महाभारतः
mahābhārataḥ
-
book-12, chapter-110
युधिष्ठिर उवाच ।
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत ।
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥१॥
कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत ।
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ ॥१॥
1. yudhiṣṭhira uvāca ,
kathaṁ dharme sthātumicchannaro varteta bhārata ,
vidvañjijñāsamānāya prabrūhi bharatarṣabha.
kathaṁ dharme sthātumicchannaro varteta bhārata ,
vidvañjijñāsamānāya prabrūhi bharatarṣabha.
1.
yudhiṣṭhiraḥ uvāca kathaṃ dharme sthātum icchan naraḥ
varteta bhārata vidvan jijñāsamānāya prabrūhi bharatarṣabha
varteta bhārata vidvan jijñāsamānāya prabrūhi bharatarṣabha
1.
yudhiṣṭhiraḥ uvāca bhārata bharatarṣabha vidvan dharme
sthātum icchan naraḥ kathaṃ varteta jijñāsamānāya prabrūhi
sthātum icchan naraḥ kathaṃ varteta jijñāsamānāya prabrūhi
1.
Yudhishthira said: "O Bharata, how should a person, desiring to abide by the natural law (dharma), conduct himself? O learned one, O best of the Bharatas, please explain this to me, an inquirer."
सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः ।
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ॥२॥
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः ॥२॥
2. satyaṁ caivānṛtaṁ cobhe lokānāvṛtya tiṣṭhataḥ ,
tayoḥ kimācaredrājanpuruṣo dharmaniścitaḥ.
tayoḥ kimācaredrājanpuruṣo dharmaniścitaḥ.
2.
satyam ca eva anṛtam ca ubhe lokān āvṛtya tiṣṭhataḥ
tayoḥ kim ācāret rājan puruṣaḥ dharmaniścitaḥ
tayoḥ kim ācāret rājan puruṣaḥ dharmaniścitaḥ
2.
rājan,
satyam ca eva anṛtam ca ubhe lokān āvṛtya tiṣṭhataḥ.
tayoḥ dharmaniścitaḥ puruṣaḥ kim ācāret?
satyam ca eva anṛtam ca ubhe lokān āvṛtya tiṣṭhataḥ.
tayoḥ dharmaniścitaḥ puruṣaḥ kim ācāret?
2.
Both truth and untruth encompass the worlds and endure. O King, what course of action should a person who is firmly committed to natural law (dharma) adopt concerning these two?
किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम् ।
कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत् ॥३॥
कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत् ॥३॥
3. kiṁ svitsatyaṁ kimanṛtaṁ kiṁ sviddharmyaṁ sanātanam ,
kasminkāle vadetsatyaṁ kasminkāle'nṛtaṁ vadet.
kasminkāle vadetsatyaṁ kasminkāle'nṛtaṁ vadet.
3.
kim svit satyam kim anṛtam kim svit dharmyam sanātanam
kasmin kāle vadet satyam kasmin kāle anṛtam vadet
kasmin kāle vadet satyam kasmin kāle anṛtam vadet
3.
kim svit satyam,
kim anṛtam,
kim svit sanātanam dharmyam? kasmin kāle satyam vadet,
kasmin kāle anṛtam vadet?
kim anṛtam,
kim svit sanātanam dharmyam? kasmin kāle satyam vadet,
kasmin kāle anṛtam vadet?
3.
What exactly is truth, and what is untruth? What truly constitutes eternal (sanātana) natural law (dharma)? When should one speak the truth, and when should one speak an untruth?
भीष्म उवाच ।
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।
यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत ॥४॥
सत्यस्य वचनं साधु न सत्याद्विद्यते परम् ।
यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत ॥४॥
4. bhīṣma uvāca ,
satyasya vacanaṁ sādhu na satyādvidyate param ,
yadbhūloke sudurjñātaṁ tatte vakṣyāmi bhārata.
satyasya vacanaṁ sādhu na satyādvidyate param ,
yadbhūloke sudurjñātaṁ tatte vakṣyāmi bhārata.
4.
bhīṣmaḥ uvāca satyasya vacanam sādhu na satyāt vidyate
param yat bhūloke sudurjñātam tat te vakṣyāmi bhārata
param yat bhūloke sudurjñātam tat te vakṣyāmi bhārata
4.
bhīṣmaḥ uvāca: satyasya vacanam sādhu.
satyāt param na vidyate.
yat bhūloke sudurjñātam,
tat te bhārata vakṣyāmi.
satyāt param na vidyate.
yat bhūloke sudurjñātam,
tat te bhārata vakṣyāmi.
4.
Bhishma said: Speaking the truth is righteous; there is nothing higher than truth. That which is extremely difficult to comprehend in this earthly realm (bhūloka) – that I will now explain to you, O Bhārata.
भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत् ॥५॥
यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत् ॥५॥
5. bhavetsatyaṁ na vaktavyaṁ vaktavyamanṛtaṁ bhavet ,
yatrānṛtaṁ bhavetsatyaṁ satyaṁ vāpyanṛtaṁ bhavet.
yatrānṛtaṁ bhavetsatyaṁ satyaṁ vāpyanṛtaṁ bhavet.
5.
bhavet satyam na vaktavyam vaktavyam anṛtam bhavet
yatra anṛtam bhavet satyam satyam vā api anṛtam bhavet
yatra anṛtam bhavet satyam satyam vā api anṛtam bhavet
5.
satyam na vaktavyam bhavet,
anṛtam vaktavyam bhavet.
yatra anṛtam satyam bhavet,
vā api satyam anṛtam bhavet.
anṛtam vaktavyam bhavet.
yatra anṛtam satyam bhavet,
vā api satyam anṛtam bhavet.
5.
It may happen that truth should not be spoken, and untruth should be spoken. This occurs in situations where what is seemingly untruth becomes (beneficial like) truth, or where truth itself becomes (harmful like) untruth.
तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम् ।
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥६॥
सत्यानृते विनिश्चित्य ततो भवति धर्मवित् ॥६॥
6. tādṛśe muhyate bālo yatra satyamaniṣṭhitam ,
satyānṛte viniścitya tato bhavati dharmavit.
satyānṛte viniścitya tato bhavati dharmavit.
6.
tādr̥śe muhyate bālaḥ yatra satyam aniṣṭhitam
satyānṛte viniścitya tataḥ bhavati dharmavit
satyānṛte viniścitya tataḥ bhavati dharmavit
6.
yatra satyam aniṣṭhitam tādr̥śe bālaḥ muhyate
satyānṛte viniścitya tataḥ bhavati dharmavit
satyānṛte viniścitya tataḥ bhavati dharmavit
6.
An ignorant person is confused in a situation where truth is not firmly established. By thoroughly distinguishing between truth and untruth, one then becomes a knower of natural law (dharma).
अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः ।
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥७॥
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव ॥७॥
7. apyanāryo'kṛtaprajñaḥ puruṣo'pi sudāruṇaḥ ,
sumahatprāpnuyātpuṇyaṁ balāko'ndhavadhādiva.
sumahatprāpnuyātpuṇyaṁ balāko'ndhavadhādiva.
7.
api anāryaḥ akṛtaprajñaḥ puruṣaḥ api sudāruṇaḥ
sumahat prāpnuyāt puṇyam balākaḥ andhavadhāt iva
sumahat prāpnuyāt puṇyam balākaḥ andhavadhāt iva
7.
api anāryaḥ akṛtaprajñaḥ api sudāruṇaḥ puruṣaḥ
sumahat puṇyam prāpnuyāt balākaḥ andhavadhāt iva
sumahat puṇyam prāpnuyāt balākaḥ andhavadhāt iva
7.
Even a person who is ignoble, unwise, and extremely cruel may attain great merit, just as Balaka did from killing the blind.
किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित् ।
सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः ॥८॥
सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः ॥८॥
8. kimāścaryaṁ ca yanmūḍho dharmakāmo'pyadharmavit ,
sumahatprāpnuyātpāpaṁ gaṅgāyāmiva kauśikaḥ.
sumahatprāpnuyātpāpaṁ gaṅgāyāmiva kauśikaḥ.
8.
kim āścaryam ca yat mūḍhaḥ dharmakāmaḥ api adharmavit
sumahat prāpnuyāt pāpam gaṅgāyām iva kauśikaḥ
sumahat prāpnuyāt pāpam gaṅgāyām iva kauśikaḥ
8.
ca kim āścaryam yat mūḍhaḥ dharmakāmaḥ api adharmavit
sumahat prāpnuyāt pāpam gaṅgāyām iva kauśikaḥ
sumahat prāpnuyāt pāpam gaṅgāyām iva kauśikaḥ
8.
And what surprise is it that a foolish person, even though desiring righteousness (dharma), yet ignorant of it, may incur a great sin, just like Kauśika did in the Gaṅgā?
तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः ।
दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति ॥९॥
दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति ॥९॥
9. tādṛśo'yamanupraśno yatra dharmaḥ sudurvacaḥ ,
duṣkaraḥ pratisaṁkhyātuṁ tarkeṇātra vyavasyati.
duṣkaraḥ pratisaṁkhyātuṁ tarkeṇātra vyavasyati.
9.
tādr̥śaḥ ayam anupraśnaḥ yatra dharmaḥ sudurvacaḥ
duṣkaraḥ pratisaṃkhyātum tarkeṇa atra vyavasyati
duṣkaraḥ pratisaṃkhyātum tarkeṇa atra vyavasyati
9.
ayam anupraśnaḥ tādr̥śaḥ yatra dharmaḥ sudurvacaḥ
duṣkaraḥ pratisaṃkhyātum tarkeṇa atra vyavasyati
duṣkaraḥ pratisaṃkhyātum tarkeṇa atra vyavasyati
9.
This inquiry is of such a nature that the intrinsic nature (dharma) is very difficult to explain, hard to analyze, and one must resolve it here through reasoning.
प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम् ।
यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः ॥१०॥
यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः ॥१०॥
10. prabhāvārthāya bhūtānāṁ dharmapravacanaṁ kṛtam ,
yatsyādahiṁsāsaṁyuktaṁ sa dharma iti niścayaḥ.
yatsyādahiṁsāsaṁyuktaṁ sa dharma iti niścayaḥ.
10.
prabhāvārthāya bhūtānām dharmapravacanam kṛtam
yat syāt ahiṃsāsaṃyuktam saḥ dharmaḥ iti niścayaḥ
yat syāt ahiṃsāsaṃyuktam saḥ dharmaḥ iti niścayaḥ
10.
bhūtānām prabhāvārthāya dharmapravacanam kṛtam
yat ahiṃsāsaṃyuktam syāt saḥ dharmaḥ iti niścayaḥ
yat ahiṃsāsaṃyuktam syāt saḥ dharmaḥ iti niścayaḥ
10.
A discourse on natural law (dharma) was established for the welfare of all beings. That which is imbued with non-violence is, without doubt, that very natural law (dharma).
धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः ।
यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥११॥
यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥११॥
11. dhāraṇāddharma ityāhurdharmeṇa vidhṛtāḥ prajāḥ ,
yatsyāddhāraṇasaṁyuktaṁ sa dharma iti niścayaḥ.
yatsyāddhāraṇasaṁyuktaṁ sa dharma iti niścayaḥ.
11.
dhāraṇāt dharmaḥ iti āhuḥ dharmeṇa vidhṛtāḥ prajāḥ
yat syāt dhāraṇasaṃyuktam saḥ dharmaḥ iti niścayaḥ
yat syāt dhāraṇasaṃyuktam saḥ dharmaḥ iti niścayaḥ
11.
dhāraṇāt dharmaḥ iti āhuḥ dharmeṇa prajāḥ vidhṛtāḥ
yat dhāraṇasaṃyuktam syāt saḥ dharmaḥ iti niścayaḥ
yat dhāraṇasaṃyuktam syāt saḥ dharmaḥ iti niścayaḥ
11.
They call it natural law (dharma) because of its characteristic of upholding or sustaining; it is by natural law (dharma) that beings are sustained. That which is imbued with the quality of upholding is, without doubt, that very natural law (dharma).
श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः ।
न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते ॥१२॥
न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते ॥१२॥
12. śrutidharma iti hyeke netyāhurapare janāḥ ,
na tu tatpratyasūyāmo na hi sarvaṁ vidhīyate.
na tu tatpratyasūyāmo na hi sarvaṁ vidhīyate.
12.
śrutidharmaḥ iti hi eke na iti āhuḥ apare janāḥ
na tu tat pratyasūyāmaḥ na hi sarvam vidhīyate
na tu tat pratyasūyāmaḥ na hi sarvam vidhīyate
12.
eke hi śrutidharmaḥ iti (vadanti) apare janāḥ na iti āhuḥ
tu vayam tat na pratyasūyāmaḥ hi sarvam na vidhīyate
tu vayam tat na pratyasūyāmaḥ hi sarvam na vidhīyate
12.
Indeed, some people say that natural law (dharma) is based on scripture (śruti), while others say it is not. However, we do not disapprove of that, for not everything is necessarily ordained by scripture.
येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित् ।
तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः ॥१३॥
तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः ॥१३॥
13. ye'nyāyena jihīrṣanto dhanamicchanti karhicit ,
tebhyastanna tadākhyeyaṁ sa dharma iti niścayaḥ.
tebhyastanna tadākhyeyaṁ sa dharma iti niścayaḥ.
13.
ye anyāyena jihīrṣantaḥ dhanam icchanti karhicit
tebhyaḥ tat na tadā ākhyeyam saḥ dharmaḥ iti niścayaḥ
tebhyaḥ tat na tadā ākhyeyam saḥ dharmaḥ iti niścayaḥ
13.
ye anyāyena dhanam jihīrṣantaḥ karhicit icchanti
tebhyaḥ tat na tadā ākhyeyam saḥ dharmaḥ iti niścayaḥ
tebhyaḥ tat na tadā ākhyeyam saḥ dharmaḥ iti niścayaḥ
13.
Those who, wishing to seize wealth unjustly, desire it at any time, to them that natural law (dharma) should not be taught then. Such is the definitive understanding of natural law (dharma).
अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन ।
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात् ॥१४॥
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात् ॥१४॥
14. akūjanena cenmokṣo nātra kūjetkathaṁcana ,
avaśyaṁ kūjitavyaṁ vā śaṅkeranvāpyakūjanāt.
avaśyaṁ kūjitavyaṁ vā śaṅkeranvāpyakūjanāt.
14.
akūjanena cet mokṣaḥ na atra kūjet kathaṃcana
avaśyam kūjitavyam vā śaṅkeran vā api akūjanāt
avaśyam kūjitavyam vā śaṅkeran vā api akūjanāt
14.
cet akūjanena mokṣaḥ,
atra kathaṃcana na kūjet.
vā avaśyam kūjitavyam,
vā akūjanāt api śaṅkeran.
atra kathaṃcana na kūjet.
vā avaśyam kūjitavyam,
vā akūjanāt api śaṅkeran.
14.
If liberation (mokṣa) is achieved through silence (not speaking), then one should certainly not speak in this matter. However, if speaking is absolutely necessary, people might become suspicious due to one's silence.
श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ।
यः पापैः सह संबन्धान्मुच्यते शपथादिति ॥१५॥
यः पापैः सह संबन्धान्मुच्यते शपथादिति ॥१५॥
15. śreyastatrānṛtaṁ vaktuṁ satyāditi vicāritam ,
yaḥ pāpaiḥ saha saṁbandhānmucyate śapathāditi.
yaḥ pāpaiḥ saha saṁbandhānmucyate śapathāditi.
15.
śreyaḥ tatra anṛtam vaktum satyāt iti vicāritam
yaḥ pāpaiḥ saha saṃbandhāt mucyate śapathāt iti
yaḥ pāpaiḥ saha saṃbandhāt mucyate śapathāt iti
15.
iti vicāritam: tatra satyāt anṛtam vaktum śreyaḥ,
yaḥ pāpaiḥ saha saṃbandhāt śapathāt mucyate iti.
yaḥ pāpaiḥ saha saṃbandhāt śapathāt mucyate iti.
15.
It has been determined that in such a situation, it is better to speak an untruth than the truth, [especially if by doing so] one is freed from association with sinful people and from the consequences of an oath.
न च तेभ्यो धनं देयं शक्ये सति कथंचन ।
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ॥१६॥
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ॥१६॥
16. na ca tebhyo dhanaṁ deyaṁ śakye sati kathaṁcana ,
pāpebhyo hi dhanaṁ dattaṁ dātāramapi pīḍayet.
pāpebhyo hi dhanaṁ dattaṁ dātāramapi pīḍayet.
16.
na ca tebhyaḥ dhanam deyam śakye sati kathaṃcana
pāpebhyaḥ hi dhanam dattam dātāram api pīḍayet
pāpebhyaḥ hi dhanam dattam dātāram api pīḍayet
16.
ca śakye sati,
kathaṃcana tebhyaḥ dhanam na deyam.
hi pāpebhyaḥ dattam dhanam api dātāram pīḍayet.
kathaṃcana tebhyaḥ dhanam na deyam.
hi pāpebhyaḥ dattam dhanam api dātāram pīḍayet.
16.
And certainly, wealth should not be given to those [sinful people] under any circumstances if it is possible [to avoid it]. For wealth given to sinful people will indeed cause suffering even to the giver.
स्वशरीरोपरोधेन वरमादातुमिच्छतः ।
सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित् ।
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ॥१७॥
सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित् ।
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः ॥१७॥
17. svaśarīroparodhena varamādātumicchataḥ ,
satyasaṁpratipattyarthaṁ ye brūyuḥ sākṣiṇaḥ kvacit ,
anuktvā tatra tadvācyaṁ sarve te'nṛtavādinaḥ.
satyasaṁpratipattyarthaṁ ye brūyuḥ sākṣiṇaḥ kvacit ,
anuktvā tatra tadvācyaṁ sarve te'nṛtavādinaḥ.
17.
svaśarīroparodhena varam ādātum
icchataḥ satyasaṃpratipatyartham ye
brūyuḥ sākṣiṇaḥ kvacit anuktvā tatra
tat vācyam sarve te anṛtavādinaḥ
icchataḥ satyasaṃpratipatyartham ye
brūyuḥ sākṣiṇaḥ kvacit anuktvā tatra
tat vācyam sarve te anṛtavādinaḥ
17.
ye sākṣiṇaḥ kvacit svaśarīroparodhena varam ādātum icchataḥ,
satyasaṃpratipatyartham brūyuḥ,
tatra tat vācyam anuktvā,
te sarve anṛtavādinaḥ.
satyasaṃpratipatyartham brūyuḥ,
tatra tat vācyam anuktvā,
te sarve anṛtavādinaḥ.
17.
Those witnesses who, desiring to save their own lives (sva-śarīra), might speak in some situation for the sake of establishing the truth, but do not state what should be said in that matter, all of them are speakers of untruth.
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् ।
परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः ॥१८॥
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात् ।
परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः ॥१८॥
18. prāṇātyaye vivāhe ca vaktavyamanṛtaṁ bhavet ,
arthasya rakṣaṇārthāya pareṣāṁ dharmakāraṇāt ,
pareṣāṁ dharmamākāṅkṣannīcaḥ syāddharmabhikṣukaḥ.
arthasya rakṣaṇārthāya pareṣāṁ dharmakāraṇāt ,
pareṣāṁ dharmamākāṅkṣannīcaḥ syāddharmabhikṣukaḥ.
18.
prāṇātyaye vivāhe ca vaktavyam anṛtam
bhavet arthasya rakṣaṇārthāya
pareṣām dharmakāraṇāt pareṣām dharmam
ākaṅkṣan nīcaḥ syāt dharmabhikṣukaḥ
bhavet arthasya rakṣaṇārthāya
pareṣām dharmakāraṇāt pareṣām dharmam
ākaṅkṣan nīcaḥ syāt dharmabhikṣukaḥ
18.
prāṇātyaye vivāhe ca arthasya
rakṣaṇārthāya pareṣām dharmakāraṇāt anṛtam
vaktavyam bhavet pareṣām dharmam
ākaṅkṣan nīcaḥ dharmabhikṣukaḥ syāt
rakṣaṇārthāya pareṣām dharmakāraṇāt anṛtam
vaktavyam bhavet pareṣām dharmam
ākaṅkṣan nīcaḥ dharmabhikṣukaḥ syāt
18.
One may speak an untruth in a life-threatening situation, in marriage, for the protection of property, or for the sake of another's intrinsic nature (dharma). However, one who desires the intrinsic nature (dharma) of others would be a low person, a beggar of intrinsic nature (dharma).
प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः ।
यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः ॥१९॥
यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः ॥१९॥
19. pratiśrutya tu dātavyaṁ śvaḥkāryastu balātkṛtaḥ ,
yaḥ kaściddharmasamayātpracyuto'dharmamāsthitaḥ.
yaḥ kaściddharmasamayātpracyuto'dharmamāsthitaḥ.
19.
pratiśrutya tu dātavyam śvaḥkāryaḥ tu balātkṛtaḥ
yaḥ kaścit dharmasamayāt pracyutaḥ adharmam āsthitaḥ
yaḥ kaścit dharmasamayāt pracyutaḥ adharmam āsthitaḥ
19.
pratiśrutya tu dātavyam śvaḥkāryaḥ tu balātkṛtaḥ
yaḥ kaścit dharmasamayāt pracyutaḥ adharmam āsthitaḥ
yaḥ kaścit dharmasamayāt pracyutaḥ adharmam āsthitaḥ
19.
Indeed, what has been promised must be given, and a task scheduled for tomorrow may be compelled. Whoever has deviated from their prescribed constitution (dharma) and embraced unrighteousness (adharma)...
शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम् ।
सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः ॥२०॥
सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः ॥२०॥
20. śaṭhaḥ svadharmamutsṛjya tamicchedupajīvitum ,
sarvopāyairnihantavyaḥ pāpo nikṛtijīvanaḥ.
sarvopāyairnihantavyaḥ pāpo nikṛtijīvanaḥ.
20.
śaṭhaḥ svadharmam utsṛjya tam icchet upajīvitum
sarvopāyaiḥ nihantavyaḥ pāpaḥ nikṛtijīvanaḥ
sarvopāyaiḥ nihantavyaḥ pāpaḥ nikṛtijīvanaḥ
20.
śaṭhaḥ svadharmam utsṛjya tam upajīvitum icchet
pāpaḥ nikṛtijīvanaḥ sarvopāyaiḥ nihantavyaḥ
pāpaḥ nikṛtijīvanaḥ sarvopāyaiḥ nihantavyaḥ
20.
A rogue, having abandoned his own intrinsic nature (dharma), might desire to subsist by means of it. Such a wicked person, who lives by deceit, should be destroyed by all means.
धनमित्येव पापानां सर्वेषामिह निश्चयः ।
येऽविषह्या ह्यसंभोज्या निकृत्या पतनं गताः ॥२१॥
येऽविषह्या ह्यसंभोज्या निकृत्या पतनं गताः ॥२१॥
21. dhanamityeva pāpānāṁ sarveṣāmiha niścayaḥ ,
ye'viṣahyā hyasaṁbhojyā nikṛtyā patanaṁ gatāḥ.
ye'viṣahyā hyasaṁbhojyā nikṛtyā patanaṁ gatāḥ.
21.
dhanam iti eva pāpānām sarveṣām iha niścayaḥ ye
aviṣahyāḥ hi asaṃbhojyāḥ nikṛtyā patanam gatāḥ
aviṣahyāḥ hi asaṃbhojyāḥ nikṛtyā patanam gatāḥ
21.
iha sarveṣām pāpānām dhanam iti eva niścayaḥ ye
aviṣahyāḥ hi asaṃbhojyāḥ nikṛtyā patanam gatāḥ
aviṣahyāḥ hi asaṃbhojyāḥ nikṛtyā patanam gatāḥ
21.
Indeed, for all wicked people here, wealth is the certain objective. Those who are intolerable and with whom one should surely not associate, have fallen into degradation through deceit.
च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते ।
धनादानाद्दुःखतरं जीविताद्विप्रयोजनम् ॥२२॥
धनादानाद्दुःखतरं जीविताद्विप्रयोजनम् ॥२२॥
22. cyutā devamanuṣyebhyo yathā pretāstathaiva te ,
dhanādānādduḥkhataraṁ jīvitādviprayojanam.
dhanādānādduḥkhataraṁ jīvitādviprayojanam.
22.
cyutāḥ deva-manuṣyebhyaḥ yathā pretāḥ tathā eva
te dhana-ādānāt duḥkhataram jīvitāt viprayojanam
te dhana-ādānāt duḥkhataram jīvitāt viprayojanam
22.
te deva-manuṣyebhyaḥ cyutāḥ yathā pretāḥ tathā
eva jīvitāt viprayojanam dhana-ādānāt duḥkhataram
eva jīvitāt viprayojanam dhana-ādānāt duḥkhataram
22.
Those who have fallen from the graces of gods and humans are indeed like departed spirits (pretas). To be deprived of one's livelihood or very life is more painful than the confiscation of wealth.
अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः ।
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः ॥२३॥
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः ॥२३॥
23. ayaṁ vo rocatāṁ dharma iti vācyaḥ prayatnataḥ ,
na kaścidasti pāpānāṁ dharma ityeṣa niścayaḥ.
na kaścidasti pāpānāṁ dharma ityeṣa niścayaḥ.
23.
ayam vaḥ rocatām dharmaḥ iti vācyaḥ prayatnataḥ
na kaścit asti pāpānām dharmaḥ iti eṣaḥ niścayaḥ
na kaścit asti pāpānām dharmaḥ iti eṣaḥ niścayaḥ
23.
ayam dharmaḥ vaḥ rocatām iti prayatnataḥ vācyaḥ
pāpānām dharmaḥ kaścit na asti iti eṣaḥ niścayaḥ
pāpānām dharmaḥ kaścit na asti iti eṣaḥ niścayaḥ
23.
This natural law (dharma) should be diligently proclaimed as that which ought to be pleasing to you. There is no natural law (dharma) pertaining to wicked deeds; this is a firm conviction.
तथागतं च यो हन्यान्नासौ पापेन लिप्यते ।
स्वकर्मणा हतं हन्ति हत एव स हन्यते ।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥२४॥
स्वकर्मणा हतं हन्ति हत एव स हन्यते ।
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु ॥२४॥
24. tathāgataṁ ca yo hanyānnāsau pāpena lipyate ,
svakarmaṇā hataṁ hanti hata eva sa hanyate ,
teṣu yaḥ samayaṁ kaścitkurvīta hatabuddhiṣu.
svakarmaṇā hataṁ hanti hata eva sa hanyate ,
teṣu yaḥ samayaṁ kaścitkurvīta hatabuddhiṣu.
24.
tathāgatam ca yaḥ hanyāt na asau
pāpena lipyate sva-karmaṇā hatam
hanti hataḥ eva saḥ hanyate teṣu yaḥ
samayam kaścit kurvīta hata-buddhiṣu
pāpena lipyate sva-karmaṇā hatam
hanti hataḥ eva saḥ hanyate teṣu yaḥ
samayam kaścit kurvīta hata-buddhiṣu
24.
ca yaḥ tathāgatam hanyāt,
asau pāpena na lipyate sva-karmaṇā hatam hanti; saḥ hataḥ eva hanyate yaḥ teṣu hata-buddhiṣu kaścit samayam kurvīta
asau pāpena na lipyate sva-karmaṇā hatam hanti; saḥ hataḥ eva hanyate yaḥ teṣu hata-buddhiṣu kaścit samayam kurvīta
24.
And whoever would kill one who has fulfilled their destiny (tathāgata) is not tainted by sin. For he kills one already slain by their own action (karma); indeed, that person, already as good as slain, is then (truly) killed. Whoever would make an agreement with such individuals, whose intellects are destroyed (hatabuddhi), is indeed foolish.
यथा काकश्च गृध्रश्च तथैवोपधिजीविनः ।
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ॥२५॥
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु ॥२५॥
25. yathā kākaśca gṛdhraśca tathaivopadhijīvinaḥ ,
ūrdhvaṁ dehavimokṣānte bhavantyetāsu yoniṣu.
ūrdhvaṁ dehavimokṣānte bhavantyetāsu yoniṣu.
25.
yathā kākaḥ ca gṛdhraḥ ca tathā eva upadhi-jīvinaḥ
ūrdhvam deha-vimokṣa-ante bhavanti etāsu yoniṣu
ūrdhvam deha-vimokṣa-ante bhavanti etāsu yoniṣu
25.
yathā kākaḥ ca gṛdhraḥ ca,
tathā eva upadhi-jīvinaḥ deha-vimokṣa-ante ūrdhvam etāsu yoniṣu bhavanti
tathā eva upadhi-jīvinaḥ deha-vimokṣa-ante ūrdhvam etāsu yoniṣu bhavanti
25.
Just as there are crows and vultures, so too are those who live by deceit. After the release from the body (death), they are reborn into these very species.
यस्मिन्यथा वर्तते यो मनुष्यस्तस्मिंस्तथा वर्तितव्यं स धर्मः ।
मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः ॥२६॥
मायाचारो मायया वर्तितव्यः साध्वाचारः साधुना प्रत्युदेयः ॥२६॥
26. yasminyathā vartate yo manuṣya;stasmiṁstathā vartitavyaṁ sa dharmaḥ ,
māyācāro māyayā vartitavyaḥ; sādhvācāraḥ sādhunā pratyudeyaḥ.
māyācāro māyayā vartitavyaḥ; sādhvācāraḥ sādhunā pratyudeyaḥ.
26.
yasmin yathā vartate yaḥ manuṣyaḥ
tasmin tathā vartitavyam saḥ
dharmaḥ māyācāraḥ māyayā vartitavyaḥ
sādhvācāraḥ sādhunā pratyudeyaḥ
tasmin tathā vartitavyam saḥ
dharmaḥ māyācāraḥ māyayā vartitavyaḥ
sādhvācāraḥ sādhunā pratyudeyaḥ
26.
yaḥ manuṣyaḥ yasmin yathā vartate,
tasmin tathā vartitavyam; saḥ dharmaḥ.
māyācāraḥ māyayā vartitavyaḥ,
(ca) sādhvācāraḥ sādhunā pratyudeyaḥ.
tasmin tathā vartitavyam; saḥ dharmaḥ.
māyācāraḥ māyayā vartitavyaḥ,
(ca) sādhvācāraḥ sādhunā pratyudeyaḥ.
26.
One should act towards a person in the same way that person acts; that is the natural law (dharma). A deceitful person should be treated with deceit (māyā), and a righteous person should be responded to with righteousness.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110 (current chapter)
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47