Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-14

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अथ गावल्गणिर्धीमान्समरादेत्य संजयः ।
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥१॥
1. vaiśaṁpāyana uvāca ,
atha gāvalgaṇirdhīmānsamarādetya saṁjayaḥ ,
pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit.
1. वैशंपायनः उवाच अथ गावल्गणिः धीमान् समरात् एत्य
संजयः प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित्
1. वैशंपायनः उवाच अथ धीमान् गावल्गणिः संजयः समरात्
एत्य सर्वस्य प्रत्यक्षदर्शी भूतभव्यभविष्यवित्
1. Vaiśampayana said: Then, the intelligent Sanjaya, son of Gavālgaṇa, who had come from the battle, an eyewitness to everything, and a knower of the past, present, and future...
ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः ।
आचष्ट निहतं भीष्मं भरतानाममध्यमम् ॥२॥
2. dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ ,
ācaṣṭa nihataṁ bhīṣmaṁ bharatānāmamadhyamam.
2. ध्यायते धृतराष्ट्राय सहसा उपेत्य दुःखितः
आचष्ट निहतम् भीष्मम् भरतानाम् अमध्यमम्
2. दुःखितः सहसा ध्यायते धृतराष्ट्राय उपेत्य
भरतानाम् अमध्यमम् भीष्मम् निहतम् आचष्ट
2. ...sorrowfully, he suddenly approached Dhritarashtra, who was anxious, and announced that Bhishma, the foremost among the Bharatas, had been slain.
संजयोऽहं महाराज नमस्ते भरतर्षभ ।
हतो भीष्मः शांतनवो भरतानां पितामहः ॥३॥
3. saṁjayo'haṁ mahārāja namaste bharatarṣabha ,
hato bhīṣmaḥ śāṁtanavo bharatānāṁ pitāmahaḥ.
3. संजयः अहम् महाराज नमः ते भरतर्षभ
हतः भीष्मः शांतनवः भरतानाम् पितामहः
3. महाराज भरतर्षभ अहम् संजयः ते नमः
शांतनवः भरतानाम् पितामहः भीष्मः हतः
3. "O great king, O best among the Bharatas, I am Sanjaya. Salutations to you. Bhishma, the son of Shantanu, the grandfather of the Bharatas, has been slain."
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम् ।
शरतल्पगतः सोऽद्य शेते कुरुपितामहः ॥४॥
4. kakudaṁ sarvayodhānāṁ dhāma sarvadhanuṣmatām ,
śaratalpagataḥ so'dya śete kurupitāmahaḥ.
4. ककुदम् सर्वयोधानाम् धाम सर्वधनुष्मताम्
शरतल्पगतः सः अद्य शेते कुरुपितामहः
4. सः सर्वयोधानाम् ककुदम् सर्वधनुष्मताम्
धाम कुरुपितामहः अद्य शरतल्पगतः शेते
4. He, the chief among all warriors, the glory of all archers, the grandfather of the Kurus, now lies today on a bed of arrows.
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत् ।
स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना ॥५॥
5. yasya vīryaṁ samāśritya dyūtaṁ putrastavākarot ,
sa śete nihato rājansaṁkhye bhīṣmaḥ śikhaṇḍinā.
5. yasya vīryaṃ samāśritya dyūtaṃ putras tava akarot
saḥ śete nihataḥ rājan saṃkhye bhīṣmaḥ śikhaṇḍinā
5. rājan yasya vīryaṃ samāśritya tava putras dyūtaṃ
akarot saḥ bhīṣmaḥ śikhaṇḍinā saṃkhye nihataḥ śete
5. O King, Bhishma, relying on whose prowess your son undertook the gambling, now lies slain in battle by Shikhandin.
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे ।
जिगायैकरथेनैव काशिपुर्यां महारथः ॥६॥
6. yaḥ sarvānpṛthivīpālānsamavetānmahāmṛdhe ,
jigāyaikarathenaiva kāśipuryāṁ mahārathaḥ.
6. yaḥ sarvān pṛthivīpālān samavetān mahāmṛdhe
jigāya ekarathena eva kāśipuryām mahārathaḥ
6. yaḥ mahārathaḥ ekarathena eva kāśipuryām
mahāmṛdhe samavetān sarvān pṛthivīpālān jigāya
6. He, the great warrior, who alone, with a single chariot, conquered all the kings assembled in the great battle at the city of Kashi.
जामदग्न्यं रणे राममायोध्य वसुसंभवः ।
न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥७॥
7. jāmadagnyaṁ raṇe rāmamāyodhya vasusaṁbhavaḥ ,
na hato jāmadagnyena sa hato'dya śikhaṇḍinā.
7. jāmadagnyaṃ raṇe rāmam āyodhya vasusaṃbhavaḥ na
hataḥ jāmadagnyena saḥ hataḥ adya śikhaṇḍinā
7. vasusaṃbhavaḥ raṇe jāmadagnyaṃ rāmam āyodhya
jāmadagnyena na hataḥ saḥ adya śikhaṇḍinā hataḥ
7. He, Bhishma (vasusaṃbhava), after fighting Rama Jamadagnya in battle, was not slain by Jamadagnya (Parashurama); yet, today, he is slain by Shikhandin.
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव ।
समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरासमः ॥८॥
8. mahendrasadṛśaḥ śaurye sthairye ca himavāniva ,
samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ.
8. mahendrasadṛśaḥ śaurye sthairye ca himavān iva
samudraḥ iva gāmbhīrye sahiṣṇutve dharāsamaḥ
8. śaurye mahendrasadṛśaḥ ca sthairye himavān iva
gāmbhīrye samudraḥ iva sahiṣṇutve dharāsamaḥ
8. He was like Mahendra (Indra) in valor and like the Himalaya in steadfastness. He was like the ocean in profundity, and like the earth in forbearance.
शरदंष्ट्रो धनुर्वक्त्रः खड्गजिह्वो दुरासदः ।
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥९॥
9. śaradaṁṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ ,
narasiṁhaḥ pitā te'dya pāñcālyena nipātitaḥ.
9. śaradaṃṣṭraḥ dhanurvaktraḥ khaḍgajihvaḥ durāsadaḥ
narasiṃhaḥ pitā te adya pāñcālyena nipātitaḥ
9. te pitā śaradaṃṣṭraḥ dhanurvaktraḥ khaḍgajihvaḥ
durāsadaḥ narasiṃhaḥ adya pāñcālyena nipātitaḥ
9. Your father, who was like a man-lion (narasiṃha) with arrows as fangs, a bow as a mouth, and a sword as a tongue, and who was unassailable, has been struck down today by the son of Pāñcāla (Dhṛṣṭadyumna).
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे ।
प्रवेपत भयोद्विग्नं सिंहं दृष्ट्वेव गोगणः ॥१०॥
10. pāṇḍavānāṁ mahatsainyaṁ yaṁ dṛṣṭvodyantamāhave ,
pravepata bhayodvignaṁ siṁhaṁ dṛṣṭveva gogaṇaḥ.
10. pāṇḍavānām mahat sainyam yam dṛṣṭvā udyantam āhave
pravepata bhayodvignam siṃham dṛṣṭvā iva gogaṇaḥ
10. yam āhave udyantam dṛṣṭvā,
pāṇḍavānām mahat sainyam bhayodvignam pravepata,
siṃham dṛṣṭvā iva gogaṇaḥ
10. Just as a herd of cows trembles, agitated with fear, upon seeing a lion, so too did the Pāṇḍavas' great army tremble, agitated with fear, upon seeing him (Droṇa) advancing in battle.
परिरक्ष्य स सेनां ते दशरात्रमनीकहा ।
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥११॥
11. parirakṣya sa senāṁ te daśarātramanīkahā ,
jagāmāstamivādityaḥ kṛtvā karma suduṣkaram.
11. parirakṣya sa senām te daśarātram anīkahā
jagāma astam iva ādityaḥ kṛtvā karma suduṣkaram
11. sa anīkahā te senām daśarātram parirakṣya,
suduṣkaram karma kṛtvā,
आदित्यः अस्तम् इव जगाम
11. Having protected your army for ten nights, he, the slayer of armies, accomplished a very arduous task (karma) and then departed, like the setting sun.
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः ।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥१२॥
12. yaḥ sa śakra ivākṣobhyo varṣanbāṇānsahasraśaḥ ,
jaghāna yudhi yodhānāmarbudaṁ daśabhirdinaiḥ.
12. yaḥ sa śakraḥ iva akṣobhyaḥ varṣan bāṇān sahasraśaḥ
jaghāna yudhi yodhānām arbudam daśabhiḥ dinaiḥ
12. yaḥ sa śakraḥ iva akṣobhyaḥ,
sahasraśaḥ bāṇān varṣan,
yudhi yodhānām arbudam daśabhiḥ dinaiḥ jaghāna
12. That (Droṇa), who was unassailable like Indra, showering thousands of arrows, slew a myriad of warriors in battle within just ten days.
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः ।
तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥१३॥
13. sa śete niṣṭananbhūmau vātarugṇa iva drumaḥ ,
tava durmantrite rājanyathā nārhaḥ sa bhārata.
13. saḥ śete niṣṭanan bhūmau vātarugṇaḥ iva drumaḥ
tava durmantrite rājan yathā na arhaḥ saḥ bhārata
13. rājan bhārata tava durmantrite saḥ vātarugṇaḥ
drumaḥ iva niṣṭanan bhūmau śete yathā saḥ na arhaḥ
13. O King, O Bhārata, he lies groaning on the ground, like a tree broken by the wind, because of your poor counsel, though he did not deserve such a fate.