Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-66

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा ।
दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ॥१॥
1. vaiśaṁpāyana uvāca ,
utthitāyāṁ pṛthāyāṁ tu subhadrā bhrātaraṁ tadā ,
dṛṣṭvā cukrośa duḥkhārtā vacanaṁ cedamabravīt.
पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः ।
परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ॥२॥
2. puṇḍarīkākṣa paśyasva pautraṁ pārthasya dhīmataḥ ,
parikṣīṇeṣu kuruṣu parikṣīṇaṁ gatāyuṣam.
इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता ।
सोत्तरायां निपतिता विजये मयि चैव ह ॥३॥
3. iṣīkā droṇaputreṇa bhīmasenārthamudyatā ,
sottarāyāṁ nipatitā vijaye mayi caiva ha.
सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव ।
यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो ॥४॥
4. seyaṁ jvalantī hṛdaye mayi tiṣṭhati keśava ,
yanna paśyāmi durdharṣa mama putrasutaṁ vibho.
किं नु वक्ष्यति धर्मात्मा धर्मराजो युधिष्ठिरः ।
भीमसेनार्जुनौ चापि माद्रवत्याः सुतौ च तौ ॥५॥
5. kiṁ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ ,
bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau.
श्रुत्वाभिमन्योस्तनयं जातं च मृतमेव च ।
मुषिता इव वार्ष्णेय द्रोणपुत्रेण पाण्डवाः ॥६॥
6. śrutvābhimanyostanayaṁ jātaṁ ca mṛtameva ca ,
muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ.
अभिमन्युः प्रियः कृष्ण पितॄणां नात्र संशयः ।
ते श्रुत्वा किं नु वक्ष्यन्ति द्रोणपुत्रास्त्रनिर्जिताः ॥७॥
7. abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṁ nātra saṁśayaḥ ,
te śrutvā kiṁ nu vakṣyanti droṇaputrāstranirjitāḥ.
भवितातः परं दुःखं किं नु मन्ये जनार्दन ।
अभिमन्योः सुतात्कृष्ण मृताज्जातादरिंदम ॥८॥
8. bhavitātaḥ paraṁ duḥkhaṁ kiṁ nu manye janārdana ,
abhimanyoḥ sutātkṛṣṇa mṛtājjātādariṁdama.
साहं प्रसादये कृष्ण त्वामद्य शिरसा नता ।
पृथेयं द्रौपदी चैव ताः पश्य पुरुषोत्तम ॥९॥
9. sāhaṁ prasādaye kṛṣṇa tvāmadya śirasā natā ,
pṛtheyaṁ draupadī caiva tāḥ paśya puruṣottama.
यदा द्रोणसुतो गर्भान्पाण्डूनां हन्ति माधव ।
तदा किल त्वया द्रौणिः क्रुद्धेनोक्तोऽरिमर्दन ॥१०॥
10. yadā droṇasuto garbhānpāṇḍūnāṁ hanti mādhava ,
tadā kila tvayā drauṇiḥ kruddhenokto'rimardana.
अकामं त्वा करिष्यामि ब्रह्मबन्धो नराधम ।
अहं संजीवयिष्यामि किरीटितनयात्मजम् ॥११॥
11. akāmaṁ tvā kariṣyāmi brahmabandho narādhama ,
ahaṁ saṁjīvayiṣyāmi kirīṭitanayātmajam.
इत्येतद्वचनं श्रुत्वा जानमाना बलं तव ।
प्रसादये त्वा दुर्धर्ष जीवतामभिमन्युजः ॥१२॥
12. ityetadvacanaṁ śrutvā jānamānā balaṁ tava ,
prasādaye tvā durdharṣa jīvatāmabhimanyujaḥ.
यद्येवं त्वं प्रतिश्रुत्य न करोषि वचः शुभम् ।
सफलं वृष्णिशार्दूल मृतां मामुपधारय ॥१३॥
13. yadyevaṁ tvaṁ pratiśrutya na karoṣi vacaḥ śubham ,
saphalaṁ vṛṣṇiśārdūla mṛtāṁ māmupadhāraya.
अभिमन्योः सुतो वीर न संजीवति यद्ययम् ।
जीवति त्वयि दुर्धर्ष किं करिष्याम्यहं त्वया ॥१४॥
14. abhimanyoḥ suto vīra na saṁjīvati yadyayam ,
jīvati tvayi durdharṣa kiṁ kariṣyāmyahaṁ tvayā.
संजीवयैनं दुर्धर्ष मृतं त्वमभिमन्युजम् ।
सदृशाक्षसुतं वीर सस्यं वर्षन्निवाम्बुदः ॥१५॥
15. saṁjīvayainaṁ durdharṣa mṛtaṁ tvamabhimanyujam ,
sadṛśākṣasutaṁ vīra sasyaṁ varṣannivāmbudaḥ.
त्वं हि केशव धर्मात्मा सत्यवान्सत्यविक्रमः ।
स तां वाचमृतां कर्तुमर्हसि त्वमरिंदम ॥१६॥
16. tvaṁ hi keśava dharmātmā satyavānsatyavikramaḥ ,
sa tāṁ vācamṛtāṁ kartumarhasi tvamariṁdama.
इच्छन्नपि हि लोकांस्त्रीञ्जीवयेथा मृतानिमान् ।
किं पुनर्दयितं जातं स्वस्रीयस्यात्मजं मृतम् ॥१७॥
17. icchannapi hi lokāṁstrīñjīvayethā mṛtānimān ,
kiṁ punardayitaṁ jātaṁ svasrīyasyātmajaṁ mṛtam.
प्रभावज्ञास्मि ते कृष्ण तस्मादेतद्ब्रवीमि ते ।
कुरुष्व पाण्डुपुत्राणामिमं परमनुग्रहम् ॥१८॥
18. prabhāvajñāsmi te kṛṣṇa tasmādetadbravīmi te ,
kuruṣva pāṇḍuputrāṇāmimaṁ paramanugraham.
स्वसेति वा महाबाहो हतपुत्रेति वा पुनः ।
प्रपन्ना मामियं वेति दयां कर्तुमिहार्हसि ॥१९॥
19. svaseti vā mahābāho hataputreti vā punaḥ ,
prapannā māmiyaṁ veti dayāṁ kartumihārhasi.