Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-6, chapter-71

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः ।
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥१॥
1. saṁjaya uvāca ,
vihṛtya ca tato rājansahitāḥ kurupāṇḍavāḥ ,
vyatītāyāṁ tu śarvaryāṁ punaryuddhāya niryayuḥ.
1. saṃjaya uvāca vihṛtya ca tataḥ rājan sahitāḥ kurupāṇḍavāḥ
vyatītāyām tu śarvaryām punaḥ yuddhāya niryayuḥ
1. saṃjaya uvāca rājan tataḥ ca kurupāṇḍavāḥ sahitāḥ tu
śarvaryām vyatītāyām vihṛtya punaḥ yuddhāya niryayuḥ
1. Sañjaya said: O King, after that, once the night had passed, the Kurus and Pāṇḍavas, united, again departed for battle.
तत्र शब्दो महानासीत्तव तेषां च भारत ।
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥२॥
2. tatra śabdo mahānāsīttava teṣāṁ ca bhārata ,
yujyatāṁ rathamukhyānāṁ kalpyatāṁ caiva dantinām.
2. tatra śabdaḥ mahān āsīt tava teṣām ca bhārata
yujyatām rathamukhyānām kalpyatām ca eva dantinām
2. bhārata tatra tava teṣām ca mahān śabdaḥ āsīt
rathamukhyānām yujyatām dantinām ca eva kalpyatām
2. O Bhārata, then a great sound arose there from your forces and from theirs, (crying) 'Let the chief chariots be yoked, and let the elephants also be prepared!'
संनह्यतां पदातीनां हयानां चैव भारत ।
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥३॥
3. saṁnahyatāṁ padātīnāṁ hayānāṁ caiva bhārata ,
śaṅkhadundubhinādaśca tumulaḥ sarvato'bhavat.
3. saṃnahyatām padātīnām hayānām ca eva bhārata
śaṅkhadundubhinādaḥ ca tumulaḥ sarvataḥ abhavat
3. bhārata padātīnām hayānām ca eva saṃnahyatām
śaṅkhadundubhinādaḥ ca tumulaḥ sarvataḥ abhavat
3. O Bhārata, let the foot-soldiers and also the horses be armed! And a tumultuous clamor of conches and drums arose from all directions.
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत ।
व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ॥४॥
4. tato yudhiṣṭhiro rājā dhṛṣṭadyumnamabhāṣata ,
vyūhaṁ vyūha mahābāho makaraṁ śatrutāpanam.
4. tataḥ yudhiṣṭhiraḥ rājā dhṛṣṭadyumnam abhāṣata
vyūham vyūha mahābāho makaram śatrutāpanam
4. tataḥ rājā yudhiṣṭhiraḥ dhṛṣṭadyumnam abhāṣata
he mahābāho śatrutāpanam makaram vyūham vyūha
4. Then King Yudhishthira addressed Dhrishtadyumna, saying, "O mighty-armed one, arrange the crocodile (makara) formation, which is tormenting to enemies."
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः ।
व्यादिदेश महाराज रथिनो रथिनां वरः ॥५॥
5. evamuktastu pārthena dhṛṣṭadyumno mahārathaḥ ,
vyādideśa mahārāja rathino rathināṁ varaḥ.
5. evam uktaḥ tu pārthena dhṛṣṭadyumnaḥ mahārathaḥ
vyādideśa mahārāja rathinaḥ rathinām varaḥ
5. mahārāja evam pārthena uktaḥ tu mahārathaḥ
rathinām varaḥ dhṛṣṭadyumnaḥ rathinaḥ vyādideśa
5. O great king, Dhrishtadyumna, the great warrior (mahāratha) and the foremost among charioteers, being thus addressed by the son of Pritha (Yudhishthira), issued commands to the charioteers.
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनंजयः ।
चक्षुषी सहदेवश्च नकुलश्च महारथः ।
तुण्डमासीन्महाराज भीमसेनो महाबलः ॥६॥
6. śiro'bhūddrupadastasya pāṇḍavaśca dhanaṁjayaḥ ,
cakṣuṣī sahadevaśca nakulaśca mahārathaḥ ,
tuṇḍamāsīnmahārāja bhīmaseno mahābalaḥ.
6. śiraḥ abhūt drupadaḥ tasya pāṇḍavaḥ
ca dhanaṃjayaḥ cakṣuṣī sahadevaḥ
ca nakulaḥ ca mahārathaḥ tuṇḍam
āsīt mahārāja bhīmasenaḥ mahābalaḥ
6. mahārāja tasya śiraḥ drupadaḥ ca
pāṇḍavaḥ dhanaṃjayaḥ abhūt cakṣuṣī
sahadevaḥ ca mahārathaḥ nakulaḥ
ca tuṇḍam mahābalaḥ bhīmasenaḥ āsīt
6. O great king, Drupada and the Pandava Dhanañjaya (Arjuna) formed its head. Sahadeva and the great warrior (mahāratha) Nakula were its two eyes. Bhimasena, the mighty one, became its snout.
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ॥७॥
7. saubhadro draupadeyāśca rākṣasaśca ghaṭotkacaḥ ,
sātyakirdharmarājaśca vyūhagrīvāṁ samāsthitāḥ.
7. saubhadraḥ draupadeyāḥ ca rākṣasaḥ ca ghaṭotkacaḥ
sātyakiḥ dharmarājaḥ ca vyūhagrīvām samāsthitāḥ
7. saubhadraḥ draupadeyāḥ ca rākṣasaḥ ghaṭotkacaḥ ca
sātyakiḥ ca dharmarājaḥ ca vyūhagrīvām samāsthitāḥ
7. Subhadra's son (Abhimanyu), Draupadi's sons, the Rākṣasa Ghaṭotkaca, Sātyaki, and King Yudhiṣṭhira (dharma rāja) were positioned at the neck of the formation.
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ।
धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ॥८॥
8. pṛṣṭhamāsīnmahārāja virāṭo vāhinīpatiḥ ,
dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ.
8. pṛṣṭham āsīt mahārāja virāṭaḥ vāhinīpatiḥ
dhṛṣṭadyumnena sahitaḥ mahatyā senayā vṛtaḥ
8. mahārāja virāṭaḥ vāhinīpatiḥ dhṛṣṭadyumnena
sahitaḥ mahatyā senayā vṛtaḥ pṛṣṭham āsīt
8. O great king (mahārāja), Virāṭa, the commander of the army (vāhinīpati), was at the rear, accompanied by Dhṛṣṭadyumna and surrounded by a vast army.
केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः ।
धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ॥९॥
9. kekayā bhrātaraḥ pañca vāmaṁ pārśvaṁ samāśritāḥ ,
dhṛṣṭaketurnaravyāghraḥ karakarṣaśca vīryavān ,
dakṣiṇaṁ pakṣamāśritya sthitā vyūhasya rakṣaṇe.
9. kekayāḥ bhrātaraḥ pañca vāmam pārśvam
samāśritāḥ dhṛṣṭaketuḥ naravyāghraḥ
karakarṣaḥ ca vīryavān dakṣiṇam
pakṣam āśritya sthitāḥ vyūhasya rakṣaṇe
9. pañca kekayāḥ bhrātaraḥ vāmam pārśvam
samāśritāḥ dhṛṣṭaketuḥ naravyāghraḥ
ca vīryavān karakarṣaḥ dakṣiṇam
pakṣam āśritya vyūhasya rakṣaṇe sthitāḥ
9. The five Kekaya brothers occupied the left flank. Dhṛṣṭaketu, that tiger among men (naravyāghra), and the valorous Karakarṣa, stood on the right flank, having taken position for the defense of the formation (vyūha).
पादयोस्तु महाराज स्थितः श्रीमान्महारथः ।
कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥१०॥
10. pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ ,
kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ.
10. pādayoḥ tu mahārāja sthitaḥ śrīmān mahārathaḥ
kuntibhojaḥ śatānīkaḥ mahatyā senayā vṛtaḥ
10. mahārāja tu pādayoḥ śrīmān mahārathaḥ kuntibhojaḥ
sthitaḥ śatānīkaḥ mahatyā senayā vṛtaḥ
10. Indeed, O great king (mahārāja), at the base (pādayoḥ) of the formation stood the glorious great charioteer (mahāratha) Kuntibhoja, and Śatānīka, who was surrounded by a vast army.
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली ।
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥११॥
11. śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṁvṛto balī ,
irāvāṁśca tataḥ pucche makarasya vyavasthitau.
11. śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛtaḥ balī
irāvān ca tataḥ pucche makarasya vyavasthitau
11. tu balī maheṣvāsaḥ śikhaṇḍī somakaiḥ saṃvṛtaḥ
ca irāvān tataḥ makarasya pucche vyavasthitau
11. And the mighty Śikhaṇḍī, a great archer (maheṣvāsa), surrounded by the Somakas, and Irāvān, were then positioned at the tail (puccha) of the crocodile (makara) formation.
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।
सूर्योदये महाराज पुनर्युद्धाय दंशिताः ॥१२॥
12. evametanmahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ ,
sūryodaye mahārāja punaryuddhāya daṁśitāḥ.
12. evam etad mahāvyūham vyūhya bhārata pāṇḍavāḥ
sūryodaye mahārāja punar yuddhāya daṃśitāḥ
12. bhārata mahārāja pāṇḍavāḥ etad mahāvyūham
evam vyūhya sūryodaye punar yuddhāya daṃśitāḥ
12. O descendant of Bharata, O great king, the Pāṇḍavas, having arrayed this great formation (vyūha) in this manner, were eager for battle again at sunrise.
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः ।
समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ॥१३॥
13. kauravānabhyayustūrṇaṁ hastyaśvarathapattibhiḥ ,
samucchritairdhvajaiścitraiḥ śastraiśca vimalaiḥ śitaiḥ.
13. kauravān abhyayuḥ tūrṇam hastyaśvarathapattibhiḥ
samucchritaiḥ dhvajaiḥ citraiḥ śastraiḥ ca vimalaiḥ śitaiḥ
13. tūrṇam hastyaśvarathapattibhiḥ samucchritaiḥ citraiḥ
dhvajaiḥ ca vimalaiḥ śitaiḥ śastraiḥ kauravān abhyayuḥ
13. They swiftly advanced against the Kauravas with their elephants, horses, chariots, and foot soldiers, (under) lofty, colorful banners, and (armed) with gleaming, sharp weapons.
व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव ।
क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥१४॥
14. vyūhaṁ dṛṣṭvā tu tatsainyaṁ pitā devavratastava ,
krauñcena mahatā rājanpratyavyūhata vāhinīm.
14. vyūham dṛṣṭvā tu tad sainyam pitā devavrataḥ tava
krauñcena mahatā rājan pratyavyūhata vāhinīm
14. rājan tu tava pitā devavrataḥ tad sainyam vyūham
dṛṣṭvā mahatā krauñcena vāhinīm pratyavyūhata
14. But, O king, your father Devavrata (Bhīṣma), having seen that (Pāṇḍava) army's formation (vyūha), counter-arrayed his own army (vāhinī) in a great Krauñca (crane) formation.
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत ।
अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ॥१५॥
15. tasya tuṇḍe maheṣvāso bhāradvājo vyarocata ,
aśvatthāmā kṛpaścaiva cakṣurāstāṁ nareśvara.
15. tasya tuṇḍe maheṣvāsaḥ bhāradvājaḥ vyarocata
aśvatthāmā kṛpaḥ ca eva cakṣuḥ āstām nareśvara
15. nara īśvara tasya tuṇḍe maheṣvāsaḥ bhāradvājaḥ vyarocata,
aśvatthāmā ca kṛpaḥ eva cakṣuḥ āstām
15. In the beak of that formation (Krauñca vyūha), the great archer Bhāradvāja (Droṇa) was positioned prominently. Indeed, Aśvatthāmā and Kṛpa were its eyes, O lord of men.
कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः ।
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥१६॥
16. kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ ,
śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām.
16. kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ śirasi
āsīt naraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām
16. kṛtavarmā tu kāmbojāraṭṭabāhlikaiḥ sahitaḥ
naraśreṣṭhaḥ sarvadhanuṣmatām śreṣṭhaḥ śirasi āsīt
16. Kṛtavarmā, accompanied by the Kambojas, Arattas, and Bāhlikas, was at the forefront (śirasi) as the best among men and the foremost among all archers.
ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष ।
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥१७॥
17. grīvāyāṁ śūrasenastu tava putraśca māriṣa ,
duryodhano mahārāja rājabhirbahubhirvṛtaḥ.
17. grīvāyāṃ śūrasenaḥ tu tava putraḥ ca māriṣa
duryodhanaḥ mahārāja rājabhiḥ bahubhiḥ vṛtaḥ
17. māriṣa grīvāyāṃ tu śūrasenaḥ (āsīt) mahārāja tava
putraḥ duryodhanaḥ ca bahubhiḥ rājabhiḥ vṛtaḥ (āsīt)
17. O venerable one (māriṣa), Śūrasena was positioned on the neck (grīvāyām) [of the array], and your son, O great king (mahārāja), Duryodhana, was surrounded by many kings.
प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः ।
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥१८॥
18. prāgjyotiṣastu sahitaḥ madrasauvīrakekayaiḥ ,
urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ.
18. prāgjyotiṣaḥ tu sahitaḥ madrasauvīrakekayaiḥ
urasi abhūt naraśreṣṭha mahatyā senayā vṛtaḥ
18. naraśreṣṭha prāgjyotiṣaḥ tu madrasauvīrakekayaiḥ
sahitaḥ mahatyā senayā vṛtaḥ urasi abhūt
18. O best among men (naraśreṣṭha), Prāgjyotiṣa, accompanied by the Madras, Sauviras, and Kekayas, was positioned at the breast (urasi) [of the array], surrounded by a great army.
स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः ।
वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥१९॥
19. svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ ,
vāmaṁ pakṣaṁ samāśritya daṁśitaḥ samavasthitaḥ.
19. svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ
vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ
19. ca prasthalādhipaḥ suśarmā svasenayā sahitaḥ
vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ
19. And Suśarman, the lord of Prasthala, accompanied by his own army, was stationed (samavasthitaḥ) at the left wing, fully armored (daṃśitaḥ).
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ॥२०॥
20. tuṣārā yavanāścaiva śakāśca saha cūcupaiḥ ,
dakṣiṇaṁ pakṣamāśritya sthitā vyūhasya bhārata.
20. tuṣārāḥ yavanāḥ ca eva śakāḥ ca saha cūcupaiḥ
dakṣiṇam pakṣam āśritya sthitāḥ vyūhasya bhārata
20. bhārata tuṣārāḥ yavanāḥ ca eva śakāḥ ca cūcupaiḥ
saha vyūhasya dakṣiṇam pakṣam āśritya sthitāḥ
20. O Bharata, the Tusharas, Yavanas, and Shakas, along with the Cucupas, were positioned, having taken the right flank of the formation.
श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष ।
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥२१॥
21. śrutāyuśca śatāyuśca saumadattiśca māriṣa ,
vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam.
21. śrutāyuḥ ca śatāyuḥ ca saumadattiḥ ca māriṣa
vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam
21. māriṣa śrutāyuḥ ca śatāyuḥ ca saumadattiḥ ca
vyūhasya jaghane parasparam rakṣamāṇāḥ tasthū
21. O respected one, Shrutayu, Shatayu, and Saumadatti stood at the rear of the formation, protecting one another.
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह ।
सूर्योदये महाराज ततो युद्धमभून्महत् ॥२२॥
22. tato yuddhāya saṁjagmuḥ pāṇḍavāḥ kauravaiḥ saha ,
sūryodaye mahārāja tato yuddhamabhūnmahat.
22. tataḥ yuddhāya samjagmuḥ pāṇḍavāḥ kauravaiḥ saha
sūryodaye mahārāja tataḥ yuddham abhūt mahat
22. mahārāja tataḥ pāṇḍavāḥ kauravaiḥ saha yuddhāya
samjagmuḥ tataḥ sūryodaye mahat yuddham abhūt
22. Then, O great king, the Pandavas advanced to battle with the Kauravas. At sunrise, a great battle ensued.
प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः ।
हयारोहा हयारोहान्रथिनश्चापि सादिनः ॥२३॥
23. pratīyū rathino nāgānnāgāśca rathino yayuḥ ,
hayārohā hayārohānrathinaścāpi sādinaḥ.
23. pratīyū rathinaḥ nāgān nāgāḥ ca rathinaḥ yayuḥ
hayārohāḥ hayārohān rathinaḥ ca api sādinaḥ
23. rathinaḥ nāgān pratīyū nāgāḥ ca rathinaḥ yayuḥ
hayārohāḥ hayārohān yayuḥ rathinaḥ ca api sādinaḥ yayuḥ
23. Charioteers advanced against elephants, and elephants advanced against charioteers. Horsemen attacked horsemen. And charioteers also attacked other riders.
सारथिं च रथी राजन्कुञ्जरांश्च महारणे ।
हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ॥२४॥
24. sārathiṁ ca rathī rājankuñjarāṁśca mahāraṇe ,
hastyārohā rathārohānrathinaścāpi sādinaḥ.
24. sārathim ca rathī rājan kuñjarān ca mahāraṇe
hastyārohāḥ rathārohān rathinaḥ ca api sādinaḥ
24. rājan mahāraṇe rathī ca sārathim hastyārohāḥ
ca kuñjarān rathinaḥ ca api rathārohān sādinaḥ
24. O King, in the great battle, chariot-warriors fought charioteers, and elephant-riders fought elephants. Chariot-warriors also fought chariot-riders and cavalrymen.
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः ।
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥२५॥
25. rathinaḥ pattibhiḥ sārdhaṁ sādinaścāpi pattibhiḥ ,
anyonyaṁ samare rājanpratyadhāvannamarṣitāḥ.
25. rathinaḥ pattibhiḥ sārdham sādinaḥ ca api pattibhiḥ
anyonyam samare rājan prati adhāvan amarṣitāḥ
25. rājan samare rathinaḥ pattibhiḥ sārdham ca api
sādinaḥ pattibhiḥ amarṣitāḥ anyonyam prati adhāvan
25. O King, in battle, chariot-warriors along with foot soldiers, and also cavalrymen with foot soldiers, full of rage, attacked each other.
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः ।
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥२६॥
26. bhīmasenārjunayamairguptā cānyairmahārathaiḥ ,
śuśubhe pāṇḍavī senā nakṣatrairiva śarvarī.
26. bhīmasenārjunayamaiḥ guptā ca anyaiḥ mahārathaiḥ
śuśubhe pāṇḍavī senā nakṣatraiḥ iva śarvarī
26. bhīmasenārjunayamaiḥ ca anyaiḥ mahārathaiḥ guptā
pāṇḍavī senā nakṣatraiḥ iva śarvarī śuśubhe
26. Protected by Bhīmasena, Arjuna, and the Yamas (Nakula and Sahadeva), as well as by other great chariot-warriors, the Pāṇḍava army shone splendidly, like a night illuminated by stars.
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः ।
तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ॥२७॥
27. tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ ,
tavāpi vibabhau senā grahairdyauriva saṁvṛtā.
27. tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ tava
api vibabhau senā grahaiḥ dyauḥ iva saṃvṛtā
27. tathā tava api senā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ
saṃvṛtā grahaiḥ iva dyauḥ vibabhau
27. Similarly, your army, surrounded by Bhīṣma, Kṛpa, Droṇa, Śalya, Duryodhana, and others, also shone splendidly, like the sky encompassed by planets.
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी ।
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥२८॥
28. bhīmasenastu kaunteyo droṇaṁ dṛṣṭvā parākramī ,
abhyayājjavanairaśvairbhāradvājasya vāhinīm.
28. bhīmasenaḥ tu kaunteyaḥ droṇam dṛṣṭvā parākramī
abhyayāt javanaiḥ aśvaiḥ bhāradvājasya vāhinīm
28. kaunteyaḥ parākramī bhīmasenaḥ tu droṇam dṛṣṭvā
javanaiḥ aśvaiḥ bhāradvājasya vāhinīm abhyayāt
28. The valiant Bhimasena, son of Kunti, upon seeing Drona, attacked the army of Bharadvaja (Drona) with swift horses.
द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः ।
विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ॥२९॥
29. droṇastu samare kruddho bhīmaṁ navabhirāyasaiḥ ,
vivyādha samare rājanmarmāṇyuddiśya vīryavān.
29. droṇaḥ tu samare kruddhaḥ bhīmam navabhiḥ āyasaiḥ
vivyādha samare rājan marmāṇi uddiśya vīryavān
29. rājan,
tu kruddhaḥ vīryavān droṇaḥ samare navabhiḥ āyasaiḥ marmāṇi uddiśya samare bhīmam vivyādha
29. But Drona, enraged and powerful, O King, struck Bhima in battle with nine iron (arrows), aiming at his vital spots.
दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे ।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥३०॥
30. dṛḍhāhatastato bhīmo bhāradvājasya saṁyuge ,
sārathiṁ preṣayāmāsa yamasya sadanaṁ prati.
30. dṛḍhāhataḥ tataḥ bhīmaḥ bhāradvājasya saṃyuge
sārathim preṣayām āsa yamasya sadanam prati
30. tataḥ भारद्वाजस्य संयुगे दृढाहतः भीमः
सारथिम् यमस्य सदनम् प्रति प्रेषयाम् आस
30. Then, Bhima, having been severely struck in battle by Bharadvaja (Drona), sent (Drona's) charioteer to Yama's abode (to death).
स संगृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् ।
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥३१॥
31. sa saṁgṛhya svayaṁ vāhānbhāradvājaḥ pratāpavān ,
vyadhamatpāṇḍavīṁ senāṁ tūlarāśimivānalaḥ.
31. saḥ saṃgṛhya svayam vāhān bhāradvājaḥ pratāpavān
vyadhamat pāṇḍavīm senām tūlarāśim iva analaḥ
31. pratāpavān saḥ bhāradvājaḥ svayam vāhān saṃgṛhya
analaḥ tūlarāśim iva pāṇḍavīm senām vyadhamat
31. The mighty Bharadvaja (Drona), having himself taken control of the horses, scattered the Pandava army just as fire (scatters) a heap of cotton.
ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम ।
सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ॥३२॥
32. te vadhyamānā droṇena bhīṣmeṇa ca narottama ,
sṛñjayāḥ kekayaiḥ sārdhaṁ palāyanaparābhavan.
32. te vadhayamānāḥ droṇena bhīṣmeṇa ca narottama
sṛñjayāḥ kekayaiḥ sārdham palāyanaparāḥ abhavan
32. narottama,
droṇena ca bhīṣmeṇa vadhayamānāḥ te sṛñjayāḥ kekayaiḥ sārdham palāyanaparāḥ abhavan
32. O best among men, the Srinjayas, along with the Kekayas, being struck down by Drona and Bhishma, became intent on fleeing.
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् ।
मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥३३॥
33. tathaiva tāvakaṁ sainyaṁ bhīmārjunaparikṣatam ,
muhyate tatra tatraiva samadeva varāṅganā.
33. tathā eva tāvakam sainyam bhīmārjunaparikṣatam
muhyate tatra tatra eva samadeva varāṅganā
33. tathā eva bhīmārjunaparikṣatam tāvakam sainyam
tatra tatra eva samadeva varāṅganā muhyate
33. Similarly, your army, severely wounded by Bhima and Arjuna, faints in various places, just as a god-like being (faints) or an excellent woman (faints).
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये ।
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥३४॥
34. abhidyetāṁ tato vyūhau tasminvīravarakṣaye ,
āsīdvyatikaro ghorastava teṣāṁ ca bhārata.
34. abhidyetām tataḥ vyūhau tasmin vīravarakṣaye
āsīt vyatikaraḥ ghoraḥ tava teṣām ca bhārata
34. tataḥ bhārata,
tasmin vīravarakṣaye vyūhau abhidyetām; tava ca teṣām ghoraḥ vyatikaraḥ āsīt
34. Then, O Bharata, amidst that destruction of excellent heroes, the two battle formations were broken, and a terrible, fierce conflict ensued between your forces and theirs.
तदद्भुतमपश्याम तावकानां परैः सह ।
एकायनगताः सर्वे यदयुध्यन्त भारत ॥३५॥
35. tadadbhutamapaśyāma tāvakānāṁ paraiḥ saha ,
ekāyanagatāḥ sarve yadayudhyanta bhārata.
35. tat adbhutam apaśyāma tāvakānām paraiḥ saha
yat ayudhyanta sarve ekāyanagatāḥ bhārata
35. bhārata,
tat adbhutam apaśyāma,
yat tāvakānām paraiḥ saha sarve ekāyanagatāḥ ayudhyanta
35. O Bharata, we witnessed that amazing thing: that all of your men, along with the enemies, fought, having become united in a single, intense mode of combat.
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते ।
युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ॥३६॥
36. pratisaṁvārya cāstrāṇi te'nyonyasya viśāṁ pate ,
yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ.
36. pratisaṃvārya ca astrāṇi te anyonyasya viśām pate
yuyudhuḥ pāṇḍavāḥ ca eva kauravāḥ ca mahārathāḥ
36. viśām pate te pāṇḍavāḥ ca eva kauravāḥ ca mahārathāḥ
astrāṇi pratisaṃvārya ca anyonyasya yuyudhuḥ
36. O lord of the people, having withdrawn their celestial weapons, the Pāṇḍavas and the Kauravas, all great charioteers, then fought with each other.