Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-146

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वासुदेव उवाच ।
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत ।
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ॥१॥
1. vāsudeva uvāca ,
bhīṣmeṇokte tato droṇo duryodhanamabhāṣata ,
madhye nṛpāṇāṁ bhadraṁ te vacanaṁ vacanakṣamaḥ.
1. vāsudeva uvāca | bhīṣmeṇa ukte tataḥ droṇaḥ duryodhanam
abhāṣata | madhye nṛpāṇām bhadram te vacanam vacanakṣamaḥ
1. vāsudeva uvāca tataḥ bhīṣmeṇa ukte vacanakṣamaḥ droṇaḥ
nṛpāṇām madhye duryodhanam "bhadram te" vacanam abhāṣata
1. Vāsudeva said: After Bhīṣma had spoken, Droṇa, who was skilled in discourse, then addressed Duryodhana among the kings, (saying,) 'May good fortune be upon you,' and offered his counsel.
प्रातीपः शंतनुस्तात कुलस्यार्थे यथोत्थितः ।
तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ॥२॥
2. prātīpaḥ śaṁtanustāta kulasyārthe yathotthitaḥ ,
tathā devavrato bhīṣmaḥ kulasyārthe sthito'bhavat.
2. prātīpaḥ śantanuḥ tāta kulasya arthe yathā utthitaḥ |
tathā devavrataḥ bhīṣmaḥ kulasya arthe sthitaḥ abhavat
2. tāta,
yathā prātīpaḥ śantanuḥ kulasya arthe utthitaḥ tathā devavrataḥ bhīṣmaḥ kulasya arthe sthitaḥ abhavat
2. O dear one, just as Shantanu, son of Pratipa, stood up for the sake of the family, so too did Devavrata (Bhīṣma) stand firm for the sake of the family.
ततः पाण्डुर्नरपतिः सत्यसंधो जितेन्द्रियः ।
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः ॥३॥
3. tataḥ pāṇḍurnarapatiḥ satyasaṁdho jitendriyaḥ ,
rājā kurūṇāṁ dharmātmā suvrataḥ susamāhitaḥ.
3. tataḥ pāṇḍuḥ narapatiḥ satyasaṃdhaḥ jitendriyaḥ
| rājā kurūṇām dharmātmā suvrataḥ susamāhitaḥ
3. tataḥ pāṇḍuḥ narapatiḥ,
kurūṇām rājā,
satyasaṃdhaḥ,
jitendriyaḥ,
dharmātmā,
suvrataḥ,
susamāhitaḥ (āsīt)
3. Thereafter, Pāṇḍu, the king, a ruler of men, who was true to his promises, had mastered his senses, was righteous (dharmātman), of virtuous conduct, and well-composed.
ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते ।
यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः ॥४॥
4. jyeṣṭhāya rājyamadadāddhṛtarāṣṭrāya dhīmate ,
yavīyasastathā kṣattuḥ kuruvaṁśavivardhanaḥ.
4. jyeṣṭhāya rājyam adadāt dhṛtarāṣṭrāya dhīmate
| yavīyasas tathā kṣattuḥ kuruvaṃśavivardhanaḥ
4. kuruvaṃśavivardhanaḥ (pāṇḍuḥ) jyeṣṭhāya dhīmate
dhṛtarāṣṭrāya rājyam adadāt tathā yavīyasas kṣattuḥ (api)
4. Pāṇḍu, who was the perpetuator of the Kuru lineage, bestowed the kingship upon the eldest, wise Dhritarashtra, and also upon the younger Kṣattṛ (Vidura).
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् ।
वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ ॥५॥
5. tataḥ siṁhāsane rājansthāpayitvainamacyutam ,
vanaṁ jagāma kauravyo bhāryābhyāṁ sahito'nagha.
5. tataḥ siṃhāsane rājan sthāpayitvā enam acyutam
vanam jagāma kauravyaḥ bhāryābhyām sahitaḥ anagha
5. rājan anagha tataḥ kauravyaḥ enam acyutam siṃhāsane
sthāpayitvā bhāryābhyām sahitaḥ vanam jagāma
5. Then, O King, that sinless descendant of Kuru (Pāṇḍu), having installed the steadfast (Dhṛtarāṣṭra) on the throne, went to the forest accompanied by his two wives.
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् ।
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ॥६॥
6. nīcaiḥ sthitvā tu vidura upāste sma vinītavat ,
preṣyavatpuruṣavyāghro vālavyajanamutkṣipan.
6. nīcaiḥ sthitvā tu viduraḥ upāste sma vinītavat
preṣyavat puruṣavyāghraḥ vālavyajanam utkṣipan
6. tu puruṣavyāghraḥ viduraḥ nīcaiḥ sthitvā vinītavat
preṣyavat vālavyajanam utkṣipan sma upāste
6. But Vidura, that tiger among men (puruṣa), positioning himself humbly, respectfully attended (Dhṛtarāṣṭra), like a servant, waving the chowrie.
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् ।
अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम् ॥७॥
7. tataḥ sarvāḥ prajāstāta dhṛtarāṣṭraṁ janeśvaram ,
anvapadyanta vidhivadyathā pāṇḍuṁ narādhipam.
7. tataḥ sarvāḥ prajāḥ tāta dhṛtarāṣṭram janeśvaram
anvapadyanta vidhivat yathā pāṇḍum narādhipam
7. tāta tataḥ sarvāḥ prajāḥ dhṛtarāṣṭram janeśvaram
yathā pāṇḍum narādhipam vidhivat anvapadyanta
7. Then, O dear one, all the subjects duly followed King Dhṛtarāṣṭra, just as they had followed King Pāṇḍu.
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च ।
चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः ॥८॥
8. visṛjya dhṛtarāṣṭrāya rājyaṁ sa vidurāya ca ,
cacāra pṛthivīṁ pāṇḍuḥ sarvāṁ parapuraṁjayaḥ.
8. visṛjya dhṛtarāṣṭrāya rājyam sa vidurāya ca
cacāra pṛthivīm sarvām pāṇḍuḥ parapurañjayaḥ
8. sa parapurañjayaḥ pāṇḍuḥ dhṛtarāṣṭrāya vidurāya
ca rājyam visṛjya sarvām pṛthivīm cacāra
8. Having entrusted the kingdom to Dhṛtarāṣṭra and also to Vidura, that Pāṇḍu, the conqueror of enemy cities, roamed the entire earth.
कोशसंजनने दाने भृत्यानां चान्ववेक्षणे ।
भरणे चैव सर्वस्य विदुरः सत्यसंगरः ॥९॥
9. kośasaṁjanane dāne bhṛtyānāṁ cānvavekṣaṇe ,
bharaṇe caiva sarvasya viduraḥ satyasaṁgaraḥ.
9. kośasaṃjanane dāne bhṛtyānām ca anvavekṣaṇe
bharaṇe ca eva sarvasya viduraḥ satyasaṃgaraḥ
9. satyasaṃgaraḥ viduraḥ kośasaṃjanane dāne ca
bhṛtyānām anvavekṣaṇe ca eva sarvasya bharaṇe (āsīt)
9. Vidura, whose commitments (saṃgara) were true (satya), was engaged in managing the treasury, distributing wealth, supervising dependents, and indeed, maintaining everyone.
संधिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः ।
अवैक्षत महातेजा भीष्मः परपुरंजयः ॥१०॥
10. saṁdhivigrahasaṁyukto rājñaḥ saṁvāhanakriyāḥ ,
avaikṣata mahātejā bhīṣmaḥ parapuraṁjayaḥ.
10. sandhivigrahasaṃyuktaḥ rājñaḥ saṃvāhanakriyāḥ
avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ
10. mahātejā parapuraṃjayaḥ bhīṣmaḥ rājñaḥ
sandhivigrahasaṃyuktaḥ saṃvāhanakriyāḥ avaikṣata
10. Bhishma, the greatly splendid (mahātejā) and conqueror of enemy cities (parapuraṃjaya), oversaw the king's diplomatic and military actions (sandhivigrahasaṃyukta), which involved the management (saṃvāhana) of affairs.
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः ।
अन्वास्यमानः सततं विदुरेण महात्मना ॥११॥
11. siṁhāsanastho nṛpatirdhṛtarāṣṭro mahābalaḥ ,
anvāsyamānaḥ satataṁ vidureṇa mahātmanā.
11. siṃhāsanasthaḥ nṛpatiḥ dhṛtarāṣṭraḥ mahābalaḥ
anvāsyamānaḥ satataṃ vidureṇa mahātmanā
11. siṃhāsanasthaḥ mahābalaḥ nṛpatiḥ dhṛtarāṣṭraḥ
satataṃ mahātmanā vidureṇa anvāsyamānaḥ (āsīt)
11. King Dhritarashtra, of great strength (mahābala), while seated on the throne (siṃhāsanastha), was constantly (satataṃ) attended upon (anvāsyamāna) by the noble-minded (mahātmanā) Vidura.
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि ।
संभूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप ॥१२॥
12. kathaṁ tasya kule jātaḥ kulabhedaṁ vyavasyasi ,
saṁbhūya bhrātṛbhiḥ sārdhaṁ bhuṅkṣva bhogāñjanādhipa.
12. kathaṃ tasya kule jātaḥ kulabhedaṃ vyavasyasi
saṃbhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogān janādhipa
12. janādhipa tasya kule jātaḥ tvaṃ kathaṃ kulabhedaṃ
vyavasyasi bhrātṛbhiḥ sārdhaṃ saṃbhūya bhogān bhuṅkṣva
12. O ruler of men (janādhipa), how can you, having been born in his (such a noble) lineage, plan to cause a family split? Unite with your brothers and enjoy the possessions!
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथंचन ।
भीष्मेण दत्तमश्नामि न त्वया राजसत्तम ॥१३॥
13. bravīmyahaṁ na kārpaṇyānnārthahetoḥ kathaṁcana ,
bhīṣmeṇa dattamaśnāmi na tvayā rājasattama.
13. bravīmi aham na kārpaṇyāt na arthahetoḥ kathaṃcana
bhīṣmeṇa dattam aśnāmi na tvayā rājasattama
13. rājasattama aham kārpaṇyāt na arthahetoḥ kathaṃcana
na bravīmi bhīṣmeṇa dattam aśnāmi na tvayā
13. O best of kings, I speak neither out of miserliness nor for any financial gain whatsoever. I subsist on what was given by Bhishma, not on what was given by you.
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप ।
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ॥१४॥
14. nāhaṁ tvatto'bhikāṅkṣiṣye vṛttyupāyaṁ janādhipa ,
yato bhīṣmastato droṇo yadbhīṣmastvāha tatkuru.
14. na aham tvattaḥ abhikāṅkṣiṣye vṛttyupāyam janādhipa
yataḥ bhīṣmaḥ tataḥ droṇaḥ yat bhīṣmaḥ tvā āha tat kuru
14. janādhipa aham tvattaḥ vṛttyupāyam na abhikāṅkṣiṣye
yataḥ bhīṣmaḥ tataḥ droṇaḥ yat bhīṣmaḥ tvā āha tat kuru
14. O ruler of the people, I will not expect a means of livelihood from you. Where Bhishma stands, there Drona stands. Do whatever Bhishma tells you.
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन ।
सममाचार्यकं तात तव तेषां च मे सदा ॥१५॥
15. dīyatāṁ pāṇḍuputrebhyo rājyārdhamarikarśana ,
samamācāryakaṁ tāta tava teṣāṁ ca me sadā.
15. dīyatām pāṇḍuputrebhyaḥ rājyārdham arikarśana
samam ācāryakam tāta tava teṣām ca me sadā
15. arikarśana pāṇḍuputrebhyaḥ rājyārdham dīyatām
tāta tava teṣām ca me ācāryakam sadā samam
15. O subduer of enemies, let half the kingdom be given to the sons of Pandu. My position as a teacher has always been equal (impartial) to you and to them, dear one.
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम ।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥१६॥
16. aśvatthāmā yathā mahyaṁ tathā śvetahayo mama ,
bahunā kiṁ pralāpena yato dharmastato jayaḥ.
16. aśvatthāmā yathā mahyam tathā śvetahayaḥ mama
bahunā kim pralāpena yataḥ dharmaḥ tataḥ jayaḥ
16. yathā aśvatthāmā mahyam tathā śvetahayaḥ mama
bahunā pralāpena kim yataḥ dharmaḥ tataḥ jayaḥ
16. Just as Ashwatthama is to me, so is the white-horsed Arjuna to me. What is the use of much idle talk? Where there is natural law (dharma), there is victory.
एवमुक्ते महाराज द्रोणेनामिततेजसा ।
व्याजहार ततो वाक्यं विदुरः सत्यसंगरः ।
पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् ॥१७॥
17. evamukte mahārāja droṇenāmitatejasā ,
vyājahāra tato vākyaṁ viduraḥ satyasaṁgaraḥ ,
piturvadanamanvīkṣya parivṛtya ca dharmavit.
17. evam ukte mahārāja droṇena
amitatejasā vyājahāra tataḥ vākyam
viduraḥ satyasaṃgaraḥ pituḥ vadanam
anvīkṣya parivṛtya ca dharmavit
17. mahārāja,
amitatejasā droṇena evam ukte,
satyasaṃgaraḥ dharmavit viduraḥ,
pituḥ vadanam anvīkṣya,
ca parivṛtya,
tataḥ vākyam vyājahāra.
17. O great king, after Droṇa, who possessed immeasurable splendor, had spoken thus, Vidura, who was firm in his resolve and a knower of righteousness (dharma), turned and, observing his father's face, then uttered these words.
देवव्रत निबोधेदं वचनं मम भाषतः ।
प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ॥१८॥
18. devavrata nibodhedaṁ vacanaṁ mama bhāṣataḥ ,
pranaṣṭaḥ kauravo vaṁśastvayāyaṁ punaruddhṛtaḥ.
18. devavrata nibodha idam vacanam mama bhāṣataḥ
pranaṣṭaḥ kauravaḥ vaṃśaḥ tvayā ayam punaruddhṛtaḥ
18. devavrata,
mama bhāṣataḥ,
idam vacanam nibodha.
pranaṣṭaḥ ayam kauravaḥ vaṃśaḥ tvayā punaruddhṛtaḥ.
18. O Devavrata, listen to these words I am speaking. This Kaurava lineage, which was all but destroyed, has been revived by you.
तन्मे विलपमानस्य वचनं समुपेक्षसे ।
कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ॥१९॥
19. tanme vilapamānasya vacanaṁ samupekṣase ,
ko'yaṁ duryodhano nāma kule'sminkulapāṁsanaḥ.
19. tat me vilapamānasya vacanam samuprekṣase kaḥ
ayam duryodhanaḥ nāma kule asmin kulapāṃsanaḥ
19. tat,
me vilapamānasya vacanam samuprekṣase.
kaḥ nāma ayam duryodhanaḥ,
asmin kule kulapāṃsanaḥ?
19. Therefore, you ignore these lamenting words of mine. Who exactly is this Duryodhana by name, this disgrace to this family?
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे ।
अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः ।
अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ॥२०॥
20. yasya lobhābhibhūtasya matiṁ samanuvartase ,
anāryasyākṛtajñasya lobhopahatacetasaḥ ,
atikrāmati yaḥ śāstraṁ piturdharmārthadarśinaḥ.
20. yasya lobhābhibhūtasya matim
samanuvartase anāryasya akṛtajñasya
lobhopahatacetasaḥ atikrāmati
yaḥ śāstram pituḥ dharmārthadarśinaḥ
20. yasya lobhābhibhūtasya,
anāryasya,
akṛtajñasya,
lobhopahatacetasaḥ,
yaḥ pituḥ dharmārthadarśinaḥ śāstram atikrāmati,
[tasya] matim samanuvartase.
20. You follow the advice of one who is overcome by greed, ignoble, ungrateful, and whose mind is corrupted by avarice; one who transgresses the teachings (śāstra) of his father, a man who truly comprehends righteousness (dharma) and purpose (artha).
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै ।
यथा ते न प्रणश्येयुर्महाराज तथा कुरु ॥२१॥
21. ete naśyanti kuravo duryodhanakṛtena vai ,
yathā te na praṇaśyeyurmahārāja tathā kuru.
21. ete naśyanti kuravaḥ duryodhanakṛtena vai |
yathā te na praṇaśyeyuḥ mahārāja tathā kuru
21. mahārāja duryodhanakṛtena vai ete kuravaḥ
naśyanti te yathā na praṇaśyeyuḥ tathā kuru
21. These Kurus are indeed perishing due to Duryodhana's actions. O great king, act in such a way that they do not utterly perish.
मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते ।
चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय ।
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा ॥२२॥
22. māṁ caiva dhṛtarāṣṭraṁ ca pūrvameva mahādyute ,
citrakāra ivālekhyaṁ kṛtvā mā sma vināśaya ,
prajāpatiḥ prajāḥ sṛṣṭvā yathā saṁharate tathā.
22. mām ca eva dhṛtarāṣṭram ca pūrvam eva
mahādyute | citrakāraḥ iva ālekhyam
kṛtvā mā sma vināśaya | prajāpatiḥ
prajāḥ sṛṣṭvā yathā saṃharate tathā
22. mahādyute mām ca eva dhṛtarāṣṭram ca
pūrvam eva citrakāraḥ iva ālekhyam
kṛtvā mā sma vināśaya yathā prajāpatiḥ
prajāḥ sṛṣṭvā saṃharate tathā
22. O greatly effulgent one, do not destroy me and Dhṛtarāṣṭra, whom you created in the first place, just as a painter does not destroy his own painting. Do not act like Prajāpati, who, having created beings, also destroys them.
नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् ।
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ।
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ॥२३॥
23. nopekṣasva mahābāho paśyamānaḥ kulakṣayam ,
atha te'dya matirnaṣṭā vināśe pratyupasthite ,
vanaṁ gaccha mayā sārdhaṁ dhṛtarāṣṭreṇa caiva ha.
23. na upekṣasva mahābāho paśyamānaḥ
kulakṣayam | atha te adya matiḥ naṣṭā
vināśe pratyupasthite | vanam gaccha
mayā sārdham dhṛtarāṣṭreṇa ca eva ha
23. mahābāho kulakṣayam paśyamānaḥ na
upekṣasva atha adya vināśe pratyupasthite
te matiḥ naṣṭā mayā sārdham
dhṛtarāṣṭreṇa ca eva ha vanam gaccha
23. O mighty-armed one, do not remain indifferent while witnessing the destruction of your family (kula). Now, with ruin imminent, your understanding (mati) is lost. Go to the forest with me, and indeed with Dhṛtarāṣṭra.
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् ।
साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम् ॥२४॥
24. baddhvā vā nikṛtiprajñaṁ dhārtarāṣṭraṁ sudurmatim ,
sādhvidaṁ rājyamadyāstu pāṇḍavairabhirakṣitam.
24. baddhvā vā nikṛtiprajñam dhārtarāṣṭram sudurmatim |
sādhu idam rājyam adya astu pāṇḍavaiḥ abhirakṣitam
24. vā nikṛtiprajñam sudurmatim dhārtarāṣṭram baddhvā
adya idam rājyam pāṇḍavaiḥ abhirakṣitam sādhu astu
24. Or, having bound that cunning-minded, exceedingly evil-minded son of Dhṛtarāṣṭra (Duryodhana), let this kingdom today be well-managed and protected by the Pāṇḍavas.
प्रसीद राजशार्दूल विनाशो दृश्यते महान् ।
पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् ॥२५॥
25. prasīda rājaśārdūla vināśo dṛśyate mahān ,
pāṇḍavānāṁ kurūṇāṁ ca rājñāṁ cāmitatejasām.
25. prasīda rājaśārdūla vināśaḥ dṛśyate mahān
pāṇḍavānām kurūṇām ca rājñām ca amitatejasām
25. rājaśārdūla prasīda pāṇḍavānām kurūṇām ca
amitatejasām rājñām ca mahān vināśaḥ dṛśyate
25. O tiger among kings, be gracious! A great destruction (vināśa) is foreseen for the Pāṇḍavas, the Kurus, and for kings of immeasurable prowess.
विररामैवमुक्त्वा तु विदुरो दीनमानसः ।
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ॥२६॥
26. virarāmaivamuktvā tu viduro dīnamānasaḥ ,
pradhyāyamānaḥ sa tadā niḥśvasaṁśca punaḥ punaḥ.
26. virarāma evam uktvā tu viduraḥ dīnamānasaḥ
pradhyāyamānaḥ saḥ tadā niḥśvasan ca punaḥ punaḥ
26. viduraḥ dīnamānasaḥ evam uktvā tu virarāma tadā
saḥ pradhyāyamānaḥ punaḥ punaḥ niḥśvasan ca (āsīt)
26. Having spoken thus, Vidura, with a dejected mind, ceased speaking. Then, he, deeply contemplating and sighing again and again, remained silent.
ततोऽथ राज्ञः सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशभीता ।
दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतमाह कोपात् ॥२७॥
27. tato'tha rājñaḥ subalasya putrī; dharmārthayuktaṁ kulanāśabhītā ,
duryodhanaṁ pāpamatiṁ nṛśaṁsaṁ; rājñāṁ samakṣaṁ sutamāha kopāt.
27. tataḥ atha rājñaḥ subalasya putrī
dharmārthayuktam kulanāśabhītā
duryodhanam pāpamatim nṛśaṃsam
rājñām samakṣam sutam āha kopāt
27. tataḥ atha kulanāśabhītā rājñaḥ
subalasya putrī kopāt rājñām samakṣam
dharmārthayuktam (vacanam) pāpamatim
nṛśaṃsam sutam duryodhanam āha
27. Then, the daughter of King Subala (Gāndhārī), afraid of the destruction (vināśa) of her family, spoke words imbued with dharma (natural law) and artha (purpose) to her cruel, evil-minded son Duryodhana, in the presence of the kings, out of anger.
ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदोऽन्ये ।
शृण्वन्तु वक्ष्यामि तवापराधं पापस्य सामात्यपरिच्छदस्य ॥२८॥
28. ye pārthivā rājasabhāṁ praviṣṭā; brahmarṣayo ye ca sabhāsado'nye ,
śṛṇvantu vakṣyāmi tavāparādhaṁ; pāpasya sāmātyaparicchadasya.
28. ye pārthivāḥ rājasabhām praviṣṭāḥ
brahmarṣayaḥ ye ca sabhāsadaḥ
anye śṛṇvantu vakṣyāmi tava
aparādham pāpasya sāmātyaparicchadasya
28. ye pārthivāḥ rājasabhām praviṣṭāḥ,
ye ca brahmarṣayaḥ anye sabhāsadaḥ (santi,
te) śṛṇvantu aham pāpasya sāmātyaparicchadasya tava aparādham vakṣyāmi
28. Let all these kings who have entered the royal assembly (rājasabhā), and those brahmin sages (brahmarṣayaḥ) and other courtiers who are present, listen! I shall speak of your offense, you wicked one, along with your ministers and retinue.
राज्यं कुरूणामनुपूर्वभोग्यं क्रमागतो नः कुलधर्म एषः ।
त्वं पापबुद्धेऽतिनृशंसकर्मन्राज्यं कुरूणामनयाद्विहंसि ॥२९॥
29. rājyaṁ kurūṇāmanupūrvabhogyaṁ; kramāgato naḥ kuladharma eṣaḥ ,
tvaṁ pāpabuddhe'tinṛśaṁsakarma;nrājyaṁ kurūṇāmanayādvihaṁsi.
29. rājyam kurūṇām anupūrvabhogyam
kramāgataḥ naḥ kuladharmaḥ eṣaḥ
tvam pāpabuddhe atinṛśaṃsakarmaṇ
rājyam kurūṇām anayāt vihaṃsi
29. pāpabuddhe atinṛśaṃsakarmaṇ tvam,
kurūṇām anupūrvabhogyam,
naḥ kramāgataḥ eṣaḥ kuladharmaḥ (asti).
(tathāpi tvam) anayāt kurūṇām rājyam vihaṃsi.
29. This kingdom of the Kurus is successively enjoyable and is our hereditary family duty (kuladharma). O wicked-minded one, O perpetrator of extremely cruel deeds, you are destroying the kingdom of the Kurus through injustice.
राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी ।
एतावतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसेऽद्य मोहात् ॥३०॥
30. rājye sthito dhṛtarāṣṭro manīṣī; tasyānujo viduro dīrghadarśī ,
etāvatikramya kathaṁ nṛpatvaṁ; duryodhana prārthayase'dya mohāt.
30. rājye sthitaḥ dhṛtarāṣṭraḥ manīṣī
tasya anujaḥ viduraḥ dīrghadarśī
etau atikramya katham nṛpatvam
duryodhana prārthayase adya mohāt
30. राज्ये स्थितः मनीषी धृतराष्ट्रः (अस्ति),
तस्य अनुजः दीर्घदर्शी विदुरः (अस्ति)दुर्योधन,
अद्य मोहात्,
एतौ अतिक्रम्य कथम् नृपत्वम् प्रार्थयसे?
30. Established in the kingdom is the wise Dhritarashtra; and his younger brother Vidura is far-sighted. O Duryodhana, how can you, today, out of delusion, seek kingship by disrespecting these two?
राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम् ।
अयं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः ॥३१॥
31. rājā ca kṣattā ca mahānubhāvau; bhīṣme sthite paravantau bhavetām ,
ayaṁ tu dharmajñatayā mahātmā; na rājyakāmo nṛvaro nadījaḥ.
31. rājā ca kṣattā ca mahānubhāvau
bhīṣme sthite paravantau bhavetām
ayam tu dharmajñatayā mahātmā
na rājyakāmaḥ nṛvaraḥ nadījaḥ
31. राजा च क्षत्ता च महानुभावौ (सन्तः),
भीष्मे स्थिते (सति),
परवन्तौ भवेताम्तु अयम् महात्मा,
धर्मज्ञतया,
नृवरः नदीजः (भीष्मः) राज्यकामः न।
31. Both the King (Dhritarashtra) and Vidura, the chamberlain (kṣattā), though great-souled, would be dependent on others while Bhishma is present. But this great-souled (mahātmā) one, the best among men, the river-born (Bhishma), is not desirous of kingship due to his knowledge of natural law (dharma).
राज्यं तु पाण्डोरिदमप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये ।
राज्यं तदेतन्निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि ॥३२॥
32. rājyaṁ tu pāṇḍoridamapradhṛṣyaṁ; tasyādya putrāḥ prabhavanti nānye ,
rājyaṁ tadetannikhilaṁ pāṇḍavānāṁ; paitāmahaṁ putrapautrānugāmi.
32. rājyam tu pāṇḍoḥ idam apradhṛṣyam
tasya adya putrāḥ prabhavanti na
anye rājyam tat etat nikhilam pāṇḍavānām
paitāmaham putrapautrānugāmi
32. तु इदम् पाण्डोः अप्रधृष्यम् राज्यम् (अस्ति)अद्य तस्य पुत्राः एव प्रभवन्ति,
न अन्येतत् निखिलम् एतत् पाण्डवानाम् राज्यम् पैतामहम् पुत्रपौत्रानुगामि (अस्ति)।
32. But this unassailable kingdom belongs to Pandu. Today, only his sons are the rightful masters, no others. This entire kingdom of the Pandavas is ancestral, descending through sons and grandsons.
यद्वै ब्रूते कुरुमुख्यो महात्मा देवव्रतः सत्यसंधो मनीषी ।
सर्वं तदस्माभिरहत्य धर्मं ग्राह्यं स्वधर्मं परिपालयद्भिः ॥३३॥
33. yadvai brūte kurumukhyo mahātmā; devavrataḥ satyasaṁdho manīṣī ,
sarvaṁ tadasmābhirahatya dharmaṁ; grāhyaṁ svadharmaṁ paripālayadbhiḥ.
33. yadvai brūte kurumukhyaḥ mahātmā
devavrataḥ satyasaṃdhaḥ manīṣī
sarvam tat asmābhiḥ ahatya dharmam
grāhyam svadharmam paripālayadbhiḥ
33. kurumukhyaḥ mahātmā devavrataḥ satyasaṃdhaḥ manīṣī yadvai brūte,
tat sarvam asmābhiḥ svadharmam paripālayadbhiḥ dharmam ahatya grāhyam.
33. Whatever the chief of the Kurus, the great-souled Devavrata (Bhishma), who is truthful to his vows and wise, declares - all that should be accepted by us, who are upholding our own natural law (dharma), without violating the universal natural law (dharma).
अनुज्ञया चाथ महाव्रतस्य ब्रूयान्नृपो यद्विदुरस्तथैव ।
कार्यं भवेत्तत्सुहृद्भिर्नियुज्य धर्मं पुरस्कृत्य सुदीर्घकालम् ॥३४॥
34. anujñayā cātha mahāvratasya; brūyānnṛpo yadvidurastathaiva ,
kāryaṁ bhavettatsuhṛdbhirniyujya; dharmaṁ puraskṛtya sudīrghakālam.
34. anujñayā ca atha mahāvratasya brūyāt
nṛpaḥ yat viduraḥ tathā eva
kāryam bhavet tat suhṛdbhiḥ niyujya
dharmam puraskṛtya sudīrghakālam
34. atha mahāvratasya anujñayā ca viduraḥ yat brūyāt,
nṛpaḥ tathā eva (tat) brūyāt.
tat kāryam dharmam puraskṛtya suhṛdbhiḥ niyujya sudīrghakālam bhavet.
34. And then, whatever Vidura declares with the permission of the great-vowed one (Bhishma), the king should likewise affirm. That task, prioritizing the natural law (dharma), should be diligently carried out by well-wishers and sustained for a very long time.
न्यायागतं राज्यमिदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः ।
प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शांतनवेन चैव ॥३५॥
35. nyāyāgataṁ rājyamidaṁ kurūṇāṁ; yudhiṣṭhiraḥ śāstu vai dharmaputraḥ ,
pracodito dhṛtarāṣṭreṇa rājñā; puraskṛtaḥ śāṁtanavena caiva.
35. nyāyāgatam rājyam idam kurūṇām
yudhiṣṭhiraḥ śāstu vai dharmaputraḥ
pracoditaḥ dhṛtarāṣṭreṇa
rājñā puraskṛtaḥ śāṃtanavena ca eva
35. kurūṇām idam nyāyāgatam rājyam dharmaputraḥ yudhiṣṭhiraḥ vai śāstu.
(saḥ) rājñā dhṛtarāṣṭreṇa pracoditaḥ ca śāṃtanavena eva puraskṛtaḥ (syāt).
35. Let Yudhishthira, the son of Dharma (Yudhishthira), indeed rule this kingdom of the Kurus, which has been acquired righteously. He should be urged by King Dhritarashtra and also honored by the son of Shantanu (Bhishma).