Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-19

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
ब्राह्मण उवाच ।
यः स्यादेकायने लीनस्तूष्णीं किंचिदचिन्तयन् ।
पूर्वं पूर्वं परित्यज्य स निरारम्भको भवेत् ॥१॥
1. brāhmaṇa uvāca ,
yaḥ syādekāyane līnastūṣṇīṁ kiṁcidacintayan ,
pūrvaṁ pūrvaṁ parityajya sa nirārambhako bhavet.
सर्वमित्रः सर्वसहः समरक्तो जितेन्द्रियः ।
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥२॥
2. sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ ,
vyapetabhayamanyuśca kāmahā mucyate naraḥ.
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।
अमानी निरभीमानः सर्वतो मुक्त एव सः ॥३॥
3. ātmavatsarvabhūteṣu yaścarenniyataḥ śuciḥ ,
amānī nirabhīmānaḥ sarvato mukta eva saḥ.
जीवितं मरणं चोभे सुखदुःखे तथैव च ।
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ॥४॥
4. jīvitaṁ maraṇaṁ cobhe sukhaduḥkhe tathaiva ca ,
lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate.
न कस्यचित्स्पृहयते नावजानाति किंचन ।
निर्द्वंद्वो वीतरागात्मा सर्वतो मुक्त एव सः ॥५॥
5. na kasyacitspṛhayate nāvajānāti kiṁcana ,
nirdvaṁdvo vītarāgātmā sarvato mukta eva saḥ.
अनमित्रोऽथ निर्बन्धुरनपत्यश्च यः क्वचित् ।
त्यक्तधर्मार्थकामश्च निराकाङ्क्षी स मुच्यते ॥६॥
6. anamitro'tha nirbandhuranapatyaśca yaḥ kvacit ,
tyaktadharmārthakāmaśca nirākāṅkṣī sa mucyate.
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।
धातुक्षयप्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ॥७॥
7. naiva dharmī na cādharmī pūrvopacitahā ca yaḥ ,
dhātukṣayapraśāntātmā nirdvaṁdvaḥ sa vimucyate.
अकर्मा चाविकाङ्क्षश्च पश्यञ्जगदशाश्वतम् ।
अस्वस्थमवशं नित्यं जन्मसंसारमोहितम् ॥८॥
8. akarmā cāvikāṅkṣaśca paśyañjagadaśāśvatam ,
asvasthamavaśaṁ nityaṁ janmasaṁsāramohitam.
वैराग्यबुद्धिः सततं तापदोषव्यपेक्षकः ।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥९॥
9. vairāgyabuddhiḥ satataṁ tāpadoṣavyapekṣakaḥ ,
ātmabandhavinirmokṣaṁ sa karotyacirādiva.
अगन्धरसमस्पर्शमशब्दमपरिग्रहम् ।
अरूपमनभिज्ञेयं दृष्ट्वात्मानं विमुच्यते ॥१०॥
10. agandharasamasparśamaśabdamaparigraham ,
arūpamanabhijñeyaṁ dṛṣṭvātmānaṁ vimucyate.
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् ।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥११॥
11. pañcabhūtaguṇairhīnamamūrtimadalepakam ,
aguṇaṁ guṇabhoktāraṁ yaḥ paśyati sa mucyate.
विहाय सर्वसंकल्पान्बुद्ध्या शारीरमानसान् ।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥१२॥
12. vihāya sarvasaṁkalpānbuddhyā śārīramānasān ,
śanairnirvāṇamāpnoti nirindhana ivānalaḥ.
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्म सनातनम् ।
परमाप्नोति संशान्तमचलं दिव्यमक्षरम् ॥१३॥
13. vimuktaḥ sarvasaṁskāraistato brahma sanātanam ,
paramāpnoti saṁśāntamacalaṁ divyamakṣaram.
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥१४॥
14. ataḥ paraṁ pravakṣyāmi yogaśāstramanuttamam ,
yajjñātvā siddhamātmānaṁ loke paśyanti yoginaḥ.
तस्योपदेशं पश्यामि यथावत्तन्निबोध मे ।
यैर्द्वारैश्चारयन्नित्यं पश्यत्यात्मानमात्मनि ॥१५॥
15. tasyopadeśaṁ paśyāmi yathāvattannibodha me ,
yairdvāraiścārayannityaṁ paśyatyātmānamātmani.
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् ।
तीव्रं तप्त्वा तपः पूर्वं ततो योक्तुमुपक्रमेत् ॥१६॥
16. indriyāṇi tu saṁhṛtya mana ātmani dhārayet ,
tīvraṁ taptvā tapaḥ pūrvaṁ tato yoktumupakramet.
तपस्वी त्यक्तसंकल्पो दम्भाहंकारवर्जितः ।
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥१७॥
17. tapasvī tyaktasaṁkalpo dambhāhaṁkāravarjitaḥ ,
manīṣī manasā vipraḥ paśyatyātmānamātmani.
स चेच्छक्नोत्ययं साधुर्योक्तुमात्मानमात्मनि ।
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥१८॥
18. sa cecchaknotyayaṁ sādhuryoktumātmānamātmani ,
tata ekāntaśīlaḥ sa paśyatyātmānamātmani.
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।
तथायमात्मनात्मानं साधु युक्तः प्रपश्यति ॥१९॥
19. saṁyataḥ satataṁ yukta ātmavānvijitendriyaḥ ,
tathāyamātmanātmānaṁ sādhu yuktaḥ prapaśyati.
यथा हि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।
तथारूपमिवात्मानं साधु युक्तः प्रपश्यति ॥२०॥
20. yathā hi puruṣaḥ svapne dṛṣṭvā paśyatyasāviti ,
tathārūpamivātmānaṁ sādhu yuktaḥ prapaśyati.
इषीकां वा यथा मुञ्जात्कश्चिन्निर्हृत्य दर्शयेत् ।
योगी निष्कृष्टमात्मानं तथा संपश्यते तनौ ॥२१॥
21. iṣīkāṁ vā yathā muñjātkaścinnirhṛtya darśayet ,
yogī niṣkṛṣṭamātmānaṁ tathā saṁpaśyate tanau.
मुञ्जं शरीरं तस्याहुरिषीकामात्मनि श्रिताम् ।
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥२२॥
22. muñjaṁ śarīraṁ tasyāhuriṣīkāmātmani śritām ,
etannidarśanaṁ proktaṁ yogavidbhiranuttamam.
यदा हि युक्तमात्मानं सम्यक्पश्यति देहभृत् ।
तदास्य नेशते कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥२३॥
23. yadā hi yuktamātmānaṁ samyakpaśyati dehabhṛt ,
tadāsya neśate kaścittrailokyasyāpi yaḥ prabhuḥ.
अन्योन्याश्चैव तनवो यथेष्टं प्रतिपद्यते ।
विनिवृत्य जरामृत्यू न हृष्यति न शोचति ॥२४॥
24. anyonyāścaiva tanavo yatheṣṭaṁ pratipadyate ,
vinivṛtya jarāmṛtyū na hṛṣyati na śocati.
देवानामपि देवत्वं युक्तः कारयते वशी ।
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥२५॥
25. devānāmapi devatvaṁ yuktaḥ kārayate vaśī ,
brahma cāvyayamāpnoti hitvā dehamaśāśvatam.
विनश्यत्स्वपि लोकेषु न भयं तस्य जायते ।
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ॥२६॥
26. vinaśyatsvapi lokeṣu na bhayaṁ tasya jāyate ,
kliśyamāneṣu bhūteṣu na sa kliśyati kenacit.
दुःखशोकमयैर्घोरैः सङ्गस्नेहसमुद्भवैः ।
न विचाल्येत युक्तात्मा निःस्पृहः शान्तमानसः ॥२७॥
27. duḥkhaśokamayairghoraiḥ saṅgasnehasamudbhavaiḥ ,
na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ.
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।
नातः सुखतरं किंचिल्लोके क्वचन विद्यते ॥२८॥
28. nainaṁ śastrāṇi vidhyante na mṛtyuścāsya vidyate ,
nātaḥ sukhataraṁ kiṁcilloke kvacana vidyate.
सम्यग्युक्त्वा यदात्मानमात्मन्येव प्रपश्यति ।
तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥२९॥
29. samyagyuktvā yadātmānamātmanyeva prapaśyati ,
tadaiva na spṛhayate sākṣādapi śatakratoḥ.
निर्वेदस्तु न गन्तव्यो युञ्जानेन कथंचन ।
योगमेकान्तशीलस्तु यथा युञ्जीत तच्छृणु ॥३०॥
30. nirvedastu na gantavyo yuñjānena kathaṁcana ,
yogamekāntaśīlastu yathā yuñjīta tacchṛṇu.
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्पुरे ।
पुरस्याभ्यन्तरे तस्य मनश्चार्यं न बाह्यतः ॥३१॥
31. dṛṣṭapūrvāṁ diśaṁ cintya yasminsaṁnivasetpure ,
purasyābhyantare tasya manaścāryaṁ na bāhyataḥ.
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत् ।
तस्मिन्नावसथे धार्यं सबाह्याभ्यन्तरं मनः ॥३२॥
32. purasyābhyantare tiṣṭhanyasminnāvasathe vaset ,
tasminnāvasathe dhāryaṁ sabāhyābhyantaraṁ manaḥ.
प्रचिन्त्यावसथं कृत्स्नं यस्मिन्कायेऽवतिष्ठते ।
तस्मिन्काये मनश्चार्यं न कथंचन बाह्यतः ॥३३॥
33. pracintyāvasathaṁ kṛtsnaṁ yasminkāye'vatiṣṭhate ,
tasminkāye manaścāryaṁ na kathaṁcana bāhyataḥ.
संनियम्येन्द्रियग्रामं निर्घोषे निर्जने वने ।
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥३४॥
34. saṁniyamyendriyagrāmaṁ nirghoṣe nirjane vane ,
kāyamabhyantaraṁ kṛtsnamekāgraḥ paricintayet.
दन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥३५॥
35. dantāṁstālu ca jihvāṁ ca galaṁ grīvāṁ tathaiva ca ,
hṛdayaṁ cintayeccāpi tathā hṛdayabandhanam.
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥३६॥
36. ityuktaḥ sa mayā śiṣyo medhāvī madhusūdana ,
papraccha punarevemaṁ mokṣadharmaṁ sudurvacam.
भुक्तं भुक्तं कथमिदमन्नं कोष्ठे विपच्यते ।
कथं रसत्वं व्रजति शोणितं जायते कथम् ।
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषति ॥३७॥
37. bhuktaṁ bhuktaṁ kathamidamannaṁ koṣṭhe vipacyate ,
kathaṁ rasatvaṁ vrajati śoṇitaṁ jāyate katham ,
tathā māṁsaṁ ca medaśca snāyvasthīni ca poṣati.
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ।
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।
निरोजसां निष्क्रमणं मलानां च पृथक्पृथक् ॥३८॥
38. kathametāni sarvāṇi śarīrāṇi śarīriṇām ,
vardhante vardhamānasya vardhate ca kathaṁ balam ,
nirojasāṁ niṣkramaṇaṁ malānāṁ ca pṛthakpṛthak.
कुतो वायं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।
कं च देशमधिष्ठाय तिष्ठत्यात्मायमात्मनि ॥३९॥
39. kuto vāyaṁ praśvasiti ucchvasityapi vā punaḥ ,
kaṁ ca deśamadhiṣṭhāya tiṣṭhatyātmāyamātmani.
जीवः कायं वहति चेच्चेष्टयानः कलेवरम् ।
किंवर्णं कीदृशं चैव निवेशयति वै मनः ।
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ॥४०॥
40. jīvaḥ kāyaṁ vahati cecceṣṭayānaḥ kalevaram ,
kiṁvarṇaṁ kīdṛśaṁ caiva niveśayati vai manaḥ ,
yāthātathyena bhagavanvaktumarhasi me'nagha.
इति संपरिपृष्टोऽहं तेन विप्रेण माधव ।
प्रत्यब्रुवं महाबाहो यथाश्रुतमरिंदम ॥४१॥
41. iti saṁparipṛṣṭo'haṁ tena vipreṇa mādhava ,
pratyabruvaṁ mahābāho yathāśrutamariṁdama.
यथा स्वकोष्ठे प्रक्षिप्य कोष्ठं भाण्डमना भवेत् ।
तथा स्वकाये प्रक्षिप्य मनो द्वारैरनिश्चलैः ।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥४२॥
42. yathā svakoṣṭhe prakṣipya koṣṭhaṁ bhāṇḍamanā bhavet ,
tathā svakāye prakṣipya mano dvārairaniścalaiḥ ,
ātmānaṁ tatra mārgeta pramādaṁ parivarjayet.
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥४३॥
43. evaṁ satatamudyuktaḥ prītātmā nacirādiva ,
āsādayati tadbrahma yaddṛṣṭvā syātpradhānavit.
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।
मनसैव प्रदीपेन महानात्मनि दृश्यते ॥४४॥
44. na tvasau cakṣuṣā grāhyo na ca sarvairapīndriyaiḥ ,
manasaiva pradīpena mahānātmani dṛśyate.
सर्वतःपाणिपादं तं सर्वतोक्षिशिरोमुखम् ।
जीवो निष्क्रान्तमात्मानं शरीरात्संप्रपश्यति ॥४५॥
45. sarvataḥpāṇipādaṁ taṁ sarvatokṣiśiromukham ,
jīvo niṣkrāntamātmānaṁ śarīrātsaṁprapaśyati.
स तदुत्सृज्य देहं स्वं धारयन्ब्रह्म केवलम् ।
आत्मानमालोकयति मनसा प्रहसन्निव ॥४६॥
46. sa tadutsṛjya dehaṁ svaṁ dhārayanbrahma kevalam ,
ātmānamālokayati manasā prahasanniva.
इदं सर्वरहस्यं ते मयोक्तं द्विजसत्तम ।
आपृच्छे साधयिष्यामि गच्छ शिष्य यथासुखम् ॥४७॥
47. idaṁ sarvarahasyaṁ te mayoktaṁ dvijasattama ,
āpṛcche sādhayiṣyāmi gaccha śiṣya yathāsukham.
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥४८॥
48. ityuktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ ,
agacchata yathākāmaṁ brāhmaṇaśchinnasaṁśayaḥ.
वासुदेव उवाच ।
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजपुंगवः ।
मोक्षधर्माश्रितः सम्यक्तत्रैवान्तरधीयत ॥४९॥
49. vāsudeva uvāca ,
ityuktvā sa tadā vākyaṁ māṁ pārtha dvijapuṁgavaḥ ,
mokṣadharmāśritaḥ samyaktatraivāntaradhīyata.
कच्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा ।
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥५०॥
50. kaccidetattvayā pārtha śrutamekāgracetasā ,
tadāpi hi rathasthastvaṁ śrutavānetadeva hi.
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः ।
नरेणाकृतसंज्ञेन विदग्धेनाकृतात्मना ॥५१॥
51. naitatpārtha suvijñeyaṁ vyāmiśreṇeti me matiḥ ,
nareṇākṛtasaṁjñena vidagdhenākṛtātmanā.
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।
कच्चिन्नेदं श्रुतं पार्थ मर्त्येनान्येन केनचित् ॥५२॥
52. surahasyamidaṁ proktaṁ devānāṁ bharatarṣabha ,
kaccinnedaṁ śrutaṁ pārtha martyenānyena kenacit.
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ ।
नैतदद्य सुविज्ञेयं व्यामिश्रेणान्तरात्मना ॥५३॥
53. na hyetacchrotumarho'nyo manuṣyastvāmṛte'nagha ,
naitadadya suvijñeyaṁ vyāmiśreṇāntarātmanā.
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
न चैतदिष्टं देवानां मर्त्यै रूपनिवर्तनम् ॥५४॥
54. kriyāvadbhirhi kaunteya devalokaḥ samāvṛtaḥ ,
na caitadiṣṭaṁ devānāṁ martyai rūpanivartanam.
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् ।
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥५५॥
55. parā hi sā gatiḥ pārtha yattadbrahma sanātanam ,
yatrāmṛtatvaṁ prāpnoti tyaktvā duḥkhaṁ sadā sukhī.
एवं हि धर्ममास्थाय येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥५६॥
56. evaṁ hi dharmamāsthāya ye'pi syuḥ pāpayonayaḥ ,
striyo vaiśyāstathā śūdrāste'pi yānti parāṁ gatim.
किं पुनर्ब्राह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः ।
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणाः ॥५७॥
57. kiṁ punarbrāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ ,
svadharmaratayo nityaṁ brahmalokaparāyaṇāḥ.
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।
सिद्धेः फलं च मोक्षश्च दुःखस्य च विनिर्णयः ।
अतः परं सुखं त्वन्यत्किं नु स्याद्भरतर्षभ ॥५८॥
58. hetumaccaitaduddiṣṭamupāyāścāsya sādhane ,
siddheḥ phalaṁ ca mokṣaśca duḥkhasya ca vinirṇayaḥ ,
ataḥ paraṁ sukhaṁ tvanyatkiṁ nu syādbharatarṣabha.
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ।
यः परित्यजते मर्त्यो लोकतन्त्रमसारवत् ।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुयात् ॥५९॥
59. śrutavāñśraddadhānaśca parākrāntaśca pāṇḍava ,
yaḥ parityajate martyo lokatantramasāravat ,
etairupāyaiḥ sa kṣipraṁ parāṁ gatimavāpnuyāt.
एतावदेव वक्तव्यं नातो भूयोऽस्ति किंचन ।
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥६०॥
60. etāvadeva vaktavyaṁ nāto bhūyo'sti kiṁcana ,
ṣaṇmāsānnityayuktasya yogaḥ pārtha pravartate.