महाभारतः
mahābhārataḥ
-
book-8, chapter-36
संजय उवाच ।
क्षत्रियास्ते महाराज परस्परवधैषिणः ।
अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ॥१॥
क्षत्रियास्ते महाराज परस्परवधैषिणः ।
अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ॥१॥
1. saṁjaya uvāca ,
kṣatriyāste mahārāja parasparavadhaiṣiṇaḥ ,
anyonyaṁ samare jaghnuḥ kṛtavairāḥ parasparam.
kṣatriyāste mahārāja parasparavadhaiṣiṇaḥ ,
anyonyaṁ samare jaghnuḥ kṛtavairāḥ parasparam.
1.
saṃjayaḥ uvāca kṣatriyāḥ te mahārāja parasparavadheṣiṇaḥ
anyonyam samare jaghnuḥ kṛtavairāḥ parasparam
anyonyam samare jaghnuḥ kṛtavairāḥ parasparam
1.
saṃjayaḥ uvāca mahārāja te kṣatriyāḥ parasparavadheṣiṇaḥ
parasparam kṛtavairāḥ anyonyam samare jaghnuḥ
parasparam kṛtavairāḥ anyonyam samare jaghnuḥ
1.
Sañjaya said: O great king, those kṣatriyas, desiring to kill one another, having fostered mutual animosity, slew each other in battle.
रथौघाश्च हयौघाश्च नरौघाश्च समन्ततः ।
गजौघाश्च महाराज संसक्ताः स्म परस्परम् ॥२॥
गजौघाश्च महाराज संसक्ताः स्म परस्परम् ॥२॥
2. rathaughāśca hayaughāśca naraughāśca samantataḥ ,
gajaughāśca mahārāja saṁsaktāḥ sma parasparam.
gajaughāśca mahārāja saṁsaktāḥ sma parasparam.
2.
rathaughāḥ ca hayaughāḥ ca naraughāḥ ca samantataḥ
gajaughāḥ ca mahārāja saṃsaktāḥ sma parasparam
gajaughāḥ ca mahārāja saṃsaktāḥ sma parasparam
2.
mahārāja samantataḥ rathaughāḥ ca hayaughāḥ ca
naraughāḥ ca gajaughāḥ ca parasparam saṃsaktāḥ sma
naraughāḥ ca gajaughāḥ ca parasparam saṃsaktāḥ sma
2.
O great king, from all sides, masses of chariots, masses of horses, masses of men, and masses of elephants became completely intertwined with one another.
गदानां परिघाणां च कणपानां च सर्पताम् ।
प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः ॥३॥
प्रासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः ॥३॥
3. gadānāṁ parighāṇāṁ ca kaṇapānāṁ ca sarpatām ,
prāsānāṁ bhiṇḍipālānāṁ bhuśuṇḍīnāṁ ca sarvaśaḥ.
prāsānāṁ bhiṇḍipālānāṁ bhuśuṇḍīnāṁ ca sarvaśaḥ.
3.
gadānām parighāṇām ca kaṇapānām ca sarpatām
prāsānām bhiṇḍipālānām bhuśuṇḍīnām ca sarvaśaḥ
prāsānām bhiṇḍipālānām bhuśuṇḍīnām ca sarvaśaḥ
3.
sarvaśaḥ gadānām ca parighāṇām ca kaṇapānām sarpatām
ca prāsānām ca bhiṇḍipālānām ca bhuśuṇḍīnām
ca prāsānām ca bhiṇḍipālānām ca bhuśuṇḍīnām
3.
From all sides, there were maces, iron clubs (parigha), and spears (kaṇapa) flying about; also lances (prāsa), short spears (bhiṇḍipāla), and bhuśuṇḍīs.
संपातं चान्वपश्याम संग्रामे भृशदारुणे ।
शलभा इव संपेतुः समन्ताच्छरवृष्टयः ॥४॥
शलभा इव संपेतुः समन्ताच्छरवृष्टयः ॥४॥
4. saṁpātaṁ cānvapaśyāma saṁgrāme bhṛśadāruṇe ,
śalabhā iva saṁpetuḥ samantāccharavṛṣṭayaḥ.
śalabhā iva saṁpetuḥ samantāccharavṛṣṭayaḥ.
4.
saṃpātam ca anvapaśyāma saṃgrāme bhṛśadāruṇe
śalabhāḥ iva saṃpetuḥ samantāt śaravṛṣṭayaḥ
śalabhāḥ iva saṃpetuḥ samantāt śaravṛṣṭayaḥ
4.
saṃgrāme bhṛśadāruṇe saṃpātam ca anvapaśyāma
śaravṛṣṭayaḥ śalabhāḥ iva samantāt saṃpetuḥ
śaravṛṣṭayaḥ śalabhāḥ iva samantāt saṃpetuḥ
4.
We observed the conflict in that exceedingly dreadful battle, where showers of arrows fell from all sides like locusts.
नागा नागान्समासाद्य व्यधमन्त परस्परम् ।
हया हयांश्च समरे रथिनो रथिनस्तथा ।
पत्तयः पत्तिसंघैश्च हयसंघैर्हयास्तथा ॥५॥
हया हयांश्च समरे रथिनो रथिनस्तथा ।
पत्तयः पत्तिसंघैश्च हयसंघैर्हयास्तथा ॥५॥
5. nāgā nāgānsamāsādya vyadhamanta parasparam ,
hayā hayāṁśca samare rathino rathinastathā ,
pattayaḥ pattisaṁghaiśca hayasaṁghairhayāstathā.
hayā hayāṁśca samare rathino rathinastathā ,
pattayaḥ pattisaṁghaiśca hayasaṁghairhayāstathā.
5.
nāgāḥ nāgān samāsādya vyadhamanta
parasparam hayāḥ hayān ca samare
rathinaḥ rathinaḥ tathā pattayaḥ
pattisaṃghaiḥ ca hayasaṃghaiḥ hayāḥ tathā
parasparam hayāḥ hayān ca samare
rathinaḥ rathinaḥ tathā pattayaḥ
pattisaṃghaiḥ ca hayasaṃghaiḥ hayāḥ tathā
5.
nāgāḥ nāgān samāsādya parasparam
vyadhamanta tathā samare hayāḥ hayān
ca rathinaḥ rathinaḥ pattayaḥ
pattisaṃghaiḥ ca hayasaṃghaiḥ hayāḥ tathā
vyadhamanta tathā samare hayāḥ hayān
ca rathinaḥ rathinaḥ pattayaḥ
pattisaṃghaiḥ ca hayasaṃghaiḥ hayāḥ tathā
5.
Having encountered other elephants, the elephants assailed one another. Similarly, in battle, horses attacked horses and charioteers fought charioteers. Foot soldiers battled against formations of other foot soldiers, and horses against formations of other horses.
पत्तयो रथमातङ्गान्रथा हस्त्यश्वमेव च ।
नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ॥६॥
नागाश्च समरे त्र्यङ्गं ममृदुः शीघ्रगा नृप ॥६॥
6. pattayo rathamātaṅgānrathā hastyaśvameva ca ,
nāgāśca samare tryaṅgaṁ mamṛduḥ śīghragā nṛpa.
nāgāśca samare tryaṅgaṁ mamṛduḥ śīghragā nṛpa.
6.
pattayaḥ rathamātaṅgān rathāḥ hastyaśvam eva ca
nāgāḥ ca samare tryaṅgam mamṛduḥ śīghragāḥ nṛpa
nāgāḥ ca samare tryaṅgam mamṛduḥ śīghragāḥ nṛpa
6.
nṛpa pattayaḥ rathamātaṅgān rathāḥ hastyaśvam
eva ca nāgāḥ ca samare tryaṅgam śīghragāḥ mamṛduḥ
eva ca nāgāḥ ca samare tryaṅgam śīghragāḥ mamṛduḥ
6.
O King, foot soldiers crushed chariots and elephants, and chariots, in turn, crushed elephants and horses. Moreover, in battle, the swift-moving elephants trampled the three divisions [of the enemy forces].
पततां तत्र शूराणां क्रोशतां च परस्परम् ।
घोरमायोधनं जज्ञे पशूनां वैशसं यथा ॥७॥
घोरमायोधनं जज्ञे पशूनां वैशसं यथा ॥७॥
7. patatāṁ tatra śūrāṇāṁ krośatāṁ ca parasparam ,
ghoramāyodhanaṁ jajñe paśūnāṁ vaiśasaṁ yathā.
ghoramāyodhanaṁ jajñe paśūnāṁ vaiśasaṁ yathā.
7.
patatām tatra śūrāṇām krośatām ca parasparam
ghoram āyodhanam jajñe paśūnām vaiśasam yathā
ghoram āyodhanam jajñe paśūnām vaiśasam yathā
7.
tatra patatām krośatām ca parasparam śūrāṇām
āyodhanam ghoram jajñe paśūnām vaiśasam yathā
āyodhanam ghoram jajñe paśūnām vaiśasam yathā
7.
There, as heroes fell and cried out to one another, a terrible battle ensued, resembling the slaughter of animals.
रुधिरेण समास्तीर्णा भाति भारत मेदिनी ।
शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा ॥८॥
शक्रगोपगणाकीर्णा प्रावृषीव यथा धरा ॥८॥
8. rudhireṇa samāstīrṇā bhāti bhārata medinī ,
śakragopagaṇākīrṇā prāvṛṣīva yathā dharā.
śakragopagaṇākīrṇā prāvṛṣīva yathā dharā.
8.
rudhireṇa samāstīrṇā bhāti bhārata medinī
śakragopagaṇākīrṇā prāvṛṣī iva yathā dharā
śakragopagaṇākīrṇā prāvṛṣī iva yathā dharā
8.
bhārata medinī rudhireṇa samāstīrṇā bhāti
yathā prāvṛṣī śakragopagaṇākīrṇā dharā iva
yathā prāvṛṣī śakragopagaṇākīrṇā dharā iva
8.
O Bhārata, the earth appears covered with blood, just like the ground in the rainy season is teeming with swarms of indragopa insects.
यथा वा वाससी शुक्ले महारजनरञ्जिते ।
बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुंधरा ।
मांसशोणितचित्रेव शातकौम्भमयीव च ॥९॥
बिभृयाद्युवतिः श्यामा तद्वदासीद्वसुंधरा ।
मांसशोणितचित्रेव शातकौम्भमयीव च ॥९॥
9. yathā vā vāsasī śukle mahārajanarañjite ,
bibhṛyādyuvatiḥ śyāmā tadvadāsīdvasuṁdharā ,
māṁsaśoṇitacitreva śātakaumbhamayīva ca.
bibhṛyādyuvatiḥ śyāmā tadvadāsīdvasuṁdharā ,
māṁsaśoṇitacitreva śātakaumbhamayīva ca.
9.
yathā vā vāsasī śukle mahārajana-rañjite
bibhṛyāt yuvatiḥ śyāmā tat
vat āsīt vasuṃdharā māṃsa-śoṇita-citrā
iva śātakaumbhamayī iva ca
bibhṛyāt yuvatiḥ śyāmā tat
vat āsīt vasuṃdharā māṃsa-śoṇita-citrā
iva śātakaumbhamayī iva ca
9.
yathā śyāmā yuvatiḥ vā mahārajana-rañjite
śukle vāsasī bibhṛyāt tat
vat vasuṃdharā āsīt māṃsa-śoṇita-citrā
iva śātakaumbhamayī iva ca
śukle vāsasī bibhṛyāt tat
vat vasuṃdharā āsīt māṃsa-śoṇita-citrā
iva śātakaumbhamayī iva ca
9.
Just as a dark-skinned young woman might wear two white garments dyed with a deep red pigment, so too was the earth. It was as if adorned with paintings of flesh and blood, and as if made of pure gold.
छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह ।
कुण्डलानां प्रविद्धानां भूषणानां च भारत ॥१०॥
कुण्डलानां प्रविद्धानां भूषणानां च भारत ॥१०॥
10. chinnānāṁ cottamāṅgānāṁ bāhūnāṁ corubhiḥ saha ,
kuṇḍalānāṁ praviddhānāṁ bhūṣaṇānāṁ ca bhārata.
kuṇḍalānāṁ praviddhānāṁ bhūṣaṇānāṁ ca bhārata.
10.
chinnānām ca uttamāṅgānām bāhūnām ca urubhiḥ saha
kuṇḍalānām praviddhānām bhūṣaṇānām ca bhārata
kuṇḍalānām praviddhānām bhūṣaṇānām ca bhārata
10.
bhārata chinnānām uttamāṅgānām ca bāhūnām urubhiḥ
saha ca praviddhānām kuṇḍalānām bhūṣaṇānām ca
saha ca praviddhānām kuṇḍalānām bhūṣaṇānām ca
10.
O Bhārata, (the field was strewn) with severed heads, and with arms along with thighs, and with pierced earrings, and with ornaments.
निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् ।
वर्मणां सपताकानां संघास्तत्रापतन्भुवि ॥११॥
वर्मणां सपताकानां संघास्तत्रापतन्भुवि ॥११॥
11. niṣkāṇāmadhisūtrāṇāṁ śarīrāṇāṁ ca dhanvinām ,
varmaṇāṁ sapatākānāṁ saṁghāstatrāpatanbhuvi.
varmaṇāṁ sapatākānāṁ saṁghāstatrāpatanbhuvi.
11.
niṣkāṇām adhisūtrāṇām śarīrāṇām ca dhanvinām
varmaṇām sapatākānām saṃghāḥ tatra apatan bhuvi
varmaṇām sapatākānām saṃghāḥ tatra apatan bhuvi
11.
niṣkāṇām adhisūtrāṇām dhanvinām śarīrāṇām ca
sapatākānām varmaṇām saṃghāḥ tatra bhuvi apatan
sapatākānām varmaṇām saṃghāḥ tatra bhuvi apatan
11.
Masses of golden necklaces, sacred threads (sūtra), bodies of archers, and armors with their banners fell there on the ground.
गजान्गजाः समासाद्य विषाणाग्रैरदारयन् ।
विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा ॥१२॥
विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा ॥१२॥
12. gajāngajāḥ samāsādya viṣāṇāgrairadārayan ,
viṣāṇābhihatāste ca bhrājante dviradā yathā.
viṣāṇābhihatāste ca bhrājante dviradā yathā.
रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव ।
यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः ॥१३॥
यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः ॥१३॥
13. rudhireṇāvasiktāṅgā gairikaprasravā iva ,
yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ.
yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ.
तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् ।
हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा ॥१४॥
हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा ॥१४॥
14. tomarāngajibhirmuktānpratīpānāsthitānbahūn ,
hastairviceruste nāgā babhañjuścāpare tathā.
hastairviceruste nāgā babhañjuścāpare tathā.
नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः ।
हिमागमे महाराज व्यभ्रा इव महीधराः ॥१५॥
हिमागमे महाराज व्यभ्रा इव महीधराः ॥१५॥
15. nārācaiśchinnavarmāṇo bhrājante sma gajottamāḥ ,
himāgame mahārāja vyabhrā iva mahīdharāḥ.
himāgame mahārāja vyabhrā iva mahīdharāḥ.
शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः ।
उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष ॥१६॥
उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष ॥१६॥
16. śaraiḥ kanakapuṅkhaistu citā rejurgajottamāḥ ,
ulkābhiḥ saṁpradīptāgrāḥ parvatā iva māriṣa.
ulkābhiḥ saṁpradīptāgrāḥ parvatā iva māriṣa.
16.
śaraiḥ kanakapuṅkhaiḥ tu citāḥ rejuḥ gajottamāḥ
ulkābhiḥ sampradīptāgrāḥ parvatāḥ iva māriṣa
ulkābhiḥ sampradīptāgrāḥ parvatāḥ iva māriṣa
16.
māriṣa kanakapuṅkhaiḥ śaraiḥ citāḥ gajottamāḥ
sampradīptāgrāḥ ulkābhiḥ parvatāḥ iva rejuḥ
sampradīptāgrāḥ ulkābhiḥ parvatāḥ iva rejuḥ
16.
O venerable one, the magnificent elephants, covered with golden-shafted arrows, shone like mountains with their peaks brightly lit by blazing meteors.
केचिदभ्याहता नागा नागैर्नगनिभा भुवि ।
निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः ॥१७॥
निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः ॥१७॥
17. kecidabhyāhatā nāgā nāgairnaganibhā bhuvi ,
nipetuḥ samare tasminpakṣavanta ivādrayaḥ.
nipetuḥ samare tasminpakṣavanta ivādrayaḥ.
17.
kecit abhyāhatāḥ nāgāḥ nāgaiḥ naganibhāḥ bhuvi
nipetuḥ samare tasmin pakṣavantaḥ iva adrayaḥ
nipetuḥ samare tasmin pakṣavantaḥ iva adrayaḥ
17.
tasmin samare nāgaiḥ abhyāhatāḥ kecit naganibhāḥ
nāgāḥ bhuvi pakṣavantaḥ adrayaḥ iva nipetuḥ
nāgāḥ bhuvi pakṣavantaḥ adrayaḥ iva nipetuḥ
17.
In that battle, some mountain-like elephants, struck by (other) elephants, fell to the ground like winged mountains.
अपरे प्राद्रवन्नागाः शल्यार्ता व्रणपीडिताः ।
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ॥१८॥
प्रतिमानैश्च कुम्भैश्च पेतुरुर्व्यां महाहवे ॥१८॥
18. apare prādravannāgāḥ śalyārtā vraṇapīḍitāḥ ,
pratimānaiśca kumbhaiśca petururvyāṁ mahāhave.
pratimānaiśca kumbhaiśca petururvyāṁ mahāhave.
18.
apare prādravan nāgāḥ śalyārtāḥ vraṇapīḍitāḥ
pratimānaiḥ ca kumbhaiḥ ca petuḥ urvyām mahāhave
pratimānaiḥ ca kumbhaiḥ ca petuḥ urvyām mahāhave
18.
śalyārtāḥ vraṇapīḍitāḥ apare nāgāḥ prādravan ca
pratimānaiḥ kumbhaiḥ ca mahāhave urvyām petuḥ
pratimānaiḥ kumbhaiḥ ca mahāhave urvyām petuḥ
18.
Others, distressed by spears and afflicted by wounds, fled. And (some elephants), with their foreheads and frontal globes (temples) shattered, fell upon the earth in the great battle.
निषेदुः सिंहवच्चान्ये नदन्तो भैरवान्रवान् ।
मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा ॥१९॥
मम्लुश्च बहवो राजंश्चुकूजुश्चापरे तथा ॥१९॥
19. niṣeduḥ siṁhavaccānye nadanto bhairavānravān ,
mamluśca bahavo rājaṁścukūjuścāpare tathā.
mamluśca bahavo rājaṁścukūjuścāpare tathā.
19.
niṣeduḥ siṃhavat ca anye nadantaḥ bhairavān ravān
mamluḥ ca bahavaḥ rājan cukūjuḥ ca apare tathā
mamluḥ ca bahavaḥ rājan cukūjuḥ ca apare tathā
19.
rājan anye nadantaḥ bhairavān ravān siṃhavat ca
niṣeduḥ ca bahavaḥ mamluḥ ca apare tathā cukūjuḥ
niṣeduḥ ca bahavaḥ mamluḥ ca apare tathā cukūjuḥ
19.
O King, others collapsed like (wounded) lions, uttering terrifying roars. And many became faint, while still others shrieked out similarly.
हयाश्च निहता बाणैः स्वर्णभाण्डपरिच्छदाः ।
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥२०॥
निषेदुश्चैव मम्लुश्च बभ्रमुश्च दिशो दश ॥२०॥
20. hayāśca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ ,
niṣeduścaiva mamluśca babhramuśca diśo daśa.
niṣeduścaiva mamluśca babhramuśca diśo daśa.
20.
hayāḥ ca nihatāḥ bāṇaiḥ svarṇabhāṇḍaparicchadāḥ
niṣeduḥ ca eva mamluḥ ca babhramuḥ ca diśaḥ daśa
niṣeduḥ ca eva mamluḥ ca babhramuḥ ca diśaḥ daśa
20.
svarṇabhāṇḍaparicchadāḥ hayāḥ ca bāṇaiḥ nihatāḥ ca
eva niṣeduḥ ca mamluḥ ca daśa diśaḥ babhramuḥ ca
eva niṣeduḥ ca mamluḥ ca daśa diśaḥ babhramuḥ ca
20.
The horses, adorned with golden ornaments, were struck down by arrows. Some sat down, some became faint, and others reeled in the ten directions.
अपरे कृष्यमाणाश्च विवेष्टन्तो महीतले ।
भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥२१॥
भावान्बहुविधांश्चक्रुस्ताडिताः शरतोमरैः ॥२१॥
21. apare kṛṣyamāṇāśca viveṣṭanto mahītale ,
bhāvānbahuvidhāṁścakrustāḍitāḥ śaratomaraiḥ.
bhāvānbahuvidhāṁścakrustāḍitāḥ śaratomaraiḥ.
21.
apare kṛṣyamāṇāḥ ca viveṣṭantaḥ mahītale
bhāvān bahuvidhān cakruḥ tāḍitāḥ śaratomaraiḥ
bhāvān bahuvidhān cakruḥ tāḍitāḥ śaratomaraiḥ
21.
mahītale kṛṣyamāṇāḥ ca viveṣṭantaḥ apare
śaratomaraiḥ tāḍitāḥ bahuvidhān bhāvān cakruḥ
śaratomaraiḥ tāḍitāḥ bahuvidhān bhāvān cakruḥ
21.
Others, being dragged and writhing on the ground, showed various conditions, having been struck by arrows and javelins.
नरास्तु निहता भूमौ कूजन्तस्तत्र मारिष ।
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥२२॥
दृष्ट्वा च बान्धवानन्ये पितॄनन्ये पितामहान् ॥२२॥
22. narāstu nihatā bhūmau kūjantastatra māriṣa ,
dṛṣṭvā ca bāndhavānanye pitṝnanye pitāmahān.
dṛṣṭvā ca bāndhavānanye pitṝnanye pitāmahān.
22.
narāḥ tu nihatāḥ bhūmau kūjantaḥ tatra māriṣa
dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān
dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān
22.
māriṣa tatra bhūmau nihatāḥ narāḥ tu kūjantaḥ
ca anye bāndhavān dṛṣṭvā anye pitṝn pitāmahān
ca anye bāndhavān dṛṣṭvā anye pitṝn pitāmahān
22.
O venerable one, the men struck down on the ground were crying out there. And some, having seen their relatives, others their fathers, and still others their grandfathers...
धावमानान्परांश्चैव दृष्ट्वान्ये तत्र भारत ।
गोत्रनामानि ख्यातानि शशंसुरितरेतरम् ॥२३॥
गोत्रनामानि ख्यातानि शशंसुरितरेतरम् ॥२३॥
23. dhāvamānānparāṁścaiva dṛṣṭvānye tatra bhārata ,
gotranāmāni khyātāni śaśaṁsuritaretaram.
gotranāmāni khyātāni śaśaṁsuritaretaram.
23.
dhāvamānān parān ca eva dṛṣṭvā anye tatra
bhārata gotranāmāni khyātāni śaśaṃsuḥ itaretaram
bhārata gotranāmāni khyātāni śaśaṃsuḥ itaretaram
23.
bhārata tatra anye dhāvamānān parān ca eva
dṛṣṭvā khyātāni gotranāmāni itaretaram śaśaṃsuḥ
dṛṣṭvā khyātāni gotranāmāni itaretaram śaśaṃsuḥ
23.
O Bhārata, others there, having seen their fleeing enemies, cried out their famous family names to one another.
तेषां छिन्ना महाराज भुजाः कनकभूषणाः ।
उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च ॥२४॥
उद्वेष्टन्ते विवेष्टन्ते पतन्ते चोत्पतन्ति च ॥२४॥
24. teṣāṁ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ ,
udveṣṭante viveṣṭante patante cotpatanti ca.
udveṣṭante viveṣṭante patante cotpatanti ca.
24.
teṣām chinnāḥ mahārāja bhujāḥ kanakabhūṣaṇāḥ
udveṣṭante viveṣṭante patante ca utpatanti ca
udveṣṭante viveṣṭante patante ca utpatanti ca
24.
mahārāja teṣām kanakabhūṣaṇāḥ chinnāḥ bhujāḥ
udveṣṭante viveṣṭante patante ca utpatanti ca
udveṣṭante viveṣṭante patante ca utpatanti ca
24.
O great king, their severed arms, adorned with gold ornaments, were writhing, twisting, falling, and even leaping up.
निपतन्ति तथा भूमौ स्फुरन्ति च सहस्रशः ।
वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः ॥२५॥
वेगांश्चान्ये रणे चक्रुः स्फुरन्त इव पन्नगाः ॥२५॥
25. nipatanti tathā bhūmau sphuranti ca sahasraśaḥ ,
vegāṁścānye raṇe cakruḥ sphuranta iva pannagāḥ.
vegāṁścānye raṇe cakruḥ sphuranta iva pannagāḥ.
25.
nipatanti tathā bhūmau sphuranti ca sahasraśaḥ
vegān ca anye raṇe cakruḥ sphurantaḥ iva pannagāḥ
vegān ca anye raṇe cakruḥ sphurantaḥ iva pannagāḥ
25.
tathā sahasraśaḥ bhūmau nipatanti ca sphuranti ca
anye raṇe vegān ca cakruḥ sphurantaḥ pannagāḥ iva
anye raṇe vegān ca cakruḥ sphurantaḥ pannagāḥ iva
25.
Similarly, thousands of them fall to the ground and twitch. Others in battle made swift movements, like writhing snakes.
ते भुजा भोगिभोगाभाश्चन्दनाक्ता विशां पते ।
लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥२६॥
लोहितार्द्रा भृशं रेजुस्तपनीयध्वजा इव ॥२६॥
26. te bhujā bhogibhogābhāścandanāktā viśāṁ pate ,
lohitārdrā bhṛśaṁ rejustapanīyadhvajā iva.
lohitārdrā bhṛśaṁ rejustapanīyadhvajā iva.
26.
te bhujāḥ bhogibhogābhāḥ candanāktāḥ viśām pate
lohitārdrāḥ bhṛśam rejuḥ tapanīyadhvajāḥ iva
lohitārdrāḥ bhṛśam rejuḥ tapanīyadhvajāḥ iva
26.
viśām pate te bhujāḥ bhogibhogābhāḥ candanāktāḥ
lohitārdrāḥ bhṛśam tapanīyadhvajāḥ iva rejuḥ
lohitārdrāḥ bhṛśam tapanīyadhvajāḥ iva rejuḥ
26.
O lord of the people, those arms, resembling the bodies of serpents, smeared with sandalwood paste, and drenched with blood, shone brilliantly like banners of refined gold.
वर्तमाने तथा घोरे संकुले सर्वतोदिशम् ।
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥२७॥
अविज्ञाताः स्म युध्यन्ते विनिघ्नन्तः परस्परम् ॥२७॥
27. vartamāne tathā ghore saṁkule sarvatodiśam ,
avijñātāḥ sma yudhyante vinighnantaḥ parasparam.
avijñātāḥ sma yudhyante vinighnantaḥ parasparam.
27.
vartamāne tathā ghore saṃkule sarvatodiśam
avijñātāḥ sma yudhyante vinighnantaḥ parasparam
avijñātāḥ sma yudhyante vinighnantaḥ parasparam
27.
tathā ghore saṃkule sarvatodiśam vartamāne
avijñātāḥ sma parasparam vinighnantaḥ yudhyante
avijñātāḥ sma parasparam vinighnantaḥ yudhyante
27.
While such a terrible and chaotic battle raged in all directions, they fought, unrecognized, killing each other.
भौमेन रजसा कीर्णे शस्त्रसंपातसंकुले ।
नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते ॥२८॥
नैव स्वे न परे राजन्व्यज्ञायन्त तमोवृते ॥२८॥
28. bhaumena rajasā kīrṇe śastrasaṁpātasaṁkule ,
naiva sve na pare rājanvyajñāyanta tamovṛte.
naiva sve na pare rājanvyajñāyanta tamovṛte.
तथा तदभवद्युद्धं घोररूपं भयानकम् ।
शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥२९॥
शोणितोदा महानद्यः प्रसस्रुस्तत्र चासकृत् ॥२९॥
29. tathā tadabhavadyuddhaṁ ghorarūpaṁ bhayānakam ,
śoṇitodā mahānadyaḥ prasasrustatra cāsakṛt.
śoṇitodā mahānadyaḥ prasasrustatra cāsakṛt.
शीर्षपाषाणसंछन्नाः केशशैवलशाद्वलाः ।
अस्थिसंघातसंकीर्णा धनुःशरवरोत्तमाः ॥३०॥
अस्थिसंघातसंकीर्णा धनुःशरवरोत्तमाः ॥३०॥
30. śīrṣapāṣāṇasaṁchannāḥ keśaśaivalaśādvalāḥ ,
asthisaṁghātasaṁkīrṇā dhanuḥśaravarottamāḥ.
asthisaṁghātasaṁkīrṇā dhanuḥśaravarottamāḥ.
मांसकर्दमपङ्काश्च शोणितौघाः सुदारुणाः ।
नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः ॥३१॥
नदीः प्रवर्तयामासुर्यमराष्ट्रविवर्धनीः ॥३१॥
31. māṁsakardamapaṅkāśca śoṇitaughāḥ sudāruṇāḥ ,
nadīḥ pravartayāmāsuryamarāṣṭravivardhanīḥ.
nadīḥ pravartayāmāsuryamarāṣṭravivardhanīḥ.
ता नद्यो घोररूपाश्च नयन्त्यो यमसादनम् ।
अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ॥३२॥
अवगाढा मज्जयन्त्यः क्षत्रस्याजनयन्भयम् ॥३२॥
32. tā nadyo ghorarūpāśca nayantyo yamasādanam ,
avagāḍhā majjayantyaḥ kṣatrasyājanayanbhayam.
avagāḍhā majjayantyaḥ kṣatrasyājanayanbhayam.
32.
tāḥ nadyaḥ ghorarūpāḥ ca nayantyaḥ yamasādanam
avagāḍhāḥ majjayantyaḥ kṣatrasya ajanayann bhayam
avagāḍhāḥ majjayantyaḥ kṣatrasya ajanayann bhayam
32.
tāḥ ghorarūpāḥ nadyaḥ yamasādanam nayantyaḥ
avagāḍhāḥ majjayantyaḥ ca kṣatrasya bhayam ajanayann
avagāḍhāḥ majjayantyaḥ ca kṣatrasya bhayam ajanayann
32.
Those terrifying rivers, leading to the abode of Yama, submerging all who entered them, generated great fear among the warriors.
क्रव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह ।
घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ॥३३॥
घोरमायोधनं जज्ञे प्रेतराजपुरोपमम् ॥३३॥
33. kravyādānāṁ naravyāghra nardatāṁ tatra tatra ha ,
ghoramāyodhanaṁ jajñe pretarājapuropamam.
ghoramāyodhanaṁ jajñe pretarājapuropamam.
33.
kravyādānām naravyāghra nardatām tatra tatra
ha ghoram āyodhanam jajñe pretarājapuropamam
ha ghoram āyodhanam jajñe pretarājapuropamam
33.
naravyāghra tatra tatra ha nardatām kravyādānām
ghoram pretarājapuropamam āyodhanam jajñe
ghoram pretarājapuropamam āyodhanam jajñe
33.
O tiger among men, there, amidst the roaring flesh-eaters, a terrible battle arose, resembling the city of the lord of spirits.
उत्थितान्यगणेयानि कबन्धानि समन्ततः ।
नृत्यन्ति वै भूतगणाः संतृप्ता मांसशोणितैः ॥३४॥
नृत्यन्ति वै भूतगणाः संतृप्ता मांसशोणितैः ॥३४॥
34. utthitānyagaṇeyāni kabandhāni samantataḥ ,
nṛtyanti vai bhūtagaṇāḥ saṁtṛptā māṁsaśoṇitaiḥ.
nṛtyanti vai bhūtagaṇāḥ saṁtṛptā māṁsaśoṇitaiḥ.
34.
utthitāni agaṇeyāni kabandhāni samantataḥ
nṛtyanti vai bhūtagaṇāḥ santṛptāḥ māṃsaśoṇitaiḥ
nṛtyanti vai bhūtagaṇāḥ santṛptāḥ māṃsaśoṇitaiḥ
34.
samantataḥ utthitāni agaṇeyāni kabandhāni vai
bhūtagaṇāḥ māṃsaśoṇitaiḥ santṛptāḥ nṛtyanti
bhūtagaṇāḥ māṃsaśoṇitaiḥ santṛptāḥ nṛtyanti
34.
Innumerable headless trunks arose all around, and indeed, hosts of spirits danced, fully sated with flesh and blood.
पीत्वा च शोणितं तत्र वसां पीत्वा च भारत ।
मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि ।
धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा ॥३५॥
मेदोमज्जावसातृप्तास्तृप्ता मांसस्य चैव हि ।
धावमानाश्च दृश्यन्ते काकगृध्रबलास्तथा ॥३५॥
35. pītvā ca śoṇitaṁ tatra vasāṁ pītvā ca bhārata ,
medomajjāvasātṛptāstṛptā māṁsasya caiva hi ,
dhāvamānāśca dṛśyante kākagṛdhrabalāstathā.
medomajjāvasātṛptāstṛptā māṁsasya caiva hi ,
dhāvamānāśca dṛśyante kākagṛdhrabalāstathā.
35.
pītvā ca śoṇitam tatra vasām pītvā
ca bhārata medomajjāvasātṛptāḥ
tṛptāḥ māṃsasya ca eva hi dhāvamānāḥ
ca dṛśyante kākagṛdhrabalāḥ tathā
ca bhārata medomajjāvasātṛptāḥ
tṛptāḥ māṃsasya ca eva hi dhāvamānāḥ
ca dṛśyante kākagṛdhrabalāḥ tathā
35.
bhārata tatra śoṇitam pītvā ca vasām
pītvā ca medomajjāvasātṛptāḥ
māṃsasya ca eva hi tṛptāḥ tathā
kākagṛdhrabalāḥ ca dhāvamānāḥ dṛśyante
pītvā ca medomajjāvasātṛptāḥ
māṃsasya ca eva hi tṛptāḥ tathā
kākagṛdhrabalāḥ ca dhāvamānāḥ dṛśyante
35.
O Bhārata, having drunk blood there and also having drunk fat, they were sated with marrow, fat, and grease, and indeed thoroughly satisfied with flesh; hosts of crows and vultures were also seen running about.
शूरास्तु समरे राजन्भयं त्यक्त्वा सुदुस्त्यजम् ।
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥३६॥
योधव्रतसमाख्याताश्चक्रुः कर्माण्यभीतवत् ॥३६॥
36. śūrāstu samare rājanbhayaṁ tyaktvā sudustyajam ,
yodhavratasamākhyātāścakruḥ karmāṇyabhītavat.
yodhavratasamākhyātāścakruḥ karmāṇyabhītavat.
36.
śūrāḥ tu samare rājan bhayam tyaktvā sudustyajam
yodhavratasamākhyātāḥ cakruḥ karmāṇi abhītavat
yodhavratasamākhyātāḥ cakruḥ karmāṇi abhītavat
36.
rājan śūrāḥ tu samare sudustyajam bhayam tyaktvā
yodhavratasamākhyātāḥ abhītavat karmāṇi cakruḥ
yodhavratasamākhyātāḥ abhītavat karmāṇi cakruḥ
36.
O King, the brave warriors, having abandoned the fear that is so very difficult to overcome, and known for their adherence to the warrior's code, performed their deeds (karma) fearlessly.
शरशक्तिसमाकीर्णे क्रव्यादगणसंकुले ।
व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् ॥३७॥
व्यचरन्त गणैः शूराः ख्यापयन्तः स्वपौरुषम् ॥३७॥
37. śaraśaktisamākīrṇe kravyādagaṇasaṁkule ,
vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam.
vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam.
37.
śaraśaktisamākīrṇe kravyādagaṇasaṃkule vi
acaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam
acaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam
37.
śūrāḥ śaraśaktisamākīrṇe kravyādagaṇasaṃkule
(kṣetre) gaṇaiḥ khyāpayantaḥ svapauruṣam vi acaranta
(kṣetre) gaṇaiḥ khyāpayantaḥ svapauruṣam vi acaranta
37.
The brave warriors, amidst a battlefield strewn with arrows and spears and teeming with hosts of flesh-eaters, moved about with their contingents, making known their own valor.
अन्योन्यं श्रावयन्ति स्म नामगोत्राणि भारत ।
पितृनामानि च रणे गोत्रनामानि चाभितः ॥३८॥
पितृनामानि च रणे गोत्रनामानि चाभितः ॥३८॥
38. anyonyaṁ śrāvayanti sma nāmagotrāṇi bhārata ,
pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ.
pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ.
38.
anyonyam śrāvayanti sma nāmagotrāṇi bhārata
pitṛnāmāni ca raṇe gotranāmāni ca abhitaḥ
pitṛnāmāni ca raṇe gotranāmāni ca abhitaḥ
38.
bhārata rane abhitaḥ te anyonyam nāmagotrāṇi
pitṛnāmāni ca gotranāmāni ca sma śrāvayanti
pitṛnāmāni ca gotranāmāni ca sma śrāvayanti
38.
O Bhārata, in battle, they called out to each other their names and lineages, proclaiming their fathers' names and clan names all around.
श्रावयन्तो हि बहवस्तत्र योधा विशां पते ।
अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः ॥३९॥
अन्योन्यमवमृद्नन्तः शक्तितोमरपट्टिशैः ॥३९॥
39. śrāvayanto hi bahavastatra yodhā viśāṁ pate ,
anyonyamavamṛdnantaḥ śaktitomarapaṭṭiśaiḥ.
anyonyamavamṛdnantaḥ śaktitomarapaṭṭiśaiḥ.
39.
śrāvayantaḥ hi bahavaḥ tatra yodhā viśām pate
anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ
anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ
39.
viśām pate hi tatra bahavaḥ yodhāḥ (nāmagotrāṇi) śrāvayantaḥ
anyonyam śaktitomarapaṭṭiśaiḥ avamṛdnantaḥ (āsan)
anyonyam śaktitomarapaṭṭiśaiḥ avamṛdnantaḥ (āsan)
39.
Indeed, O lord of the people, many warriors there, proclaiming their names and lineages, crushed each other with spears, javelins, and broadswords.
वर्तमाने तदा युद्धे घोररूपे सुदारुणे ।
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥४०॥
व्यषीदत्कौरवी सेना भिन्ना नौरिव सागरे ॥४०॥
40. vartamāne tadā yuddhe ghorarūpe sudāruṇe ,
vyaṣīdatkauravī senā bhinnā nauriva sāgare.
vyaṣīdatkauravī senā bhinnā nauriva sāgare.
40.
vartamāne tadā yuddhe ghorarūpe sudāruṇe
vyasīdat kauravī senā bhinnā nauḥ iva sāgare
vyasīdat kauravī senā bhinnā nauḥ iva sāgare
40.
tadā ghorarūpe sudāruṇe yuddhe vartamāne
kauravī senā bhinnā nauḥ iva sāgare vyasīdat
kauravī senā bhinnā nauḥ iva sāgare vyasīdat
40.
At that time, while the extremely dreadful and terrible battle was ongoing, the Kaurava army became dispirited, much like a broken boat sinking in the ocean.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36 (current chapter)
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47