महाभारतः
mahābhārataḥ
-
book-6, chapter-96
संजय उवाच ।
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः ।
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ।
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ॥१॥
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः ।
अभिदुद्राव तेजस्वी दुर्योधनबलं महत् ।
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः ॥१॥
1. saṁjaya uvāca ,
abhimanyū rathodāraḥ piśaṅgaisturagottamaiḥ ,
abhidudrāva tejasvī duryodhanabalaṁ mahat ,
vikirañśaravarṣāṇi vāridhārā ivāmbudaḥ.
abhimanyū rathodāraḥ piśaṅgaisturagottamaiḥ ,
abhidudrāva tejasvī duryodhanabalaṁ mahat ,
vikirañśaravarṣāṇi vāridhārā ivāmbudaḥ.
1.
saṃjayaḥ uvāca abhimanyuḥ rathodāraḥ
piśaṅgaiḥ turagottamaiḥ abhidudrāva
tejasvī duryodhanabalam mahat vikiran
śaravarṣāṇi vāridhārāḥ iva ambudaḥ
piśaṅgaiḥ turagottamaiḥ abhidudrāva
tejasvī duryodhanabalam mahat vikiran
śaravarṣāṇi vāridhārāḥ iva ambudaḥ
1.
saṃjayaḥ uvāca tejasvī abhimanyuḥ
rathodāraḥ piśaṅgaiḥ turagottamaiḥ (yutaḥ)
vikiran śaravarṣāṇi ambudaḥ vāridhārāḥ
iva mahat duryodhanabalam abhidudrāva
rathodāraḥ piśaṅgaiḥ turagottamaiḥ (yutaḥ)
vikiran śaravarṣāṇi ambudaḥ vāridhārāḥ
iva mahat duryodhanabalam abhidudrāva
1.
Saṃjaya said: Radiant Abhimanyu, riding a magnificent chariot drawn by excellent tawny horses, attacked Duryodhana's great army, scattering showers of arrows like a cloud scattering streams of water.
न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम् ।
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् ।
निवारयितुमप्याजौ त्वदीयाः कुरुपुंगवाः ॥२॥
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम् ।
निवारयितुमप्याजौ त्वदीयाः कुरुपुंगवाः ॥२॥
2. na śekuḥ samare kruddhaṁ saubhadramarisūdanam ,
śastraughiṇaṁ gāhamānaṁ senāsāgaramakṣayam ,
nivārayitumapyājau tvadīyāḥ kurupuṁgavāḥ.
śastraughiṇaṁ gāhamānaṁ senāsāgaramakṣayam ,
nivārayitumapyājau tvadīyāḥ kurupuṁgavāḥ.
2.
na śekuḥ samare kruddham saubhadram
arisūdanam śastraughiṇam gāhamānam
senāsāgaram akṣayam nivārayitum
api ājau tvadīyāḥ kurupuṅgavāḥ
arisūdanam śastraughiṇam gāhamānam
senāsāgaram akṣayam nivārayitum
api ājau tvadīyāḥ kurupuṅgavāḥ
2.
tvadīyāḥ kurupuṅgavāḥ (janaḥ) samare
ājau kruddham arisūdanam śastraughiṇam
akṣayam senāsāgaram gāhamānam
saubhadram api nivārayitum na śekuḥ
ājau kruddham arisūdanam śastraughiṇam
akṣayam senāsāgaram gāhamānam
saubhadram api nivārayitum na śekuḥ
2.
Even your Kuru heroes were unable to restrain Saubhadra (Abhimanyu), the enraged destroyer of foes, who, wielding a flood of weapons, was plunging into the inexhaustible ocean of the army in battle.
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः ।
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥३॥
क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम् ॥३॥
3. tena muktā raṇe rājañśarāḥ śatrunibarhaṇāḥ ,
kṣatriyānanayañśūrānpretarājaniveśanam.
kṣatriyānanayañśūrānpretarājaniveśanam.
3.
tena muktāḥ raṇe rājan śarāḥ śatrunibarhaṇāḥ
kṣatriyān anayan śūrān pretarājaniveśanam
kṣatriyān anayan śūrān pretarājaniveśanam
3.
rājan,
raṇe tena muktāḥ śatrunibarhaṇāḥ śarāḥ śūrān kṣatriyān pretarājaniveśanam anayan
raṇe tena muktāḥ śatrunibarhaṇāḥ śarāḥ śūrān kṣatriyān pretarājaniveśanam anayan
3.
O King, the enemy-destroying arrows released by him in battle led the brave warriors (kṣatriyas) to the abode of Yama, the king of the departed.
यमदण्डोपमान्घोराञ्ज्वलनाशीविषोपमान् ।
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥४॥
सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान् ॥४॥
4. yamadaṇḍopamānghorāñjvalanāśīviṣopamān ,
saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān.
saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān.
4.
yamadaṇḍopamān ghorān jvalanāśīviṣopamān
saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān
saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān
4.
kruddhaḥ saubhadraḥ samare yamadaṇḍopamān
ghorān jvalanāśīviṣopamān sāyakān preṣayāmāsa
ghorān jvalanāśīviṣopamān sāyakān preṣayāmāsa
4.
Enraged in battle, Saubhadra (Abhimanyu) dispatched terrible arrows, resembling Yama's mace and blazing venomous snakes.
रथिनं च रथात्तूर्णं हयपृष्ठाच्च सादिनम् ।
गजारोहांश्च सगजान्पातयामास फाल्गुनिः ॥५॥
गजारोहांश्च सगजान्पातयामास फाल्गुनिः ॥५॥
5. rathinaṁ ca rathāttūrṇaṁ hayapṛṣṭhācca sādinam ,
gajārohāṁśca sagajānpātayāmāsa phālguniḥ.
gajārohāṁśca sagajānpātayāmāsa phālguniḥ.
5.
rathinam ca rathāt tūrṇam hayapṛṣṭhāt ca sādinam
gajārohān ca sagajān pātayāmāsa phālguniḥ
gajārohān ca sagajān pātayāmāsa phālguniḥ
5.
phālguniḥ tūrṇam rathāt rathinam ca hayapṛṣṭhāt
sādinam ca sagajān gajārohān ca pātayāmāsa
sādinam ca sagajān gajārohān ca pātayāmāsa
5.
Phalguni (Abhimanyu) swiftly brought down charioteers from their chariots, horsemen from their horses' backs, and elephant riders along with their elephants.
तस्य तत्कुर्वतः कर्म महत्संख्येऽद्भुतं नृपाः ।
पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥६॥
पूजयां चक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम् ॥६॥
6. tasya tatkurvataḥ karma mahatsaṁkhye'dbhutaṁ nṛpāḥ ,
pūjayāṁ cakrire hṛṣṭāḥ praśaśaṁsuśca phālgunim.
pūjayāṁ cakrire hṛṣṭāḥ praśaśaṁsuśca phālgunim.
6.
tasya tat kurvataḥ karma mahat saṃkhye adbhutam
nṛpāḥ pūjayām cakrire hṛṣṭāḥ praśaśaṃsuḥ ca phālgunim
nṛpāḥ pūjayām cakrire hṛṣṭāḥ praśaśaṃsuḥ ca phālgunim
6.
nṛpāḥ tasya saṃkhye tat mahat adbhutam karma kurvataḥ
hṛṣṭāḥ phālgunim pūjayām cakrire ca praśaśaṃsuḥ
hṛṣṭāḥ phālgunim pūjayām cakrire ca praśaśaṃsuḥ
6.
O kings, while he was performing that great, astonishing deed (karma) in battle, the delighted (onlookers) honored and praised Phalguni (Abhimanyu).
तान्यनीकानि सौभद्रो द्रावयन्बह्वशोभत ।
तूलराशिमिवाधूय मारुतः सर्वतोदिशम् ॥७॥
तूलराशिमिवाधूय मारुतः सर्वतोदिशम् ॥७॥
7. tānyanīkāni saubhadro drāvayanbahvaśobhata ,
tūlarāśimivādhūya mārutaḥ sarvatodiśam.
tūlarāśimivādhūya mārutaḥ sarvatodiśam.
7.
tāni anīkāni saubhadraḥ drāvayan bahu aśobhata
tūlarāśim iva ādhūya marutaḥ sarvatodiśam
tūlarāśim iva ādhūya marutaḥ sarvatodiśam
7.
saubhadraḥ tāni anīkāni drāvayan bahu aśobhata
marutaḥ tūlarāśim iva sarvatodiśam ādhūya
marutaḥ tūlarāśim iva sarvatodiśam ādhūya
7.
Saubhadra (Abhimanyu), dispersing those armies, shone greatly, just as the wind (Maruta) scatters a pile of cotton in all directions.
तेन विद्राव्यमाणानि तव सैन्यानि भारत ।
त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः ॥८॥
त्रातारं नाध्यगच्छन्त पङ्के मग्ना इव द्विपाः ॥८॥
8. tena vidrāvyamāṇāni tava sainyāni bhārata ,
trātāraṁ nādhyagacchanta paṅke magnā iva dvipāḥ.
trātāraṁ nādhyagacchanta paṅke magnā iva dvipāḥ.
8.
tena vidrāvyamāṇāni tava sainyāni bhārata trātāram
na adhyagacchantta paṅke magnāḥ iva dvipāḥ
na adhyagacchantta paṅke magnāḥ iva dvipāḥ
8.
bhārata tena vidrāvyamāṇāni tava sainyāni paṅke
magnāḥ dvipāḥ iva trātāram na adhyagacchantta
magnāḥ dvipāḥ iva trātāram na adhyagacchantta
8.
O Bhārata, your armies, being scattered by him, could not find a protector, just like elephants submerged in mud.
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तमः ।
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥९॥
अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन् ॥९॥
9. vidrāvya sarvasainyāni tāvakāni narottamaḥ ,
abhimanyuḥ sthito rājanvidhūmo'gniriva jvalan.
abhimanyuḥ sthito rājanvidhūmo'gniriva jvalan.
9.
vidrāvya sarvasainyāni tāvakāni narottamaḥ
abhimanyuḥ sthitaḥ rājan vidhūmaḥ agniḥ iva jvalan
abhimanyuḥ sthitaḥ rājan vidhūmaḥ agniḥ iva jvalan
9.
rājan narottamaḥ abhimanyuḥ tāvakāni sarvasainyāni
vidrāvya vidhūmaḥ agniḥ iva jvalan sthitaḥ
vidrāvya vidhūmaḥ agniḥ iva jvalan sthitaḥ
9.
O King, Abhimanyu, the best among men, stood blazing like a smokeless fire, having scattered all your armies.
न चैनं तावकाः सर्वे विषेहुररिघातिनम् ।
प्रदीप्तं पावकं यद्वत्पतंगाः कालचोदिताः ॥१०॥
प्रदीप्तं पावकं यद्वत्पतंगाः कालचोदिताः ॥१०॥
10. na cainaṁ tāvakāḥ sarve viṣehurarighātinam ,
pradīptaṁ pāvakaṁ yadvatpataṁgāḥ kālacoditāḥ.
pradīptaṁ pāvakaṁ yadvatpataṁgāḥ kālacoditāḥ.
10.
na ca enam tāvakāḥ sarve viṣehuḥ arighātinam
pradīptam pāvakam yadvat pataṅgāḥ kālacoditāḥ
pradīptam pāvakam yadvat pataṅgāḥ kālacoditāḥ
10.
ca tāvakāḥ sarve kālacoditāḥ pataṅgāḥ yadvat pradīptam
pāvakam (viṣehuḥ) na enam arighātinam viṣehuḥ
pāvakam (viṣehuḥ) na enam arighātinam viṣehuḥ
10.
And none of your soldiers could withstand him, the slayer of enemies, just as moths, driven by fate, cannot endure a blazing fire.
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः ।
अदृश्यत महेष्वासः सवज्र इव वज्रभृत् ॥११॥
अदृश्यत महेष्वासः सवज्र इव वज्रभृत् ॥११॥
11. praharansarvaśatrubhyaḥ pāṇḍavānāṁ mahārathaḥ ,
adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt.
adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt.
11.
praharan sarvaśatrubhyaḥ pāṇḍavānām mahārathaḥ
adṛśyata maheṣvāsaḥ savajraḥ iva vajrabhṛt
adṛśyata maheṣvāsaḥ savajraḥ iva vajrabhṛt
11.
pāṇḍavānām mahārathaḥ maheṣvāsaḥ sarvaśatrubhyaḥ
praharan savajraḥ vajrabhṛt iva adṛśyata
praharan savajraḥ vajrabhṛt iva adṛśyata
11.
The great charioteer of the Pāṇḍavas, the great archer, was seen striking at all enemies, like the thunderbolt-bearer (Indra) with his thunderbolt.
हेमपृष्ठं धनुश्चास्य ददृशे चरतो दिशः ।
तोयदेषु यथा राजन्भ्राजमानाः शतह्रदाः ॥१२॥
तोयदेषु यथा राजन्भ्राजमानाः शतह्रदाः ॥१२॥
12. hemapṛṣṭhaṁ dhanuścāsya dadṛśe carato diśaḥ ,
toyadeṣu yathā rājanbhrājamānāḥ śatahradāḥ.
toyadeṣu yathā rājanbhrājamānāḥ śatahradāḥ.
12.
hemapṛṣṭham dhanuḥ ca asya dadṛśe carataḥ diśaḥ
toyadeṣu yathā rājan bhrājamānāḥ śatahradāḥ
toyadeṣu yathā rājan bhrājamānāḥ śatahradāḥ
12.
rājan asya diśaḥ carataḥ hemapṛṣṭham dhanuḥ ca
dadṛśe yathā toyadeṣu bhrājamānāḥ śatahradāḥ
dadṛśe yathā toyadeṣu bhrājamānāḥ śatahradāḥ
12.
O King, as he moved in all directions, his gold-backed bow was seen, just like shining lightning flashes (śatahradāḥ) are seen amidst the clouds (toyadeṣu).
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे ।
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥१३॥
वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः ॥१३॥
13. śarāśca niśitāḥ pītā niścaranti sma saṁyuge ,
vanātphulladrumādrājanbhramarāṇāmiva vrajāḥ.
vanātphulladrumādrājanbhramarāṇāmiva vrajāḥ.
13.
śarāḥ ca niśitāḥ pītāḥ niścaranti sma saṃyuge
vanāt phulladrumāt rājan bhramarāṇām iva vrajāḥ
vanāt phulladrumāt rājan bhramarāṇām iva vrajāḥ
13.
rājan saṃyuge niśitāḥ pītāḥ śarāḥ ca niścaranti
sma iva phulladrumāt vanāt bhramarāṇām vrajāḥ
sma iva phulladrumāt vanāt bhramarāṇām vrajāḥ
13.
O King, sharpened, yellow arrows were issuing forth in the combat (saṃyuga) as swarms of bees emerge from a forest of blooming trees.
तथैव चरतस्तस्य सौभद्रस्य महात्मनः ।
रथेन मेघघोषेण ददृशुर्नान्तरं जनाः ॥१४॥
रथेन मेघघोषेण ददृशुर्नान्तरं जनाः ॥१४॥
14. tathaiva caratastasya saubhadrasya mahātmanaḥ ,
rathena meghaghoṣeṇa dadṛśurnāntaraṁ janāḥ.
rathena meghaghoṣeṇa dadṛśurnāntaraṁ janāḥ.
14.
tathā eva carataḥ tasya saubhadrasya mahātmanaḥ
rathena meghaghoṣeṇa dadṛśuḥ na antaram janāḥ
rathena meghaghoṣeṇa dadṛśuḥ na antaram janāḥ
14.
tathā eva janāḥ meghaghoṣeṇa rathena carataḥ
tasya mahātmanaḥ saubhadrasya antaram na dadṛśuḥ
tasya mahātmanaḥ saubhadrasya antaram na dadṛśuḥ
14.
Similarly, as that great-souled (mahātman) Saubhadra (Abhimanyu) moved with his chariot (ratha) that thundered like a cloud, people could not see any interval.
मोहयित्वा कृपं द्रोणं द्रौणिं च स बृहद्बलम् ।
सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च ॥१५॥
सैन्धवं च महेष्वासं व्यचरल्लघु सुष्ठु च ॥१५॥
15. mohayitvā kṛpaṁ droṇaṁ drauṇiṁ ca sa bṛhadbalam ,
saindhavaṁ ca maheṣvāsaṁ vyacarallaghu suṣṭhu ca.
saindhavaṁ ca maheṣvāsaṁ vyacarallaghu suṣṭhu ca.
15.
mohayitvā kṛpam droṇam droṇim ca saḥ bṛhadbalam
saindhavam ca maheṣvāsam vyacarat laghu suṣṭhu ca
saindhavam ca maheṣvāsam vyacarat laghu suṣṭhu ca
15.
saḥ kṛpam droṇam drauṇim ca bṛhadbalam maheṣvāsam
saindhavam ca mohayitvā laghu suṣṭhu ca vyacarat
saindhavam ca mohayitvā laghu suṣṭhu ca vyacarat
15.
Having bewildered Kṛpa, Droṇa, Droṇi (Aśvatthāmā), and also the greatly powerful (bṛhadbala), great archer (maheṣvāsa) Saindhava (Jayadratha), he (Abhimanyu) moved about swiftly and very skillfully.
मण्डलीकृतमेवास्य धनुः पश्याम मारिष ।
सूर्यमण्डलसंकाशं तपतस्तव वाहिनीम् ॥१६॥
सूर्यमण्डलसंकाशं तपतस्तव वाहिनीम् ॥१६॥
16. maṇḍalīkṛtamevāsya dhanuḥ paśyāma māriṣa ,
sūryamaṇḍalasaṁkāśaṁ tapatastava vāhinīm.
sūryamaṇḍalasaṁkāśaṁ tapatastava vāhinīm.
16.
maṇḍalīkṛtam eva asya dhanuḥ paśyāma māriṣa
sūryamaṇḍalasaṃkāśam tapatas tava vāhinīm
sūryamaṇḍalasaṃkāśam tapatas tava vāhinīm
16.
māriṣa asya dhanuḥ maṇḍalīkṛtam eva paśyāma
tava vāhinīm sūryamaṇḍalasaṃkāśam tapatas
tava vāhinīm sūryamaṇḍalasaṃkāśam tapatas
16.
O venerable sir, we see his bow indeed perfectly rounded. We also see your army, vast and radiant like the solar orb, being scorched by the blazing one (Arjuna).
तं दृष्ट्वा क्षत्रियाः शूराः प्रतपन्तं शरार्चिभिः ।
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥१७॥
द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः ॥१७॥
17. taṁ dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantaṁ śarārcibhiḥ ,
dviphalgunamimaṁ lokaṁ menire tasya karmabhiḥ.
dviphalgunamimaṁ lokaṁ menire tasya karmabhiḥ.
17.
tam dṛṣṭvā kṣatriyāḥ śūrāḥ pratapantam śarārcibhiḥ
dviphalgunam imam lokam menire tasya karmabhiḥ
dviphalgunam imam lokam menire tasya karmabhiḥ
17.
śūrāḥ kṣatriyāḥ śarārcibhiḥ pratapantam tam dṛṣṭvā
tasya karmabhiḥ imam lokam dviphalgunam menire
tasya karmabhiḥ imam lokam dviphalgunam menire
17.
Having seen him blazing with his arrow-flames, the brave warriors, by his (Arjuna's) actions (karma), considered this world to have two Phalgunas (Arjunas).
तेनार्दिता महाराज भारती सा महाचमूः ।
बभ्राम तत्र तत्रैव योषिन्मदवशादिव ॥१८॥
बभ्राम तत्र तत्रैव योषिन्मदवशादिव ॥१८॥
18. tenārditā mahārāja bhāratī sā mahācamūḥ ,
babhrāma tatra tatraiva yoṣinmadavaśādiva.
babhrāma tatra tatraiva yoṣinmadavaśādiva.
18.
tena ārditā mahārāja bhāratī sā mahācamūḥ
babhrāma tatra tatra eva yoṣinmadavaśāt iva
babhrāma tatra tatra eva yoṣinmadavaśāt iva
18.
mahārāja tena ārditā sā bhāratī mahācamūḥ
tatra tatra eva yoṣinmadavaśāt iva babhrāma
tatra tatra eva yoṣinmadavaśāt iva babhrāma
18.
O great king, that great Indian (Bhāratī) army, afflicted by him (Arjuna), wandered here and there, as if (it were) a woman overwhelmed by passion (mada).
द्रावयित्वा च तत्सैन्यं कम्पयित्वा महारथान् ।
नन्दयामास सुहृदो मयं जित्वेव वासवः ॥१९॥
नन्दयामास सुहृदो मयं जित्वेव वासवः ॥१९॥
19. drāvayitvā ca tatsainyaṁ kampayitvā mahārathān ,
nandayāmāsa suhṛdo mayaṁ jitveva vāsavaḥ.
nandayāmāsa suhṛdo mayaṁ jitveva vāsavaḥ.
19.
drāvayitvā ca tat sainyam kampayitvā mahārathān
nandayāmāsa suhṛdas mayam jitvā iva vāsavaḥ
nandayāmāsa suhṛdas mayam jitvā iva vāsavaḥ
19.
ca tat sainyam drāvayitvā mahārathān kampayitvā
(saḥ) vāsavaḥ mayam jitvā iva suhṛdaḥ nandayāmāsa
(saḥ) vāsavaḥ mayam jitvā iva suhṛdaḥ nandayāmāsa
19.
Having routed that army and having made the great warriors tremble, he (Arjuna) gladdened his friends, just as Indra (Vāsava) gladdened (his allies) after conquering Maya (the architect demon).
तेन विद्राव्यमाणानि तव सैन्यानि संयुगे ।
चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् ॥२०॥
चक्रुरार्तस्वरं घोरं पर्जन्यनिनदोपमम् ॥२०॥
20. tena vidrāvyamāṇāni tava sainyāni saṁyuge ,
cakrurārtasvaraṁ ghoraṁ parjanyaninadopamam.
cakrurārtasvaraṁ ghoraṁ parjanyaninadopamam.
20.
tena vidrāvyamāṇāni tava sainyāni saṃyuge
cakruḥ ārtasvaram ghoram parjanyanina-dopamam
cakruḥ ārtasvaram ghoram parjanyanina-dopamam
20.
tena saṃyuge vidrāvyamāṇāni tava sainyāni
ghoram parjanyanina-dopamam ārtasvaram cakruḥ
ghoram parjanyanina-dopamam ārtasvaram cakruḥ
20.
Being routed by him in battle, your armies let out a terrible cry of distress, resembling the roar of a thundercloud.
तं श्रुत्वा निनदं घोरं तव सैन्यस्य मारिष ।
मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि ।
दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत ॥२१॥
मारुतोद्धूतवेगस्य समुद्रस्येव पर्वणि ।
दुर्योधनस्तदा राजा आर्श्यशृङ्गिमभाषत ॥२१॥
21. taṁ śrutvā ninadaṁ ghoraṁ tava sainyasya māriṣa ,
mārutoddhūtavegasya samudrasyeva parvaṇi ,
duryodhanastadā rājā ārśyaśṛṅgimabhāṣata.
mārutoddhūtavegasya samudrasyeva parvaṇi ,
duryodhanastadā rājā ārśyaśṛṅgimabhāṣata.
21.
tam śrutvā ninadam ghoram tava
sainyasya māriṣa mārutoddhūtavegasya
samudrasya iva parvaṇi duryodhanaḥ
tadā rājā ārśyaśṛṅgim abhāṣata
sainyasya māriṣa mārutoddhūtavegasya
samudrasya iva parvaṇi duryodhanaḥ
tadā rājā ārśyaśṛṅgim abhāṣata
21.
māriṣa (tvam) mārutoddhūtavegasya
parvaṇi samudrasya iva tava sainyasya
tam ghoram ninadam śrutvā tadā rājā
duryodhanaḥ ārśyaśṛṅgim abhāṣata
parvaṇi samudrasya iva tava sainyasya
tam ghoram ninadam śrutvā tadā rājā
duryodhanaḥ ārśyaśṛṅgim abhāṣata
21.
O respected one, when King Duryodhana heard that terrible sound from your army — a sound like the ocean's roar, its might agitated by the wind at high tide — he then spoke to Ārṣyaśṛṅgi.
एष कार्ष्णिर्महेष्वासो द्वितीय इव फल्गुनः ।
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ॥२२॥
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव ॥२२॥
22. eṣa kārṣṇirmaheṣvāso dvitīya iva phalgunaḥ ,
camūṁ drāvayate krodhādvṛtro devacamūmiva.
camūṁ drāvayate krodhādvṛtro devacamūmiva.
22.
eṣaḥ kārṣṇiḥ maheṣvāsaḥ dvitīyaḥ iva phalgunaḥ
camūm drāvayate krodhāt vṛtraḥ devacamūm iva
camūm drāvayate krodhāt vṛtraḥ devacamūm iva
22.
eṣaḥ maheṣvāsaḥ kārṣṇiḥ dvitīyaḥ phalgunaḥ iva krodhāt camūm drāvayate,
vṛtraḥ devacamūm iva (drāvayati)
vṛtraḥ devacamūm iva (drāvayati)
22.
This Kārṣṇi, a great archer, is like a second Arjuna. In his wrath, he is routing the army just as Vṛtra (the asura) routed the army of the gods.
तस्य नान्यं प्रपश्यामि संयुगे भेषजं महत् ।
ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् ॥२३॥
ऋते त्वां राक्षसश्रेष्ठ सर्वविद्यासु पारगम् ॥२३॥
23. tasya nānyaṁ prapaśyāmi saṁyuge bheṣajaṁ mahat ,
ṛte tvāṁ rākṣasaśreṣṭha sarvavidyāsu pāragam.
ṛte tvāṁ rākṣasaśreṣṭha sarvavidyāsu pāragam.
23.
tasya na anyam prapaśyāmi saṃyuge bheṣajam mahat
ṛte tvām rākṣasaśreṣṭha sarvavidyāsu pāragam
ṛte tvām rākṣasaśreṣṭha sarvavidyāsu pāragam
23.
(aham) tasya (kārṣṇeḥ) saṃyuge rākṣasaśreṣṭha sarvavidyāsu
pāragam tvām ṛte anyam mahat bheṣajam na prapaśyāmi
pāragam tvām ṛte anyam mahat bheṣajam na prapaśyāmi
23.
To counter him in battle, O best of Rākṣasas, I see no other great remedy apart from you, for you are proficient in all branches of knowledge.
स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे ।
वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः ॥२४॥
वयं पार्थान्हनिष्यामो भीष्मद्रोणपुरःसराः ॥२४॥
24. sa gatvā tvaritaṁ vīraṁ jahi saubhadramāhave ,
vayaṁ pārthānhaniṣyāmo bhīṣmadroṇapuraḥsarāḥ.
vayaṁ pārthānhaniṣyāmo bhīṣmadroṇapuraḥsarāḥ.
24.
sa gatvā tvaritam vīram jahi saubhadram āhave
vayam pārthān haniṣyāmaḥ bhīṣmadroṇapuraḥsarāḥ
vayam pārthān haniṣyāmaḥ bhīṣmadroṇapuraḥsarāḥ
24.
sa tvaritam gatvā āhave vīram saubhadram jahi
vayam bhīṣmadroṇapuraḥsarāḥ pārthān haniṣyāmaḥ
vayam bhīṣmadroṇapuraḥsarāḥ pārthān haniṣyāmaḥ
24.
You (Ghaṭotkaca), go quickly and kill the brave son of Subhadrā (Abhimanyu) in battle. We, led by Bhīṣma and Droṇa, will slay the sons of Pṛthā (Pāṇḍavas).
स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान् ।
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ।
नर्दमानो महानादं प्रावृषीव बलाहकः ॥२५॥
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात् ।
नर्दमानो महानादं प्रावृषीव बलाहकः ॥२५॥
25. sa evamukto balavānrākṣasendraḥ pratāpavān ,
prayayau samare tūrṇaṁ tava putrasya śāsanāt ,
nardamāno mahānādaṁ prāvṛṣīva balāhakaḥ.
prayayau samare tūrṇaṁ tava putrasya śāsanāt ,
nardamāno mahānādaṁ prāvṛṣīva balāhakaḥ.
25.
saḥ evam uktaḥ balavān rākṣasa-indraḥ
pratāpavān pra-yayau samare
tūrṇam tava putrasya śāsanāt nardamānaḥ
mahā-nādam prāvṛṣi iva balāhakaḥ
pratāpavān pra-yayau samare
tūrṇam tava putrasya śāsanāt nardamānaḥ
mahā-nādam prāvṛṣi iva balāhakaḥ
25.
evam uktaḥ balavān pratāpavān saḥ
rākṣasa-indraḥ tava putrasya śāsanāt
tūrṇam samare mahā-nādam nardamānaḥ
prāvṛṣi balāhakaḥ iva pra-yayau
rākṣasa-indraḥ tava putrasya śāsanāt
tūrṇam samare mahā-nādam nardamānaḥ
prāvṛṣi balāhakaḥ iva pra-yayau
25.
Thus addressed, that powerful and mighty king of rākṣasas (Ghaṭotkaca) quickly set out for battle at your son's command, roaring a great roar like a cloud in the rainy season.
तस्य शब्देन महता पाण्डवानां महद्बलम् ।
प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः ॥२६॥
प्राचलत्सर्वतो राजन्पूर्यमाण इवार्णवः ॥२६॥
26. tasya śabdena mahatā pāṇḍavānāṁ mahadbalam ,
prācalatsarvato rājanpūryamāṇa ivārṇavaḥ.
prācalatsarvato rājanpūryamāṇa ivārṇavaḥ.
26.
tasya śabdena mahatā pāṇḍavānām mahat balam
pra-acalat sarvataḥ rājan pūryamāṇaḥ iva arṇavaḥ
pra-acalat sarvataḥ rājan pūryamāṇaḥ iva arṇavaḥ
26.
rājan tasya mahatā śabdena pāṇḍavānām mahat
balam pūryamāṇaḥ arṇavaḥ iva sarvataḥ pra-acalat
balam pūryamāṇaḥ arṇavaḥ iva sarvataḥ pra-acalat
26.
O king, by his (Ghaṭotkaca's) great roar, the mighty army of the Pāṇḍavas began to move from all sides, like an ocean being filled.
बहवश्च नरा राजंस्तस्य नादेन भीषिताः ।
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥२७॥
प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले ॥२७॥
27. bahavaśca narā rājaṁstasya nādena bhīṣitāḥ ,
priyānprāṇānparityajya nipeturdharaṇītale.
priyānprāṇānparityajya nipeturdharaṇītale.
27.
bahavaḥ ca narāḥ rājan tasya nādena bhīṣitāḥ
priyān prāṇān pari-tyajya ni-petuḥ dharaṇī-tala
priyān prāṇān pari-tyajya ni-petuḥ dharaṇī-tala
27.
rājan bahavaḥ ca narāḥ tasya nādena bhīṣitāḥ
priyān prāṇān pari-tyajya dharaṇī-tala ni-petuḥ
priyān prāṇān pari-tyajya dharaṇī-tala ni-petuḥ
27.
And O king, many men, terrified by his (Ghaṭotkaca's) roar, abandoned their dear lives and fell upon the ground.
कार्ष्णिश्चापि मुदा युक्तः प्रगृहीतशरासनः ।
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥२८॥
नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत् ॥२८॥
28. kārṣṇiścāpi mudā yuktaḥ pragṛhītaśarāsanaḥ ,
nṛtyanniva rathopasthe tadrakṣaḥ samupādravat.
nṛtyanniva rathopasthe tadrakṣaḥ samupādravat.
28.
kārṣṇiḥ ca api mudā yuktaḥ pragṛhītaśarāsanaḥ
nṛtyan iva rathopasthe tat rakṣaḥ samupādravat
nṛtyan iva rathopasthe tat rakṣaḥ samupādravat
28.
kārṣṇiḥ ca api mudā yuktaḥ pragṛhītaśarāsanaḥ
rathopasthe nṛtyan iva tat rakṣaḥ samupādravat
rathopasthe nṛtyan iva tat rakṣaḥ samupādravat
28.
Pradyumna (kārṣṇi), full of joy and holding his bow, rushed towards that demon, as if dancing on his chariot.
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनिं रणे ।
नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् ॥२९॥
नातिदूरे स्थितस्तस्य द्रावयामास वै चमूम् ॥२९॥
29. tataḥ sa rākṣasaḥ kruddhaḥ saṁprāpyaivārjuniṁ raṇe ,
nātidūre sthitastasya drāvayāmāsa vai camūm.
nātidūre sthitastasya drāvayāmāsa vai camūm.
29.
tataḥ sa rākṣasaḥ kruddhaḥ samprāpya eva ārjunim
raṇe na atidūre sthitaḥ tasya drāvayām āsa vai camūm
raṇe na atidūre sthitaḥ tasya drāvayām āsa vai camūm
29.
tataḥ sa kruddhaḥ rākṣasaḥ raṇe ārjunim samprāpya
eva na atidūre sthitaḥ tasya camūm vai drāvayām āsa
eva na atidūre sthitaḥ tasya camūm vai drāvayām āsa
29.
Then that demon, enraged upon encountering Abhimanyu (ārjuni) in battle, stood not very far away and indeed routed his army.
सा वध्यमाना समरे पाण्डवानां महाचमूः ।
प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् ॥३०॥
प्रत्युद्ययौ रणे रक्षो देवसेना यथा बलिम् ॥३०॥
30. sā vadhyamānā samare pāṇḍavānāṁ mahācamūḥ ,
pratyudyayau raṇe rakṣo devasenā yathā balim.
pratyudyayau raṇe rakṣo devasenā yathā balim.
30.
sā vadhyamānā samare pāṇḍavānām mahācamūḥ
pratyudyayau raṇe rakṣaḥ devasenā yathā balim
pratyudyayau raṇe rakṣaḥ devasenā yathā balim
30.
sā pāṇḍavānām mahācamūḥ samare vadhyamānā
raṇe rakṣaḥ pratyudyayau yathā devasenā balim
raṇe rakṣaḥ pratyudyayau yathā devasenā balim
30.
That great army of the Pāṇḍavas, even while being struck down in battle, advanced against the demon in combat, just as the army of the gods confronted Bali.
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष ।
रक्षसा घोररूपेण वध्यमानस्य संयुगे ॥३१॥
रक्षसा घोररूपेण वध्यमानस्य संयुगे ॥३१॥
31. vimardaḥ sumahānāsīttasya sainyasya māriṣa ,
rakṣasā ghorarūpeṇa vadhyamānasya saṁyuge.
rakṣasā ghorarūpeṇa vadhyamānasya saṁyuge.
31.
vimardaḥ sumahān āsīt tasya sainyasya māriṣa
rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge
rakṣasā ghorarūpeṇa vadhyamānasya saṃyuge
31.
māriṣa tasya सैन्यस्य संयुगे घोररूपेण
रक्षसा वध्यमानस्य सुमहान् विमर्दः आसीत्
रक्षसा वध्यमानस्य सुमहान् विमर्दः आसीत्
31.
O venerable one (māriṣa), a very great slaughter occurred for his army in that battle, as it was being destroyed by the demon of terrible form.
ततः शरसहस्रैस्तां पाण्डवानां महाचमूम् ।
व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् ॥३२॥
व्यद्रावयद्रणे रक्षो दर्शयद्वै पराक्रमम् ॥३२॥
32. tataḥ śarasahasraistāṁ pāṇḍavānāṁ mahācamūm ,
vyadrāvayadraṇe rakṣo darśayadvai parākramam.
vyadrāvayadraṇe rakṣo darśayadvai parākramam.
32.
tataḥ śarasahasraiḥ tām pāṇḍavānām mahācamūm
vyadrāvayat raṇe rakṣaḥ darśayat vai parākramam
vyadrāvayat raṇe rakṣaḥ darśayat vai parākramam
32.
tataḥ rakṣaḥ raṇe parākramam darśayat vai
śarasahasraiḥ tām pāṇḍavānām mahācamūm vyadrāvayat
śarasahasraiḥ tām pāṇḍavānām mahācamūm vyadrāvayat
32.
Then, displaying its prowess in battle, the demon routed that great army of the Pandavas with thousands of arrows.
सा वध्यमाना च तथा पाण्डवानामनीकिनी ।
रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥३३॥
रक्षसा घोररूपेण प्रदुद्राव रणे भयात् ॥३३॥
33. sā vadhyamānā ca tathā pāṇḍavānāmanīkinī ,
rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt.
rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt.
33.
sā vadhyamānā ca tathā pāṇḍavānām anīkinī
rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt
rakṣasā ghorarūpeṇa pradudrāva raṇe bhayāt
33.
ca sā pāṇḍavānām anīkinī tathā ghorarūpeṇa
rakṣasā raṇe vadhyamānā bhayāt pradudrāva
rakṣasā raṇe vadhyamānā bhayāt pradudrāva
33.
And that army of the Pandavas, being thus struck down in battle by the demon of terrifying form, fled out of fear.
तां प्रमृद्य ततः सेनां पद्मिनीं वारणो यथा ।
ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् ॥३४॥
ततोऽभिदुद्राव रणे द्रौपदेयान्महाबलान् ॥३४॥
34. tāṁ pramṛdya tataḥ senāṁ padminīṁ vāraṇo yathā ,
tato'bhidudrāva raṇe draupadeyānmahābalān.
tato'bhidudrāva raṇe draupadeyānmahābalān.
34.
tām pramṛdya tataḥ senām padminīm vāraṇaḥ yathā
tataḥ abhidudrāva raṇe draupadeyān mahābalān
tataḥ abhidudrāva raṇe draupadeyān mahābalān
34.
tataḥ saḥ vāraṇaḥ padminīm yathā tām senām pramṛdya
tataḥ raṇe mahābalān draupadeyān abhidudrāva
tataḥ raṇe mahābalān draupadeyān abhidudrāva
34.
Then, having crushed that army just as an elephant crushes a lotus pond, he subsequently rushed in battle towards the mighty sons of Draupadi.
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः ।
राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् ॥३५॥
राक्षसं दुद्रुवुः सर्वे ग्रहाः पञ्च यथा रविम् ॥३५॥
35. te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ ,
rākṣasaṁ dudruvuḥ sarve grahāḥ pañca yathā ravim.
rākṣasaṁ dudruvuḥ sarve grahāḥ pañca yathā ravim.
35.
te tu kruddhāḥ maheṣvāsāḥ draupadeyāḥ prahāriṇaḥ
rākṣasam dudruvuḥ sarve grahāḥ pañca yathā ravim
rākṣasam dudruvuḥ sarve grahāḥ pañca yathā ravim
35.
tu te sarve kruddhāḥ maheṣvāsāḥ prahāriṇaḥ
draupadeyāḥ pañca grahāḥ ravim yathā rākṣasam dudruvuḥ
draupadeyāḥ pañca grahāḥ ravim yathā rākṣasam dudruvuḥ
35.
But all those enraged sons of Draupadi, who were great archers and formidable warriors, rushed towards the demon just as the five planets rush towards the sun.
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः ।
यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥३६॥
यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः ॥३६॥
36. vīryavadbhistatastaistu pīḍito rākṣasottamaḥ ,
yathā yugakṣaye ghore candramāḥ pañcabhirgrahaiḥ.
yathā yugakṣaye ghore candramāḥ pañcabhirgrahaiḥ.
36.
vīryavadbhiḥ tataḥ taiḥ tu pīḍitaḥ rākṣasottamaḥ
yathā yugakṣaye ghore candramāḥ pañcabhiḥ grahaiḥ
yathā yugakṣaye ghore candramāḥ pañcabhiḥ grahaiḥ
36.
tataḥ taiḥ vīryavadbhiḥ tu rākṣasottamaḥ pīḍitaḥ yathā
ghore yugakṣaye pañcabhiḥ grahaiḥ candramāḥ (pīḍitaḥ)
ghore yugakṣaye pañcabhiḥ grahaiḥ candramāḥ (pīḍitaḥ)
36.
Then, that best of Rākṣasas was tormented by those powerful ones, just as the moon is tormented by five planets at the dreadful end of an eon.
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः ।
सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ॥३७॥
सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः ॥३७॥
37. prativindhyastato rakṣo bibheda niśitaiḥ śaraiḥ ,
sarvapāraśavaistūrṇamakuṇṭhāgrairmahābalaḥ.
sarvapāraśavaistūrṇamakuṇṭhāgrairmahābalaḥ.
37.
prativindhyaḥ tataḥ rakṣaḥ bibheda niśitaiḥ śaraiḥ
sarvapāraśavaiḥ tūrṇam akuṇṭhāgraiḥ mahābalaḥ
sarvapāraśavaiḥ tūrṇam akuṇṭhāgraiḥ mahābalaḥ
37.
tataḥ mahābalaḥ prativindhyaḥ sarvapāraśavaiḥ
niśitaiḥ akuṇṭhāgraiḥ śaraiḥ rakṣaḥ tūrṇam bibheda
niśitaiḥ akuṇṭhāgraiḥ śaraiḥ rakṣaḥ tūrṇam bibheda
37.
Then, the mighty Prativindhya quickly pierced the Rākṣasa with sharp, all-iron arrows that had unblunted points.
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः ।
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥३८॥
मरीचिभिरिवार्कस्य संस्यूतो जलदो महान् ॥३८॥
38. sa tairbhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ ,
marīcibhirivārkasya saṁsyūto jalado mahān.
marīcibhirivārkasya saṁsyūto jalado mahān.
38.
sa taiḥ bhinnatanutrāṇaḥ śuśubhe rākṣasottamaḥ
marīcibhiḥ iva arkasya saṃsyūtaḥ jaladaḥ mahān
marīcibhiḥ iva arkasya saṃsyūtaḥ jaladaḥ mahān
38.
sa taiḥ bhinnatanutrāṇaḥ rākṣasottamaḥ śuśubhe
iva arkasya marīcibhiḥ saṃsyūtaḥ mahān jaladaḥ
iva arkasya marīcibhiḥ saṃsyūtaḥ mahān jaladaḥ
38.
With his armor shattered by them, that best of Rākṣasas appeared splendid, like a great cloud pierced through by the sun's rays.
विषक्तैः स शरैश्चापि तपनीयपरिच्छदैः ।
आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥३९॥
आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः ॥३९॥
39. viṣaktaiḥ sa śaraiścāpi tapanīyaparicchadaiḥ ,
ārśyaśṛṅgirbabhau rājandīptaśṛṅga ivācalaḥ.
ārśyaśṛṅgirbabhau rājandīptaśṛṅga ivācalaḥ.
39.
viṣaktaiḥ sa śaraiḥ ca api tapanīyaparicchadaiḥ
ārśyaśṛṅgiḥ babhau rājan dīptaśṛṅgaḥ iva acalaḥ
ārśyaśṛṅgiḥ babhau rājan dīptaśṛṅgaḥ iva acalaḥ
39.
rājan sa viṣaktaiḥ ca api tapanīyaparicchadaiḥ
ārśyaśṛṅgiḥ śaraiḥ babhau iva dīptaśṛṅgaḥ acalaḥ
ārśyaśṛṅgiḥ śaraiḥ babhau iva dīptaśṛṅgaḥ acalaḥ
39.
O king, he also shone with those embedded arrows, which had golden sheaths, like a mountain with shining peaks.
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे ।
विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ॥४०॥
विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः ॥४०॥
40. tataste bhrātaraḥ pañca rākṣasendraṁ mahāhave ,
vivyadhurniśitairbāṇaistapanīyavibhūṣitaiḥ.
vivyadhurniśitairbāṇaistapanīyavibhūṣitaiḥ.
40.
tataḥ te bhrātaraḥ pañca rākṣasendram mahāhave
vivyādhuḥ niśitaiḥ bāṇaiḥ tapanīyavibhūṣitaiḥ
vivyādhuḥ niśitaiḥ bāṇaiḥ tapanīyavibhūṣitaiḥ
40.
tataḥ te pañca bhrātaraḥ mahāhave tapanīyavibhūṣitaiḥ
niśitaiḥ bāṇaiḥ rākṣasendram vivyādhuḥ
niśitaiḥ bāṇaiḥ rākṣasendram vivyādhuḥ
40.
Then, those five brothers, in the great battle, pierced the chief of the rākṣasas with sharp arrows adorned with gold.
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव ।
अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥४१॥
अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे ॥४१॥
41. sa nirbhinnaḥ śarairghorairbhujagaiḥ kopitairiva ,
alambuso bhṛśaṁ rājannāgendra iva cukrudhe.
alambuso bhṛśaṁ rājannāgendra iva cukrudhe.
41.
saḥ nirbhinnaḥ śaraiḥ ghoraiḥ bhujagaiḥ kopitaiḥ
iva alambusaḥ bhṛśam rājan nāgendraḥ iva cukrudhe
iva alambusaḥ bhṛśam rājan nāgendraḥ iva cukrudhe
41.
rājan alambusaḥ saḥ ghoraiḥ śaraiḥ kopitaiḥ bhujagaiḥ
iva nirbhinnaḥ nāgendraḥ iva bhṛśam cukrudhe
iva nirbhinnaḥ nāgendraḥ iva bhṛśam cukrudhe
41.
O King, Alambusa, pierced by terrible arrows as if by enraged snakes, became exceedingly enraged like a king cobra.
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष ।
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥४२॥
प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः ॥४२॥
42. so'tividdho mahārāja muhūrtamatha māriṣa ,
praviveśa tamo dīrghaṁ pīḍitastairmahārathaiḥ.
praviveśa tamo dīrghaṁ pīḍitastairmahārathaiḥ.
42.
saḥ atividdhaḥ mahārāja muhūrtam atha māriṣa
praviveśa tamaḥ dīrgham pīḍitaḥ taiḥ mahārathaiḥ
praviveśa tamaḥ dīrgham pīḍitaḥ taiḥ mahārathaiḥ
42.
mahārāja māriṣa atha taiḥ mahārathaiḥ atividdhaḥ
pīḍitaḥ saḥ muhūrtam dīrgham tamaḥ praviveśa
pīḍitaḥ saḥ muhūrtam dīrgham tamaḥ praviveśa
42.
O great king, O respected sir, he, deeply pierced and tormented by those great warriors, then for a moment entered a profound darkness (of unconsciousness).
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः ।
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ॥४३॥
चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च ॥४३॥
43. pratilabhya tataḥ saṁjñāṁ krodhena dviguṇīkṛtaḥ ,
ciccheda sāyakaisteṣāṁ dhvajāṁścaiva dhanūṁṣi ca.
ciccheda sāyakaisteṣāṁ dhvajāṁścaiva dhanūṁṣi ca.
43.
pratilabdhya tataḥ saṃjñām krodhena dviguṇīkṛtaḥ
ciccheda sāyakaiḥ teṣām dhvajān ca eva dhanūṃṣi ca
ciccheda sāyakaiḥ teṣām dhvajān ca eva dhanūṃṣi ca
43.
tataḥ saṃjñām pratilabdhya krodhena dviguṇīkṛtaḥ
sāyakaiḥ teṣām dhvajān ca eva dhanūṃṣi ca ciccheda
sāyakaiḥ teṣām dhvajān ca eva dhanūṃṣi ca ciccheda
43.
Then, having regained consciousness, his anger intensified twofold, he cut down their banners and their bows with his arrows.
एकैकं च त्रिभिर्बाणैराजघान स्मयन्निव ।
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥४४॥
अलम्बुसो रथोपस्थे नृत्यन्निव महारथः ॥४४॥
44. ekaikaṁ ca tribhirbāṇairājaghāna smayanniva ,
alambuso rathopasthe nṛtyanniva mahārathaḥ.
alambuso rathopasthe nṛtyanniva mahārathaḥ.
44.
ekaikaṃ ca tribhiḥ bāṇaiḥ ājaghāna smayan iva
alambusaḥ rathopasthe nṛtyan iva mahārathaḥ
alambusaḥ rathopasthe nṛtyan iva mahārathaḥ
44.
alambusaḥ mahārathaḥ ekaikaṃ ca tribhiḥ bāṇaiḥ
smayan iva nṛtyan iva rathopasthe ājaghāna
smayan iva nṛtyan iva rathopasthe ājaghāna
44.
The great charioteer Alambusa, as if laughing, and as if dancing on his chariot, struck each of them with three arrows.
त्वरमाणश्च संक्रुद्धो हयांस्तेषां महात्मनाम् ।
जघान राक्षसः क्रुद्धः सारथींश्च महाबलः ॥४५॥
जघान राक्षसः क्रुद्धः सारथींश्च महाबलः ॥४५॥
45. tvaramāṇaśca saṁkruddho hayāṁsteṣāṁ mahātmanām ,
jaghāna rākṣasaḥ kruddhaḥ sārathīṁśca mahābalaḥ.
jaghāna rākṣasaḥ kruddhaḥ sārathīṁśca mahābalaḥ.
45.
tvaramāṇaḥ ca saṃkruddhaḥ hayān teṣām mahātmanām
jaghāna rākṣasaḥ kruddhaḥ sārathīn ca mahābalaḥ
jaghāna rākṣasaḥ kruddhaḥ sārathīn ca mahābalaḥ
45.
saṃkruddhaḥ kruddhaḥ mahābalaḥ rākṣasaḥ tvaramāṇaḥ
ca teṣām mahātmanām hayān ca sārathīn jaghāna
ca teṣām mahātmanām hayān ca sārathīn jaghāna
45.
That exceedingly enraged, furious, and mighty demon (rākṣasa), hurrying, also killed the horses and charioteers of those great souls.
बिभेद च सुसंहृष्टः पुनश्चैनान्सुसंशितैः ।
शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥४६॥
शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः ॥४६॥
46. bibheda ca susaṁhṛṣṭaḥ punaścainānsusaṁśitaiḥ ,
śarairbahuvidhākāraiḥ śataśo'tha sahasraśaḥ.
śarairbahuvidhākāraiḥ śataśo'tha sahasraśaḥ.
46.
bibheda ca susaṃhṛṣṭaḥ punaḥ ca enān susaṃśitaiḥ
śaraiḥ bahuvidhākāraiḥ śataśaḥ atha sahasraśaḥ
śaraiḥ bahuvidhākāraiḥ śataśaḥ atha sahasraśaḥ
46.
susaṃhṛṣṭaḥ ca punaḥ atha sahasraśaḥ śataśaḥ
bahuvidhākāraiḥ susaṃśitaiḥ śaraiḥ enān bibheda
bahuvidhākāraiḥ susaṃśitaiḥ śaraiḥ enān bibheda
46.
And filled with great delight, he again pierced them with hundreds and thousands of extremely sharp arrows of many different forms.
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः ।
अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥४७॥
अभिदुद्राव वेगेन हन्तुकामो निशाचरः ॥४७॥
47. virathāṁśca maheṣvāsānkṛtvā tatra sa rākṣasaḥ ,
abhidudrāva vegena hantukāmo niśācaraḥ.
abhidudrāva vegena hantukāmo niśācaraḥ.
47.
virathān ca maheṣvāsān kṛtvā tatra sa rākṣasaḥ
abhidudrāva vegena hantukāmaḥ niśācaraḥ
abhidudrāva vegena hantukāmaḥ niśācaraḥ
47.
saḥ rākṣasaḥ niśācaraḥ tatra maheṣvāsān
virathān ca kṛtvā hantukāmaḥ vegena abhidudrāva
virathān ca kṛtvā hantukāmaḥ vegena abhidudrāva
47.
Having made those great archers chariots-less there, that demon (rākṣasa), that night-wanderer (niśācara), desiring to kill them, rushed forward with great speed.
तानर्दितान्रणे तेन राक्षसेन दुरात्मना ।
दृष्ट्वार्जुनसुतः संख्ये राक्षसं समुपाद्रवत् ॥४८॥
दृष्ट्वार्जुनसुतः संख्ये राक्षसं समुपाद्रवत् ॥४८॥
48. tānarditānraṇe tena rākṣasena durātmanā ,
dṛṣṭvārjunasutaḥ saṁkhye rākṣasaṁ samupādravat.
dṛṣṭvārjunasutaḥ saṁkhye rākṣasaṁ samupādravat.
48.
tān arditān raṇe tena rākṣasena durātmanā |
dṛṣṭvā arjunasutaḥ saṃkhye rākṣasam samupādravat
dṛṣṭvā arjunasutaḥ saṃkhye rākṣasam samupādravat
48.
arjunasutaḥ tena durātmanā rākṣasena raṇe
arditān tān dṛṣṭvā saṃkhye rākṣasam samupādravat
arditān tān dṛṣṭvā saṃkhye rākṣasam samupādravat
48.
Seeing them distressed in battle by that evil-minded demon, Arjuna's son attacked the demon in the conflict.
तयोः समभवद्युद्धं वृत्रवासवयोरिव ।
ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः ॥४९॥
ददृशुस्तावकाः सर्वे पाण्डवाश्च महारथाः ॥४९॥
49. tayoḥ samabhavadyuddhaṁ vṛtravāsavayoriva ,
dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ.
dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ.
49.
tayoḥ samabhavat yuddham vṛtra-vāsavayoḥ iva
| dadṛśuḥ tāvakāḥ sarve pāṇḍavāḥ ca mahārathāḥ
| dadṛśuḥ tāvakāḥ sarve pāṇḍavāḥ ca mahārathāḥ
49.
tayoḥ vṛtra-vāsavayoḥ iva yuddham samabhavat
tāvakāḥ sarve ca pāṇḍavāḥ mahārathāḥ dadṛśuḥ
tāvakāḥ sarve ca pāṇḍavāḥ mahārathāḥ dadṛśuḥ
49.
A battle ensued between them, like that between Vṛtra and Vāsava (Indra). All your warriors and the Pāṇḍavas, the great charioteers, witnessed it.
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम् ।
महाबलौ महाराज क्रोधसंरक्तलोचनौ ।
परस्परमवेक्षेतां कालानलसमौ युधि ॥५०॥
महाबलौ महाराज क्रोधसंरक्तलोचनौ ।
परस्परमवेक्षेतां कालानलसमौ युधि ॥५०॥
50. tau sametau mahāyuddhe krodhadīptau parasparam ,
mahābalau mahārāja krodhasaṁraktalocanau ,
parasparamavekṣetāṁ kālānalasamau yudhi.
mahābalau mahārāja krodhasaṁraktalocanau ,
parasparamavekṣetāṁ kālānalasamau yudhi.
50.
tau sametau mahāyuddhe krodhadīptau
parasparam | mahābalau mahārāja
krodhasaṃraktalocanau | parasparam
avekṣetām kālānalasamau yudhi
parasparam | mahābalau mahārāja
krodhasaṃraktalocanau | parasparam
avekṣetām kālānalasamau yudhi
50.
mahārāja! mahāyuddhe krodhadīptau
mahābalau krodhasaṃraktalocanau
kālānalasamau tau parasparam
yudhi sametau parasparam avekṣetām
mahābalau krodhasaṃraktalocanau
kālānalasamau tau parasparam
yudhi sametau parasparam avekṣetām
50.
O great king, they both, engaged in that great battle, blazing with mutual anger, exceedingly mighty, and with eyes red with fury, looked at each other in the fight, resembling the fire of cosmic dissolution (kālānala).
तयोः समागमो घोरो बभूव कटुकोदयः ।
यथा देवासुरे युद्धे शक्रशम्बरयोरिव ॥५१॥
यथा देवासुरे युद्धे शक्रशम्बरयोरिव ॥५१॥
51. tayoḥ samāgamo ghoro babhūva kaṭukodayaḥ ,
yathā devāsure yuddhe śakraśambarayoriva.
yathā devāsure yuddhe śakraśambarayoriva.
51.
tayoḥ samāgamaḥ ghoraḥ babhūva kaṭukodayaḥ
| yathā devāsure yuddhe śakra-śambarayoḥ iva
| yathā devāsure yuddhe śakra-śambarayoḥ iva
51.
tayoḥ ghoraḥ samāgamaḥ kaṭukodayaḥ babhūva
yathā devāsure yuddhe śakra-śambarayoḥ iva
yathā devāsure yuddhe śakra-śambarayoḥ iva
51.
Their dreadful encounter had a bitter outcome, just like the battle between the gods and asuras, resembling that of Śakra (Indra) and Śambara.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96 (current chapter)
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47