkness indeed subsided. A cool wind also blew, and the directions became clear.
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् ।
अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया ॥३४॥
34. tatrādbhutamapaśyāma kṛtsnāmakṣauhiṇīṁ hatām ,
anabhijñeyarūpāṁ ca pradagdhāmastramāyayā.
34. tatra adbhutam apaśyāma kṛtsnām akṣauhiṇīm hatām
anabhijñeya-rūpām ca pradagdhām astramāyayā
34. tatra adbhutam apaśyāma kṛtsnām akṣauhiṇīm hatām
ca anabhijñeya-rūpām astramāyayā pradagdhām
34. There we witnessed an astonishing sight: the entire akṣauhiṇī army, slaughtered and charred beyond recognition by the magical power of weapons.
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ ।
सहितौ संप्रदृश्येतां नभसीव तमोनुदौ ॥३५॥
35. tato vīrau maheṣvāsau vimuktau keśavārjunau ,
sahitau saṁpradṛśyetāṁ nabhasīva tamonudau.
35. tataḥ vīrau mahā-iṣvāsau vimuktau keśavārjunau
sahitau saṃpradṛśyetām nabhasi iva tamonudau
35. tataḥ vīrau mahā-iṣvāsau keśavārjunau vimuktau
sahitau nabhasi tamonudau iva saṃpradṛśyetām
35. Then, the two heroes, the great archers Keśava and Arjuna, freed (from the effects of the weapon), appeared together, like the sun and moon dispelling darkness in the sky.
सपताकध्वजहयः सानुकर्षवरायुधः ।
प्रबभौ स रथो मुक्तस्तावकानां भयंकरः ॥३६॥
36. sapatākadhvajahayaḥ sānukarṣavarāyudhaḥ ,
prababhau sa ratho muktastāvakānāṁ bhayaṁkaraḥ.
36. sa-patākā-dhvaja-hayaḥ sa-anukarṣa-vara-āyudhaḥ
prababau saḥ rathaḥ muktaḥ tāvakānām bhayaṃkaraḥ
36. saḥ rathaḥ muktaḥ sa-patākā-dhvaja-hayaḥ
sa-anukarṣa-vara-āyudhaḥ prababau tāvakānām bhayaṃkaraḥ
36. That chariot, now free from the weapon's effects, shone forth splendidly, complete with its banners, flags, horses, and excellent weapons, becoming a terrifying sight for your (Kaurava) side.
ततः किलकिलाशब्दः शङ्खभेरीरवैः सह ।
पाण्डवानां प्रहृष्टानां क्षणेन समजायत ॥३७॥
37. tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha ,
pāṇḍavānāṁ prahṛṣṭānāṁ kṣaṇena samajāyata.
37. tataḥ kilakilāśabdaḥ śaṅkhabherīravaiḥ saha
pāṇḍavānām prahṛṣṭānām kṣaṇena samajāyata
37. tataḥ kṣaṇena prahṛṣṭānām pāṇḍavānām
śaṅkhabherīravaiḥ saha kilakilāśabdaḥ samajāyata
37. Then, in an instant, a great joyful uproar, accompanied by the sounds of conchs and drums, arose from the greatly delighted Pandavas.
हताविति तयोरासीत्सेनयोरुभयोर्मतिः ।
तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ॥३८॥
38. hatāviti tayorāsītsenayorubhayormatiḥ ,
tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau.
38. hatau iti tayoḥ āsīt senayoḥ ubhayoḥ matiḥ
tarasā abhyāgatau dṛṣṭvā vimuktau keśavārjunau
38. ubhayoḥ senayoḥ tayoḥ matiḥ hatau iti āsīt
tarasā abhyāgatau vimuktau keśavārjunau dṛṣṭvā
38. "They are killed!" - such was the thought among both armies until they saw Krishna (Keśava) and Arjuna, who had swiftly arrived, freed from danger.
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ ।
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् ॥३९॥
39. tāvakṣatau pramuditau dadhmaturvārijottamau ,
dṛṣṭvā pramuditānpārthāṁstvadīyā vyathitābhavan.
39. tau akṣatau pramuditau dadhmatuḥ vārijottamau dṛṣṭvā
pramuditān pārthān tvadīyāḥ vyathitāḥ abhavan
39. tau akṣatau pramuditau vārijottamau dadhmatuḥ.
pramuditān pārthān dṛṣṭvā tvadīyāḥ vyathitāḥ abhavan
39. Those two (Krishna and Arjuna), uninjured and greatly delighted, blew their excellent conchs. Upon seeing the greatly delighted Pārthas (sons of Pṛthā), your people (the Kauravas) became distressed.
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः ।
मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष ॥४०॥
40. vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ ,
muhūrtaṁ cintayāmāsa kiṁ tvetaditi māriṣa.
40. vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ
muhūrtam cintayāmāsa kim tu etat iti māriṣa
40. ca vimuktau mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ
muhūrtam kim tu etat iti cintayāmāsa māriṣa
40. And having seen the two great-souled ones (Krishna and Arjuna) freed, Droṇa's son (Drauṇi) became very distressed. For a moment he pondered, "What then is this?" O respected one (māriṣa).
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः ।
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा ॥४१॥
41. cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ ,
niḥśvasandīrghamuṣṇaṁ ca vimanāścābhavattadā.
41. cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ
niḥśvasan dīrgham uṣṇam ca vimanāḥ ca abhavat tadā
41. rājendra tu,
cintayitvā,
dhyānaśokaparāyaṇaḥ,
dīrgham uṣṇam ca niḥśvasan,
tadā vimanāḥ ca abhavat.
41. O King (Dhṛtarāṣṭra), after having pondered, and being deeply immersed in contemplation (dhyāna) and sorrow, he then became dejected, sighing long and hot breaths.
ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः ।
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा संप्राद्रवद्रणात् ॥४२॥
42. tato drauṇirdhanurnyasya rathātpraskandya vegitaḥ ,
dhigdhiksarvamidaṁ mithyetyuktvā saṁprādravadraṇāt.
42. tataḥ drauṇiḥ dhanuḥ nyasya rathāt praskandya vegitaḥ
dhik dhik sarvam idam mithyā iti uktvā saṃprādravat raṇāt
42. tataḥ drauṇiḥ,
dhanuḥ nyasya,
rathāt vegitaḥ praskandya,
"dhik dhik idam sarvam mithyā" iti uktvā,
raṇāt saṃprādravat.
42. Then Droṇi (Aśvatthāman), having laid down his bow, swiftly jumped down from the chariot and, declaring "Fie! Fie! All this is useless!", fled from the battle.
ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् ।
आवासं च सरस्वत्याः स वै व्यासं ददर्श ह ॥४३॥
43. tataḥ snigdhāmbudābhāsaṁ vedavyāsamakalmaṣam ,
āvāsaṁ ca sarasvatyāḥ sa vai vyāsaṁ dadarśa ha.
43. tataḥ snigdha ambuda ābhāsam vedavyāsam akalmaṣam
āvāsam ca sarasvatyāḥ sa vai vyāsam dadarśa ha
43. tataḥ saḥ vai snigdha ambuda ābhāsam,
akalmaṣam,
sarasvatyāḥ ca āvāsam vedavyāsam (vyāsam) ha dadarśa.
43. Then he (Droṇi) indeed saw Vyāsa (Vedavyāsa), who possessed the luster of a dark, moist cloud, was spotless, and was the very abode of Sarasvatī (the goddess of knowledge).
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह ।
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ॥४४॥
44. taṁ drauṇiragrato dṛṣṭvā sthitaṁ kurukulodvaha ,
sannakaṇṭho'bravīdvākyamabhivādya sudīnavat.
44. tam drauṇiḥ agrataḥ dṛṣṭvā sthitam kurukulodvaha
sannakaṇṭhaḥ abravīt vākyam abhivādya sudīnavat
44. kurukulodvaha,
drauṇiḥ tam agrataḥ sthitam dṛṣṭvā,
abhivādya,
sannakaṇṭhaḥ sudīnavat vākyam abravīt.
44. O Upholder of the Kuru dynasty (Dhṛtarāṣṭra), Droṇi (Aśvatthāman), having seen Vyāsa standing before him, and having greeted him, then spoke words with a choked voice, appearing utterly distressed.
भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् ।
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ॥४५॥
45. bho bho māyā yadṛcchā vā na vidmaḥ kimidaṁ bhavet ,
astraṁ tvidaṁ kathaṁ mithyā mama kaśca vyatikramaḥ.
45. bho bho māyā yadṛcchā vā na vidmaḥ kim idam bhavet
astram tu idam katham mithyā mama kaḥ ca vyatikramaḥ
45. bho bho! idam kim māyā vā yadṛcchā bhavet? na vidmaḥ.
idam astram tu katham mithyā? mama kaḥ ca vyatikramaḥ?
45. Alas, alas! Is this illusion (māyā) or mere chance? We do not know what this might be. But how can this weapon prove ineffective? And what transgression have I committed?
अधरोत्तरमेतद्वा लोकानां वा पराभवः ।
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ॥४६॥
46. adharottarametadvā lokānāṁ vā parābhavaḥ ,
yadimau jīvataḥ kṛṣṇau kālo hi duratikramaḥ.
46. adharottaram etat vā lokānām vā parābhavaḥ
yadi imau jīvataḥ kṛṣṇau kālaḥ hi duratikramaḥ
46. etat adharottaram vā lokānām parābhavaḥ vā? yadi imau kṛṣṇau jīvataḥ,
hi kālaḥ duratikramaḥ.
46. Is this an inversion of order or the defeat of the worlds? If these two Krishnas are still alive, then time is indeed impossible to overcome.
नासुरामरगन्धर्वा न पिशाचा न राक्षसाः ।
न सर्पयक्षपतगा न मनुष्याः कथंचन ॥४७॥
47. nāsurāmaragandharvā na piśācā na rākṣasāḥ ,
na sarpayakṣapatagā na manuṣyāḥ kathaṁcana.
47. na asurāmaragandharvāḥ na piśācāḥ na rākṣasāḥ
na sarpayakṣapatagāḥ na manuṣyāḥ kathaṃcana
47. asurāmaragandharvāḥ na,
piśācāḥ na,
rākṣasāḥ na,
sarpayakṣapatagāḥ na,
manuṣyāḥ na kathaṃcana (anyathā kartum utsahante).
47. Neither asuras, gods, or gandharvas; nor piśācas or rākṣasas; neither serpents, yakṣas, or birds; nor humans are able to (alter it) by any means.
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् ।
तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् ॥४८॥
48. utsahante'nyathā kartumetadastraṁ mayeritam ,
tadidaṁ kevalaṁ hatvā yuktāmakṣauhiṇīṁ jvalat.
48. utsahante anyathā kartum etat astram mayā īritam
tat idam kevalam hatvā yuktām akṣauhiṇīm jvalat
48. mayā īritam etat astram anyathā kartum (kecit) na utsahante.
tat idam jvalat kevalam yuktām akṣauhiṇīm hatvā (bhavati).
48. None can undertake to alter this weapon which has been unleashed by me. This (weapon) will merely kill a blazing, fully-equipped akṣauhiṇī army.
केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ ।
एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ॥४९॥
49. kenemau martyadharmāṇau nāvadhītkeśavārjunau ,
etatprabrūhi bhagavanmayā pṛṣṭo yathātatham.
49. kena imau martyadharmāṇau na avadhīt keśavārjunau
etat prabrūhi bhagavan mayā pṛṣṭaḥ yathātatham
49. bhagavan mayā yathātatham pṛṣṭaḥ kena imau
martyadharmāṇau keśavārjunau na avadhīt etat prabrūhi
49. O Lord (Bhagavān), please tell me exactly how it happened, as I have asked you: by whom were Keśava and Arjuna, who possess the intrinsic nature (dharma) of mortals, not slain?
व्यास उवाच ।
महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् ।
तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ॥५०॥
50. vyāsa uvāca ,
mahāntametamarthaṁ māṁ yaṁ tvaṁ pṛcchasi vismayāt ,
tatpravakṣyāmi te sarvaṁ samādhāya manaḥ śṛṇu.
50. vyāsa uvāca mahāntam etam artham mām yam tvam pṛcchasi
vismayāt tat pravakṣyāmi te sarvam samādhāya manaḥ śṛṇu
50. vyāsa uvāca te sarvam tat pravakṣyāmi yam etam mahāntam
artham tvam mām vismayāt pṛcchasi manaḥ samādhāya śṛṇu
50. Vyāsa said: "Regarding this great matter which you ask me about with such astonishment, I will explain everything to you. Concentrate your mind and listen."
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः ।
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ॥५१॥
51. yo'sau nārāyaṇo nāma pūrveṣāmapi pūrvajaḥ ,
ajāyata ca kāryārthaṁ putro dharmasya viśvakṛt.
51. yaḥ asau nārāyaṇaḥ nāma pūrveṣām api pūrvajaḥ
ajāyata ca kāryārtham putraḥ dharmasya viśvakṛt
51. asau yaḥ nārāyaṇaḥ nāma pūrveṣām api pūrvajaḥ
viśvakṛt ca kāryārtham dharmasya putraḥ ajāyata
51. That very being, known as Nārāyaṇa, who is the progenitor even of the most ancient ones and the creator of the universe (viśvakṛt), was born as the son of Dharma (dharma) for a specific task.
स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः ।
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः ॥५२॥
52. sa tapastīvramātasthe mainākaṁ girimāsthitaḥ ,
ūrdhvabāhurmahātejā jvalanādityasaṁnibhaḥ.
52. saḥ tapaḥ tīvram ātasthe mainākam girim āsthitaḥ
ūrdhvabāhuḥ mahātejāḥ jvalanādityasaṃnibhaḥ
52. saḥ ūrdhvabāhuḥ mahātejāḥ jvalanādityasaṃnibhaḥ
mainākam girim āsthitaḥ tīvram tapaḥ ātasthe
52. He, with his arms raised upwards, greatly effulgent and resembling the blazing sun, undertook intense asceticism (tapas) while situated on Mount Maināka.
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च ।
अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः ॥५३॥
53. ṣaṣṭiṁ varṣasahasrāṇi tāvantyeva śatāni ca ,
aśoṣayattadātmānaṁ vāyubhakṣo'mbujekṣaṇaḥ.
53. ṣaṣṭim varṣasahasrāṇi tāvanti eva śatāni ca
aśoṣayat tadā ātmānam vāyubhakṣaḥ ambujekṣaṇaḥ
53. ambujekṣaṇaḥ vāyubhakṣaḥ tadā ṣaṣṭim varṣasahasrāṇi
tāvanti eva śatāni ca ātmānam aśoṣayat
53. Then, the lotus-eyed one, subsisting only on air, emaciated his own self (ātman) for sixty thousand and six hundred years.
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् ।
द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ॥५४॥
54. athāparaṁ tapastaptvā dvistato'nyatpunarmahat ,
dyāvāpṛthivyorvivaraṁ tejasā samapūrayat.
54. atha aparam tapaḥ taptvā dviḥ tataḥ anyat punaḥ
mahat dyāvāpṛthivyoḥ vivaram tejasā samapūrayat
54. atha punaḥ tataḥ dviḥ anyat mahat aparam tapaḥ
taptvā dyāvāpṛthivyoḥ vivaram tejasā samapūrayat
54. Then, having performed another austerity (tapas), again, twice as great as the previous one, he filled the gap between heaven and earth completely with his spiritual radiance.
स तेन तपसा तात ब्रह्मभूतो यदाभवत् ।
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ॥५५॥
55. sa tena tapasā tāta brahmabhūto yadābhavat ,
tato viśveśvaraṁ yoniṁ viśvasya jagataḥ patim.
55. saḥ tena tapasā tāta brahmabhūtaḥ yadā abhavat
tataḥ viśveśvaram yonim viśvasya jagataḥ patim
55. tāta yadā saḥ tena tapasā brahmabhūtaḥ abhavat
tataḥ viśveśvaram yonim viśvasya jagataḥ patim
55. Dear son, when he became one with brahman (brahmabhūta) through that austerity (tapas), then he saw the Lord of the universe, the source and master of the entire cosmos.
ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् ।
अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् ॥५६॥
56. dadarśa bhṛśadurdarśaṁ sarvadevairapīśvaram ,
aṇīyasāmaṇīyāṁsaṁ bṛhadbhyaśca bṛhattaram.
56. dadarśa bhṛśadurdarśam sarvadevaiḥ api īśvaram
aṇīyasām aṇīyāṃsam bṛhadbhyaḥ ca bṛhattaram
56. dadarśa īśvaram bhṛśadurdarśam api sarvadevaiḥ
aṇīyasām aṇīyāṃsam ca bṛhadbhyaḥ bṛhattaram
56. He saw the Lord (īśvara), who is extremely difficult for even all the gods to behold, who is subtler than the subtle and greater than the great.
रुद्रमीशानमृषभं चेकितानमजं परम् ।
गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् ॥५७॥
57. rudramīśānamṛṣabhaṁ cekitānamajaṁ param ,
gacchatastiṣṭhato vāpi sarvabhūtahṛdi sthitam.
57. rudram īśānam ṛṣabham cekitānam ajam param
gacchataḥ tiṣṭhataḥ vā api sarvabhūtahṛdi sthitam
57. rudram īśānam ṛṣabham cekitānam ajam param
gacchataḥ tiṣṭhataḥ vā api sarvabhūtahṛdi sthitam
57. He is Rudra, the Lord, the chief, the conscious, the unborn, the Supreme, who resides in the hearts of all beings, whether they are moving or standing still.
दुर्वारणं दुर्दृशं तिग्ममन्युं महात्मानं सर्वहरं प्रचेतसम् ।
दिव्यं चापमिषुधी चाददानं हिरण्यवर्माणमनन्तवीर्यम् ॥५८॥
58. durvāraṇaṁ durdṛśaṁ tigmamanyuṁ; mahātmānaṁ sarvaharaṁ pracetasam ,
divyaṁ cāpamiṣudhī cādadānaṁ; hiraṇyavarmāṇamanantavīryam.
58. durvāraṇam durdṛśam tigmamanyum
mahātmānam sarvaharam pracetasam
divyam cāpam iṣudhī ca ādadānam
hiraṇyavarmāṇam anantavīryam
58. durvāraṇam durdṛśam tigmamanyum
mahātmānam sarvaharam pracetasam
divyam cāpam iṣudhī ca ādadānam
hiraṇyavarmāṇam anantavīryam
58. He is difficult to resist, hard to perceive, of fierce wrath, a great being (mahātman), the destroyer of all, and intensely perceptive. He holds a divine bow and two quivers, is clad in golden armor, and possesses infinite valor.
पिनाकिनं वज्रिणं दीप्तशूलं परश्वधिं गदिनं स्वायतासिम् ।
सुभ्रुं जटामण्डलचन्द्रमौलिं व्याघ्राजिनं परिघं दण्डपाणिम् ॥५९॥
59. pinākinaṁ vajriṇaṁ dīptaśūlaṁ; paraśvadhiṁ gadinaṁ svāyatāsim ,
subhruṁ jaṭāmaṇḍalacandramauliṁ; vyāghrājinaṁ parighaṁ daṇḍapāṇim.
59. pinākinam vajriṇam dīptaśūlam
paraśvadhim gadinam svāyatāsim
subhrum jaṭāmaṇḍalacandramaulim
vyāghrājīnam parigham daṇḍapāṇim
59. pinākinam vajriṇam dīptaśūlam
paraśvadhim gadinam svāyatāsim
subhrum jaṭāmaṇḍalacandramaulim
vyāghrājīnam parigham daṇḍapāṇim
59. He is the wielder of the Pināka (bow), the Vajra (thunderbolt-like weapon), and a blazing trident. He holds an axe, a mace, and a long, well-drawn sword. He has an auspicious forehead, a moon-crested crown of matted locks, wears a tiger skin, and wields an iron club and a staff.
शुभाङ्गदं नागयज्ञोपवीतिं विश्वैर्गणैः शोभितं भूतसंघैः ।
एकीभूतं तपसां संनिधानं वयोतिगैः सुष्टुतमिष्टवाग्भिः ॥६०॥
60. śubhāṅgadaṁ nāgayajñopavītiṁ; viśvairgaṇaiḥ śobhitaṁ bhūtasaṁghaiḥ ,
ekībhūtaṁ tapasāṁ saṁnidhānaṁ; vayotigaiḥ suṣṭutamiṣṭavāgbhiḥ.
60. śubhāṅgadam nāgayajñopavītim
viśvaiḥ gaṇaiḥ śobhitam bhūtasaṅghaiḥ
ekībhūtam tapasām saṃnidhānam
vayotigaiḥ suṣṭutam iṣṭavāgbhiḥ
60. śubhāṅgadam nāgayajñopavītim
viśvaiḥ gaṇaiḥ bhūtasaṅghaiḥ śobhitam
ekībhūtam tapasām saṃnidhānam
vayotigaiḥ iṣṭavāgbhiḥ suṣṭutam
60. He is adorned with auspicious armlets and wears a serpent as his sacred thread (yajñopavīta). He is glorified by all his attendants and hosts of spirits. He is the concentrated abode of (tapas), highly praised with pleasing words by those who have transcended age.
जलं दिवं खं क्षितिं चन्द्रसूर्यौ तथा वाय्वग्नी प्रतिमानं जगच्च ।
नालं द्रष्टुं यमजं भिन्नवृत्ता ब्रह्मद्विषघ्नममृतस्य योनिम् ॥६१॥
61. jalaṁ divaṁ khaṁ kṣitiṁ candrasūryau; tathā vāyvagnī pratimānaṁ jagacca ,
nālaṁ draṣṭuṁ yamajaṁ bhinnavṛttā; brahmadviṣaghnamamṛtasya yonim.
61. jalam divam kham kṣitim candrasūryau
tathā vāyvagnī pratimānam jagat ca
| na alam draṣṭum yamajam bhinnavṛttā
brahmadvīṣaghnam amṛtasya yonim
61. jalam divam kham kṣitim candrasūryau
tathā vāyvagnī jagat ca pratimānam
yamajam bhinnavṛttā brahmadvīṣaghnam
amṛtasya yonim draṣṭum na alam
61. Water, heaven, space, earth, the moon and sun, and also the wind and fire, indeed the entire world, serve as its measure or manifestation. Yet, one is unable to directly perceive that unparalleled entity, whose nature is diverse, who destroys those hostile to (brahman), and who is the source of immortality.
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः क्षीणे पापे मनसा ये विशोकाः ।
स तन्निष्ठस्तपसा धर्ममीड्यं तद्भक्त्या वै विश्वरूपं ददर्श ।
दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः संहृष्टात्मा मुमुदे देवदेवम् ॥६२॥
62. yaṁ paśyanti brāhmaṇāḥ sādhuvṛttāḥ; kṣīṇe pāpe manasā ye viśokāḥ ,
sa tanniṣṭhastapasā dharmamīḍyaṁ; tadbhaktyā vai viśvarūpaṁ dadarśa ,
dṛṣṭvā cainaṁ vāṅmanobuddhidehaiḥ; saṁhṛṣṭātmā mumude devadevam.
62. yam paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā
ye viśokāḥ | sa tanniṣṭhaḥ tapasā dharmam īḍyam
tat bhaktyā vai viśvarūpam dadarśa | dṛṣṭvā ca enam
vāṅmanobuddhigehaiḥ saṃhṛṣṭātmā mumude devadevam
62. ye sādhuvṛttāḥ brāhmaṇāḥ kṣīṇe pāpe manasā viśokāḥ yam paśyanti saḥ tanniṣṭhaḥ tapasā īḍyam dharmam dadarśa,
vai tat bhaktyā viśvarūpam dadarśa enam dṛṣṭvā ca,
saṃhṛṣṭātmā,
vāṅmanobuddhigehaiḥ devadevam mumude
62. He is seen by those virtuous Brahmins who, with their sins diminished, are free from sorrow and perceive Him with their mind. A devotee, steadfast in that (divine being), by means of spiritual practice (tapas), beheld the adorable natural law (dharma), and truly, through his devotion (bhakti), he perceived the universal form (viśvarūpa). And having seen Him, with a greatly delighted inner self (ātman), he rejoiced in the God of gods with his entire being – his speech, mind, intellect, and body.
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् ।
ततो नारायणो दृष्ट्वा ववन्दे विश्वसंभवम् ॥६३॥
63. akṣamālāparikṣiptaṁ jyotiṣāṁ paramaṁ nidhim ,
tato nārāyaṇo dṛṣṭvā vavande viśvasaṁbhavam.
63. akṣamālāparikṣiptam jyotiṣām paramam nidhim |
tataḥ nārāyaṇaḥ dṛṣṭvā vavande viśvasaṃbhavam
63. tataḥ nārāyaṇaḥ akṣamālāparikṣiptam jyotiṣām paramam nidhim dṛṣṭvā,
viśvasaṃbhavam vavande
63. Then Narayana, having beheld (Him who is) adorned with rosaries, the supreme treasure of all luminaries, worshipped the origin of the universe.
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् ।
अजमीशानमव्यग्रं कारणात्मानमच्युतम् ॥६४॥
64. varadaṁ pṛthucārvaṅgyā pārvatyā sahitaṁ prabhum ,
ajamīśānamavyagraṁ kāraṇātmānamacyutam.
64. varadam pṛthucārvangyā pārvatyā sahitam prabhum
| ajam īśānam avyagram kāraṇātmanam acyutam
64. pṛthucārvangyā pārvatyā sahitam varadam prabhum
ajam īśānam avyagram kāraṇātmanam acyutam
64. The Lord, who is the granter of boons, accompanied by Parvati of beautiful broad limbs; the unborn, the ruler, the undisturbed, the causal self (ātman), the infallible one.
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने ।
पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् ॥६५॥
65. abhivādyātha rudrāya sadyo'ndhakanipātine ,
padmākṣastaṁ virūpākṣamabhituṣṭāva bhaktimān.
65. abhivādya atha rudrāya sadyas andhakanipātine
padmākṣaḥ tam virūpākṣam abhitustāva bhaktimān
65. atha bhaktimān padmākṣaḥ sadyas andhakanipātine
virūpākṣam tam rudrāya abhivādya abhitustāva
65. Then, the devoted Padmaksha, having bowed down to Rudra - who instantly slew the demon Andhaka and is known as the three-eyed one (virūpākṣa) - praised him.
त्वत्संभूता भूतकृतो वरेण्य गोप्तारोऽद्य भुवनं पूर्वदेवाः ।
आविश्येमां धरणीं येऽभ्यरक्षन्पुरा पुराणां तव देव सृष्टिम् ॥६६॥
66. tvatsaṁbhūtā bhūtakṛto vareṇya; goptāro'dya bhuvanaṁ pūrvadevāḥ ,
āviśyemāṁ dharaṇīṁ ye'bhyarakṣa;npurā purāṇāṁ tava deva sṛṣṭim.
66. tvatsaṃbhūtāḥ bhūtakṛtaḥ vareṇya
goptāraḥ adya bhuvanam pūrvadevāḥ
āviśya imām dharaṇīm ye abhyarakṣan
purā purāṇām tava deva sṛṣṭim
66. vareṇya deva! tvatsaṃbhūtāḥ bhūtakṛtaḥ pūrvadevāḥ adya bhuvanam goptāraḥ [santi].
ye purā imām dharaṇīm āviśya tava purāṇām sṛṣṭim abhyarakṣan.
66. O Venerable Lord! The ancient deities, born from you, who are the creators of beings and are now the protectors of the world, are those who formerly entered this earth and protected your ancient creation.
सुरासुरान्नागरक्षःपिशाचान्नरान्सुपर्णानथ गन्धर्वयक्षान् ।
पृथग्विधान्भूतसंघांश्च विश्वांस्त्वत्संभूतान्विद्म सर्वांस्तथैव ।
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ॥६७॥
67. surāsurānnāgarakṣaḥpiśācā;nnarānsuparṇānatha gandharvayakṣān ,
pṛthagvidhānbhūtasaṁghāṁśca viśvāṁ;stvatsaṁbhūtānvidma sarvāṁstathaiva ,
aindraṁ yāmyaṁ vāruṇaṁ vaittapālyaṁ; maitraṁ tvāṣṭraṁ karma saumyaṁ ca tubhyam.
67. surāsurān nāgarakṣaspiśācān narān suparṇān atha
gandharvayakṣān pṛthagvidhān bhūtasaṃghān ca viśvān
tvatsaṃbhūtān vidma sarvān tathā eva aindram yāmyam vāruṇam
vaittapālyam maitram tvāṣṭram karma saumyam ca tubhyam
67. tathā eva surāsurān,
nāgarakṣaspiśācān,
narān,
suparṇān,
atha gandharvayakṣān,
ca pṛthagvidhān viśvān bhūtasaṃghān ca,
sarvān tvatsaṃbhūtān vidma.
aindram,
yāmyam,
vāruṇam,
vaittapālyam,
maitram,
tvāṣṭram,
saumyam ca karma tubhyam [asti].
67. And similarly, we know all these - devas and asuras, nāgas, rākṣasas, piśācas, humans, suparṇas, then gandharvas and yakṣas, and all the various hosts of beings - to be born from you. The functions of Indra, Yama, Varuṇa, Kubera (vittapālya), Mitra, Tvaṣṭā, and Soma also belong to you.
रूपं ज्योतिः शब्द आकाशवायुः स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी ।
कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च त्वत्संभूतं स्थास्नु चरिष्णु चेदम् ॥६८॥
68. rūpaṁ jyotiḥ śabda ākāśavāyuḥ; sparśaḥ svādyaṁ salilaṁ gandha urvī ,
kāmo brahmā brahma ca brāhmaṇāśca; tvatsaṁbhūtaṁ sthāsnu cariṣṇu cedam.
68. rūpam jyotiḥ śabdaḥ ākāśavāyuḥ sparśaḥ
svādyam salilam gandhaḥ urvī
kāmaḥ brahmā brahma ca brāhmaṇāḥ ca
tvatsaṃbhūtam sthāsnu cariṣṇu ca idam
68. rūpam,
jyotiḥ,
śabdaḥ,
ākāśavāyuḥ,
sparśaḥ,
svādyam,
salilam,
gandhaḥ,
urvī,
kāmaḥ,
brahmā,
brahma ca,
brāhmaṇāḥ ca – idam sthāsnu ca cariṣṇu ca tvatsaṃbhūtam.
68. Form, light, sound, ether and air, touch, taste, water, smell, earth, desire, Brahmā, brahman, and Brahmins - all this, both stationary and moving, is born from you.
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं ताभिश्चैक्यं संक्षये यान्ति भूयः ।
एवं विद्वान्प्रभवं चाप्ययं च हित्वा भूतानां तत्र सायुज्यमेति ॥६९॥
69. adbhyaḥ stokā yānti yathā pṛthaktvaṁ; tābhiścaikyaṁ saṁkṣaye yānti bhūyaḥ ,
evaṁ vidvānprabhavaṁ cāpyayaṁ ca; hitvā bhūtānāṁ tatra sāyujyameti.
69. adbhyaḥ stokāḥ yānti yathā pṛthaktvam
tābhiḥ ca aikyam saṃkṣaye yānti
bhūyaḥ evam vidvān prabhavam ca api ayam
ca hitvā bhūtānām tatra sāyujyam eti
69. yathā adbhyaḥ stokāḥ pṛthaktvam yānti,
ca saṃkṣaye tābhiḥ aikyam bhūyaḥ yānti; evam vidvān bhūtānām prabhavam ca ayam ca hitvā,
tatra sāyujyam eti.
69. Just as drops separate from waters and then, at the time of dissolution, return to oneness with them again, similarly, a wise person, having understood both the origin and the dissolution of beings, attains union (sāyujya) with that ultimate reality.
दिव्यावृतौ मानसौ द्वौ सुपर्णाववाक्शाखः पिप्पलः सप्त गोपाः ।
दशाप्यन्ये ये पुरं धारयन्ति त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् ।
भूतं भव्यं भविता चाप्यधृष्यं त्वत्संभूता भुवनानीह विश्वा ॥७०॥
70. divyāvṛtau mānasau dvau suparṇā;vavākśākhaḥ pippalaḥ sapta gopāḥ ,
daśāpyanye ye puraṁ dhārayanti; tvayā sṛṣṭāste hi tebhyaḥ parastvam ,
bhūtaṁ bhavyaṁ bhavitā cāpyadhṛṣyaṁ; tvatsaṁbhūtā bhuvanānīha viśvā.
70. divyāvṛtau mānasau dvau suparṇau avākśākhaḥ pippalaḥ
sapta gopāḥ daśa api anye ye puram dhārayanti tvayā
sṛṣṭāḥ te hi tebhyaḥ paraḥ tvam bhūtam bhavyam bhavitā
ca api adhṛṣyam tvat-saṃbhūtā bhuvanāni iha viśvā
70. divyāvṛtau mānasau dvau suparṇau avākśākhaḥ pippalaḥ,
sapta gopāḥ,
ca daśa api anye ye puram dhārayanti (santi).
hi te tvayā sṛṣṭāḥ; tvam tebhyaḥ paraḥ.
bhūtam,
bhavyam,
bhavitā ca api adhṛṣyam,
iha viśvā bhuvanāni tvat-saṃbhūtā (santi).
70. There are two divine, mental birds (suparṇau). This downward-branched fig tree (pippala) exists. There are seven guardians and also ten others who sustain the body (pura). Indeed, all these were created by you, yet you are beyond them. The past, the present, and the unassailable future - all these worlds here are born from you.
भक्तं च मां भजमानं भजस्व मा रीरिषो मामहिताहितेन ।
आत्मानं त्वामात्मनोऽनन्यभावो विद्वानेवं गच्छति ब्रह्म शुक्रम् ॥७१॥
71. bhaktaṁ ca māṁ bhajamānaṁ bhajasva; mā rīriṣo māmahitāhitena ,
ātmānaṁ tvāmātmano'nanyabhāvo; vidvānevaṁ gacchati brahma śukram.
71. bhaktam ca mām bhajamānam bhajasva
mā rīriṣaḥ mām ahitāhitena
ātmānam tvām ātmanaḥ ananyabhāvaḥ
vidvān evam gacchati brahma śukram
71. ca mām bhaktam bhajamānam (tvam) bhajasva.
mām ahitāhitena mā rīriṣaḥ.
ananyabhāvaḥ vidvān,
tvām ātmanaḥ ātmānam (manyamānaḥ),
evam śukram brahma gacchati.
71. And worship me, who is devoted and worshiping. Do not harm me with anything unbeneficial. The knowing one, whose feeling (bhāva) for their own self (ātman) is non-dual, recognizing you as that self (ātman), thus attains the pure (śukram) Brahman.
अस्तौषं त्वां तव संमानमिच्छन्विचिन्वन्वै सवृषं देववर्य ।
सुदुर्लभान्देहि वरान्ममेष्टानभिष्टुतः प्रतिकार्षीश्च मा माम् ॥७२॥
72. astauṣaṁ tvāṁ tava saṁmānamiccha;nvicinvanvai savṛṣaṁ devavarya ,
sudurlabhāndehi varānmameṣṭā;nabhiṣṭutaḥ pratikārṣīśca mā mām.
72. astauṣam tvām tava saṃmānam icchan
vicinvan vai savṛṣam devavarya
sudurlabhān dehi varān mama iṣṭān
abhiṣṭutaḥ pratikārṣīḥ ca mā mām
72. devavarya! tava saṃmānam icchan,
savṛṣam (tvām) vicinvan,
(aham) tvām astauṣam vai.
mama iṣṭān sudurlabhān varān dehi.
ca abhiṣṭutaḥ (san) mām mā pratikārṣīḥ.
72. O best of gods, desiring your honor, I have praised you, indeed seeking (you) along with the bull (vṛṣa, symbolizing dharma). Grant me my desired, very rare boons. And having been praised, do not act against me.
तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् ।
अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः ॥७३॥
73. tasmai varānacintyātmā nīlakaṇṭhaḥ pinākadhṛk ,
arhate devamukhyāya prāyacchadṛṣisaṁstutaḥ.
73. tasmai varān acintyātmā nīlakaṇṭhaḥ pinākadhṛk
arhate devamukhyāya prāyacchat ṛṣisaṃstutaḥ
73. acintyātmā nīlakaṇṭhaḥ pinākadhṛk ṛṣisaṃstutaḥ
tasmai arhate devamukhyāya varān prāyacchat
73. The inconceivable (acintyātman) Blue-throated One (Nīlakaṇṭha), who wields the Pināka bow and is praised by sages, granted boons to that worthy chief of the gods.
नीलकण्ठ उवाच ।
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु ।
अप्रमेयबलात्मा त्वं नारायण भविष्यसि ॥७४॥
74. nīlakaṇṭha uvāca ,
matprasādānmanuṣyeṣu devagandharvayoniṣu ,
aprameyabalātmā tvaṁ nārāyaṇa bhaviṣyasi.
74. nīlakaṇṭhaḥ uvāca matprasādāt manuṣyeṣu devagandharvayoniṣu
aprameyabalātmā tvam nārāyaṇa bhaviṣyasi
74. nīlakaṇṭhaḥ uvāca nārāyaṇa matprasādāt tvam manuṣyeṣu
devagandharvayoniṣu aprameyabalātmā bhaviṣyasi
74. Nīlakaṇṭha said: "By my grace, among humans, gods, and gandharvas, you, Nārāyaṇa, shall possess immeasurable strength (ātman)."
न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः ।
न पिशाचा न गन्धर्वा न नरा न च राक्षसाः ॥७५॥
75. na ca tvā prasahiṣyanti devāsuramahoragāḥ ,
na piśācā na gandharvā na narā na ca rākṣasāḥ.
75. na ca tvā prasahiṣyanti devāsuramahoragāḥ na
piśācāḥ na gandharvāḥ na narāḥ na ca rākṣasāḥ
75. na ca devāsuramahoragāḥ tvā prasahiṣyanti na piśācāḥ na
gandharvāḥ na narāḥ na ca rākṣasāḥ (tvā prasahiṣyanti)
75. Neither gods, asuras, nor great serpents will be able to withstand you. Nor will pisacas, gandharvas, humans, or rākṣasas.
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः ।
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ॥७६॥
76. na suparṇāstathā nāgā na ca viśve viyonijāḥ ,
na kaścittvāṁ ca devo'pi samareṣu vijeṣyati.
76. na suparṇāḥ tathā nāgāḥ na ca viśve viyonijāḥ
na kaścit tvām ca devaḥ api samareṣu vijeṣyati
76. na suparṇāḥ tathā nāgāḥ na ca viśve viyonijāḥ (tvām
prasahiṣyanti) na kaścit devaḥ api ca tvām samareṣu vijeṣyati
76. Neither Suparṇas nor Nāgas, nor indeed any beings of various origins, will overcome you. And no god, either, will defeat you in battles.
न शस्त्रेण न वज्रेण नाग्निना न च वायुना ।
नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा ॥७७॥
77. na śastreṇa na vajreṇa nāgninā na ca vāyunā ,
nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā.
77. na śastreṇa na vajreṇa na agninā na ca vāyunā
na ārdreṇa na ca śuṣkeṇa traseṇa sthāvareṇa vā
77. na śastreṇa na vajreṇa na agninā na ca vāyunā
na ārdreṇa na ca śuṣkeṇa traseṇa sthāvareṇa vā
77. Neither by weapon, nor by thunderbolt, nor by fire, nor by wind. Neither by wet things, nor by dry things, nor by moving things, nor by stationary things (will harm come).
कश्चित्तव रुजं कर्ता मत्प्रसादात्कथंचन ।
अपि चेत्समरं गत्वा भविष्यसि ममाधिकः ॥७८॥
78. kaścittava rujaṁ kartā matprasādātkathaṁcana ,
api cetsamaraṁ gatvā bhaviṣyasi mamādhikaḥ.
78. kaścid tava rujam kartā matprasādāt kathaṃcana
api cet samaram gatvā bhaviṣyasi mama adhikaḥ
78. matprasādāt kathaṃcana kaścid tava rujam kartā
api cet samaram gatvā mama adhikaḥ bhaviṣyasi
78. By my grace, no one will be able to inflict any harm upon you in any way. Even if you go to battle, you will become superior to me.
व्यास उवाच ।
एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा ।
स एष देवश्चरति मायया मोहयञ्जगत् ॥७९॥
79. vyāsa uvāca ,
evamete varā labdhāḥ purastādviddhi śauriṇā ,
sa eṣa devaścarati māyayā mohayañjagat.
79. vyāsaḥ uvāca evam ete varāḥ labdhāḥ purastāt viddhi
śauriṇā saḥ eṣaḥ devaḥ carati māyayā mohayan jagat
79. vyāsaḥ uvāca viddhi evam ete varāḥ purastāt śauriṇā
labdhāḥ saḥ eṣaḥ devaḥ māyayā jagat mohayan carati
79. Vyasa said: 'Know that these boons were thus obtained formerly by Krishna. This very deity (deva) moves about, bewildering the world (jagat) through his creative power (māyā).'
तस्यैव तपसा जातं नरं नाम महामुनिम् ।
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ॥८०॥
80. tasyaiva tapasā jātaṁ naraṁ nāma mahāmunim ,
tulyametena devena taṁ jānīhyarjunaṁ sadā.
80. tasya eva tapasā jātam naram nāma mahāmunim
tulyam etena devena tam jānīhi arjunam sadā
80. sadā arjunam tam mahāmunim naram nāma jānīhi
tasya eva tapasā jātam etena devena tulyam
80. Always know Arjuna to be that great sage named Nara, who was born from the austerity (tapas) of that very deity, and who is equal to this god.
तावेतौ पूर्वदेवानां परमोपचितावृषी ।
लोकयात्राविधानार्थं संजायेते युगे युगे ॥८१॥
81. tāvetau pūrvadevānāṁ paramopacitāvṛṣī ,
lokayātrāvidhānārthaṁ saṁjāyete yuge yuge.
81. tau etau pūrvadevānām paramopacitau ṛṣī
lokayātrāvidhānārtham sañjāyete yuge yuge
81. etau tau pūrvadevānām paramopacitau ṛṣī
lokayātrāvidhānārtham yuge yuge sañjāyete
81. These two, the greatly revered sages of the ancient deities, are born age after age to establish the order of the world.
तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च ।
तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते ॥८२॥
82. tathaiva karmaṇaḥ kṛtsnaṁ mahatastapaso'pi ca ,
tejomanyuśca vidvaṁstvaṁ jāto raudro mahāmate.
82. tatha eva karmaṇaḥ kṛtsnam mahataḥ tapasaḥ api ca
tejo-manyuḥ ca vidvan tvam jātaḥ raudraḥ mahāmate
82. mahāmate vidvan tvam tatha eva mahataḥ karmaṇaḥ
tapasaḥ api ca kṛtsnam tejo-manyuḥ ca raudraḥ jātaḥ
82. Similarly, O wise one (vidvan), O great-minded one, you were born fierce, embodying the entire splendor and wrath derived from great ritual action (karma) and also from spiritual austerity (tapas).
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् ।
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ॥८३॥
83. sa bhavāndevavatprājño jñātvā bhavamayaṁ jagat ,
avākarṣastvamātmānaṁ niyamaistatpriyepsayā.
83. saḥ bhavān devavat prājñaḥ jñātvā bhava-mayam jagat
avākarṣaḥ tvam ātmanam niyamaiḥ tat-priya-īpsayā
83. sa bhavān devavat prājñaḥ bhava-mayam jagat jñātvā
tvam niyamaiḥ tat-priya-īpsayā ātmanam avākarṣaḥ
83. You, revered and wise like a deity, having understood this world to be ephemeral, withdrew your self (ātman) through ascetic disciplines (niyama), motivated by the desire to please Him.
शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् ।
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ॥८४॥
84. śubhamaurvaṁ navaṁ kṛtvā mahāpuruṣavigraham ,
ījivāṁstvaṁ japairhomairupahāraiśca mānada.
84. śubham aurvam navam kṛtvā mahā-puruṣa-vigraham
ījivān tvam japaiḥ homaiḥ upahāraiḥ ca mānada
84. mānada tvam śubham navam aurvam mahā-puruṣa-vigraham
kṛtvā japaiḥ homaiḥ upahāraiḥ ca ījivān
84. O bestower of honor, having created an auspicious, new form, that of the great cosmic person (puruṣa), you performed sacrifices with recitations, oblations, and other offerings.
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् ।
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ॥८५॥
85. sa tathā pūjyamānaste pūrvadevo'pyatūtuṣat ,
puṣkalāṁśca varānprādāttava vidvanhṛdi sthitān.
85. sa tathā pūjyamānaḥ te pūrvadevaḥ api atūtuṣat
puṣkalān ca varān prādāt tava vidvan hṛdi sthitān
85. vidvan te tathā pūjyamānaḥ sa pūrvadevaḥ api
atūtuṣat ca tava hṛdi sthitān puṣkalān varān prādāt
85. Thus being worshiped by you, O learned one, that ancient deity was pleased and granted you abundant boons that resided in your heart.
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः ।
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे ॥८६॥
86. janmakarmatapoyogāstayostava ca puṣkalāḥ ,
tābhyāṁ liṅge'rcito devastvayārcāyāṁ yuge yuge.
86. janmakarmatapoyogāḥ tayoḥ tava ca puṣkalāḥ tābhyām
liṅge arcitaḥ devaḥ tvayā arcāyām yuge yuge
86. tayoḥ tava ca janmakarmatapoyogāḥ puṣkalāḥ tābhyām
liṅge devaḥ arcitaḥ tvayā arcāyām yuge yuge
86. The abundant forms of existence (janma), action (karma), austerity (tapas), and spiritual discipline (yoga) belong to both of them and to you. By those two, the deity (deva) was worshipped in the sacred emblem (liṅga), and by you, through acts of worship, in every age.
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् ।
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ॥८७॥
87. sarvarūpaṁ bhavaṁ jñātvā liṅge yo'rcayati prabhum ,
ātmayogāśca tasminvai śāstrayogāśca śāśvatāḥ.
87. sarvarūpam bhavam jñātvā liṅge yaḥ arcayati prabhum
ātmayogāḥ ca tasmin vai śāstrayogāḥ ca śāśvatāḥ
87. yaḥ sarvarūpam bhavam jñātvā liṅge prabhum arcayati
tasmin vai ātmayogāḥ ca śāstrayogāḥ ca śāśvatāḥ
87. Knowing Bhava (Shiva) to be the universal form (sarvarūpa), whoever worships the Lord (prabhu) in the sacred emblem (liṅga) - in that person, indeed, reside eternal (śāśvatāḥ) spiritual disciplines (yoga) related to the self (ātman) and spiritual disciplines (yoga) guided by scriptures.
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः ।
प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् ॥८८॥
88. evaṁ devā yajanto hi siddhāśca paramarṣayaḥ ,
prārthayanti paraṁ loke sthānameva ca śāśvatam.
88. evam devāḥ yajantaḥ hi siddhāḥ ca paramarṣayaḥ
prārthayanti param loke sthānam eva ca śāśvatam
88. evam hi devāḥ siddhāḥ ca paramarṣayaḥ yajantaḥ
loke param śāśvatam sthānam eva ca prārthayanti
88. In this way, indeed, the gods, perfected beings, and great sages, while performing worship, pray for the supreme and eternal abode in this world.
स एष रुद्रभक्तश्च केशवो रुद्रसंभवः ।
कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः ॥८९॥
89. sa eṣa rudrabhaktaśca keśavo rudrasaṁbhavaḥ ,
kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ.
89. saḥ eṣaḥ rudrabhaktaḥ ca keśavaḥ rudrasambhavaḥ
kṛṣṇaḥ eva hi yaṣṭavyaḥ yajñaiḥ ca eṣaḥ sanātanaḥ
89. eṣaḥ saḥ keśavaḥ rudrabhaktaḥ ca rudrasambhavaḥ
kṛṣṇaḥ eva hi yajñaiḥ ca yaṣṭavyaḥ eṣaḥ sanātanaḥ
89. This Keshava (Krishna) is a devotee of Rudra and originated from Rudra. Indeed, Krishna alone should be worshipped through ritual Vedic rituals (yajña), for he is eternal.
सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् ।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ॥९०॥
90. sarvabhūtabhavaṁ jñātvā liṅge'rcayati yaḥ prabhum ,
tasminnabhyadhikāṁ prītiṁ karoti vṛṣabhadhvajaḥ.
90. sarvabhūtabhavam jñātvā liṅge arcayati yaḥ prabhum
tasmin abhyadhikām prītim karoti vṛṣabhadhvajaḥ
90. yaḥ sarvabhūtabhavam jñātvā prabhum liṅge arcayati
tamin vṛṣabhadhvajaḥ abhyadhikām prītim karoti
90. He who, understanding the Lord as the origin of all beings, worships that Lord in a liṅga, towards him the one with the bull banner (Shiva) shows exceeding affection.
संजय उवाच ।
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः ।
नमश्चकार रुद्राय बहु मेने च केशवम् ॥९१॥
91. saṁjaya uvāca ,
tasya tadvacanaṁ śrutvā droṇaputro mahārathaḥ ,
namaścakāra rudrāya bahu mene ca keśavam.
91. sañjaya uvāca tasya tat vacanam śrutvā droṇaputraḥ
mahārathaḥ namaḥ cakāra rudrāya bahu mene ca keśavam
91. sañjaya uvāca (droṇaputraḥ) mahārathaḥ tasya tat
vacanam śrutvā rudrāya namaḥ cakāra keśavam ca bahu mene
91. Sanjaya said: Having heard those words, Drona's son, the great charioteer, bowed down to Rudra and greatly respected Keshava (Krishna).
हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये ।
वरूथिनीमभिप्रेत्य अवहारमकारयत् ॥९२॥
92. hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye ,
varūthinīmabhipretya avahāramakārayat.
92. hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye
varūthinīm abhipretya avahāram akārayat
92. ca hṛṣṭalomā vaśyātmā (saḥ) maharṣaye namaskṛtya
varūthinīm abhipretya avahāram akārayat
92. With his hair standing on end (from awe) and his mind (ātman) controlled, he bowed to the great sage. Then, intending to address the army, he ordered a retreat.
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते ।
कौरवाणां च दीनानां द्रोणे युधि निपातिते ॥९३॥
93. tataḥ pratyavahāro'bhūtpāṇḍavānāṁ viśāṁ pate ,
kauravāṇāṁ ca dīnānāṁ droṇe yudhi nipātite.
93. tataḥ pratyavahāraḥ abhūt pāṇḍavānām viśām pate
kauravāṇām ca dīnānām droṇe yudhi nipātite
93. viśām pate tataḥ droṇe yudhi nipātite pāṇḍavānām
ca dīnānām kauravāṇām pratyavahāraḥ abhūt
93. O lord of men, then, after Drona had been slain in battle, there was a withdrawal (pratyavahāra) of the Pāṇḍavas, and also of the distressed Kauravas.
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् ।
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ॥९४॥
94. yuddhaṁ kṛtvā dinānpañca droṇo hatvā varūthinīm ,
brahmalokaṁ gato rājanbrāhmaṇo vedapāragaḥ.
94. yuddham kṛtvā dinān pañca droṇaḥ hatvā varūthinīm
brahmalokam gataḥ rājan brāhmaṇaḥ vedapāragaḥ
94. rājan droṇaḥ vedapāragaḥ brāhmaṇaḥ pañca dinān
yuddham kṛtvā varūthinīm hatvā brahmalokam gataḥ
94. O king, Drona, that Brahmin (brāhmaṇa) who had mastered the Vedas, having fought for five days and slain an army, attained the world of Brahmā (brahmaloka).