Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-12, chapter-261

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
कपिल उवाच ।
एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः ।
नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः ॥१॥
1. kapila uvāca ,
etāvadanupaśyanto yatayo yānti mārgagāḥ ,
naiṣāṁ sarveṣu lokeṣu kaścidasti vyatikramaḥ.
1. kapila uvāca | etāvat anupaśyantaḥ yatayaḥ yānti mārgagāḥ
| na eṣām sarveṣu lokeṣu kaścit asti vyatikramaḥ
1. kapila uvāca etāvat anupaśyantaḥ mārgagāḥ yatayaḥ
yānti eṣām sarveṣu lokeṣu kaścit vyatikramaḥ na asti
1. Kapila said: Those ascetics (yati) who walk the path (mārgaga), perceiving these truths, reach their destination. For them, there is no obstacle (vyatikrama) in any of the worlds.
निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः ।
विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः ॥२॥
2. nirdvaṁdvā nirnamaskārā nirāśīrbandhanā budhāḥ ,
vimuktāḥ sarvapāpebhyaścaranti śucayo'malāḥ.
2. nirdvandvāḥ nirnamaskārāḥ nirāśīrbandhanāḥ budhāḥ
vimuktāḥ sarvapāpebhyaḥ caranti śucayaḥ amalāḥ
2. budhāḥ nirdvandvāḥ nirnamaskārāḥ nirāśīrbandhanāḥ
sarvapāpebhyaḥ vimuktāḥ śucayaḥ amalāḥ caranti
2. The wise ones, who are free from dualities, not seeking honor, and liberated from the bondage of hopes and desires, move about completely purified and spotless, having been released from all sins.
अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः ।
ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः ॥३॥
3. apavarge'tha saṁtyāge buddhau ca kṛtaniścayāḥ ,
brahmiṣṭhā brahmabhūtāśca brahmaṇyeva kṛtālayāḥ.
3. apavarge atha saṃtyāge buddhau ca kṛtaniścayāḥ
brahmiṣṭhāḥ brahmabhūtāḥ ca brahmaṇi eva kṛtālayāḥ
3. apavarge saṃtyāge buddhau ca kṛtaniścayāḥ
brahmiṣṭhāḥ brahmabhūtāḥ ca brahmaṇi eva kṛtālayāḥ
3. And those who have made a firm resolve (kṛtaniścayāḥ) regarding final liberation (apavarga), complete renunciation (saṃtyāga), and their intellect (buddhi), are most firmly established in Brahman, have become identified with Brahman, and have made Brahman alone their abode.
विशोका नष्टरजसस्तेषां लोकाः सनातनाः ।
तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम् ॥४॥
4. viśokā naṣṭarajasasteṣāṁ lokāḥ sanātanāḥ ,
teṣāṁ gatiṁ parāṁ prāpya gārhasthye kiṁ prayojanam.
4. viśokāḥ naṣṭarajasaḥ teṣām lokāḥ sanātanāḥ teṣām
gatim parām prāpya gārhasthye kim prayojanam
4. viśokāḥ naṣṭarajasaḥ teṣām lokāḥ sanātanāḥ
parām gatim prāpya gārhasthye kim prayojanam
4. Those who are free from sorrow (viśoka) and whose passionate nature (rajas) is destroyed, attain eternal realms. Having achieved such a supreme state, what purpose then remains in the life of a householder?
स्यूमरश्मिरुवाच ।
यद्येषा परमा निष्ठा यद्येषा परमा गतिः ।
गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते ॥५॥
5. syūmaraśmiruvāca ,
yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ ,
gṛhasthānavyapāśritya nāśramo'nyaḥ pravartate.
5. syūmaraśmiḥ uvāca yadi eṣā paramā niṣṭhā yadi eṣā paramā
gatiḥ gṛhasthān anavyapāśritya na āśramaḥ anyaḥ pravartate
5. syūmaraśmiḥ uvāca yadi eṣā paramā niṣṭhā yadi eṣā paramā
gatiḥ gṛhasthān anavyapāśritya na anyaḥ āśramaḥ pravartate
5. Syūmaraśmi said: "If this indeed is the supreme state (niṣṭhā) and the highest goal, then no other stage of life (āśrama) can function without depending on householders (gṛhastha)."
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः ॥६॥
6. yathā mātaramāśritya sarve jīvanti jantavaḥ ,
evaṁ gṛhasthamāśritya vartanta itare''śramāḥ.
6. yathā mātaram āśritya sarve jīvanti jantavaḥ
evam gṛhastham āśritya vartanta itare āśramāḥ
6. yathā sarve jantavaḥ mātaram āśritya jīvanti,
evam itare āśramāḥ gṛhastham āśritya vartanta.
6. Just as all living beings depend on their mother to sustain themselves, so too do the other stages of life (āśrama) exist by depending on the householder.
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेजते ॥७॥
7. gṛhastha eva yajate gṛhasthastapyate tapaḥ ,
gārhasthyamasya dharmasya mūlaṁ yatkiṁcidejate.
7. gṛhasthaḥ eva yajate gṛhasthaḥ tapyate tapaḥ
gārhasthyam asya dharmasya mūlam yat kiñcit ejate
7. gṛhasthaḥ eva yajate,
gṛhasthaḥ tapaḥ tapyate.
gārhasthyam asya dharmasya mūlam.
yat kiñcit ejate.
7. The householder alone performs the Vedic rituals (yajña), and the householder practices austerity (tapas). The householder stage (gārhasthya) is the very foundation of this natural law (dharma) in whatever exists and moves.
प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने ।
प्रजनं चाप्युतान्यत्र न कथंचन विद्यते ॥८॥
8. prajanāddhyabhinirvṛttāḥ sarve prāṇabhṛto mune ,
prajanaṁ cāpyutānyatra na kathaṁcana vidyate.
8. prajanāt hi abhinirvṛttāḥ sarve prāṇabhṛtaḥ mune
prajanam ca api uta anyatra na kathaṃcana vidyate
8. mune,
hi sarve prāṇabhṛtaḥ prajanāt abhinirvṛttāḥ.
ca api uta prajanam anyatra kathaṃcana na vidyate.
8. O sage (muni), indeed all living beings are produced through procreation (prajana), and procreation (prajana) certainly does not exist anywhere else.
यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विज ।
ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते ।
कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति ॥९॥
9. yāstāḥ syurbahiroṣadhyo bahvaraṇyāstathā dvija ,
oṣadhibhyo bahiryasmātprāṇī kaścinna vidyate ,
kasyaiṣā vāgbhavetsatyā mokṣo nāsti gṛhāditi.
9. yāḥ tāḥ syuḥ bahiḥ oṣadhyaḥ bahu araṇyāḥ
tathā dvija oṣadhibhyaḥ bahiḥ yasmāt
prāṇī kaścit na vidyate kasya eṣā vāk
bhavet satyā mokṣaḥ na asti gṛhāt iti
9. dvija,
yāḥ tāḥ bahu araṇyāḥ oṣadhyaḥ bahiḥ syuḥ.
yasmāt oṣadhibhyaḥ bahiḥ kaścit prāṇī na vidyate.
kasya eṣā vāk satyā bhavet 'gṛhāt mokṣaḥ na asti' iti.
9. O twice-born (dvija), just as there are many herbs in the forests outside, and since no living being can exist without these herbs, whose word could be true that there is no liberation (mokṣa) from the householder's life?
अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः ।
निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः ।
श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः ॥१०॥
10. aśraddadhānairaprājñaiḥ sūkṣmadarśanavarjitaiḥ ,
nirāśairalasaiḥ śrāntaistapyamānaiḥ svakarmabhiḥ ,
śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ.
10. aśraddadhānaiḥ aprājñaiḥ sūkṣmadarśanavarjitaiḥ
nirāśaiḥ alasaiḥ śrāntaiḥ
tapyamānaiḥ svakarmabhiḥ śramasya
uparamaḥ dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ
10. aśraddadhānaiḥ aprājñaiḥ sūkṣmadarśanavarjitaiḥ
nirāśaiḥ alasaiḥ śrāntaiḥ
svakarmabhiḥ tapyamānaiḥ [janaiḥ] śramasya
uparamaḥ pravrajyā nāma paṇḍitaiḥ dṛṣṭaḥ
10. For those who are afflicted by the consequences of their own actions (karma), who are devoid of faith (śraddhā), wisdom, and subtle insight, who are hopeless, lazy, and exhausted, renunciation (pravrajyā) is considered by the wise to be the cessation of their suffering.
त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा ।
ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते ॥११॥
11. trailokyasyaiva heturhi maryādā śāśvatī dhruvā ,
brāhmaṇo nāma bhagavāñjanmaprabhṛti pūjyate.
11. trailokyasya eva hetuḥ hi maryādā śāśvatī dhruvā
brāhmaṇaḥ nāma bhagavān janmaprabhṛti pūjyate
11. hi brāhmaṇaḥ nāma bhagavān trailokyasya eva hetuḥ śāśvatī
dhruvā maryādā [ca asti saḥ] janmaprabhṛti pūjyate
11. Indeed, the Brahmin (brāhmaṇa), who is venerable, is the very cause of the three worlds and the eternal, constant, and fixed natural law (maryādā). He is revered from birth onwards.
प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु ।
अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम् ॥१२॥
12. prāggarbhādhānānmantrā hi pravartante dvijātiṣu ,
aviśrambheṣu vartante viśrambheṣvapyasaṁśayam.
12. prāk garbhādhānāt mantrāḥ hi pravartante dvijātiṣu
aviśrambheṣu vartante viśrambheṣu api asaṃśayam
12. hi mantrāḥ garbhādhānāt prāk [eva] dvijātiṣu pravartante
te aviśrambheṣu api viśrambheṣu ca asaṃśayam vartante
12. Indeed, sacred verses (mantra) are applied to the twice-born (dvijāti) from before the rite of conception (garbhādhāna). These rites are performed for those who lack faith (śraddhā), and, without a doubt, also for those who possess faith (śraddhā).
दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम् ।
दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम् ॥१३॥
13. dāhaḥ punaḥ saṁśrayaṇe saṁsthite pātrabhojanam ,
dānaṁ gavāṁ paśūnāṁ vā piṇḍānāṁ cāpsu majjanam.
13. dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam
dānam gavām paśūnām vā piṇḍānām ca apsu majjanam
13. punaḥ saṃsthite saṃśrayaṇe [ca]
dāhaḥ [bhavati] pātrabhojanam
gavām vā paśūnām dānam ca piṇḍānām
apsu majjanam [ca] [bhavati]
13. Furthermore, upon the demise (saṃsthite) and taking of refuge (saṃśrayaṇe), there are cremation (dāhaḥ), eating from a ritual vessel (pātrabhojanam), the donation (dāna) of cows or other animals, and the immersion (majjanām) of rice-balls (piṇḍa) in water.
अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः ।
मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम् ॥१४॥
14. arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ ,
mṛtasyāpyanumanyante mantrā mantrāśca kāraṇam.
14. arciṣmantaḥ barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ |
mṛtasya api anumanyante mantrāḥ mantrāḥ ca kāraṇam
14. arciṣmantaḥ barhiṣadaḥ kravyādāḥ
pitaraḥ smṛtāḥ mṛtasya api
mantrāḥ kāraṇam (bhavanti) (tathā)
(pitaraḥ) mantrāḥ ca anumanyante
14. The radiant Pitṛs, those seated on the sacred grass, and the flesh-eating Pitṛs are traditionally remembered as ancestors. For the deceased, the sacred hymns (mantrāḥ) are the primary cause for their benefit, and through these very hymns, the Pitṛs grant their approval.
एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित् ।
ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु ॥१५॥
15. evaṁ krośatsu vedeṣu kuto mokṣo'sti kasyacit ,
ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu.
15. evam krośatsu vedeṣu kutaḥ mokṣaḥ asti kasyacit
| ṛṇavantaḥ yadā martyāḥ pitṛ-deva-dvijātiṣu
15. evam vedeṣu krośatsu (satsu),
kutaḥ kasyacit mokṣaḥ asti,
yadā martyāḥ pitṛ-deva-dvijātiṣu ṛṇavantaḥ (bhavanti)
15. When the Vedas themselves are thus proclaiming, how can there be liberation (mokṣa) for anyone? Especially when mortals are indebted to ancestors, gods, and twice-born ones.
श्रिया विहीनैरलसैः पण्डितैरपलापितम् ।
वेदवादापरिज्ञानं सत्याभासमिवानृतम् ॥१६॥
16. śriyā vihīnairalasaiḥ paṇḍitairapalāpitam ,
vedavādāparijñānaṁ satyābhāsamivānṛtam.
16. śriyā vihīnaiḥ alasaiḥ paṇḍitaiḥ apalāpitam |
veda-vāda-aparijñānam satya-ābhāsam iva anṛtam
16. śriyā vihīnaiḥ alasaiḥ paṇḍitaiḥ veda-vāda-aparijñānam apalāpitam (asti),
(tat) satya-ābhāsam iva anṛtam (bhavati)
16. The lack of knowledge of Vedic teachings (veda-vāda) is denied by those scholars (paṇḍitaiḥ) who are devoid of prosperity and are lazy. This denial is like a falsehood (anṛtam) appearing as truth.
न वै पापैर्ह्रियते कृष्यते वा यो ब्राह्मणो यजते वेदशास्त्रैः ।
ऊर्ध्वं यज्ञः पशुभिः सार्धमेति संतर्पितस्तर्पयते च कामैः ॥१७॥
17. na vai pāpairhriyate kṛṣyate vā; yo brāhmaṇo yajate vedaśāstraiḥ ,
ūrdhvaṁ yajñaḥ paśubhiḥ sārdhameti; saṁtarpitastarpayate ca kāmaiḥ.
17. na vai pāpaiḥ hriyate kṛṣyate vā
yaḥ brāhmaṇaḥ yajate veda-śāstraiḥ
| ūrdhvam yajñaḥ paśubhiḥ sārdham
eti santarpitaḥ tarpayate ca kāmaiḥ
17. na vai yaḥ brāhmaṇaḥ veda-śāstraiḥ yajate,
(saḥ) pāpaiḥ hriyate vā kṛṣyate (iti) yajñaḥ paśubhiḥ sārdham ūrdhvam eti santarpitaḥ (san) ca kāmaiḥ tarpayate
17. Indeed, that Brahmin (brāhmaṇaḥ) who performs a Vedic ritual (yajña) according to the Vedic scriptures is neither carried away nor dragged down by evils (pāpaiḥ). The Vedic ritual (yajñaḥ) itself ascends upwards, together with the animals (paśubhiḥ sārdham) [offered therein]. Being well-satisfied [by the offerings], it (the Vedic ritual) also fulfills desires.
न वेदानां परिभवान्न शाठ्येन न मायया ।
महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति ॥१८॥
18. na vedānāṁ paribhavānna śāṭhyena na māyayā ,
mahatprāpnoti puruṣo brahma brahmaṇi vindati.
18. na vedānām paribhavāt na śāṭhyena na māyayā
mahat prāpnoti puruṣaḥ brahma brahmaṇi vindati
18. puruṣaḥ vedānām paribhavāt na,
śāṭhyena na,
māyayā na mahat prāpnoti.
(saḥ) brahma brahmaṇi vindati.
18. A person does not attain the supreme (mahat) through disrespect for the Vedas, nor through deceit, nor through illusion (māyā). Instead, one realizes Brahman within Brahman itself.
कपिल उवाच ।
दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम् ।
चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः ॥१९॥
19. kapila uvāca ,
darśaṁ ca paurṇamāsaṁ ca agnihotraṁ ca dhīmatām ,
cāturmāsyāni caivāsaṁsteṣu yajñaḥ sanātanaḥ.
19. kapilaḥ uvāca darśam ca paurṇamāsam ca agnihotram ca
dhīmatām cāturmāsyāni ca eva āsan teṣu yajñaḥ sanātanaḥ
19. kapilaḥ uvāca dhīmatām darśam ca,
paurṇamāsam ca,
agnihotram ca,
cāturmāsyāni ca eva teṣu āsan (yataḥ) sanātanaḥ yajñaḥ (asti).
19. Kapila said: For the wise, the Darśa (new moon ritual), the Paurṇamāsa (full moon ritual), the Agnihotra (Vedic fire ritual), and the Cāturmāsyas (quadrennial rituals) were indeed present, and it is among these that the eternal Vedic ritual (yajña) resides.
अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः ।
ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः ॥२०॥
20. anārambhāḥ sudhṛtayaḥ śucayo brahmasaṁśritāḥ ,
brahmaṇaiva sma te devāṁstarpayantyamṛtaiṣiṇaḥ.
20. anārambhāḥ sudhṛtayaḥ śucayaḥ brahmasaṃśritāḥ
brahmaṇā eva sma te devān tarpayanti amṛtaiṣiṇaḥ
20. anārambhāḥ,
sudhṛtayaḥ,
śucayaḥ,
brahmasaṃśritāḥ,
amṛtaiṣiṇaḥ te brahmaṇā eva sma devān tarpayanti.
20. Those who are without undertakings, possess firm resolve, are pure, and devoted to Brahman - such seekers of immortality (amṛtaiṣiṇaḥ) indeed satisfy the gods solely through Brahman.
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः ।
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥२१॥
21. sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ ,
devāpi mārge muhyanti apadasya padaiṣiṇaḥ.
21. sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ
devā api mārge muhyanti apadasya padaiṣiṇaḥ
21. sarvabhūtātmabhūtasya,
sarvabhūtāni paśyataḥ apadasya mārge padaiṣiṇaḥ devāḥ api muhyanti.
21. Even the gods, who are seeking a path, become bewildered on the path of one who has realized their identity as the Self (ātman) of all beings, who perceives all beings, and who is without any fixed abode or specific path (apada).
चतुर्द्वारं पुरुषं चतुर्मुखं चतुर्धा चैनमुपयाति निन्दा ।
बाहुभ्यां वाच उदरादुपस्थात्तेषां द्वारं द्वारपालो बुभूषेत् ॥२२॥
22. caturdvāraṁ puruṣaṁ caturmukhaṁ; caturdhā cainamupayāti nindā ,
bāhubhyāṁ vāca udarādupasthā;tteṣāṁ dvāraṁ dvārapālo bubhūṣet.
22. caturdvāram puruṣam caturmukham
caturdhā ca enam upayāti nindā
bāhubhyām vācaḥ udarāt upasthāt
teṣām dvāram dvārapālaḥ bubhūṣet
22. puruṣam caturdvāram caturmukham
ca nindā enam caturdhā upayāti
bāhubhyām vācaḥ udarāt upasthāt
teṣām dvāram dvārapālaḥ bubhūṣet
22. A person (puruṣa) has four doors and four faces. Reproach approaches him in four ways: through his arms, his speech, his belly, and his genitals. One should desire to be the doorkeeper of these entrances.
नाक्षैर्दीव्येन्नाददीतान्यवित्तं न वायोनीयस्य शृतं प्रगृह्णेत् ।
क्रुद्धो न चैव प्रहरेत धीमांस्तथास्य तत्पाणिपादं सुगुप्तम् ॥२३॥
23. nākṣairdīvyennādadītānyavittaṁ; na vāyonīyasya śṛtaṁ pragṛhṇet ,
kruddho na caiva prahareta dhīmāṁ;stathāsya tatpāṇipādaṁ suguptam.
23. na akṣaiḥ dīvyet na ādadyīta anyavittam
na vā ayonīyasya śṛtam pragṛhṇet
kruddhaḥ na ca eva prahareta dhīmān
tathā asya tat pāṇipādam suguptam
23. na akṣaiḥ dīvyet na ādadyīta anyavittam
na vā ayonīyasya śṛtam pragṛhṇet
dhīmān kruddhaḥ ca eva na prahareta
tathā asya tat pāṇipādam suguptam
23. One should not gamble with dice, nor should one take another's wealth. One should not accept cooked food from a person of ignoble birth. A wise person (dhīmān) should not strike when angry. Thus, their hands and feet are well-guarded.
नाक्रोशमर्छेन्न मृषा वदेच्च न पैशुनं जनवादं च कुर्यात् ।
सत्यव्रतो मितभाषोऽप्रमत्तस्तथास्य वाग्द्वारमथो सुगुप्तम् ॥२४॥
24. nākrośamarchenna mṛṣā vadecca; na paiśunaṁ janavādaṁ ca kuryāt ,
satyavrato mitabhāṣo'pramatta;stathāsya vāgdvāramatho suguptam.
24. na ākrośam arcet na mṛṣā vadet ca
na paiśunam janavādam ca kuryāt
satyavrataḥ mitabhāṣaḥ apramattaḥ
tathā asya vāgdvāram atho suguptam
24. na ākrośam arcet na mṛṣā vadet ca
na paiśunam janavādam ca kuryāt
satyavrataḥ mitabhāṣaḥ apramattaḥ
tathā asya vāgdvāram atho suguptam
24. One should not invite abuse, nor should one speak falsely. One should not engage in slander or gossip. A person who is committed to truth (satyavrata), speaks moderately, and is vigilant, thus has their door of speech very well-guarded.
नानाशनः स्यान्न महाशनः स्यादलोलुपः साधुभिरागतः स्यात् ।
यात्रार्थमाहारमिहाददीत तथास्य स्याज्जाठरी द्वारगुप्तिः ॥२५॥
25. nānāśanaḥ syānna mahāśanaḥ syā;dalolupaḥ sādhubhirāgataḥ syāt ,
yātrārthamāhāramihādadīta; tathāsya syājjāṭharī dvāraguptiḥ.
25. na anāśanaḥ syāt na mahāśanaḥ syāt
alolupaḥ sādhubhiḥ āgataḥ syāt
yātrārtham āhāram iha ādadyīta
tathā asya syāt jāṭharī dvāraguptiḥ
25. na anāśanaḥ syāt na mahāśanaḥ syāt
alolupaḥ sādhubhiḥ āgataḥ syāt
iha yātrārtham āhāram ādadyīta
tathā asya jāṭharī dvāraguptiḥ syāt
25. One should not be fasting excessively, nor should one be gluttonous. One should be free from greed and associate with virtuous people. Here, one should consume food only for the purpose of sustaining life. Thus, their gastric door's protection (over the belly) is achieved.
न वीरपत्नीं विहरेत नारीं न चापि नारीमनृतावाह्वयीत ।
भार्याव्रतं ह्यात्मनि धारयीत तथास्योपस्थद्वारगुप्तिर्भवेत ॥२६॥
26. na vīrapatnīṁ vihareta nārīṁ; na cāpi nārīmanṛtāvāhvayīta ,
bhāryāvrataṁ hyātmani dhārayīta; tathāsyopasthadvāraguptirbhaveta.
26. na vīrapatnīm vihareta nārīm na
ca api nārīm anṛtā āhvayīta
bhāryāvratam hi ātmani dhārayīta tathā
asya upasthadvāraguptiḥ bhavet
26. na vīrapatnīm nārīm ca na vihareta
na ca api nārīm anṛtā āhvayīta
hi ātmani bhāryāvratam dhārayīta
tathā asya upasthadvāraguptiḥ bhavet
26. One should not sport with a hero's wife nor with any other woman. Nor should one call a woman a liar. Indeed, one should observe the vow of fidelity towards one's own wife (bhāryāvrata) within oneself (ātman). In this way, the gate of his generative organ (upastha) will be protected.
द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः ।
उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः ॥२७॥
27. dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ ,
upasthamudaraṁ bāhū vākcaturthī sa vai dvijaḥ.
27. dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ
upastham udaram bāhū vāk caturthī saḥ vai dvijaḥ
27. yasya manīṣiṇaḥ upastham udaram bāhū caturthī vāk
(iti) sarvāṇi dvārāṇi suguptāni (santi) saḥ vai dvijaḥ
27. That wise (manīṣin) person, all of whose 'doors' (dvāra) are well-guarded – namely, the generative organ (upastha), the stomach, the arms, and speech as the fourth – he indeed is a truly 'twice-born' (dvija) one.
मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत ।
किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना ॥२८॥
28. moghānyaguptadvārasya sarvāṇyeva bhavantyuta ,
kiṁ tasya tapasā kāryaṁ kiṁ yajñena kimātmanā.
28. moghāni aguptadvārasya sarvāṇi eva bhavanti uta
kim tasya tapasā kāryam kim yajñena kim ātmanā
28. aguptadvārasya sarvāṇi eva moghāni bhavanti uta
tasya tapasā kim kāryam yajñena kim ātmanā kim
28. Indeed, all actions of one whose 'doors' (dvāra) are not guarded become fruitless (mogha). What is the purpose of penance (tapas) for him? What is the purpose of a Vedic ritual (yajña) or the self (ātman) for him?
अनुत्तरीयवसनमनुपस्तीर्णशायिनम् ।
बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः ॥२९॥
29. anuttarīyavasanamanupastīrṇaśāyinam ,
bāhūpadhānaṁ śāmyantaṁ taṁ devā brāhmaṇaṁ viduḥ.
29. anuttarīyavasanam anupastīrṇaśāyinam
bāhūpadhānam śāmyantam tam devāḥ brāhmaṇam viduḥ
29. devāḥ anuttarīyavasanam anupastīrṇaśāyinam
bāhūpadhānam śāmyantam tam brāhmaṇam viduḥ
29. The gods know that person as a Brahmin who is without an upper garment (anuttrīyavasana), who sleeps without a couch (anupastīrṇaśāyin), who uses his arms as a pillow (bāhūpadhāna), and who is tranquil (śāmyantam).
द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः ।
परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः ॥३०॥
30. dvaṁdvārāmeṣu sarveṣu ya eko ramate muniḥ ,
pareṣāmananudhyāyaṁstaṁ devā brāhmaṇaṁ viduḥ.
30. dvandvārāmeṣu sarveṣu yaḥ ekaḥ ramate muniḥ
pareṣām ananudhyāyan tam devāḥ brāhmaṇam viduḥ
30. yaḥ ekaḥ muniḥ sarveṣu dvandvārāmeṣu ramate,
pareṣām ananudhyāyan,
tam devāḥ brāhmaṇam viduḥ
30. The gods recognize as a Brahmin that sage who, alone, delights within himself amidst all those who find pleasure in worldly dualities, and who does not contemplate others.
येन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ।
गतिज्ञः सर्वभूतानां तं देवा ब्राह्मणं विदुः ॥३१॥
31. yena sarvamidaṁ buddhaṁ prakṛtirvikṛtiśca yā ,
gatijñaḥ sarvabhūtānāṁ taṁ devā brāhmaṇaṁ viduḥ.
31. yena sarvam idam buddham prakṛtiḥ vikṛtiḥ ca yā
gatijñaḥ sarvabhūtānām tam devāḥ brāhmaṇam viduḥ
31. yena idam sarvam buddham,
yā ca prakṛtiḥ vikṛtiḥ,
(yaḥ ca) sarvabhūtānām gatijñaḥ,
tam devāḥ brāhmaṇam viduḥ
31. The gods recognize as a Brahmin that individual by whom all of this - both the fundamental nature (prakṛti) and its transformations - is understood, and who knows the destiny of all beings.
अभयं सर्वभूतेभ्यः सर्वेषामभयं यतः ।
सर्वभूतात्मभूतो यस्तं देवा ब्राह्मणं विदुः ॥३२॥
32. abhayaṁ sarvabhūtebhyaḥ sarveṣāmabhayaṁ yataḥ ,
sarvabhūtātmabhūto yastaṁ devā brāhmaṇaṁ viduḥ.
32. abhayam sarvabhūtebhyaḥ sarveṣām abhayam yataḥ
sarvabhūtātmabhūtaḥ yaḥ tam devāḥ brāhmaṇam viduḥ
32. yataḥ sarvabhūtebhyaḥ abhayam (bhavati),
(yataḥ) sarveṣām abhayam (bhavati),
yaḥ sarvabhūtātmabhūtaḥ,
tam devāḥ brāhmaṇam viduḥ
32. The gods recognize as a Brahmin that individual from whom all beings derive fearlessness, and who himself has become the self (ātman) of all creatures.
नान्तरेणानुजानन्ति वेदानां यत्क्रियाफलम् ।
अनुज्ञाय च तत्सर्वमन्यद्रोचयतेऽफलम् ॥३३॥
33. nāntareṇānujānanti vedānāṁ yatkriyāphalam ,
anujñāya ca tatsarvamanyadrocayate'phalam.
33. na antareṇa anujānanti vedānām yat kriyāphalam
anujñāya ca tat sarvam anyat rocayate aphalam
33. antareṇa vedānām yat kriyāphalam,
na anujānanti.
ca tat sarvam anujñāya (api),
(saḥ) anyat aphalam rocayate.
33. Without the Vedas, people do not fully comprehend the results of prescribed actions. And yet, even having understood all of that, one may still choose to engage in other activities that yield no true benefit.
फलवन्ति च कर्माणि व्युष्टिमन्ति ध्रुवाणि च ।
विगुणानि च पश्यन्ति तथानैकान्तिकानि च ॥३४॥
34. phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca ,
viguṇāni ca paśyanti tathānaikāntikāni ca.
34. phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca
viguṇāni ca paśyanti tathā anaikāntikāni ca
34. karmāṇi phalavanti ca vyuṣṭimanti ca dhruvāṇi ca
tathā ca viguṇāni ca anaikāntikāni ca paśyanti
34. People perceive actions (karma) as both fruitful, bringing excellent rewards, and enduring, yet they also see them as flawed and uncertain.
गुणाश्चात्र सुदुर्ज्ञेया ज्ञाताश्चापि सुदुष्कराः ।
अनुष्ठिताश्चान्तवन्त इति त्वमनुपश्यसि ॥३५॥
35. guṇāścātra sudurjñeyā jñātāścāpi suduṣkarāḥ ,
anuṣṭhitāścāntavanta iti tvamanupaśyasi.
35. guṇāḥ ca atra sudurjñeyāḥ jñātāḥ ca api suduṣkarāḥ
anuṣṭhitāḥ ca antavantaḥ iti tvam anupaśyasi
35. tvam anupaśyasi iti atra guṇāḥ sudurjñeyāḥ ca
jñātāḥ api suduṣkarāḥ ca anuṣṭhitāḥ ca antavantaḥ
35. You perceive that the qualities (guṇa) here are exceedingly difficult to comprehend; and even if understood, they are extremely difficult to implement. Moreover, when put into practice, they are ultimately finite.
स्यूमरश्मिरुवाच ।
यथा च वेदप्रामाण्यं त्यागश्च सफलो यथा ।
तौ पन्थानावुभौ व्यक्तौ भगवंस्तद्ब्रवीहि मे ॥३६॥
36. syūmaraśmiruvāca ,
yathā ca vedaprāmāṇyaṁ tyāgaśca saphalo yathā ,
tau panthānāvubhau vyaktau bhagavaṁstadbravīhi me.
36. syūmaraśmiḥ uvāca yathā ca vedaprāmāṇyam tyāgaḥ ca saphalaḥ
yathā tau panthānau ubhau vyaktau bhagavan tat bravīhi me
36. syūmaraśmiḥ uvāca bhagavan me tat bravīhi yathā ca vedaprāmāṇyam
yathā ca tyāgaḥ saphalaḥ ubhau tau panthānau vyaktau
36. Syūmaraśmi said: O revered one, please explain to me how the authority of the Vedas is established, and how renunciation (tyāga) becomes fruitful. Please clarify both these paths for me.
कपिल उवाच ।
प्रत्यक्षमिह पश्यन्ति भवन्तः सत्पथे स्थिताः ।
प्रत्यक्षं तु किमत्रास्ति यद्भवन्त उपासते ॥३७॥
37. kapila uvāca ,
pratyakṣamiha paśyanti bhavantaḥ satpathe sthitāḥ ,
pratyakṣaṁ tu kimatrāsti yadbhavanta upāsate.
37. kapilaḥ uvāca pratyakṣam iha paśyanti bhavantaḥ satpathe
sthitāḥ pratyakṣam tu kim atra asti yat bhavantaḥ upāsate
37. kapilaḥ uvāca bhavantaḥ satpathe sthitāḥ iha pratyakṣam
paśyanti tu atra yat pratyakṣam bhavantaḥ upāsate kim asti
37. Kapila said: You, who are established on the path of truth, perceive direct evidence (pratyakṣa) in this world. But what exactly is that direct evidence (pratyakṣa) which you yourselves follow and venerate?
स्यूमरश्मिरुवाच ।
स्यूमरश्मिरहं ब्रह्मञ्जिज्ञासार्थमिहागतः ।
श्रेयस्कामः प्रत्यवोचमार्जवान्न विवक्षया ।
इमं च संशयं घोरं भगवान्प्रब्रवीतु मे ॥३८॥
38. syūmaraśmiruvāca ,
syūmaraśmirahaṁ brahmañjijñāsārthamihāgataḥ ,
śreyaskāmaḥ pratyavocamārjavānna vivakṣayā ,
imaṁ ca saṁśayaṁ ghoraṁ bhagavānprabravītu me.
38. syūmaraśmiḥ uvāca | syūmaraśmiḥ aham brahman
jijñāsā artham iha āgataḥ | śreyaḥ
kāmaḥ pratyavocam ārjavāt na vivakṣayā | imam
ca saṃśayam ghoram bhagavān prabravītu me
38. syūmaraśmiḥ uvāca aham syūmaraśmiḥ brahman
jijñāsā artham iha āgataḥ śreyaḥ kāmaḥ
ārjavāt na vivakṣayā pratyavocam bhagavān
ca imam ghoram saṃśayam me prabravītu
38. Syūmaraśmi said: "O Brahmana, I am Syūmaraśmi, and I have come here for the purpose of inquiry. Desiring ultimate good, I have spoken sincerely, not with any intention to argue. May the revered one please explain this grave doubt to me."
प्रत्यक्षमिह पश्यन्तो भवन्तः सत्पथे स्थिताः ।
किमत्र प्रत्यक्षतमं भवन्तो यदुपासते ।
अन्यत्र तर्कशास्त्रेभ्य आगमाच्च यथागमम् ॥३९॥
39. pratyakṣamiha paśyanto bhavantaḥ satpathe sthitāḥ ,
kimatra pratyakṣatamaṁ bhavanto yadupāsate ,
anyatra tarkaśāstrebhya āgamācca yathāgamam.
39. pratyakṣam iha paśyantaḥ bhavantaḥ sat
pathe sthitāḥ | kim atra pratyakṣatamam
bhavantaḥ yat upāsate | anyatra
tarkaśāstrebhyaḥ āgamāt ca yathā āgamam
39. bhavantaḥ iha pratyakṣam paśyantaḥ
sat pathe sthitāḥ atra kim bhavantaḥ
pratyakṣatamam yat upāsate anyatra
tarkaśāstrebhyaḥ ca āgamāt yathā āgamam
39. You, who are present here and directly perceive (the truth), are established on the path of goodness. What among these (perceptible) things do you, revered sirs, worship as most directly perceptible? (I ask this) apart from what is found in logical treatises and (other interpretations of) the scriptures (āgama), but still in accordance with the true spirit of the scriptures (āgama).
आगमो वेदवादस्तु तर्कशास्त्राणि चागमः ।
यथागममुपासीत आगमस्तत्र सिध्यति ।
सिद्धिः प्रत्यक्षरूपा च दृश्यत्यागमनिश्चयात् ॥४०॥
40. āgamo vedavādastu tarkaśāstrāṇi cāgamaḥ ,
yathāgamamupāsīta āgamastatra sidhyati ,
siddhiḥ pratyakṣarūpā ca dṛśyatyāgamaniścayāt.
40. āgamaḥ vedavādaḥ tu tarkaśāstrāṇi
ca āgamaḥ | yathā āgamam upāsīta
āgamaḥ tatra sidhyati | siddhiḥ
pratyakṣarūpā ca dṛśyati āgama niścayāt
40. āgamaḥ tu vedavādaḥ ca tarkaśāstrāṇi
āgamaḥ yathā āgamam upāsīta
tatra āgamaḥ sidhyati ca siddhiḥ
pratyakṣarūpā āgama niścayāt dṛśyati
40. Indeed, the scriptures (āgama) are the pronouncements of the Vedas, and logical treatises are also part of the scriptures (āgama). One should worship in accordance with the scriptures (āgama); thereby, the purpose of the scriptures (āgama) is fulfilled. And success (siddhi) takes the form of direct perception, which is seen through the certainty derived from the scriptures (āgama).
नौर्नावीव निबद्धा हि स्रोतसा सनिबन्धना ।
ह्रियमाणा कथं विप्र कुबुद्धींस्तारयिष्यति ।
एतद्ब्रवीतु भगवानुपपन्नोऽस्म्यधीहि भोः ॥४१॥
41. naurnāvīva nibaddhā hi srotasā sanibandhanā ,
hriyamāṇā kathaṁ vipra kubuddhīṁstārayiṣyati ,
etadbravītu bhagavānupapanno'smyadhīhi bhoḥ.
41. nauḥ nāvī iva nibaddhā hi srotasā
sanibandhanā | hriyamāṇā katham vipra
kubuddhīn tārayiṣyati | etat bravītu
bhagavān upapannaḥ asmi adhīhi bhoḥ
41. hi nauḥ nāvī iva nibaddhā sanibandhanā
srotasā hriyamāṇā vipra katham
kubuddhīn tārayiṣyati bhagavān etat
bravītu upapannaḥ asmi bhoḥ adhīhi
41. Indeed, a boat tied to another boat, which is itself caught by the current and constrained, how can it, O Brahmana, while being carried away, rescue those of misguided intellect (kubuddhi)? May the revered one please explain this to me. I am now prepared; teach me, O master!
नैव त्यागी न संतुष्टो नाशोको न निरामयः ।
न निर्विवित्सो नावृत्तो नापवृत्तोऽस्ति कश्चन ॥४२॥
42. naiva tyāgī na saṁtuṣṭo nāśoko na nirāmayaḥ ,
na nirvivitso nāvṛtto nāpavṛtto'sti kaścana.
42. na eva tyāgī na santuṣṭaḥ na aśokaḥ na nirāmayaḥ na
nirvivitsaḥ na āvṛttaḥ na apavṛttaḥ asti kaścana
42. kaścana na eva tyāgī na santuṣṭaḥ na aśokaḥ na
nirāmayaḥ na nirvivitsaḥ na āvṛttaḥ na apavṛttaḥ asti
42. Indeed, no one is truly a renouncer (tyāgī), nor truly content, nor free from sorrow, nor free from illness. No one is truly desirous of liberation, nor one who has completely withdrawn from worldly life, nor one who has fully ceased all actions.
भवन्तोऽपि च हृष्यन्ति शोचन्ति च यथा वयम् ।
इन्द्रियार्थाश्च भवतां समानाः सर्वजन्तुषु ॥४३॥
43. bhavanto'pi ca hṛṣyanti śocanti ca yathā vayam ,
indriyārthāśca bhavatāṁ samānāḥ sarvajantuṣu.
43. bhavantaḥ api ca hṛṣyanti śocanti ca yathā vayam
indriyārthāḥ ca bhavatām samānāḥ sarvajantuṣu
43. bhavantaḥ api ca yathā vayam hṛṣyanti ca śocanti
ca bhavatām indriyārthāḥ sarvajantuṣu samānāḥ
43. You yourselves also experience joy and sorrow, just as we do. And the objects of the senses are the same for you as they are for all living beings.
एवं चतुर्णां वर्णानामाश्रमाणां प्रवृत्तिषु ।
एकमालम्बमानानां निर्णये किं निरामयम् ॥४४॥
44. evaṁ caturṇāṁ varṇānāmāśramāṇāṁ pravṛttiṣu ,
ekamālambamānānāṁ nirṇaye kiṁ nirāmayam.
44. evam caturṇām varṇānām āśramāṇām pravṛttiṣu
ekam ālambamānānām nirṇaye kim nirāmayam
44. evam caturṇām varṇānām āśramāṇām pravṛttiṣu
ekam ālambamānānām nirṇaye kim nirāmayam
44. Thus, concerning the activities associated with the four social classes (varṇa) and life-stages (āśrama), for those who adopt a single principle, what is truly healthy or faultless in their determination?
कपिल उवाच ।
यद्यदाचरते शास्त्रमथ सर्वप्रवृत्तिषु ।
यस्य यत्र ह्यनुष्ठानं तत्र तत्र निरामयम् ॥४५॥
45. kapila uvāca ,
yadyadācarate śāstramatha sarvapravṛttiṣu ,
yasya yatra hyanuṣṭhānaṁ tatra tatra nirāmayam.
45. kapilaḥ uvāca yat yat ācarate śāstram atha sarvapravṛttiṣu
yasya yatra hi anuṣṭhānam tatra tatra nirāmayam
45. kapilaḥ uvāca śāstram yat yat sarvapravṛttiṣu ācarate,
yasya yatra hi anuṣṭhānam,
tatra tatra nirāmayam
45. Kapila said: Whatever the sacred texts (śāstra) prescribe concerning all actions (pravṛtti), and wherever one performs such an observance (anuṣṭhāna), there, indeed, health (nirāmayam) or wellbeing is found.
सर्वं पावयते ज्ञानं यो ज्ञानं ह्यनुवर्तते ।
ज्ञानादपेत्य या वृत्तिः सा विनाशयति प्रजाः ॥४६॥
46. sarvaṁ pāvayate jñānaṁ yo jñānaṁ hyanuvartate ,
jñānādapetya yā vṛttiḥ sā vināśayati prajāḥ.
46. सर्वम् पावयते ज्ञानम् यः ज्ञानम् हि अनुवर्तते
ज्ञानात् अपेत्य या वृत्तिः सा विनाशयति प्रजाः
46. ज्ञानम् सर्वम् पावयते यः हि ज्ञानम् अनुवर्तते
या वृत्तिः ज्ञानात् अपेत्य सा प्रजाः विनाशयति
46. Knowledge (jñāna) purifies everything. Indeed, whoever truly follows knowledge (jñāna) achieves purification. However, any tendency (vṛtti) that deviates from this knowledge destroys people (prajā).
भवन्तो ज्ञानिनो नित्यं सर्वतश्च निरागमाः ।
ऐकात्म्यं नाम कश्चिद्धि कदाचिदभिपद्यते ॥४७॥
47. bhavanto jñānino nityaṁ sarvataśca nirāgamāḥ ,
aikātmyaṁ nāma kaściddhi kadācidabhipadyate.
47. भवन्तः ज्ञानिनः नित्यम् सर्वतः च निरागमाः
ऐकात्म्यम् नाम कश्चित् हि कदाचित् अभिपद्यते
47. भवन्तः नित्यम् ज्ञानिनः च सर्वतः निरागमाः
हि कश्चित् नाम कदाचित् ऐकात्म्यम् अभिपद्यते
47. You (plural) are always knowledgeable (jñānin) and free from attachments (nirāgama) in every respect. Yet, it is indeed only sometimes that someone truly attains the state of oneness (aikātmyam) with the Self (ātman).
शास्त्रं ह्यबुद्ध्वा तत्त्वेन केचिद्वादबला जनाः ।
कामद्वेषाभिभूतत्वादहंकारवशं गताः ॥४८॥
48. śāstraṁ hyabuddhvā tattvena kecidvādabalā janāḥ ,
kāmadveṣābhibhūtatvādahaṁkāravaśaṁ gatāḥ.
48. शास्त्रम् हि अबुद्ध्वा तत्त्वेन केचित् वादबलाः
जनाः कामद्वेष अभिभूतत्वात् अहङ्कारवशम् गताः
48. हि केचित् वादबलाः जनाः शास्त्रम् तत्त्वेन
अबुद्ध्वा कामद्वेष अभिभूतत्वात् अहङ्कारवशम् गताः
48. Indeed, some people, strong in argument, without truly understanding the essence of the scriptures (śāstra), become overcome by desire (kāma) and aversion (dveṣa), and thus fall under the sway of ego (ahaṅkāra).
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ।
ब्रह्मस्तेना निरारम्भा अपक्वमतयोऽशिवाः ॥४९॥
49. yāthātathyamavijñāya śāstrāṇāṁ śāstradasyavaḥ ,
brahmastenā nirārambhā apakvamatayo'śivāḥ.
49. याथातथ्यम् अविज्ञाय शास्त्राणाम् शास्त्रदस्यवः
ब्रह्मस्तेनाः निरारम्भाः अपक्वमतयः अशिवाः
49. शास्त्राणाम् याथातथ्यम् अविज्ञाय शास्त्रदस्यवः
ब्रह्मस्तेनाः निरारम्भाः अपक्वमतयः अशिवाः
49. These 'thieves of scripture' (śāstradasyu), not understanding the true nature (yāthātathyam) of the scriptures, are actually 'thieves of the Absolute (Brahman)' (brahmastenā). They are without any proper initiative (nirārambhā), possess immature intellects (apakvamatayaḥ), and are inauspicious (aśivāḥ).
वैगुण्यमेव पश्यन्ति न गुणाननुयुञ्जते ।
तेषां तमःशरीराणां तम एव परायणम् ॥५०॥
50. vaiguṇyameva paśyanti na guṇānanuyuñjate ,
teṣāṁ tamaḥśarīrāṇāṁ tama eva parāyaṇam.
50. vaiguṇyam eva paśyanti na guṇān anuyuñjate
teṣām tamaḥśarīrāṇām tamaḥ eva parāyaṇam
50. teṣām tamaḥśarīrāṇām vaiguṇyam eva paśyanti
guṇān na anuyuñjate tamaḥ eva parāyaṇam
50. They perceive only flaws and do not attend to merits. For those whose bodies are darkness (tamas), darkness (tamas) alone is the ultimate refuge.
यो यथाप्रकृतिर्जन्तुः प्रकृतेः स्याद्वशानुगः ।
तस्य द्वेषश्च कामश्च क्रोधो दम्भोऽनृतं मदः ।
नित्यमेवाभिवर्तन्ते गुणाः प्रकृतिसंभवाः ॥५१॥
51. yo yathāprakṛtirjantuḥ prakṛteḥ syādvaśānugaḥ ,
tasya dveṣaśca kāmaśca krodho dambho'nṛtaṁ madaḥ ,
nityamevābhivartante guṇāḥ prakṛtisaṁbhavāḥ.
51. yaḥ yathāprakṛtiḥ jantuḥ prakṛteḥ syāt
vaśānugaḥ tasya dveṣaḥ ca kāmaḥ ca
krodhaḥ dambhaḥ anṛtam madaḥ nityam
eva abhivartante guṇāḥ prakṛtisaṃbhavāḥ
51. yaḥ jantuḥ yathāprakṛtiḥ prakṛteḥ
vaśānugaḥ syāt tasya dveṣaḥ ca kāmaḥ ca
krodhaḥ dambhaḥ anṛtam madaḥ prakṛtisaṃbhavāḥ
guṇāḥ nityam eva abhivartante
51. Whatever creature (jantu) follows its own intrinsic nature (prakṛti) and becomes subservient to that nature (prakṛti), for them, aversion, desire, anger, deceit, falsehood, and arrogance - these qualities (guṇas) born of nature (prakṛti) - constantly manifest.
एतद्बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम् ।
परां गतिमभीप्सन्तो यतयः संयमे रताः ॥५२॥
52. etadbuddhyānupaśyantaḥ saṁtyajeyuḥ śubhāśubham ,
parāṁ gatimabhīpsanto yatayaḥ saṁyame ratāḥ.
52. etat buddhyā anupaśyantaḥ saṃtyajeyuḥ śubhāśubham
parām gatim abhīpsantaḥ yatayaḥ saṃyame ratāḥ
52. saṃyame ratāḥ yatayaḥ parām gatim abhīpsantaḥ
etat buddhyā anupaśyantaḥ śubhāśubham saṃtyajeyuḥ
52. Observing this with intelligence, ascetics (yatayaḥ) devoted to self-control (saṃyama), desiring the supreme state (gati), should abandon both auspicious and inauspicious actions.
स्यूमरश्मिरुवाच ।
सर्वमेतन्मया ब्रह्मञ्शास्त्रतः परिकीर्तितम् ।
न ह्यविज्ञाय शास्त्रार्थं प्रवर्तन्ते प्रवृत्तयः ॥५३॥
53. syūmaraśmiruvāca ,
sarvametanmayā brahmañśāstrataḥ parikīrtitam ,
na hyavijñāya śāstrārthaṁ pravartante pravṛttayaḥ.
53. syūmaraśmiḥ uvāca sarvam etat mayā brahman śāstrataḥ
parikīrtitam na hi avijñāya śāstrārtham pravartante pravṛttayaḥ
53. syūmaraśmiḥ uvāca he brahman etat sarvam mayā śāstrataḥ
parikīrtitam hi śāstrārtham avijñāya pravṛttayaḥ na pravartante
53. Syumarashmi said: "All this has been fully expounded by me, O Brahmin (brahman), in accordance with the scriptures (śāstra). For indeed, actions (pravṛttayaḥ) do not proceed without understanding the meaning of the scriptures (śāstra)."
यः कश्चिन्न्याय्य आचारः सर्वं शास्त्रमिति श्रुतिः ।
यदन्याय्यमशास्त्रं तदित्येषा श्रूयते श्रुतिः ॥५४॥
54. yaḥ kaścinnyāyya ācāraḥ sarvaṁ śāstramiti śrutiḥ ,
yadanyāyyamaśāstraṁ tadityeṣā śrūyate śrutiḥ.
54. yaḥ kaścit nyāyyaḥ ācāraḥ sarvam śāstram iti śrutiḥ
yat anyāyyam aśāstram tat iti eṣā śrūyate śrutiḥ
54. yaḥ kaścit nyāyyaḥ ācāraḥ (asti),
sarvam śāstram iti śrutiḥ (vadati).
yat anyāyyam (asti),
tat aśāstram iti eṣā śrutiḥ śrūyate.
54. Whatever conduct is righteous is entirely sacred teaching, so declares the revealed scripture. And whatever is unrighteous is not sacred teaching - thus this revealed scripture is heard.
न प्रवृत्तिरृते शास्त्रात्काचिदस्तीति निश्चयः ।
यदन्यद्वेदवादेभ्यस्तदशास्त्रमिति श्रुतिः ॥५५॥
55. na pravṛttirṛte śāstrātkācidastīti niścayaḥ ,
yadanyadvedavādebhyastadaśāstramiti śrutiḥ.
55. na pravṛttiḥ ṛte śāstrāt kācit asti iti niścayaḥ
yat anyat vedavādebhyaḥ tat aśāstram iti śrutiḥ
55. śāstrāt ṛte kācit pravṛttiḥ na asti iti niścayaḥ (asti).
yat vedavādebhyaḥ anyat (asti),
tat aśāstram iti śrutiḥ (vadati).
55. It is a definite conclusion that no activity whatsoever can exist apart from sacred teaching. Furthermore, the revealed scripture declares that whatever is different from the pronouncements of the Vedas is not sacred teaching.
शास्त्रादपेतं पश्यन्ति बहवो व्यक्तमानिनः ।
शास्त्रदोषान्न पश्यन्ति इह चामुत्र चापरे ।
अविज्ञानहतप्रज्ञा हीनप्रज्ञास्तमोवृताः ॥५६॥
56. śāstrādapetaṁ paśyanti bahavo vyaktamāninaḥ ,
śāstradoṣānna paśyanti iha cāmutra cāpare ,
avijñānahataprajñā hīnaprajñāstamovṛtāḥ.
56. śāstrāt apetam paśyanti bahavaḥ
vyaktamāninaḥ śāstradoṣān na paśyanti
iha ca amutra ca apare
avijñānahataprajñāḥ hīnaprajñāḥ tamovṛtāḥ
56. bahavaḥ vyaktamāninaḥ śāstrāt apetam (ācāram) paśyanti.
apare ca iha ca amutra ca śāstradoṣān na paśyanti.
(te) avijñānahataprajñāḥ,
hīnaprajñāḥ,
tamovṛtāḥ (ca santi).
56. Many who consider themselves wise or discerning regard as legitimate that which deviates from sacred teaching. However, others, both in this life and the next, fail to see the detrimental consequences of disregarding sacred teaching. Their intellect is destroyed by lack of knowledge, their wisdom is deficient, and they are enveloped by darkness.
शक्यं त्वेकेन मुक्तेन कृतकृत्येन सर्वशः ।
पिण्डमात्रं व्यपाश्रित्य चरितुं सर्वतोदिशम् ।
वेदवादं व्यपाश्रित्य मोक्षोऽस्तीति प्रभाषितुम् ॥५७॥
57. śakyaṁ tvekena muktena kṛtakṛtyena sarvaśaḥ ,
piṇḍamātraṁ vyapāśritya carituṁ sarvatodiśam ,
vedavādaṁ vyapāśritya mokṣo'stīti prabhāṣitum.
57. śakyam tu ekena muktena kṛtakṛtyena
sarvaśaḥ piṇḍamātram vyapāśritya
caritum sarvataḥ diśam vedavādam
vyapāśritya mokṣaḥ asti iti prabhāṣitum
57. ekena muktena kṛtakṛtyena sarvaśaḥ (janena),
piṇḍamātram vyapāśritya sarvataḥ diśam caritum tu śakyam (asti).
vedavādam vyapāśritya mokṣaḥ asti iti prabhāṣitum (api śakyam asti).
57. Indeed, it is possible for a single liberated (mokṣa) individual, who has completely fulfilled all duties, to wander in all directions relying solely on the physical body. It is also possible (for such a one) to declare, by depending upon the pronouncements of the Vedas, that liberation (mokṣa) exists.
इदं तु दुष्करं कर्म कुटुम्बमभिसंश्रितम् ।
दानमध्ययनं यज्ञः प्रजासंतानमार्जवम् ॥५८॥
58. idaṁ tu duṣkaraṁ karma kuṭumbamabhisaṁśritam ,
dānamadhyayanaṁ yajñaḥ prajāsaṁtānamārjavam.
58. idam tu duṣkaram karma kuṭumbam abhisaṃśritam
dānam adhyayanam yajñaḥ prajāsaṃtānam ārjavam
58. idam tu kuṭumbam abhisaṃśritam duṣkaram karma
dānam adhyayanam yajñaḥ prajāsaṃtānam ārjavam
58. This, indeed, is a difficult duty associated with family life: charity (dāna), scriptural study, Vedic rituals (yajña), the continuation of offspring, and integrity.
यद्येतदेवं कृत्वापि न विमोक्षोऽस्ति कस्यचित् ।
धिक्कर्तारं च कार्यं च श्रमश्चायं निरर्थकः ॥५९॥
59. yadyetadevaṁ kṛtvāpi na vimokṣo'sti kasyacit ,
dhikkartāraṁ ca kāryaṁ ca śramaścāyaṁ nirarthakaḥ.
59. yadi etat evam kṛtvā api na vimokṣaḥ asti kasyacit
dhik kartāram ca kāryam ca śramaḥ ca ayam nirarthakaḥ
59. yadi etat evam kṛtvā api kasyacit vimokṣaḥ na asti
dhik kartāram ca kāryam ca ayam ca śramaḥ nirarthakaḥ
59. If, even after performing these actions, there is no final liberation (mokṣa) for anyone, then fie upon both the doer and the action! This entire endeavor is meaningless.
नास्तिक्यमन्यथा च स्याद्वेदानां पृष्ठतःक्रिया ।
एतस्यानन्त्यमिच्छामि भगवञ्श्रोतुमञ्जसा ॥६०॥
60. nāstikyamanyathā ca syādvedānāṁ pṛṣṭhataḥkriyā ,
etasyānantyamicchāmi bhagavañśrotumañjasā.
60. nāstikyam anyathā ca syāt vedānām pṛṣṭhataḥkriyā
etasya ānantyam icchāmi bhagavan śrotum añjasā
60. anyathā ca nāstikyam vedānām pṛṣṭhataḥkriyā syāt
etasya ānantyam śrotum icchāmi bhagavan añjasā
60. Otherwise, there would be skepticism and an abandonment of the Vedas. O Venerable One, I truly wish to hear about the infinite nature of this (matter).
तथ्यं वदस्व मे ब्रह्मन्नुपसन्नोऽस्म्यधीहि भोः ।
यथा ते विदितो मोक्षस्तथेच्छाम्युपशिक्षितुम् ॥६१॥
61. tathyaṁ vadasva me brahmannupasanno'smyadhīhi bhoḥ ,
yathā te vidito mokṣastathecchāmyupaśikṣitum.
61. tathyam vadasva me brahman upasannaḥ asmi adhīhi bhoḥ
yathā te viditaḥ mokṣaḥ tathā icchāmi upaśikṣitum
61. brahman me tathyam vadasva bhoḥ upasannaḥ asmi adhīhi
yathā te mokṣaḥ viditaḥ tathā upaśikṣitum icchāmi
61. O Brahmana, tell me the truth! I have approached you, so please instruct me. As you know about liberation (mokṣa), so do I desire to be taught.