Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-103

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
कथं स वै विपन्नश्च कथं वै पातितो भुवि ।
कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥१॥
1. yudhiṣṭhira uvāca ,
kathaṁ sa vai vipannaśca kathaṁ vai pātito bhuvi ,
kathaṁ cānindratāṁ prāptastadbhavānvaktumarhati.
भीष्म उवाच ।
एवं तयोः संवदतोः क्रियास्तस्य महात्मनः ।
सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः ॥२॥
2. bhīṣma uvāca ,
evaṁ tayoḥ saṁvadatoḥ kriyāstasya mahātmanaḥ ,
sarvā evābhyavartanta yā divyā yāśca mānuṣāḥ.
तथैव दीपदानानि सर्वोपकरणानि च ।
बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः ।
सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः ॥३॥
3. tathaiva dīpadānāni sarvopakaraṇāni ca ,
balikarma ca yaccānyadutsekāśca pṛthagvidhāḥ ,
sarvāstasya samutpannā devarājño mahātmanaḥ.
देवलोके नृलोके च सदाचारा बुधैः स्मृताः ।
ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः ।
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥४॥
4. devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ ,
te cedbhavanti rājendra ṛdhyante gṛhamedhinaḥ ,
dhūpapradānairdīpaiśca namaskāraistathaiva ca.
यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते ।
बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः ॥५॥
5. yathā siddhasya cānnasya dvijāyāgraṁ pradīyate ,
balayaśca gṛhoddeśe ataḥ prīyanti devatāḥ.
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा ।
तथा शतगुणा प्रीतिर्देवतानां स्म जायते ॥६॥
6. yathā ca gṛhiṇastoṣo bhavedvai balikarmaṇā ,
tathā śataguṇā prītirdevatānāṁ sma jāyate.
एवं धूपप्रदानं च दीपदानं च साधवः ।
प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् ॥७॥
7. evaṁ dhūpapradānaṁ ca dīpadānaṁ ca sādhavaḥ ,
praśaṁsanti namaskārairyuktamātmaguṇāvaham.
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता ।
नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः ।
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः ॥८॥
8. snānenādbhiśca yatkarma kriyate vai vipaścitā ,
namaskāraprayuktena tena prīyanti devatāḥ ,
gṛhyāśca devatāḥ sarvāḥ prīyante vidhinārcitāḥ.
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः ।
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥९॥
9. ityetāṁ buddhimāsthāya nahuṣaḥ sa nareśvaraḥ ,
surendratvaṁ mahatprāpya kṛtavānetadadbhutam.
कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते ।
सर्वमेतदवज्ञाय न चकारैतदीदृशम् ॥१०॥
10. kasyacittvatha kālasya bhāgyakṣaya upasthite ,
sarvametadavajñāya na cakāraitadīdṛśam.
ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः ।
धूपदीपोदकविधिं न यथावच्चकार ह ।
ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ॥११॥
11. tataḥ sa parihīṇo'bhūtsurendro balikarmataḥ ,
dhūpadīpodakavidhiṁ na yathāvaccakāra ha ,
tato'sya yajñaviṣayo rakṣobhiḥ paryabādhyata.
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह ।
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥१२॥
12. athāgastyamṛṣiśreṣṭhaṁ vāhanāyājuhāva ha ,
drutaṁ sarasvatīkūlātsmayanniva mahābalaḥ.
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् ।
निमीलयस्व नयने जटा यावद्विशामि ते ॥१३॥
13. tato bhṛgurmahātejā maitrāvaruṇimabravīt ,
nimīlayasva nayane jaṭā yāvadviśāmi te.
स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः ।
भृगुः स सुमहातेजाः पातनाय नृपस्य ह ॥१४॥
14. sthāṇubhūtasya tasyātha jaṭāḥ prāviśadacyutaḥ ,
bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha.
ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै ।
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते ॥१५॥
15. tataḥ sa devarāṭprāptastamṛṣiṁ vāhanāya vai ,
tato'gastyaḥ surapatiṁ vākyamāha viśāṁ pate.
योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते ।
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ॥१६॥
16. yojayasvendra māṁ kṣipraṁ kaṁ ca deśaṁ vahāmi te ,
yatra vakṣyasi tatra tvāṁ nayiṣyāmi surādhipa.
इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् ।
भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् ॥१७॥
17. ityukto nahuṣastena yojayāmāsa taṁ munim ,
bhṛgustasya jaṭāsaṁstho babhūva hṛṣito bhṛśam.
न चापि दर्शनं तस्य चकार स भृगुस्तदा ।
वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥१८॥
18. na cāpi darśanaṁ tasya cakāra sa bhṛgustadā ,
varadānaprabhāvajño nahuṣasya mahātmanaḥ.
न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै ।
तं तु राजा प्रतोदेन चोदयामास भारत ॥१९॥
19. na cukopa sa cāgastyo yukto'pi nahuṣeṇa vai ,
taṁ tu rājā pratodena codayāmāsa bhārata.
न चुकोप स धर्मात्मा ततः पादेन देवराट् ।
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥२०॥
20. na cukopa sa dharmātmā tataḥ pādena devarāṭ ,
agastyasya tadā kruddho vāmenābhyahanacchiraḥ.
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः ।
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ॥२१॥
21. tasmiñśirasyabhihate sa jaṭāntargato bhṛguḥ ,
śaśāpa balavatkruddho nahuṣaṁ pāpacetasam.
भृगुरुवाच ।
यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् ।
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥२२॥
22. bhṛguruvāca ,
yasmātpadāhanaḥ krodhācchirasīmaṁ mahāmunim ,
tasmādāśu mahīṁ gaccha sarpo bhūtvā sudurmate.
इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह ।
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥२३॥
23. ityuktaḥ sa tadā tena sarpo bhūtvā papāta ha ,
adṛṣṭenātha bhṛguṇā bhūtale bharatarṣabha.
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते ।
न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा ॥२४॥
24. bhṛguṁ hi yadi so'drākṣīnnahuṣaḥ pṛthivīpate ,
na sa śakto'bhaviṣyadvai pātane tasya tejasā.
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा ।
पतितोऽपि महाराज भूतले स्मृतिमानभूत् ।
प्रसादयामास भृगुं शापान्तो मे भवेदिति ॥२५॥
25. sa tu taistaiḥ pradānaiśca tapobhirniyamaistathā ,
patito'pi mahārāja bhūtale smṛtimānabhūt ,
prasādayāmāsa bhṛguṁ śāpānto me bhavediti.
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् ।
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥२६॥
26. tato'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṁ bhṛgum ,
śāpāntārthaṁ mahārāja sa ca prādātkṛpānvitaḥ.
भृगुरुवाच ।
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः ।
स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत ॥२७॥
27. bhṛguruvāca ,
rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ ,
sa tvāṁ mokṣayitā śāpādityuktvāntaradhīyata.
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः ।
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥२८॥
28. agastyo'pi mahātejāḥ kṛtvā kāryaṁ śatakratoḥ ,
svamāśramapadaṁ prāyātpūjyamāno dvijātibhiḥ.
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः ।
जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप ॥२९॥
29. nahuṣo'pi tvayā rājaṁstasmācchāpātsamuddhṛtaḥ ,
jagāma brahmasadanaṁ paśyataste janādhipa.
तदा तु पातयित्वा तं नहुषं भूतले भृगुः ।
जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् ॥३०॥
30. tadā tu pātayitvā taṁ nahuṣaṁ bhūtale bhṛguḥ ,
jagāma brahmasadanaṁ brahmaṇe ca nyavedayat.
ततः शक्रं समानाय्य देवानाह पितामहः ।
वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ।
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ॥३१॥
31. tataḥ śakraṁ samānāyya devānāha pitāmahaḥ ,
varadānānmama surā nahuṣo rājyamāptavān ,
sa cāgastyena kruddhena bhraṁśito bhūtalaṁ gataḥ.
न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित् ।
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥३२॥
32. na ca śakyaṁ vinā rājñā surā vartayituṁ kvacit ,
tasmādayaṁ punaḥ śakro devarājye'bhiṣicyatām.
एवं संभाषमाणं तु देवाः पार्थ पितामहम् ।
एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् ॥३३॥
33. evaṁ saṁbhāṣamāṇaṁ tu devāḥ pārtha pitāmaham ,
evamastviti saṁhṛṣṭāḥ pratyūcuste pitāmaham.
सोऽभिषिक्तो भगवता देवराज्येन वासवः ।
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ॥३४॥
34. so'bhiṣikto bhagavatā devarājyena vāsavaḥ ,
brahmaṇā rājaśārdūla yathāpūrvaṁ vyarocata.
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् ।
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ॥३५॥
35. evametatpurāvṛttaṁ nahuṣasya vyatikramāt ,
sa ca taireva saṁsiddho nahuṣaḥ karmabhiḥ punaḥ.
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः ।
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः ।
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥३६॥
36. tasmāddīpāḥ pradātavyāḥ sāyaṁ vai gṛhamedhibhiḥ ,
divyaṁ cakṣuravāpnoti pretya dīpapradāyakaḥ ,
pūrṇacandrapratīkāśā dīpadāśca bhavantyuta.
यावदक्षिनिमेषाणि ज्वलते तावतीः समाः ।
रूपवान्धनवांश्चापि नरो भवति दीपदः ॥३७॥
37. yāvadakṣinimeṣāṇi jvalate tāvatīḥ samāḥ ,
rūpavāndhanavāṁścāpi naro bhavati dīpadaḥ.