महाभारतः
mahābhārataḥ
-
book-6, chapter-71
संजय उवाच ।
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः ।
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥१॥
विहृत्य च ततो राजन्सहिताः कुरुपाण्डवाः ।
व्यतीतायां तु शर्वर्यां पुनर्युद्धाय निर्ययुः ॥१॥
1. saṁjaya uvāca ,
vihṛtya ca tato rājansahitāḥ kurupāṇḍavāḥ ,
vyatītāyāṁ tu śarvaryāṁ punaryuddhāya niryayuḥ.
vihṛtya ca tato rājansahitāḥ kurupāṇḍavāḥ ,
vyatītāyāṁ tu śarvaryāṁ punaryuddhāya niryayuḥ.
1.
saṃjaya uvāca vihṛtya ca tataḥ rājan sahitāḥ kurupāṇḍavāḥ
vyatītāyām tu śarvaryām punaḥ yuddhāya niryayuḥ
vyatītāyām tu śarvaryām punaḥ yuddhāya niryayuḥ
1.
saṃjaya uvāca rājan tataḥ ca kurupāṇḍavāḥ sahitāḥ tu
śarvaryām vyatītāyām vihṛtya punaḥ yuddhāya niryayuḥ
śarvaryām vyatītāyām vihṛtya punaḥ yuddhāya niryayuḥ
1.
Sañjaya said: O King, after that, once the night had passed, the Kurus and Pāṇḍavas, united, again departed for battle.
तत्र शब्दो महानासीत्तव तेषां च भारत ।
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥२॥
युज्यतां रथमुख्यानां कल्प्यतां चैव दन्तिनाम् ॥२॥
2. tatra śabdo mahānāsīttava teṣāṁ ca bhārata ,
yujyatāṁ rathamukhyānāṁ kalpyatāṁ caiva dantinām.
yujyatāṁ rathamukhyānāṁ kalpyatāṁ caiva dantinām.
2.
tatra śabdaḥ mahān āsīt tava teṣām ca bhārata
yujyatām rathamukhyānām kalpyatām ca eva dantinām
yujyatām rathamukhyānām kalpyatām ca eva dantinām
2.
bhārata tatra tava teṣām ca mahān śabdaḥ āsīt
rathamukhyānām yujyatām dantinām ca eva kalpyatām
rathamukhyānām yujyatām dantinām ca eva kalpyatām
2.
O Bhārata, then a great sound arose there from your forces and from theirs, (crying) 'Let the chief chariots be yoked, and let the elephants also be prepared!'
संनह्यतां पदातीनां हयानां चैव भारत ।
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥३॥
शङ्खदुन्दुभिनादश्च तुमुलः सर्वतोऽभवत् ॥३॥
3. saṁnahyatāṁ padātīnāṁ hayānāṁ caiva bhārata ,
śaṅkhadundubhinādaśca tumulaḥ sarvato'bhavat.
śaṅkhadundubhinādaśca tumulaḥ sarvato'bhavat.
3.
saṃnahyatām padātīnām hayānām ca eva bhārata
śaṅkhadundubhinādaḥ ca tumulaḥ sarvataḥ abhavat
śaṅkhadundubhinādaḥ ca tumulaḥ sarvataḥ abhavat
3.
bhārata padātīnām hayānām ca eva saṃnahyatām
śaṅkhadundubhinādaḥ ca tumulaḥ sarvataḥ abhavat
śaṅkhadundubhinādaḥ ca tumulaḥ sarvataḥ abhavat
3.
O Bhārata, let the foot-soldiers and also the horses be armed! And a tumultuous clamor of conches and drums arose from all directions.
ततो युधिष्ठिरो राजा धृष्टद्युम्नमभाषत ।
व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ॥४॥
व्यूहं व्यूह महाबाहो मकरं शत्रुतापनम् ॥४॥
4. tato yudhiṣṭhiro rājā dhṛṣṭadyumnamabhāṣata ,
vyūhaṁ vyūha mahābāho makaraṁ śatrutāpanam.
vyūhaṁ vyūha mahābāho makaraṁ śatrutāpanam.
4.
tataḥ yudhiṣṭhiraḥ rājā dhṛṣṭadyumnam abhāṣata
vyūham vyūha mahābāho makaram śatrutāpanam
vyūham vyūha mahābāho makaram śatrutāpanam
4.
tataḥ rājā yudhiṣṭhiraḥ dhṛṣṭadyumnam abhāṣata
he mahābāho śatrutāpanam makaram vyūham vyūha
he mahābāho śatrutāpanam makaram vyūham vyūha
4.
Then King Yudhishthira addressed Dhrishtadyumna, saying, "O mighty-armed one, arrange the crocodile (makara) formation, which is tormenting to enemies."
एवमुक्तस्तु पार्थेन धृष्टद्युम्नो महारथः ।
व्यादिदेश महाराज रथिनो रथिनां वरः ॥५॥
व्यादिदेश महाराज रथिनो रथिनां वरः ॥५॥
5. evamuktastu pārthena dhṛṣṭadyumno mahārathaḥ ,
vyādideśa mahārāja rathino rathināṁ varaḥ.
vyādideśa mahārāja rathino rathināṁ varaḥ.
5.
evam uktaḥ tu pārthena dhṛṣṭadyumnaḥ mahārathaḥ
vyādideśa mahārāja rathinaḥ rathinām varaḥ
vyādideśa mahārāja rathinaḥ rathinām varaḥ
5.
mahārāja evam pārthena uktaḥ tu mahārathaḥ
rathinām varaḥ dhṛṣṭadyumnaḥ rathinaḥ vyādideśa
rathinām varaḥ dhṛṣṭadyumnaḥ rathinaḥ vyādideśa
5.
O great king, Dhrishtadyumna, the great warrior (mahāratha) and the foremost among charioteers, being thus addressed by the son of Pritha (Yudhishthira), issued commands to the charioteers.
शिरोऽभूद्द्रुपदस्तस्य पाण्डवश्च धनंजयः ।
चक्षुषी सहदेवश्च नकुलश्च महारथः ।
तुण्डमासीन्महाराज भीमसेनो महाबलः ॥६॥
चक्षुषी सहदेवश्च नकुलश्च महारथः ।
तुण्डमासीन्महाराज भीमसेनो महाबलः ॥६॥
6. śiro'bhūddrupadastasya pāṇḍavaśca dhanaṁjayaḥ ,
cakṣuṣī sahadevaśca nakulaśca mahārathaḥ ,
tuṇḍamāsīnmahārāja bhīmaseno mahābalaḥ.
cakṣuṣī sahadevaśca nakulaśca mahārathaḥ ,
tuṇḍamāsīnmahārāja bhīmaseno mahābalaḥ.
6.
śiraḥ abhūt drupadaḥ tasya pāṇḍavaḥ
ca dhanaṃjayaḥ cakṣuṣī sahadevaḥ
ca nakulaḥ ca mahārathaḥ tuṇḍam
āsīt mahārāja bhīmasenaḥ mahābalaḥ
ca dhanaṃjayaḥ cakṣuṣī sahadevaḥ
ca nakulaḥ ca mahārathaḥ tuṇḍam
āsīt mahārāja bhīmasenaḥ mahābalaḥ
6.
mahārāja tasya śiraḥ drupadaḥ ca
pāṇḍavaḥ dhanaṃjayaḥ abhūt cakṣuṣī
sahadevaḥ ca mahārathaḥ nakulaḥ
ca tuṇḍam mahābalaḥ bhīmasenaḥ āsīt
pāṇḍavaḥ dhanaṃjayaḥ abhūt cakṣuṣī
sahadevaḥ ca mahārathaḥ nakulaḥ
ca tuṇḍam mahābalaḥ bhīmasenaḥ āsīt
6.
O great king, Drupada and the Pandava Dhanañjaya (Arjuna) formed its head. Sahadeva and the great warrior (mahāratha) Nakula were its two eyes. Bhimasena, the mighty one, became its snout.
सौभद्रो द्रौपदेयाश्च राक्षसश्च घटोत्कचः ।
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ॥७॥
सात्यकिर्धर्मराजश्च व्यूहग्रीवां समास्थिताः ॥७॥
7. saubhadro draupadeyāśca rākṣasaśca ghaṭotkacaḥ ,
sātyakirdharmarājaśca vyūhagrīvāṁ samāsthitāḥ.
sātyakirdharmarājaśca vyūhagrīvāṁ samāsthitāḥ.
7.
saubhadraḥ draupadeyāḥ ca rākṣasaḥ ca ghaṭotkacaḥ
sātyakiḥ dharmarājaḥ ca vyūhagrīvām samāsthitāḥ
sātyakiḥ dharmarājaḥ ca vyūhagrīvām samāsthitāḥ
7.
saubhadraḥ draupadeyāḥ ca rākṣasaḥ ghaṭotkacaḥ ca
sātyakiḥ ca dharmarājaḥ ca vyūhagrīvām samāsthitāḥ
sātyakiḥ ca dharmarājaḥ ca vyūhagrīvām samāsthitāḥ
7.
Subhadra's son (Abhimanyu), Draupadi's sons, the Rākṣasa Ghaṭotkaca, Sātyaki, and King Yudhiṣṭhira (dharma rāja) were positioned at the neck of the formation.
पृष्ठमासीन्महाराज विराटो वाहिनीपतिः ।
धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ॥८॥
धृष्टद्युम्नेन सहितो महत्या सेनया वृतः ॥८॥
8. pṛṣṭhamāsīnmahārāja virāṭo vāhinīpatiḥ ,
dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ.
dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ.
8.
pṛṣṭham āsīt mahārāja virāṭaḥ vāhinīpatiḥ
dhṛṣṭadyumnena sahitaḥ mahatyā senayā vṛtaḥ
dhṛṣṭadyumnena sahitaḥ mahatyā senayā vṛtaḥ
8.
mahārāja virāṭaḥ vāhinīpatiḥ dhṛṣṭadyumnena
sahitaḥ mahatyā senayā vṛtaḥ pṛṣṭham āsīt
sahitaḥ mahatyā senayā vṛtaḥ pṛṣṭham āsīt
8.
O great king (mahārāja), Virāṭa, the commander of the army (vāhinīpati), was at the rear, accompanied by Dhṛṣṭadyumna and surrounded by a vast army.
केकया भ्रातरः पञ्च वामं पार्श्वं समाश्रिताः ।
धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ॥९॥
धृष्टकेतुर्नरव्याघ्रः करकर्षश्च वीर्यवान् ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य रक्षणे ॥९॥
9. kekayā bhrātaraḥ pañca vāmaṁ pārśvaṁ samāśritāḥ ,
dhṛṣṭaketurnaravyāghraḥ karakarṣaśca vīryavān ,
dakṣiṇaṁ pakṣamāśritya sthitā vyūhasya rakṣaṇe.
dhṛṣṭaketurnaravyāghraḥ karakarṣaśca vīryavān ,
dakṣiṇaṁ pakṣamāśritya sthitā vyūhasya rakṣaṇe.
9.
kekayāḥ bhrātaraḥ pañca vāmam pārśvam
samāśritāḥ dhṛṣṭaketuḥ naravyāghraḥ
karakarṣaḥ ca vīryavān dakṣiṇam
pakṣam āśritya sthitāḥ vyūhasya rakṣaṇe
samāśritāḥ dhṛṣṭaketuḥ naravyāghraḥ
karakarṣaḥ ca vīryavān dakṣiṇam
pakṣam āśritya sthitāḥ vyūhasya rakṣaṇe
9.
pañca kekayāḥ bhrātaraḥ vāmam pārśvam
samāśritāḥ dhṛṣṭaketuḥ naravyāghraḥ
ca vīryavān karakarṣaḥ dakṣiṇam
pakṣam āśritya vyūhasya rakṣaṇe sthitāḥ
samāśritāḥ dhṛṣṭaketuḥ naravyāghraḥ
ca vīryavān karakarṣaḥ dakṣiṇam
pakṣam āśritya vyūhasya rakṣaṇe sthitāḥ
9.
The five Kekaya brothers occupied the left flank. Dhṛṣṭaketu, that tiger among men (naravyāghra), and the valorous Karakarṣa, stood on the right flank, having taken position for the defense of the formation (vyūha).
पादयोस्तु महाराज स्थितः श्रीमान्महारथः ।
कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥१०॥
कुन्तिभोजः शतानीको महत्या सेनया वृतः ॥१०॥
10. pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ ,
kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ.
kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ.
10.
pādayoḥ tu mahārāja sthitaḥ śrīmān mahārathaḥ
kuntibhojaḥ śatānīkaḥ mahatyā senayā vṛtaḥ
kuntibhojaḥ śatānīkaḥ mahatyā senayā vṛtaḥ
10.
mahārāja tu pādayoḥ śrīmān mahārathaḥ kuntibhojaḥ
sthitaḥ śatānīkaḥ mahatyā senayā vṛtaḥ
sthitaḥ śatānīkaḥ mahatyā senayā vṛtaḥ
10.
Indeed, O great king (mahārāja), at the base (pādayoḥ) of the formation stood the glorious great charioteer (mahāratha) Kuntibhoja, and Śatānīka, who was surrounded by a vast army.
शिखण्डी तु महेष्वासः सोमकैः संवृतो बली ।
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥११॥
इरावांश्च ततः पुच्छे मकरस्य व्यवस्थितौ ॥११॥
11. śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṁvṛto balī ,
irāvāṁśca tataḥ pucche makarasya vyavasthitau.
irāvāṁśca tataḥ pucche makarasya vyavasthitau.
11.
śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛtaḥ balī
irāvān ca tataḥ pucche makarasya vyavasthitau
irāvān ca tataḥ pucche makarasya vyavasthitau
11.
tu balī maheṣvāsaḥ śikhaṇḍī somakaiḥ saṃvṛtaḥ
ca irāvān tataḥ makarasya pucche vyavasthitau
ca irāvān tataḥ makarasya pucche vyavasthitau
11.
And the mighty Śikhaṇḍī, a great archer (maheṣvāsa), surrounded by the Somakas, and Irāvān, were then positioned at the tail (puccha) of the crocodile (makara) formation.
एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः ।
सूर्योदये महाराज पुनर्युद्धाय दंशिताः ॥१२॥
सूर्योदये महाराज पुनर्युद्धाय दंशिताः ॥१२॥
12. evametanmahāvyūhaṁ vyūhya bhārata pāṇḍavāḥ ,
sūryodaye mahārāja punaryuddhāya daṁśitāḥ.
sūryodaye mahārāja punaryuddhāya daṁśitāḥ.
12.
evam etad mahāvyūham vyūhya bhārata pāṇḍavāḥ
sūryodaye mahārāja punar yuddhāya daṃśitāḥ
sūryodaye mahārāja punar yuddhāya daṃśitāḥ
12.
bhārata mahārāja pāṇḍavāḥ etad mahāvyūham
evam vyūhya sūryodaye punar yuddhāya daṃśitāḥ
evam vyūhya sūryodaye punar yuddhāya daṃśitāḥ
12.
O descendant of Bharata, O great king, the Pāṇḍavas, having arrayed this great formation (vyūha) in this manner, were eager for battle again at sunrise.
कौरवानभ्ययुस्तूर्णं हस्त्यश्वरथपत्तिभिः ।
समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ॥१३॥
समुच्छ्रितैर्ध्वजैश्चित्रैः शस्त्रैश्च विमलैः शितैः ॥१३॥
13. kauravānabhyayustūrṇaṁ hastyaśvarathapattibhiḥ ,
samucchritairdhvajaiścitraiḥ śastraiśca vimalaiḥ śitaiḥ.
samucchritairdhvajaiścitraiḥ śastraiśca vimalaiḥ śitaiḥ.
13.
kauravān abhyayuḥ tūrṇam hastyaśvarathapattibhiḥ
samucchritaiḥ dhvajaiḥ citraiḥ śastraiḥ ca vimalaiḥ śitaiḥ
samucchritaiḥ dhvajaiḥ citraiḥ śastraiḥ ca vimalaiḥ śitaiḥ
13.
tūrṇam hastyaśvarathapattibhiḥ samucchritaiḥ citraiḥ
dhvajaiḥ ca vimalaiḥ śitaiḥ śastraiḥ kauravān abhyayuḥ
dhvajaiḥ ca vimalaiḥ śitaiḥ śastraiḥ kauravān abhyayuḥ
13.
They swiftly advanced against the Kauravas with their elephants, horses, chariots, and foot soldiers, (under) lofty, colorful banners, and (armed) with gleaming, sharp weapons.
व्यूहं दृष्ट्वा तु तत्सैन्यं पिता देवव्रतस्तव ।
क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥१४॥
क्रौञ्चेन महता राजन्प्रत्यव्यूहत वाहिनीम् ॥१४॥
14. vyūhaṁ dṛṣṭvā tu tatsainyaṁ pitā devavratastava ,
krauñcena mahatā rājanpratyavyūhata vāhinīm.
krauñcena mahatā rājanpratyavyūhata vāhinīm.
14.
vyūham dṛṣṭvā tu tad sainyam pitā devavrataḥ tava
krauñcena mahatā rājan pratyavyūhata vāhinīm
krauñcena mahatā rājan pratyavyūhata vāhinīm
14.
rājan tu tava pitā devavrataḥ tad sainyam vyūham
dṛṣṭvā mahatā krauñcena vāhinīm pratyavyūhata
dṛṣṭvā mahatā krauñcena vāhinīm pratyavyūhata
14.
But, O king, your father Devavrata (Bhīṣma), having seen that (Pāṇḍava) army's formation (vyūha), counter-arrayed his own army (vāhinī) in a great Krauñca (crane) formation.
तस्य तुण्डे महेष्वासो भारद्वाजो व्यरोचत ।
अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ॥१५॥
अश्वत्थामा कृपश्चैव चक्षुरास्तां नरेश्वर ॥१५॥
15. tasya tuṇḍe maheṣvāso bhāradvājo vyarocata ,
aśvatthāmā kṛpaścaiva cakṣurāstāṁ nareśvara.
aśvatthāmā kṛpaścaiva cakṣurāstāṁ nareśvara.
15.
tasya tuṇḍe maheṣvāsaḥ bhāradvājaḥ vyarocata
aśvatthāmā kṛpaḥ ca eva cakṣuḥ āstām nareśvara
aśvatthāmā kṛpaḥ ca eva cakṣuḥ āstām nareśvara
15.
nara īśvara tasya tuṇḍe maheṣvāsaḥ bhāradvājaḥ vyarocata,
aśvatthāmā ca kṛpaḥ eva cakṣuḥ āstām
aśvatthāmā ca kṛpaḥ eva cakṣuḥ āstām
15.
In the beak of that formation (Krauñca vyūha), the great archer Bhāradvāja (Droṇa) was positioned prominently. Indeed, Aśvatthāmā and Kṛpa were its eyes, O lord of men.
कृतवर्मा तु सहितः काम्बोजारट्टबाह्लिकैः ।
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥१६॥
शिरस्यासीन्नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥१६॥
16. kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ ,
śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām.
śirasyāsīnnaraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām.
16.
kṛtavarmā tu sahitaḥ kāmbojāraṭṭabāhlikaiḥ śirasi
āsīt naraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām
āsīt naraśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām
16.
kṛtavarmā tu kāmbojāraṭṭabāhlikaiḥ sahitaḥ
naraśreṣṭhaḥ sarvadhanuṣmatām śreṣṭhaḥ śirasi āsīt
naraśreṣṭhaḥ sarvadhanuṣmatām śreṣṭhaḥ śirasi āsīt
16.
Kṛtavarmā, accompanied by the Kambojas, Arattas, and Bāhlikas, was at the forefront (śirasi) as the best among men and the foremost among all archers.
ग्रीवायां शूरसेनस्तु तव पुत्रश्च मारिष ।
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥१७॥
दुर्योधनो महाराज राजभिर्बहुभिर्वृतः ॥१७॥
17. grīvāyāṁ śūrasenastu tava putraśca māriṣa ,
duryodhano mahārāja rājabhirbahubhirvṛtaḥ.
duryodhano mahārāja rājabhirbahubhirvṛtaḥ.
17.
grīvāyāṃ śūrasenaḥ tu tava putraḥ ca māriṣa
duryodhanaḥ mahārāja rājabhiḥ bahubhiḥ vṛtaḥ
duryodhanaḥ mahārāja rājabhiḥ bahubhiḥ vṛtaḥ
17.
māriṣa grīvāyāṃ tu śūrasenaḥ (āsīt) mahārāja tava
putraḥ duryodhanaḥ ca bahubhiḥ rājabhiḥ vṛtaḥ (āsīt)
putraḥ duryodhanaḥ ca bahubhiḥ rājabhiḥ vṛtaḥ (āsīt)
17.
O venerable one (māriṣa), Śūrasena was positioned on the neck (grīvāyām) [of the array], and your son, O great king (mahārāja), Duryodhana, was surrounded by many kings.
प्राग्ज्योतिषस्तु सहितः मद्रसौवीरकेकयैः ।
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥१८॥
उरस्यभून्नरश्रेष्ठ महत्या सेनया वृतः ॥१८॥
18. prāgjyotiṣastu sahitaḥ madrasauvīrakekayaiḥ ,
urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ.
urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ.
18.
prāgjyotiṣaḥ tu sahitaḥ madrasauvīrakekayaiḥ
urasi abhūt naraśreṣṭha mahatyā senayā vṛtaḥ
urasi abhūt naraśreṣṭha mahatyā senayā vṛtaḥ
18.
naraśreṣṭha prāgjyotiṣaḥ tu madrasauvīrakekayaiḥ
sahitaḥ mahatyā senayā vṛtaḥ urasi abhūt
sahitaḥ mahatyā senayā vṛtaḥ urasi abhūt
18.
O best among men (naraśreṣṭha), Prāgjyotiṣa, accompanied by the Madras, Sauviras, and Kekayas, was positioned at the breast (urasi) [of the array], surrounded by a great army.
स्वसेनया च सहितः सुशर्मा प्रस्थलाधिपः ।
वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥१९॥
वामं पक्षं समाश्रित्य दंशितः समवस्थितः ॥१९॥
19. svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ ,
vāmaṁ pakṣaṁ samāśritya daṁśitaḥ samavasthitaḥ.
vāmaṁ pakṣaṁ samāśritya daṁśitaḥ samavasthitaḥ.
19.
svasenayā ca sahitaḥ suśarmā prasthalādhipaḥ
vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ
vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ
19.
ca prasthalādhipaḥ suśarmā svasenayā sahitaḥ
vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ
vāmaṃ pakṣaṃ samāśritya daṃśitaḥ samavasthitaḥ
19.
And Suśarman, the lord of Prasthala, accompanied by his own army, was stationed (samavasthitaḥ) at the left wing, fully armored (daṃśitaḥ).
तुषारा यवनाश्चैव शकाश्च सह चूचुपैः ।
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ॥२०॥
दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य भारत ॥२०॥
20. tuṣārā yavanāścaiva śakāśca saha cūcupaiḥ ,
dakṣiṇaṁ pakṣamāśritya sthitā vyūhasya bhārata.
dakṣiṇaṁ pakṣamāśritya sthitā vyūhasya bhārata.
20.
tuṣārāḥ yavanāḥ ca eva śakāḥ ca saha cūcupaiḥ
dakṣiṇam pakṣam āśritya sthitāḥ vyūhasya bhārata
dakṣiṇam pakṣam āśritya sthitāḥ vyūhasya bhārata
20.
bhārata tuṣārāḥ yavanāḥ ca eva śakāḥ ca cūcupaiḥ
saha vyūhasya dakṣiṇam pakṣam āśritya sthitāḥ
saha vyūhasya dakṣiṇam pakṣam āśritya sthitāḥ
20.
O Bharata, the Tusharas, Yavanas, and Shakas, along with the Cucupas, were positioned, having taken the right flank of the formation.
श्रुतायुश्च शतायुश्च सौमदत्तिश्च मारिष ।
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥२१॥
व्यूहस्य जघने तस्थू रक्षमाणाः परस्परम् ॥२१॥
21. śrutāyuśca śatāyuśca saumadattiśca māriṣa ,
vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam.
vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam.
21.
śrutāyuḥ ca śatāyuḥ ca saumadattiḥ ca māriṣa
vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam
vyūhasya jaghane tasthū rakṣamāṇāḥ parasparam
21.
māriṣa śrutāyuḥ ca śatāyuḥ ca saumadattiḥ ca
vyūhasya jaghane parasparam rakṣamāṇāḥ tasthū
vyūhasya jaghane parasparam rakṣamāṇāḥ tasthū
21.
O respected one, Shrutayu, Shatayu, and Saumadatti stood at the rear of the formation, protecting one another.
ततो युद्धाय संजग्मुः पाण्डवाः कौरवैः सह ।
सूर्योदये महाराज ततो युद्धमभून्महत् ॥२२॥
सूर्योदये महाराज ततो युद्धमभून्महत् ॥२२॥
22. tato yuddhāya saṁjagmuḥ pāṇḍavāḥ kauravaiḥ saha ,
sūryodaye mahārāja tato yuddhamabhūnmahat.
sūryodaye mahārāja tato yuddhamabhūnmahat.
22.
tataḥ yuddhāya samjagmuḥ pāṇḍavāḥ kauravaiḥ saha
sūryodaye mahārāja tataḥ yuddham abhūt mahat
sūryodaye mahārāja tataḥ yuddham abhūt mahat
22.
mahārāja tataḥ pāṇḍavāḥ kauravaiḥ saha yuddhāya
samjagmuḥ tataḥ sūryodaye mahat yuddham abhūt
samjagmuḥ tataḥ sūryodaye mahat yuddham abhūt
22.
Then, O great king, the Pandavas advanced to battle with the Kauravas. At sunrise, a great battle ensued.
प्रतीयू रथिनो नागान्नागाश्च रथिनो ययुः ।
हयारोहा हयारोहान्रथिनश्चापि सादिनः ॥२३॥
हयारोहा हयारोहान्रथिनश्चापि सादिनः ॥२३॥
23. pratīyū rathino nāgānnāgāśca rathino yayuḥ ,
hayārohā hayārohānrathinaścāpi sādinaḥ.
hayārohā hayārohānrathinaścāpi sādinaḥ.
23.
pratīyū rathinaḥ nāgān nāgāḥ ca rathinaḥ yayuḥ
hayārohāḥ hayārohān rathinaḥ ca api sādinaḥ
hayārohāḥ hayārohān rathinaḥ ca api sādinaḥ
23.
rathinaḥ nāgān pratīyū nāgāḥ ca rathinaḥ yayuḥ
hayārohāḥ hayārohān yayuḥ rathinaḥ ca api sādinaḥ yayuḥ
hayārohāḥ hayārohān yayuḥ rathinaḥ ca api sādinaḥ yayuḥ
23.
Charioteers advanced against elephants, and elephants advanced against charioteers. Horsemen attacked horsemen. And charioteers also attacked other riders.
सारथिं च रथी राजन्कुञ्जरांश्च महारणे ।
हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ॥२४॥
हस्त्यारोहा रथारोहान्रथिनश्चापि सादिनः ॥२४॥
24. sārathiṁ ca rathī rājankuñjarāṁśca mahāraṇe ,
hastyārohā rathārohānrathinaścāpi sādinaḥ.
hastyārohā rathārohānrathinaścāpi sādinaḥ.
24.
sārathim ca rathī rājan kuñjarān ca mahāraṇe
hastyārohāḥ rathārohān rathinaḥ ca api sādinaḥ
hastyārohāḥ rathārohān rathinaḥ ca api sādinaḥ
24.
rājan mahāraṇe rathī ca sārathim hastyārohāḥ
ca kuñjarān rathinaḥ ca api rathārohān sādinaḥ
ca kuñjarān rathinaḥ ca api rathārohān sādinaḥ
24.
O King, in the great battle, chariot-warriors fought charioteers, and elephant-riders fought elephants. Chariot-warriors also fought chariot-riders and cavalrymen.
रथिनः पत्तिभिः सार्धं सादिनश्चापि पत्तिभिः ।
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥२५॥
अन्योन्यं समरे राजन्प्रत्यधावन्नमर्षिताः ॥२५॥
25. rathinaḥ pattibhiḥ sārdhaṁ sādinaścāpi pattibhiḥ ,
anyonyaṁ samare rājanpratyadhāvannamarṣitāḥ.
anyonyaṁ samare rājanpratyadhāvannamarṣitāḥ.
25.
rathinaḥ pattibhiḥ sārdham sādinaḥ ca api pattibhiḥ
anyonyam samare rājan prati adhāvan amarṣitāḥ
anyonyam samare rājan prati adhāvan amarṣitāḥ
25.
rājan samare rathinaḥ pattibhiḥ sārdham ca api
sādinaḥ pattibhiḥ amarṣitāḥ anyonyam prati adhāvan
sādinaḥ pattibhiḥ amarṣitāḥ anyonyam prati adhāvan
25.
O King, in battle, chariot-warriors along with foot soldiers, and also cavalrymen with foot soldiers, full of rage, attacked each other.
भीमसेनार्जुनयमैर्गुप्ता चान्यैर्महारथैः ।
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥२६॥
शुशुभे पाण्डवी सेना नक्षत्रैरिव शर्वरी ॥२६॥
26. bhīmasenārjunayamairguptā cānyairmahārathaiḥ ,
śuśubhe pāṇḍavī senā nakṣatrairiva śarvarī.
śuśubhe pāṇḍavī senā nakṣatrairiva śarvarī.
26.
bhīmasenārjunayamaiḥ guptā ca anyaiḥ mahārathaiḥ
śuśubhe pāṇḍavī senā nakṣatraiḥ iva śarvarī
śuśubhe pāṇḍavī senā nakṣatraiḥ iva śarvarī
26.
bhīmasenārjunayamaiḥ ca anyaiḥ mahārathaiḥ guptā
pāṇḍavī senā nakṣatraiḥ iva śarvarī śuśubhe
pāṇḍavī senā nakṣatraiḥ iva śarvarī śuśubhe
26.
Protected by Bhīmasena, Arjuna, and the Yamas (Nakula and Sahadeva), as well as by other great chariot-warriors, the Pāṇḍava army shone splendidly, like a night illuminated by stars.
तथा भीष्मकृपद्रोणशल्यदुर्योधनादिभिः ।
तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ॥२७॥
तवापि विबभौ सेना ग्रहैर्द्यौरिव संवृता ॥२७॥
27. tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ ,
tavāpi vibabhau senā grahairdyauriva saṁvṛtā.
tavāpi vibabhau senā grahairdyauriva saṁvṛtā.
27.
tathā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ tava
api vibabhau senā grahaiḥ dyauḥ iva saṃvṛtā
api vibabhau senā grahaiḥ dyauḥ iva saṃvṛtā
27.
tathā tava api senā bhīṣmakṛpadroṇaśalyaduryodhanādibhiḥ
saṃvṛtā grahaiḥ iva dyauḥ vibabhau
saṃvṛtā grahaiḥ iva dyauḥ vibabhau
27.
Similarly, your army, surrounded by Bhīṣma, Kṛpa, Droṇa, Śalya, Duryodhana, and others, also shone splendidly, like the sky encompassed by planets.
भीमसेनस्तु कौन्तेयो द्रोणं दृष्ट्वा पराक्रमी ।
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥२८॥
अभ्ययाज्जवनैरश्वैर्भारद्वाजस्य वाहिनीम् ॥२८॥
28. bhīmasenastu kaunteyo droṇaṁ dṛṣṭvā parākramī ,
abhyayājjavanairaśvairbhāradvājasya vāhinīm.
abhyayājjavanairaśvairbhāradvājasya vāhinīm.
28.
bhīmasenaḥ tu kaunteyaḥ droṇam dṛṣṭvā parākramī
abhyayāt javanaiḥ aśvaiḥ bhāradvājasya vāhinīm
abhyayāt javanaiḥ aśvaiḥ bhāradvājasya vāhinīm
28.
kaunteyaḥ parākramī bhīmasenaḥ tu droṇam dṛṣṭvā
javanaiḥ aśvaiḥ bhāradvājasya vāhinīm abhyayāt
javanaiḥ aśvaiḥ bhāradvājasya vāhinīm abhyayāt
28.
The valiant Bhimasena, son of Kunti, upon seeing Drona, attacked the army of Bharadvaja (Drona) with swift horses.
द्रोणस्तु समरे क्रुद्धो भीमं नवभिरायसैः ।
विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ॥२९॥
विव्याध समरे राजन्मर्माण्युद्दिश्य वीर्यवान् ॥२९॥
29. droṇastu samare kruddho bhīmaṁ navabhirāyasaiḥ ,
vivyādha samare rājanmarmāṇyuddiśya vīryavān.
vivyādha samare rājanmarmāṇyuddiśya vīryavān.
29.
droṇaḥ tu samare kruddhaḥ bhīmam navabhiḥ āyasaiḥ
vivyādha samare rājan marmāṇi uddiśya vīryavān
vivyādha samare rājan marmāṇi uddiśya vīryavān
29.
rājan,
tu kruddhaḥ vīryavān droṇaḥ samare navabhiḥ āyasaiḥ marmāṇi uddiśya samare bhīmam vivyādha
tu kruddhaḥ vīryavān droṇaḥ samare navabhiḥ āyasaiḥ marmāṇi uddiśya samare bhīmam vivyādha
29.
But Drona, enraged and powerful, O King, struck Bhima in battle with nine iron (arrows), aiming at his vital spots.
दृढाहतस्ततो भीमो भारद्वाजस्य संयुगे ।
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥३०॥
सारथिं प्रेषयामास यमस्य सदनं प्रति ॥३०॥
30. dṛḍhāhatastato bhīmo bhāradvājasya saṁyuge ,
sārathiṁ preṣayāmāsa yamasya sadanaṁ prati.
sārathiṁ preṣayāmāsa yamasya sadanaṁ prati.
30.
dṛḍhāhataḥ tataḥ bhīmaḥ bhāradvājasya saṃyuge
sārathim preṣayām āsa yamasya sadanam prati
sārathim preṣayām āsa yamasya sadanam prati
30.
tataḥ भारद्वाजस्य संयुगे दृढाहतः भीमः
सारथिम् यमस्य सदनम् प्रति प्रेषयाम् आस
सारथिम् यमस्य सदनम् प्रति प्रेषयाम् आस
30.
Then, Bhima, having been severely struck in battle by Bharadvaja (Drona), sent (Drona's) charioteer to Yama's abode (to death).
स संगृह्य स्वयं वाहान्भारद्वाजः प्रतापवान् ।
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥३१॥
व्यधमत्पाण्डवीं सेनां तूलराशिमिवानलः ॥३१॥
31. sa saṁgṛhya svayaṁ vāhānbhāradvājaḥ pratāpavān ,
vyadhamatpāṇḍavīṁ senāṁ tūlarāśimivānalaḥ.
vyadhamatpāṇḍavīṁ senāṁ tūlarāśimivānalaḥ.
31.
saḥ saṃgṛhya svayam vāhān bhāradvājaḥ pratāpavān
vyadhamat pāṇḍavīm senām tūlarāśim iva analaḥ
vyadhamat pāṇḍavīm senām tūlarāśim iva analaḥ
31.
pratāpavān saḥ bhāradvājaḥ svayam vāhān saṃgṛhya
analaḥ tūlarāśim iva pāṇḍavīm senām vyadhamat
analaḥ tūlarāśim iva pāṇḍavīm senām vyadhamat
31.
The mighty Bharadvaja (Drona), having himself taken control of the horses, scattered the Pandava army just as fire (scatters) a heap of cotton.
ते वध्यमाना द्रोणेन भीष्मेण च नरोत्तम ।
सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ॥३२॥
सृञ्जयाः केकयैः सार्धं पलायनपराभवन् ॥३२॥
32. te vadhyamānā droṇena bhīṣmeṇa ca narottama ,
sṛñjayāḥ kekayaiḥ sārdhaṁ palāyanaparābhavan.
sṛñjayāḥ kekayaiḥ sārdhaṁ palāyanaparābhavan.
32.
te vadhayamānāḥ droṇena bhīṣmeṇa ca narottama
sṛñjayāḥ kekayaiḥ sārdham palāyanaparāḥ abhavan
sṛñjayāḥ kekayaiḥ sārdham palāyanaparāḥ abhavan
32.
narottama,
droṇena ca bhīṣmeṇa vadhayamānāḥ te sṛñjayāḥ kekayaiḥ sārdham palāyanaparāḥ abhavan
droṇena ca bhīṣmeṇa vadhayamānāḥ te sṛñjayāḥ kekayaiḥ sārdham palāyanaparāḥ abhavan
32.
O best among men, the Srinjayas, along with the Kekayas, being struck down by Drona and Bhishma, became intent on fleeing.
तथैव तावकं सैन्यं भीमार्जुनपरिक्षतम् ।
मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥३३॥
मुह्यते तत्र तत्रैव समदेव वराङ्गना ॥३३॥
33. tathaiva tāvakaṁ sainyaṁ bhīmārjunaparikṣatam ,
muhyate tatra tatraiva samadeva varāṅganā.
muhyate tatra tatraiva samadeva varāṅganā.
33.
tathā eva tāvakam sainyam bhīmārjunaparikṣatam
muhyate tatra tatra eva samadeva varāṅganā
muhyate tatra tatra eva samadeva varāṅganā
33.
tathā eva bhīmārjunaparikṣatam tāvakam sainyam
tatra tatra eva samadeva varāṅganā muhyate
tatra tatra eva samadeva varāṅganā muhyate
33.
Similarly, your army, severely wounded by Bhima and Arjuna, faints in various places, just as a god-like being (faints) or an excellent woman (faints).
अभिद्येतां ततो व्यूहौ तस्मिन्वीरवरक्षये ।
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥३४॥
आसीद्व्यतिकरो घोरस्तव तेषां च भारत ॥३४॥
34. abhidyetāṁ tato vyūhau tasminvīravarakṣaye ,
āsīdvyatikaro ghorastava teṣāṁ ca bhārata.
āsīdvyatikaro ghorastava teṣāṁ ca bhārata.
34.
abhidyetām tataḥ vyūhau tasmin vīravarakṣaye
āsīt vyatikaraḥ ghoraḥ tava teṣām ca bhārata
āsīt vyatikaraḥ ghoraḥ tava teṣām ca bhārata
34.
tataḥ bhārata,
tasmin vīravarakṣaye vyūhau abhidyetām; tava ca teṣām ghoraḥ vyatikaraḥ āsīt
tasmin vīravarakṣaye vyūhau abhidyetām; tava ca teṣām ghoraḥ vyatikaraḥ āsīt
34.
Then, O Bharata, amidst that destruction of excellent heroes, the two battle formations were broken, and a terrible, fierce conflict ensued between your forces and theirs.
तदद्भुतमपश्याम तावकानां परैः सह ।
एकायनगताः सर्वे यदयुध्यन्त भारत ॥३५॥
एकायनगताः सर्वे यदयुध्यन्त भारत ॥३५॥
35. tadadbhutamapaśyāma tāvakānāṁ paraiḥ saha ,
ekāyanagatāḥ sarve yadayudhyanta bhārata.
ekāyanagatāḥ sarve yadayudhyanta bhārata.
35.
tat adbhutam apaśyāma tāvakānām paraiḥ saha
yat ayudhyanta sarve ekāyanagatāḥ bhārata
yat ayudhyanta sarve ekāyanagatāḥ bhārata
35.
bhārata,
tat adbhutam apaśyāma,
yat tāvakānām paraiḥ saha sarve ekāyanagatāḥ ayudhyanta
tat adbhutam apaśyāma,
yat tāvakānām paraiḥ saha sarve ekāyanagatāḥ ayudhyanta
35.
O Bharata, we witnessed that amazing thing: that all of your men, along with the enemies, fought, having become united in a single, intense mode of combat.
प्रतिसंवार्य चास्त्राणि तेऽन्योन्यस्य विशां पते ।
युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ॥३६॥
युयुधुः पाण्डवाश्चैव कौरवाश्च महारथाः ॥३६॥
36. pratisaṁvārya cāstrāṇi te'nyonyasya viśāṁ pate ,
yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ.
yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ.
36.
pratisaṃvārya ca astrāṇi te anyonyasya viśām pate
yuyudhuḥ pāṇḍavāḥ ca eva kauravāḥ ca mahārathāḥ
yuyudhuḥ pāṇḍavāḥ ca eva kauravāḥ ca mahārathāḥ
36.
viśām pate te pāṇḍavāḥ ca eva kauravāḥ ca mahārathāḥ
astrāṇi pratisaṃvārya ca anyonyasya yuyudhuḥ
astrāṇi pratisaṃvārya ca anyonyasya yuyudhuḥ
36.
O lord of the people, having withdrawn their celestial weapons, the Pāṇḍavas and the Kauravas, all great charioteers, then fought with each other.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71 (current chapter)
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47