महाभारतः
mahābhārataḥ
-
book-3, chapter-30
युधिष्ठिर उवाच ।
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः ।
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ॥१॥
क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः ।
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ॥१॥
1. yudhiṣṭhira uvāca ,
krodho hantā manuṣyāṇāṁ krodho bhāvayitā punaḥ ,
iti viddhi mahāprājñe krodhamūlau bhavābhavau.
krodho hantā manuṣyāṇāṁ krodho bhāvayitā punaḥ ,
iti viddhi mahāprājñe krodhamūlau bhavābhavau.
1.
yudhiṣṭhiraḥ uvāca krodhaḥ hantā manuṣyāṇām krodhaḥ
bhāvayitā punaḥ iti viddhi mahāprājñe krodhamūlau bhavābhavau
bhāvayitā punaḥ iti viddhi mahāprājñe krodhamūlau bhavābhavau
1.
Yudhiṣṭhira said: "Anger (krodha) is the killer of human beings, and anger (krodha) is also their sustainer. Therefore, know this, O greatly wise one, that existence and non-existence have anger (krodha) as their root."
यो हि संहरते क्रोधं भावस्तस्य सुशोभने ।
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे ।
तस्याभावाय भवति क्रोधः परमदारुणः ॥२॥
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे ।
तस्याभावाय भवति क्रोधः परमदारुणः ॥२॥
2. yo hi saṁharate krodhaṁ bhāvastasya suśobhane ,
yaḥ punaḥ puruṣaḥ krodhaṁ nityaṁ na sahate śubhe ,
tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ.
yaḥ punaḥ puruṣaḥ krodhaṁ nityaṁ na sahate śubhe ,
tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ.
2.
yaḥ hi saṃharate krodham bhāvaḥ tasya
suśobhane yaḥ punaḥ puruṣaḥ krodham
nityam na sahate śubhe tasya
abhāvāya bhavati krodhaḥ paramadāruṇaḥ
suśobhane yaḥ punaḥ puruṣaḥ krodham
nityam na sahate śubhe tasya
abhāvāya bhavati krodhaḥ paramadāruṇaḥ
2.
Indeed, whoever controls his anger (krodha), his disposition becomes beautiful, O fair one. But whichever man constantly tolerates (is overcome by) anger (krodha), O auspicious one, that exceedingly terrible anger (krodha) leads to his ruin.
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते ।
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ॥३॥
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ॥३॥
3. krodhamūlo vināśo hi prajānāmiha dṛśyate ,
tatkathaṁ mādṛśaḥ krodhamutsṛjellokanāśanam.
tatkathaṁ mādṛśaḥ krodhamutsṛjellokanāśanam.
3.
krodhamūlaḥ vināśaḥ hi prajānām iha dṛśyate
tat katham mādṛśaḥ krodham utsṛjet lokanāśanam
tat katham mādṛśaḥ krodham utsṛjet lokanāśanam
3.
Certainly, destruction among people is observed in this world to be rooted in anger. Therefore, how can someone like me abandon anger, which is so devastating to the world?
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि ।
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥४॥
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते ॥४॥
4. kruddhaḥ pāpaṁ naraḥ kuryātkruddho hanyādgurūnapi ,
kruddhaḥ paruṣayā vācā śreyaso'pyavamanyate.
kruddhaḥ paruṣayā vācā śreyaso'pyavamanyate.
4.
kruddhaḥ pāpam naraḥ kuryāt kruddhaḥ hanyāt gurūn
api kruddhaḥ paruṣayā vācā śreyasaḥ api avamanyate
api kruddhaḥ paruṣayā vācā śreyasaḥ api avamanyate
4.
An angry person commits sin, and an angry person might even kill his teachers (guru). An angry person, with harsh words, disregards even those who are superior (śreyas).
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् ।
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥५॥
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ॥५॥
5. vācyāvācye hi kupito na prajānāti karhicit ,
nākāryamasti kruddhasya nāvācyaṁ vidyate tathā.
nākāryamasti kruddhasya nāvācyaṁ vidyate tathā.
5.
vācyāvacaye hi kupitaḥ na prajānāti karhicit na
akāryam asti kruddhasya na avācyam vidyate tathā
akāryam asti kruddhasya na avācyam vidyate tathā
5.
Indeed, an enraged person never distinguishes between what should be said and what should not. For an angry individual, there is no forbidden act, nor is there any word that cannot be spoken.
हिंस्यात्क्रोधादवध्यांश्च वध्यान्संपूजयेदपि ।
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ॥६॥
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम् ॥६॥
6. hiṁsyātkrodhādavadhyāṁśca vadhyānsaṁpūjayedapi ,
ātmānamapi ca kruddhaḥ preṣayedyamasādanam.
ātmānamapi ca kruddhaḥ preṣayedyamasādanam.
6.
hiṃsyāt krodhāt avadhyān ca vadhyān sampūjayet
api ātmānam api ca kruddhaḥ preṣayet yamasādanam
api ātmānam api ca kruddhaḥ preṣayet yamasādanam
6.
Driven by anger, one might harm those who are inviolable and even venerate those deserving of punishment. Moreover, an enraged person might even send their own self (ātman) to the abode of Yama, the lord of death.
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः ।
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥७॥
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम् ॥७॥
7. etāndoṣānprapaśyadbhirjitaḥ krodho manīṣibhiḥ ,
icchadbhiḥ paramaṁ śreya iha cāmutra cottamam.
icchadbhiḥ paramaṁ śreya iha cāmutra cottamam.
7.
etān doṣān prapaśyadbhịḥ jitaḥ krodhaḥ manīṣibhiḥ
icchadbhiḥ paramam śreyaḥ iha ca amutra ca uttamam
icchadbhiḥ paramam śreyaḥ iha ca amutra ca uttamam
7.
The wise, who fully perceive these faults and desire the ultimate welfare (śreyas) —the best both in this world and the next— have conquered anger (krodha).
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् ।
एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते ॥८॥
एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते ॥८॥
8. taṁ krodhaṁ varjitaṁ dhīraiḥ kathamasmadvidhaścaret ,
etaddraupadi saṁdhāya na me manyuḥ pravardhate.
etaddraupadi saṁdhāya na me manyuḥ pravardhate.
8.
tam krodham varjitam dhīraiḥ katham asmadvidhaḥ
caret etat draupadi saṃdhāya na me manyuḥ pravardhate
caret etat draupadi saṃdhāya na me manyuḥ pravardhate
8.
O Draupadi, how could a person like me indulge in that anger (krodha) which is shunned by the wise? Remembering this, my wrath (manyu) does not increase.
आत्मानं च परं चैव त्रायते महतो भयात् ।
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ॥९॥
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ॥९॥
9. ātmānaṁ ca paraṁ caiva trāyate mahato bhayāt ,
krudhyantamapratikrudhyandvayoreṣa cikitsakaḥ.
krudhyantamapratikrudhyandvayoreṣa cikitsakaḥ.
9.
ātmānam ca param ca eva trāyate mahataḥ bhayāt
krudhyantam apratikrudhyan dvayoḥ eṣaḥ cikitsakaḥ
krudhyantam apratikrudhyan dvayoḥ eṣaḥ cikitsakaḥ
9.
One who does not retaliate against an angry person saves both oneself (ātman) and others from great fear. Such a person is a healer (cikitsaka) for both (parties).
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः ।
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ॥१०॥
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः ॥१०॥
10. mūḍho yadi kliśyamānaḥ krudhyate'śaktimānnaraḥ ,
balīyasāṁ manuṣyāṇāṁ tyajatyātmānamantataḥ.
balīyasāṁ manuṣyāṇāṁ tyajatyātmānamantataḥ.
10.
mūḍhaḥ yadi kliśyamānaḥ krudhyate aśaktimān naraḥ
balīyasām manuṣyāṇām tyajati ātmānam antataḥ
balīyasām manuṣyāṇām tyajati ātmānam antataḥ
10.
If a foolish and helpless person (nara), when suffering, becomes angry in the presence of more powerful people, he ultimately brings ruin upon himself (ātman).
तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः ।
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ॥११॥
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम् ॥११॥
11. tasyātmānaṁ saṁtyajato lokā naśyantyanātmanaḥ ,
tasmāddraupadyaśaktasya manyorniyamanaṁ smṛtam.
tasmāddraupadyaśaktasya manyorniyamanaṁ smṛtam.
11.
tasya ātmanam saṃtyajataḥ lokāḥ naśyanti anātmanaḥ
| tasmāt draupadi aśaktasya manyoḥ niyamanaṃ smṛtam
| tasmāt draupadi aśaktasya manyoḥ niyamanaṃ smṛtam
11.
When one abandons their true self (ātman) or neglects self-control, their worlds (or prospects) are destroyed, for they become devoid of self (anātmanaḥ). Therefore, Draupadī, it is prescribed that even for one who is powerless, the restraint of anger (manyu) is essential.
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति ।
स नाशयित्वा क्लेष्टारं परलोके च नन्दति ॥१२॥
स नाशयित्वा क्लेष्टारं परलोके च नन्दति ॥१२॥
12. vidvāṁstathaiva yaḥ śaktaḥ kliśyamāno na kupyati ,
sa nāśayitvā kleṣṭāraṁ paraloke ca nandati.
sa nāśayitvā kleṣṭāraṁ paraloke ca nandati.
12.
vidvān tatha eva yaḥ śaktaḥ kliśyamānaḥ na kupyati
| sa nāśayitvā kleṣṭāram paraloke ca nandati
| sa nāśayitvā kleṣṭāram paraloke ca nandati
12.
Similarly, a wise person who is capable but does not become angry even when being tormented, he, having conquered his tormentor, also rejoices in the afterlife.
तस्माद्बलवता चैव दुर्बलेन च नित्यदा ।
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥१३॥
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ॥१३॥
13. tasmādbalavatā caiva durbalena ca nityadā ,
kṣantavyaṁ puruṣeṇāhurāpatsvapi vijānatā.
kṣantavyaṁ puruṣeṇāhurāpatsvapi vijānatā.
13.
tasmāt balavatā ca eva durbalena ca nityadā |
kṣantavyaṃ puruṣeṇa āhuḥ āpatsu api vijānatā
kṣantavyaṃ puruṣeṇa āhuḥ āpatsu api vijānatā
13.
Therefore, it is said that a person, whether strong or weak, and who is discerning, should always practice forgiveness (kṣantavyam), even in times of adversity.
मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः ।
क्षमावतो जयो नित्यं साधोरिह सतां मतम् ॥१४॥
क्षमावतो जयो नित्यं साधोरिह सतां मतम् ॥१४॥
14. manyorhi vijayaṁ kṛṣṇe praśaṁsantīha sādhavaḥ ,
kṣamāvato jayo nityaṁ sādhoriha satāṁ matam.
kṣamāvato jayo nityaṁ sādhoriha satāṁ matam.
14.
manyoḥ hi vijayam kṛṣṇe praśaṃsanti iha sādhavaḥ
| kṣamāvataḥ jayaḥ nityaṃ sādhoḥ iha satām matam
| kṣamāvataḥ jayaḥ nityaṃ sādhoḥ iha satām matam
14.
Indeed, Kṛṣṇā, the virtuous people here praise the conquest of anger (manyu). The victory of the forgiving is eternal; this is the opinion of the virtuous and good people here.
सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता ।
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ।
मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ॥१५॥
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम् ।
मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि ॥१५॥
15. satyaṁ cānṛtataḥ śreyo nṛśaṁsāccānṛśaṁsatā ,
tamevaṁ bahudoṣaṁ tu krodhaṁ sādhuvivarjitam ,
mādṛśaḥ prasṛjetkasmātsuyodhanavadhādapi.
tamevaṁ bahudoṣaṁ tu krodhaṁ sādhuvivarjitam ,
mādṛśaḥ prasṛjetkasmātsuyodhanavadhādapi.
15.
satyam ca anṛtataḥ śreyaḥ nṛśaṃsāt
ca anṛśaṃsatā tam evam bahudoṣam
tu krodham sādhuvivarjitam mādṛśaḥ
prasṛjet kasmāt suyodhanavadhāt api
ca anṛśaṃsatā tam evam bahudoṣam
tu krodham sādhuvivarjitam mādṛśaḥ
prasṛjet kasmāt suyodhanavadhāt api
15.
Truth is better than falsehood, and kindness is better than cruelty. Why would someone like me unleash such anger (krodha) — so full of faults, abandoned by the good — even for the slaying of Suyodhana?
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः ।
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ॥१६॥
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ॥१६॥
16. tejasvīti yamāhurvai paṇḍitā dīrghadarśinaḥ ,
na krodho'bhyantarastasya bhavatīti viniścitam.
na krodho'bhyantarastasya bhavatīti viniścitam.
16.
tejasvī iti yam āhuḥ vai paṇḍitāḥ dīrghadarśinaḥ na
krodhaḥ abhyantaraḥ tasya bhavati iti viniścitam
krodhaḥ abhyantaraḥ tasya bhavati iti viniścitam
16.
Indeed, those farsighted scholars (paṇḍita) say that one whom they call 'resplendent' or 'energetic' does not have anger (krodha) within him. This is firmly decided.
यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते ।
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ॥१७॥
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ॥१७॥
17. yastu krodhaṁ samutpannaṁ prajñayā pratibādhate ,
tejasvinaṁ taṁ vidvāṁso manyante tattvadarśinaḥ.
tejasvinaṁ taṁ vidvāṁso manyante tattvadarśinaḥ.
17.
yaḥ tu krodham samutpannam prajñayā pratibādhate
tejasvinam tam vidvāṃsaḥ manyante tattvadarśinaḥ
tejasvinam tam vidvāṃsaḥ manyante tattvadarśinaḥ
17.
Indeed, the scholars (vidvān) who are seers of truth (tattvadarśin) consider him truly energetic and brilliant who overcomes arisen anger (krodha) with wisdom (prajñā).
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति ।
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥१८॥
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ॥१८॥
18. kruddho hi kāryaṁ suśroṇi na yathāvatprapaśyati ,
na kāryaṁ na ca maryādāṁ naraḥ kruddho'nupaśyati.
na kāryaṁ na ca maryādāṁ naraḥ kruddho'nupaśyati.
18.
kruddhaḥ hi kāryam suśroṇi na yathāvat prapaśyati
na kāryam na ca maryādām naraḥ kruddhaḥ anupaśyati
na kāryam na ca maryādām naraḥ kruddhaḥ anupaśyati
18.
Indeed, O beautiful-hipped lady (suśroṇi), an angry person does not perceive his duty (kārya) properly. An angry man (nara) sees neither his duty (kārya) nor proper limits (maryādā).
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि ।
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ॥१९॥
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ॥१९॥
19. hantyavadhyānapi kruddho gurūnrūkṣaistudatyapi ,
tasmāttejasi kartavye krodho dūrātpratiṣṭhitaḥ.
tasmāttejasi kartavye krodho dūrātpratiṣṭhitaḥ.
19.
hanti avadhyān api kruddhaḥ gurūn rūkṣaiḥ tudati api
tasmāt tejasi kartavye krodhaḥ dūrāt pratiṣṭhitaḥ
tasmāt tejasi kartavye krodhaḥ dūrāt pratiṣṭhitaḥ
19.
An angry person kills even those who should not be killed and wounds elders with harsh words. Therefore, when power (tejas) is to be manifested, anger should be kept far away.
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः ।
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥२०॥
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ॥२०॥
20. dākṣyaṁ hyamarṣaḥ śauryaṁ ca śīghratvamiti tejasaḥ ,
guṇāḥ krodhābhibhūtena na śakyāḥ prāptumañjasā.
guṇāḥ krodhābhibhūtena na śakyāḥ prāptumañjasā.
20.
dākṣyam hi amarṣaḥ śauryam ca śīghratvam iti tejasaḥ
guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā
guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā
20.
Dexterity, zeal, heroism, and swiftness—these are indeed the qualities of power (tejas). They cannot be easily attained by one who is overwhelmed by anger.
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते ।
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् ॥२१॥
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् ॥२१॥
21. krodhaṁ tyaktvā tu puruṣaḥ samyaktejo'bhipadyate ,
kālayuktaṁ mahāprājñe kruddhaistejaḥ suduḥsaham.
kālayuktaṁ mahāprājñe kruddhaistejaḥ suduḥsaham.
21.
krodham tyaktvā tu puruṣaḥ samyak tejaḥ abhipadyate
kālayuktam mahāprājñe kruddhaiḥ tejaḥ sudussaham
kālayuktam mahāprājñe kruddhaiḥ tejaḥ sudussaham
21.
Indeed, a person (puruṣa) who has abandoned anger properly attains power (tejas). However, O great wise one, the power (tejas) of angry individuals, even when timely, is very difficult to bear.
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते ।
रजस्तल्लोकनाशाय विहितं मानुषान्प्रति ॥२२॥
रजस्तल्लोकनाशाय विहितं मानुषान्प्रति ॥२२॥
22. krodhastvapaṇḍitaiḥ śaśvatteja ityabhidhīyate ,
rajastallokanāśāya vihitaṁ mānuṣānprati.
rajastallokanāśāya vihitaṁ mānuṣānprati.
22.
krodhaḥ tu apaṇḍitaiḥ śaśvat tejaḥ iti abhidhīyate
rajaḥ tat lokanāśāya vihitam mānuṣān prati
rajaḥ tat lokanāśāya vihitam mānuṣān prati
22.
Anger, however, is always called 'power (tejas)' by the ignorant. That [anger] is [actually] the quality of passion (rajas), which is ordained for the destruction of humankind.
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् ।
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥२३॥
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ॥२३॥
23. tasmācchaśvattyajetkrodhaṁ puruṣaḥ samyagācaran ,
śreyānsvadharmānapago na kruddha iti niścitam.
śreyānsvadharmānapago na kruddha iti niścitam.
23.
tasmāt śaśvat tyajet krodham puruṣaḥ samyak ācaran
śreyān svadharma anapagaḥ na kruddhaḥ iti niścitam
śreyān svadharma anapagaḥ na kruddhaḥ iti niścitam
23.
Therefore, a person who conducts themselves properly should always give up anger. It is indeed certain that one who does not stray from their own intrinsic nature (dharma) is superior to one who is enraged.
यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम् ।
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ॥२४॥
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ॥२४॥
24. yadi sarvamabuddhīnāmatikrāntamamedhasām ,
atikramo madvidhasya kathaṁ svitsyādanindite.
atikramo madvidhasya kathaṁ svitsyādanindite.
24.
yadi sarvam abuddhīnām atikrāntam amedhasām
atikramaḥ madvidhasya katham svit syāt anindite
atikramaḥ madvidhasya katham svit syāt anindite
24.
O blameless one, if all [faults/transgressions] committed by the unintelligent and the dull-witted are overlooked, how then could a transgression by one like me occur?
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः ।
न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥२५॥
न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः ॥२५॥
25. yadi na syurmanuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ ,
na syātsaṁdhirmanuṣyāṇāṁ krodhamūlo hi vigrahaḥ.
na syātsaṁdhirmanuṣyāṇāṁ krodhamūlo hi vigrahaḥ.
25.
yadi na syuḥ manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ na
syāt sandhiḥ manuṣyāṇām krodhamūlaḥ hi vigrahaḥ
syāt sandhiḥ manuṣyāṇām krodhamūlaḥ hi vigrahaḥ
25.
If there were no forgiving individuals among humanity, [individuals who are] as patient as the earth, then there would be no harmony among people; for conflict is indeed rooted in anger.
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः ।
एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ॥२६॥
एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ॥२६॥
26. abhiṣakto hyabhiṣajedāhanyādguruṇā hataḥ ,
evaṁ vināśo bhūtānāmadharmaḥ prathito bhavet.
evaṁ vināśo bhūtānāmadharmaḥ prathito bhavet.
26.
abhiṣaktaḥ hi abhiṣajet āhanyāt guruṇā hataḥ
evam vināśaḥ bhūtānām adharmaḥ prathitaḥ bhavet
evam vināśaḥ bhūtānām adharmaḥ prathitaḥ bhavet
26.
For, one who has been accused would surely accuse in return; one who has been struck by a superior would strike back. In this way, the ruin of beings would become widely known as unrighteousness (adharma).
आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् ।
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥२७॥
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ॥२७॥
27. ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośedanantaram ,
pratihanyāddhataścaiva tathā hiṁsyācca hiṁsitaḥ.
pratihanyāddhataścaiva tathā hiṁsyācca hiṁsitaḥ.
27.
ākrūṣṭaḥ puruṣaḥ sarvaḥ pratyākrośet anantaram
pratihanyāt hataḥ ca eva tathā hiṃsyāt ca hiṃsitaḥ
pratihanyāt hataḥ ca eva tathā hiṃsyāt ca hiṃsitaḥ
27.
When a person is reviled, they would immediately revile in return. If struck, they would strike back. Similarly, if harmed, they would inflict harm in return.
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् ।
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ॥२८॥
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च ॥२८॥
28. hanyurhi pitaraḥ putrānputrāścāpi tathā pitṝn ,
hanyuśca patayo bhāryāḥ patīnbhāryāstathaiva ca.
hanyuśca patayo bhāryāḥ patīnbhāryāstathaiva ca.
28.
hanyuḥ hi pitaraḥ putrān putrāḥ ca api tathā pitṝn
hanyuḥ ca patayaḥ bhāryāḥ patīn bhāryāḥ tathā eva ca
hanyuḥ ca patayaḥ bhāryāḥ patīn bhāryāḥ tathā eva ca
28.
Indeed, fathers would kill their sons, and sons would similarly kill their fathers. Husbands would kill their wives, and wives would likewise kill their husbands.
एवं संकुपिते लोके जन्म कृष्णे न विद्यते ।
प्रजानां संधिमूलं हि जन्म विद्धि शुभानने ॥२९॥
प्रजानां संधिमूलं हि जन्म विद्धि शुभानने ॥२९॥
29. evaṁ saṁkupite loke janma kṛṣṇe na vidyate ,
prajānāṁ saṁdhimūlaṁ hi janma viddhi śubhānane.
prajānāṁ saṁdhimūlaṁ hi janma viddhi śubhānane.
29.
evam saṃkupite loke janma kṛṣṇe na vidyate
prajānām saṃdhimūlam hi janma viddhi śubhānanā
prajānām saṃdhimūlam hi janma viddhi śubhānanā
29.
When the world is thus enraged, there will be no birth in the dark age. Indeed, O fair-faced one (Draupadī), know that harmony is the root of progeny.
ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे ।
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ॥३०॥
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च ॥३०॥
30. tāḥ kṣīyeranprajāḥ sarvāḥ kṣipraṁ draupadi tādṛśe ,
tasmānmanyurvināśāya prajānāmabhavāya ca.
tasmānmanyurvināśāya prajānāmabhavāya ca.
30.
tāḥ kṣīyeran prajāḥ sarvāḥ kṣipram draupadi tādṛśe
tasmāt manyuḥ vināśāya prajānām abhavāya ca
tasmāt manyuḥ vināśāya prajānām abhavāya ca
30.
O Draupadī, all those beings would quickly perish in such circumstances. Therefore, anger (manyu) leads to the destruction and non-existence of progeny.
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः ।
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ॥३१॥
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ॥३१॥
31. yasmāttu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ ,
tasmājjanma ca bhūtānāṁ bhavaśca pratipadyate.
tasmājjanma ca bhūtānāṁ bhavaśca pratipadyate.
31.
yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ
tasmāt janma ca bhūtānām bhavaḥ ca pratipadyate
tasmāt janma ca bhūtānām bhavaḥ ca pratipadyate
31.
Because patient individuals, who are like the earth, are seen in the world, it is from them that the birth and continued existence of beings are derived.
क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने ।
क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् ॥३२॥
क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् ॥३२॥
32. kṣantavyaṁ puruṣeṇeha sarvāsvāpatsu śobhane ,
kṣamā bhavo hi bhūtānāṁ janma caiva prakīrtitam.
kṣamā bhavo hi bhūtānāṁ janma caiva prakīrtitam.
32.
kṣantavyam puruṣeṇa iha sarvāsu āpatsu śobhane
kṣamā bhavaḥ hi bhūtānām janma ca eva prakīrtitam
kṣamā bhavaḥ hi bhūtānām janma ca eva prakīrtitam
32.
O beautiful one, here in this world, a person should practice forbearance in all calamities. Indeed, forbearance (kṣamā) is declared to be both the existence and the birth of all beings.
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा ।
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ॥३३॥
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ॥३३॥
33. ākruṣṭastāḍitaḥ kruddhaḥ kṣamate yo balīyasā ,
yaśca nityaṁ jitakrodho vidvānuttamapūruṣaḥ.
yaśca nityaṁ jitakrodho vidvānuttamapūruṣaḥ.
33.
ākruṣṭaḥ tāḍitaḥ kruddhaḥ kṣamate yaḥ balīyasā
yaḥ ca nityam jitakrodhaḥ vidvān uttamapūruṣaḥ
yaḥ ca nityam jitakrodhaḥ vidvān uttamapūruṣaḥ
33.
The one who, though reviled, beaten, and angered by a stronger person, still forgives; and the one who has constantly conquered anger, is truly a wise and supreme person (uttamapūruṣa).
प्रभाववानपि नरस्तस्य लोकाः सनातनाः ।
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥३४॥
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ॥३४॥
34. prabhāvavānapi narastasya lokāḥ sanātanāḥ ,
krodhanastvalpavijñānaḥ pretya ceha ca naśyati.
krodhanastvalpavijñānaḥ pretya ceha ca naśyati.
34.
prabhāvavān api naraḥ tasya lokāḥ sanātanāḥ
krodhanaḥ tu alpavijñānaḥ pretya ca iha ca naśyati
krodhanaḥ tu alpavijñānaḥ pretya ca iha ca naśyati
34.
Even a powerful (prabhāvavān) man [who practices forgiveness] attains eternal worlds (sanātana). But an angry (krodhana) and ignorant (alpavijñāna) person perishes both in this world and in the afterlife.
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।
गीताः क्षमावता कृष्णे काश्यपेन महात्मना ॥३५॥
गीताः क्षमावता कृष्णे काश्यपेन महात्मना ॥३५॥
35. atrāpyudāharantīmā gāthā nityaṁ kṣamāvatām ,
gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā.
gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā.
35.
atra api udāharanti imāḥ gāthāḥ nityam kṣamāvatām
gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā
gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā
35.
Here, they also cite these verses (gāthāḥ), which are always relevant to the patient (kṣamāvatām) ones, and were sung by the patient (kṣamāvatā) Kṛṣṇa and by the great-souled (mahātmanā) Kaśyapa.
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।
यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति ॥३६॥
यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति ॥३६॥
36. kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam ,
yastāmevaṁ vijānāti sa sarvaṁ kṣantumarhati.
yastāmevaṁ vijānāti sa sarvaṁ kṣantumarhati.
36.
kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam
yaḥ tām evam vijānāti saḥ sarvam kṣantum arhati
yaḥ tām evam vijānāti saḥ sarvam kṣantum arhati
36.
Forbearance (kṣamā) is natural law (dharma); forbearance is Vedic ritual (yajña); forbearance is the Vedas; forbearance is revealed knowledge (śrutam). Whoever thus understands it (forbearance) is able to forgive everything.
क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च ।
क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् ॥३७॥
क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत् ॥३७॥
37. kṣamā brahma kṣamā satyaṁ kṣamā bhūtaṁ ca bhāvi ca ,
kṣamā tapaḥ kṣamā śaucaṁ kṣamayā coddhṛtaṁ jagat.
kṣamā tapaḥ kṣamā śaucaṁ kṣamayā coddhṛtaṁ jagat.
37.
kṣamā brahma kṣamā satyam kṣamā bhūtam ca bhāvi ca
kṣamā tapaḥ kṣamā śaucam kṣamayā ca uddhṛtam jagat
kṣamā tapaḥ kṣamā śaucam kṣamayā ca uddhṛtam jagat
37.
Forbearance (kṣamā) is the ultimate reality (brahman); forbearance is truth (satyam); forbearance is the past and the future. Forbearance is austerity (tapas); forbearance is purity. Indeed, the world (jagat) is sustained by forbearance.
अति ब्रह्मविदां लोकानति चापि तपस्विनाम् ।
अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ॥३८॥
अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ॥३८॥
38. ati brahmavidāṁ lokānati cāpi tapasvinām ,
ati yajñavidāṁ caiva kṣamiṇaḥ prāpnuvanti tān.
ati yajñavidāṁ caiva kṣamiṇaḥ prāpnuvanti tān.
38.
ati brahmavidām lokān ati ca api tapasvinām
ati yajñavidām ca eva kṣamiṇaḥ prāpnuvanti tān
ati yajñavidām ca eva kṣamiṇaḥ prāpnuvanti tān
38.
kṣamiṇaḥ brahmavidām lokān ati tapasvinām ca
api ati yajñavidām ca eva ati tān prāpnuvanti
api ati yajñavidām ca eva ati tān prāpnuvanti
38.
The forgiving (kṣamiṇaḥ) ones attain those realms (loka) that are beyond those of the knowers of Brahman (brahman), and also beyond those of the ascetics (tapasvin), and certainly beyond those of the experts in Vedic rituals (yajña).
क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।
क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः ॥३९॥
क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः ॥३९॥
39. kṣamā tejasvināṁ tejaḥ kṣamā brahma tapasvinām ,
kṣamā satyaṁ satyavatāṁ kṣamā dānaṁ kṣamā yaśaḥ.
kṣamā satyaṁ satyavatāṁ kṣamā dānaṁ kṣamā yaśaḥ.
39.
kṣamā tejasvinām tejaḥ kṣamā brahma tapasvinām
kṣamā satyam satyavatām kṣamā dānam kṣamā yaśaḥ
kṣamā satyam satyavatām kṣamā dānam kṣamā yaśaḥ
39.
Forgiveness (kṣamā) is the inherent power (tejaḥ) of the illustrious; forgiveness (kṣamā) is the spiritual discipline (brahma) of ascetics. Forgiveness (kṣamā) is the truth (satya) for the truthful; forgiveness (kṣamā) is generosity (dāna) and forgiveness (kṣamā) is renown.
तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः ।
भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ॥४०॥
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः ।
भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ॥४०॥
40. tāṁ kṣamāmīdṛśīṁ kṛṣṇe kathamasmadvidhastyajet ,
yasyāṁ brahma ca satyaṁ ca yajñā lokāśca viṣṭhitāḥ ,
bhujyante yajvanāṁ lokāḥ kṣamiṇāmapare tathā.
yasyāṁ brahma ca satyaṁ ca yajñā lokāśca viṣṭhitāḥ ,
bhujyante yajvanāṁ lokāḥ kṣamiṇāmapare tathā.
40.
tām kṣamām īdṛśīm kṛṣṇe katham asmadvidhaḥ
tyajet yasyām brahma ca satyam
ca yajñāḥ lokāḥ ca viṣṭhitāḥ bhujyante
yajvanām lokāḥ kṣamiṇām apare tathā
tyajet yasyām brahma ca satyam
ca yajñāḥ lokāḥ ca viṣṭhitāḥ bhujyante
yajvanām lokāḥ kṣamiṇām apare tathā
40.
O Kṛṣṇa, how could someone like us abandon such a quality of forgiveness (kṣamā)? It is in forgiveness that both the Absolute (brahma) and truth (satya) are firmly established, as are ritual Vedic rituals (yajña) and various worlds. The worlds of those who perform ritual Vedic rituals (yajña) are enjoyed, and similarly, other worlds are enjoyed by the forgiving.
क्षन्तव्यमेव सततं पुरुषेण विजानता ।
यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा ॥४१॥
यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा ॥४१॥
41. kṣantavyameva satataṁ puruṣeṇa vijānatā ,
yadā hi kṣamate sarvaṁ brahma saṁpadyate tadā.
yadā hi kṣamate sarvaṁ brahma saṁpadyate tadā.
41.
kṣantavyam eva satatam puruṣeṇa vijānatā yadā
hi kṣamate sarvam brahma sampadyate tadā
hi kṣamate sarvam brahma sampadyate tadā
41.
Forgiveness (kṣamā) should always be practiced by a discerning individual (puruṣa). For when one forgives everything, one then becomes united with the Absolute (brahma).
क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
इह संमानमृच्छन्ति परत्र च शुभां गतिम् ॥४२॥
इह संमानमृच्छन्ति परत्र च शुभां गतिम् ॥४२॥
42. kṣamāvatāmayaṁ lokaḥ paraścaiva kṣamāvatām ,
iha saṁmānamṛcchanti paratra ca śubhāṁ gatim.
iha saṁmānamṛcchanti paratra ca śubhāṁ gatim.
42.
kṣamāvatām ayam lokaḥ paraḥ ca eva kṣamāvatām
iha saṃmānam ṛcchanti paratra ca śubhām gatim
iha saṃmānam ṛcchanti paratra ca śubhām gatim
42.
This world belongs to the forgiving, and indeed, the next world also belongs to the forgiving. In this life, they receive honor, and in the next, they attain a blessed state (gati).
येषां मन्युर्मनुष्याणां क्षमया निहतः सदा ।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥४३॥
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥४३॥
43. yeṣāṁ manyurmanuṣyāṇāṁ kṣamayā nihataḥ sadā ,
teṣāṁ paratare lokāstasmātkṣāntiḥ parā matā.
teṣāṁ paratare lokāstasmātkṣāntiḥ parā matā.
43.
yeṣām manyuḥ manuṣyāṇām kṣamayā nihataḥ sadā
teṣām paratare lokāḥ tasmāt kṣāntiḥ parā matā
teṣām paratare lokāḥ tasmāt kṣāntiḥ parā matā
43.
Humans whose anger is always subdued by forbearance (kṣamā) attain higher worlds. Therefore, patience (kṣānti) is considered supreme.
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् ।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ॥४४॥
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः ॥४४॥
44. iti gītāḥ kāśyapena gāthā nityaṁ kṣamāvatām ,
śrutvā gāthāḥ kṣamāyāstvaṁ tuṣya draupadi mā krudhaḥ.
śrutvā gāthāḥ kṣamāyāstvaṁ tuṣya draupadi mā krudhaḥ.
44.
iti gītāḥ kāśyapena gāthāḥ nityaṃ kṣamāvatām śrutvā
gāthāḥ kṣamāyāḥ tvam tuṣya draupadi mā krudhaḥ
gāthāḥ kṣamāyāḥ tvam tuṣya draupadi mā krudhaḥ
44.
These are the verses (gāthā) of Kaśyapa, always sung about those possessing forbearance. Draupadī, having heard these verses (gāthā) on forbearance (kṣamā), be pleased; do not be angry.
पितामहः शांतनवः शमं संपूजयिष्यति ।
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।
कृपश्च संजयश्चैव शममेव वदिष्यतः ॥४५॥
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।
कृपश्च संजयश्चैव शममेव वदिष्यतः ॥४५॥
45. pitāmahaḥ śāṁtanavaḥ śamaṁ saṁpūjayiṣyati ,
ācāryo viduraḥ kṣattā śamameva vadiṣyataḥ ,
kṛpaśca saṁjayaścaiva śamameva vadiṣyataḥ.
ācāryo viduraḥ kṣattā śamameva vadiṣyataḥ ,
kṛpaśca saṁjayaścaiva śamameva vadiṣyataḥ.
45.
pitāmahaḥ śāntanavaḥ śamam
sampūjayiṣyati ācāryaḥ viduraḥ kṣattā
śamam eva vadiṣyataḥ kṛpaḥ ca
saṃjayaḥ ca eva śamam eva vadiṣyataḥ
sampūjayiṣyati ācāryaḥ viduraḥ kṣattā
śamam eva vadiṣyataḥ kṛpaḥ ca
saṃjayaḥ ca eva śamam eva vadiṣyataḥ
45.
Grandfather Bhīṣma, the son of Śāntanu, will greatly honor peace (śama). The teacher Vidura and the chamberlain will speak only of peace (śama). Kṛpa and Sanjaya also will speak only of peace (śama).
सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।
पितामहश्च नो व्यासः शमं वदति नित्यशः ॥४६॥
पितामहश्च नो व्यासः शमं वदति नित्यशः ॥४६॥
46. somadatto yuyutsuśca droṇaputrastathaiva ca ,
pitāmahaśca no vyāsaḥ śamaṁ vadati nityaśaḥ.
pitāmahaśca no vyāsaḥ śamaṁ vadati nityaśaḥ.
46.
somadattaḥ yuyutsuḥ ca droṇaputraḥ tathā eva ca
pitāmahaḥ ca naḥ vyāsaḥ śamam vadati nityaśaḥ
pitāmahaḥ ca naḥ vyāsaḥ śamam vadati nityaśaḥ
46.
Somadatta, Yuyutsu, and Droṇa's son (Aśvatthāmā), and also our grandfather Vyāsa—they all always speak of peace (śama).
एतैर्हि राजा नियतं चोद्यमानः शमं प्रति ।
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ॥४७॥
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति ॥४७॥
47. etairhi rājā niyataṁ codyamānaḥ śamaṁ prati ,
rājyaṁ dāteti me buddhirna cellobhānnaśiṣyati.
rājyaṁ dāteti me buddhirna cellobhānnaśiṣyati.
47.
etaiḥ hi rājā niyatam codyamānaḥ śamam prati
rājyam dātā iti me buddhiḥ na cet lobhāt naśiṣyati
rājyam dātā iti me buddhiḥ na cet lobhāt naśiṣyati
47.
Indeed, being constantly urged by these (arguments) towards peace, the king will surrender the kingdom—this is my conviction, unless he perishes due to greed.
कालोऽयं दारुणः प्राप्तो भरतानामभूतये ।
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ॥४८॥
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ॥४८॥
48. kālo'yaṁ dāruṇaḥ prāpto bharatānāmabhūtaye ,
niścitaṁ me sadaivaitatpurastādapi bhāmini.
niścitaṁ me sadaivaitatpurastādapi bhāmini.
48.
kālaḥ ayam dāruṇaḥ prāptaḥ bharatānām abhūtaye
niścitam me sadā eva etat purastāt api bhāmini
niścitam me sadā eva etat purastāt api bhāmini
48.
This terrible time has arrived for the destruction of the Bharatas. This has always been certainly decided by me, even beforehand, O shining one.
सुयोधनो नार्हतीति क्षमामेवं न विन्दति ।
अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ॥४९॥
अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा ॥४९॥
49. suyodhano nārhatīti kṣamāmevaṁ na vindati ,
arhastasyāhamityeva tasmānmāṁ vindate kṣamā.
arhastasyāhamityeva tasmānmāṁ vindate kṣamā.
49.
suyodhanaḥ na arhati iti kṣamām evam na vindati
arhaḥ tasya aham iti eva tasmāt mām vindate kṣamā
arhaḥ tasya aham iti eva tasmāt mām vindate kṣamā
49.
Suyodhana does not deserve forgiveness (kṣamā) in this way, nor does he find it. 'I am worthy of that (forgiveness)'—therefore, forgiveness (kṣamā) finds me.
एतदात्मवतां वृत्तमेष धर्मः सनातनः ।
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ॥५०॥
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा ॥५०॥
50. etadātmavatāṁ vṛttameṣa dharmaḥ sanātanaḥ ,
kṣamā caivānṛśaṁsyaṁ ca tatkartāsmyahamañjasā.
kṣamā caivānṛśaṁsyaṁ ca tatkartāsmyahamañjasā.
50.
etat ātmavatām vṛttam eṣaḥ dharmaḥ sanātanaḥ kṣamā
ca eva anṛśaṃsyam ca tat kartā asmi aham añjasā
ca eva anṛśaṃsyam ca tat kartā asmi aham añjasā
50.
This is the conduct (vṛttam) of those who possess the self (ātman), this is the eternal natural law (dharma). And I am certainly the practitioner of forgiveness (kṣamā) and non-cruelty (anṛśaṃsyam) regarding that (i.e. these qualities).
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30 (current chapter)
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47