महाभारतः
mahābhārataḥ
-
book-14, chapter-70
वैशंपायन उवाच ।
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः ।
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ॥१॥
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः ।
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ॥१॥
1. vaiśaṁpāyana uvāca ,
tānsamīpagatāñśrutvā pāṇḍavāñśatrukarśanaḥ ,
vāsudevaḥ sahāmātyaḥ pratyudyāto didṛkṣayā.
tānsamīpagatāñśrutvā pāṇḍavāñśatrukarśanaḥ ,
vāsudevaḥ sahāmātyaḥ pratyudyāto didṛkṣayā.
1.
vaiśaṃpāyanaḥ uvāca tān samīpagatān śrutvā pāṇḍavān
śatrukarśanaḥ vāsudevaḥ sahaamātyaḥ pratyudyātaḥ didṛkṣayā
śatrukarśanaḥ vāsudevaḥ sahaamātyaḥ pratyudyātaḥ didṛkṣayā
1.
Vaiśampāyana said: Hearing that the Pāṇḍavas had approached, Vāsudeva, the subduer of enemies, accompanied by his ministers, went forth, eager to see them.
ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह ।
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥२॥
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥२॥
2. te sametya yathānyāyaṁ pāṇḍavā vṛṣṇibhiḥ saha ,
viviśuḥ sahitā rājanpuraṁ vāraṇasāhvayam.
viviśuḥ sahitā rājanpuraṁ vāraṇasāhvayam.
2.
te sametya yathānyāyam pāṇḍavāḥ vṛṣṇibhiḥ saha
viviśuḥ sahitāḥ rājan puram vāraṇasāhvayam
viviśuḥ sahitāḥ rājan puram vāraṇasāhvayam
2.
O King, the Pāṇḍavas, having met appropriately with the Vṛṣṇis, then together entered the city named Vāraṇāsa.
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च ।
द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ॥३॥
द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ॥३॥
3. mahatastasya sainyasya khuranemisvanena ca ,
dyāvāpṛthivyau khaṁ caiva śabdenāsītsamāvṛtam.
dyāvāpṛthivyau khaṁ caiva śabdenāsītsamāvṛtam.
3.
mahataḥ tasya sainya-sya khura-nemi-svanena ca
dyāvā-pṛthivyau khaṃ ca eva śabdena āsīt samāvṛtam
dyāvā-pṛthivyau khaṃ ca eva śabdena āsīt samāvṛtam
3.
tasya mahataḥ sainya-sya khura-nemi-svanena ca
śabdena eva dyāvā-pṛthivyau khaṃ ca samāvṛtam āsīt
śabdena eva dyāvā-pṛthivyau khaṃ ca samāvṛtam āsīt
3.
Heaven and earth, and even the sky, were completely enveloped by the sound of the hooves and wheel-rims of that great army.
ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा ।
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥४॥
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥४॥
4. te kośamagrataḥ kṛtvā viviśuḥ svapuraṁ tadā ,
pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ.
pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ.
4.
te kośam agrataḥ kṛtvā viviśuḥ svapuraṃ tadā
pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ
pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ
4.
tadā te pāṇḍavāḥ prītamanasaḥ sāmātyāḥ
sasuhṛdgaṇāḥ kośam agrataḥ kṛtvā svapuraṃ viviśuḥ
sasuhṛdgaṇāḥ kośam agrataḥ kṛtvā svapuraṃ viviśuḥ
4.
Then, the Pāṇḍavas, with cheerful minds, accompanied by their ministers and groups of friends, placed the wealth in front and entered their own city.
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् ।
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥५॥
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥५॥
5. te sametya yathānyāyaṁ dhṛtarāṣṭraṁ janādhipam ,
kīrtayantaḥ svanāmāni tasya pādau vavandire.
kīrtayantaḥ svanāmāni tasya pādau vavandire.
5.
te sametya yathānyāyaṃ dhṛtarāṣṭraṃ janādhipam
kīrtayantaḥ svanāmāni tasya pādau vavandire
kīrtayantaḥ svanāmāni tasya pādau vavandire
5.
te yathānyāyaṃ janādhipam dhṛtarāṣṭraṃ sametya
svanāmāni kīrtayantaḥ tasya pādau vavandire
svanāmāni kīrtayantaḥ tasya pādau vavandire
5.
They, having properly approached King Dhṛtarāṣṭra, and proclaiming their own names, bowed down to his feet.
धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् ।
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ॥६॥
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ॥६॥
6. dhṛtarāṣṭrādanu ca te gāndhārīṁ subalātmajām ,
kuntīṁ ca rājaśārdūla tadā bharatasattamāḥ.
kuntīṁ ca rājaśārdūla tadā bharatasattamāḥ.
6.
dhṛtarāṣṭrāt anu ca te gāndhārīṃ subalātmajām
kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ
kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ
6.
tadā rājaśārdūla bharatasattamāḥ te ca
dhṛtarāṣṭrāt anu subalātmajām gāndhārīṃ ca kuntīṃ
dhṛtarāṣṭrāt anu subalātmajām gāndhārīṃ ca kuntīṃ
6.
And then, O tiger among kings, O best of the Bharatas, after (bowing to) Dhṛtarāṣṭra, they (bowed to) Gāndhārī, the daughter of Subala, and Kuntī.
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च ।
पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ॥७॥
पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ॥७॥
7. viduraṁ pūjayitvā ca vaiśyāputraṁ sametya ca ,
pūjyamānāḥ sma te vīrā vyarājanta viśāṁ pate.
pūjyamānāḥ sma te vīrā vyarājanta viśāṁ pate.
7.
viduram pūjayitvā ca vaiśyāputram sametya ca
pūjyamānāḥ sma te vīrāḥ vyarājanta viśām pate
pūjyamānāḥ sma te vīrāḥ vyarājanta viśām pate
7.
pate viśām,
te vīrāḥ viduram ca vaiśyāputram ca pūjayitvā sametya,
pūjyamānāḥ sma vyarājanta
te vīrāḥ viduram ca vaiśyāputram ca pūjayitvā sametya,
pūjyamānāḥ sma vyarājanta
7.
Having honored Vidura and having met the son of the vaiśya woman, those heroes, being honored in return, shone brightly, O lord of people.
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् ।
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥८॥
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥८॥
8. tatastatparamāścaryaṁ vicitraṁ mahadadbhutam ,
śuśruvuste tadā vīrāḥ pituste janma bhārata.
śuśruvuste tadā vīrāḥ pituste janma bhārata.
8.
tataḥ tat paramāścaryam vicitram mahadbhutam
śuśruvuḥ te tadā vīrāḥ pituḥ te janma bhārata
śuśruvuḥ te tadā vīrāḥ pituḥ te janma bhārata
8.
bhārata,
tataḥ tadā te vīrāḥ te pituḥ janma tat paramāścaryam vicitram mahadbhutam śuśruvuḥ
tataḥ tadā te vīrāḥ te pituḥ janma tat paramāścaryam vicitram mahadbhutam śuśruvuḥ
8.
Then, O Bhārata, those heroes heard that supreme, amazing, great marvel: the birth of your father.
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः ।
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ॥९॥
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ॥९॥
9. tadupaśrutya te karma vāsudevasya dhīmataḥ ,
pūjārhaṁ pūjayāmāsuḥ kṛṣṇaṁ devakinandanam.
pūjārhaṁ pūjayāmāsuḥ kṛṣṇaṁ devakinandanam.
9.
tat upaśrutya tat karma vāsudevasya dhīmataḥ
pūjārham pūjayāmāsuḥ kṛṣṇam devakinandanam
pūjārham pūjayāmāsuḥ kṛṣṇam devakinandanam
9.
dhīmataḥ vāsudevasya tat karma upaśrutya,
pūjārham devakinandanam kṛṣṇam pūjayāmāsuḥ
pūjārham devakinandanam kṛṣṇam pūjayāmāsuḥ
9.
Having heard of that deed (karma) of the wise Vāsudeva, they honored Kṛṣṇa, the son of Devakī, who was truly worthy of honor.
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः ।
आजगाम महातेजा नगरं नागसाह्वयम् ॥१०॥
आजगाम महातेजा नगरं नागसाह्वयम् ॥१०॥
10. tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ ,
ājagāma mahātejā nagaraṁ nāgasāhvayam.
ājagāma mahātejā nagaraṁ nāgasāhvayam.
10.
tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ
ājagāma mahātejāḥ nagaram nāgasāhvayam
ājagāma mahātejāḥ nagaram nāgasāhvayam
10.
tataḥ katipayāhasya,
mahātejāḥ satyavatīsutaḥ vyāsaḥ nāgasāhvayam nagaram ājagāma
mahātejāḥ satyavatīsutaḥ vyāsaḥ nāgasāhvayam nagaram ājagāma
10.
Then, after a few days, the greatly effulgent Vyāsa, son of Satyavatī, arrived at the city named Nāga (Hastināpura).
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः ।
सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ॥११॥
सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ॥११॥
11. tasya sarve yathānyāyaṁ pūjāṁ cakruḥ kurūdvahāḥ ,
saha vṛṣṇyandhakavyāghrairupāsāṁ cakrire tadā.
saha vṛṣṇyandhakavyāghrairupāsāṁ cakrire tadā.
11.
tasya sarve yathānyāyam pūjām cakruḥ kurūdvahāḥ
saha vṛṣṇyandhakavyāghraiḥ upāsām cakrire tadā
saha vṛṣṇyandhakavyāghraiḥ upāsām cakrire tadā
11.
tadā sarve kurūdvahāḥ vṛṣṇyandhakavyāghraiḥ saha
tasya yathānyāyam pūjām cakruḥ upāsām cakrire
tasya yathānyāyam pūjām cakruḥ upāsām cakrire
11.
Then all the leaders of the Kurus, along with the eminent warriors of the Vṛṣṇi and Andhaka clans, duly offered him honor and attended upon him.
तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै ।
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥१२॥
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥१२॥
12. tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai ,
yudhiṣṭhiro dharmasuto vyāsaṁ vacanamabravīt.
yudhiṣṭhiro dharmasuto vyāsaṁ vacanamabravīt.
12.
tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai
yudhiṣṭhiraḥ dharmasutaḥ vyāsam vacanam abravīt
yudhiṣṭhiraḥ dharmasutaḥ vyāsam vacanam abravīt
12.
tatra yudhiṣṭhiraḥ dharmasutaḥ nānāvidhākārāḥ
kathāḥ vai samanukīrtya vyāsam vacanam abravīt
kathāḥ vai samanukīrtya vyāsam vacanam abravīt
12.
Then, after indeed narrating various kinds of stories, Yudhishthira, the son of natural law (dharma), spoke to Vyasa.
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् ।
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥१३॥
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥१३॥
13. bhavatprasādādbhagavanyadidaṁ ratnamāhṛtam ,
upayoktuṁ tadicchāmi vājimedhe mahākratau.
upayoktuṁ tadicchāmi vājimedhe mahākratau.
13.
bhavatprasādāt bhagavan yat idam ratnam āhṛtam
upayoktum tat icchāmi vājimedhe mahākratou
upayoktum tat icchāmi vājimedhe mahākratou
13.
bhagavan bhavatprasādāt yat idam āhṛtam ratnam
tat vājimedhe mahākratou upayoktum icchāmi
tat vājimedhe mahākratou upayoktum icchāmi
13.
By your grace, O venerable one, I wish to employ this jewel, which has been acquired, in the great horse (Vedic ritual) (vājimegha).
तदनुज्ञातुमिच्छामि भवता मुनिसत्तम ।
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥१४॥
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥१४॥
14. tadanujñātumicchāmi bhavatā munisattama ,
tvadadhīnā vayaṁ sarve kṛṣṇasya ca mahātmanaḥ.
tvadadhīnā vayaṁ sarve kṛṣṇasya ca mahātmanaḥ.
14.
tat anujñātum icchāmi bhavatā munisattama tvat
adhīnā vayam sarve kṛṣṇasya ca mahātmanaḥ
adhīnā vayam sarve kṛṣṇasya ca mahātmanaḥ
14.
munisattama bhavatā tat anujñātum icchāmi
vayam sarve tvat adhīnā ca kṛṣṇasya mahātmanaḥ
vayam sarve tvat adhīnā ca kṛṣṇasya mahātmanaḥ
14.
O best among sages, I desire that you permit this. We are all dependent on you and on the great-souled Krishna.
व्यास उवाच ।
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् ।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥१५॥
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् ।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥१५॥
15. vyāsa uvāca ,
anujānāmi rājaṁstvāṁ kriyatāṁ yadanantaram ,
yajasva vājimedhena vidhivaddakṣiṇāvatā.
anujānāmi rājaṁstvāṁ kriyatāṁ yadanantaram ,
yajasva vājimedhena vidhivaddakṣiṇāvatā.
15.
vyāsa uvāca anujānāmi rājan tvām kriyatām yat
anantaram yajasva vājimedhena vidhivat dakṣiṇāvatā
anantaram yajasva vājimedhena vidhivat dakṣiṇāvatā
15.
vyāsa uvāca rājan tvām anujānāmi yat anantaram
kriyatām vidhivat dakṣiṇāvatā vājimedhena yajasva
kriyatām vidhivat dakṣiṇāvatā vājimedhena yajasva
15.
Vyasa said: "O King, I permit you. Let what is next be done. Perform the aśvamedha (Vedic ritual) according to the rules, accompanied by generous offerings."
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् ।
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ॥१६॥
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ॥१६॥
16. aśvamedho hi rājendra pāvanaḥ sarvapāpmanām ,
teneṣṭvā tvaṁ vipāpmā vai bhavitā nātra saṁśayaḥ.
teneṣṭvā tvaṁ vipāpmā vai bhavitā nātra saṁśayaḥ.
16.
aśvamedhaḥ hi rājendra pāvanaḥ sarvapāpmanām tena
iṣṭvā tvam vipāpmā vai bhavitā na atra saṃśayaḥ
iṣṭvā tvam vipāpmā vai bhavitā na atra saṃśayaḥ
16.
rājendra hi aśvamedhaḥ sarvapāpmanām pāvanaḥ tena
iṣṭvā tvam vipāpmā vai bhavitā atra saṃśayaḥ na
iṣṭvā tvam vipāpmā vai bhavitā atra saṃśayaḥ na
16.
Indeed, O King of Kings, the aśvamedha (Vedic ritual) is a purifier of all transgressions. Having performed that, you will certainly become free from misdeeds; there is no doubt about this.
वैशंपायन उवाच ।
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः ।
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥१७॥
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः ।
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥१७॥
17. vaiśaṁpāyana uvāca ,
ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ ,
aśvamedhasya kauravya cakārāharaṇe matim.
ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ ,
aśvamedhasya kauravya cakārāharaṇe matim.
17.
vaiśaṃpāyana uvāca iti uktaḥ saḥ tu dharmātmā kururājaḥ
yudhiṣṭhiraḥ aśvamedhasya kauravya cakāra āharaṇe matim
yudhiṣṭhiraḥ aśvamedhasya kauravya cakāra āharaṇe matim
17.
vaiśaṃpāyana uvāca kauravya iti uktaḥ saḥ tu dharmātmā
kururājaḥ yudhiṣṭhiraḥ aśvamedhasya āharaṇe matim cakāra
kururājaḥ yudhiṣṭhiraḥ aśvamedhasya āharaṇe matim cakāra
17.
Vaishampayana said: "Thus addressed, that virtuous King Yudhiṣṭhira, ruler of the Kurus, O descendant of Kuru, resolved to arrange for the aśvamedha (Vedic ritual)."
समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः ।
वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् ॥१८॥
वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् ॥१८॥
18. samanujñāpya tu sa taṁ kṛṣṇadvaipāyanaṁ nṛpaḥ ,
vāsudevamathāmantrya vāgmī vacanamabravīt.
vāsudevamathāmantrya vāgmī vacanamabravīt.
18.
samanujñāpya tu saḥ tam kṛṣṇadvaipāyanam nṛpaḥ
vāsudevam atha āmantrya vāgmī vacanam abravīt
vāsudevam atha āmantrya vāgmī vacanam abravīt
18.
nṛpaḥ tu saḥ tam kṛṣṇadvaipāyanam samanujñāpya
atha vāsudevam āmantrya vāgmī vacanam abravīt
atha vāsudevam āmantrya vāgmī vacanam abravīt
18.
But having taken leave of Vyasa (Kṛṣṇa Dvaipāyana), the king (Yudhiṣṭhira) then consulted Vāsudeva (Kṛṣṇa), and the eloquent one spoke these words.
देवकी सुप्रजा देवी त्वया पुरुषसत्तम ।
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥१९॥
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥१९॥
19. devakī suprajā devī tvayā puruṣasattama ,
yadbrūyāṁ tvāṁ mahābāho tatkṛthāstvamihācyuta.
yadbrūyāṁ tvāṁ mahābāho tatkṛthāstvamihācyuta.
19.
Devakī suprajā devī tvayā puruṣasattama | yat
brūyām tvām mahābāho tat kṛthāḥ tvam iha acyuta
brūyām tvām mahābāho tat kṛthāḥ tvam iha acyuta
19.
puruṣasattama mahābāho acyuta,
devī devakī tvayā suprajā.
yat tvām brūyām,
tvam tat iha kṛthāḥ.
devī devakī tvayā suprajā.
yat tvām brūyām,
tvam tat iha kṛthāḥ.
19.
O best among men (puruṣasattama), Devaki is blessed with good children through you. Whatever I may tell you here, O mighty-armed one (mahābāho), O infallible one (acyuta), you should accomplish that.
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन ।
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥२०॥
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥२०॥
20. tvatprabhāvārjitānbhogānaśnīma yadunandana ,
parākrameṇa buddhyā ca tvayeyaṁ nirjitā mahī.
parākrameṇa buddhyā ca tvayeyaṁ nirjitā mahī.
20.
tvatprabhāvārjitān bhogān aśnīma yadunandana |
parākrameṇa buddhyā ca tvayā iyam nirjitā mahī
parākrameṇa buddhyā ca tvayā iyam nirjitā mahī
20.
yadunandana,
vayam tvatprabhāvārjitān bhogān aśnīma.
iyam mahī tvayā parākrameṇa buddhyā ca nirjitā.
vayam tvatprabhāvārjitān bhogān aśnīma.
iyam mahī tvayā parākrameṇa buddhyā ca nirjitā.
20.
O delight of the Yadus (yadunandana), we enjoy the pleasures (or possessions) acquired through your influence. This earth has been conquered by you by means of your valor and intelligence.
दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः ।
त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ।
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ॥२१॥
त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ।
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ॥२१॥
21. dīkṣayasva tvamātmānaṁ tvaṁ naḥ paramako guruḥ ,
tvayīṣṭavati dharmajña vipāpmā syāmahaṁ vibho ,
tvaṁ hi yajño'kṣaraḥ sarvastvaṁ dharmastvaṁ prajāpatiḥ.
tvayīṣṭavati dharmajña vipāpmā syāmahaṁ vibho ,
tvaṁ hi yajño'kṣaraḥ sarvastvaṁ dharmastvaṁ prajāpatiḥ.
21.
dīkṣayasva tvam ātmānam tvam naḥ paramakaḥ
guruḥ | tvayi iṣṭavati dharmajña vipāpmā
syām aham vibho | tvam hi yajñaḥ
akṣaraḥ sarvaḥ tvam dharmaḥ tvam prajāpatiḥ
guruḥ | tvayi iṣṭavati dharmajña vipāpmā
syām aham vibho | tvam hi yajñaḥ
akṣaraḥ sarvaḥ tvam dharmaḥ tvam prajāpatiḥ
21.
tvam ātmānam dīkṣayasva.
tvam naḥ paramakaḥ guruḥ.
dharmajña vibho,
tvayi iṣṭavati,
aham vipāpmā syām.
tvam hi akṣaraḥ sarvaḥ yajñaḥ,
tvam dharmaḥ,
tvam prajāpatiḥ.
tvam naḥ paramakaḥ guruḥ.
dharmajña vibho,
tvayi iṣṭavati,
aham vipāpmā syām.
tvam hi akṣaraḥ sarvaḥ yajñaḥ,
tvam dharmaḥ,
tvam prajāpatiḥ.
21.
Consecrate yourself; you are our supreme preceptor (guru). O knower of natural law (dharma) and mighty lord (vibho), when you perform the Vedic ritual (yajña), I will become free from sin. Indeed, you are the imperishable, entire Vedic ritual; you are natural law; you are Prajāpati.
वासुदेव उवाच ।
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम ।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥२२॥
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम ।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥२२॥
22. vāsudeva uvāca ,
tvamevaitanmahābāho vaktumarhasyariṁdama ,
tvaṁ gatiḥ sarvabhūtānāmiti me niścitā matiḥ.
tvamevaitanmahābāho vaktumarhasyariṁdama ,
tvaṁ gatiḥ sarvabhūtānāmiti me niścitā matiḥ.
22.
Vāsudeva uvāca | tvam eva etat mahābāho vaktum arhasi
arindama | tvam gatiḥ sarvabhūtānām iti me niścitā matiḥ
arindama | tvam gatiḥ sarvabhūtānām iti me niścitā matiḥ
22.
Vāsudeva uvāca.
mahābāho arindama,
tvam eva etat vaktum arhasi.
tvam sarvabhūtānām gatiḥ iti me matiḥ niścitā.
mahābāho arindama,
tvam eva etat vaktum arhasi.
tvam sarvabhūtānām gatiḥ iti me matiḥ niścitā.
22.
Vāsudeva said: O mighty-armed one (mahābāho), O conqueror of enemies (arindama), only you are worthy to speak of this. My mind is firmly convinced that you are the ultimate refuge of all beings.
त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे ।
गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ॥२३॥
गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ॥२३॥
23. tvaṁ cādya kuruvīrāṇāṁ dharmeṇābhivirājase ,
guṇabhūtāḥ sma te rājaṁstvaṁ no rājanmato guruḥ.
guṇabhūtāḥ sma te rājaṁstvaṁ no rājanmato guruḥ.
23.
tvam ca adya kuruvīrāṇām dharmeṇa abhivirājase
guṇabhūtāḥ sma te rājan tvam naḥ rājan mataḥ guruḥ
guṇabhūtāḥ sma te rājan tvam naḥ rājan mataḥ guruḥ
23.
tvam ca adya kuruvīrāṇām dharmeṇa abhivirājase.
rājan,
te guṇabhūtāḥ sma.
rājan,
tvam naḥ mataḥ guruḥ.
rājan,
te guṇabhūtāḥ sma.
rājan,
tvam naḥ mataḥ guruḥ.
23.
And today, among the Kuru heroes, you shine forth through your intrinsic nature (dharma). We are your subordinates, O King; you are regarded as our teacher (guru), O King.
यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया ।
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ।
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥२४॥
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ।
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥२४॥
24. yajasva madanujñātaḥ prāpta eva kraturmayā ,
yunaktu no bhavānkārye yatra vāñchasi bhārata ,
satyaṁ te pratijānāmi sarvaṁ kartāsmi te'nagha.
yunaktu no bhavānkārye yatra vāñchasi bhārata ,
satyaṁ te pratijānāmi sarvaṁ kartāsmi te'nagha.
24.
yajasva madanujñātaḥ prāptaḥ eva
kratuḥ mayā yunaktu naḥ bhavān kārye
yatra vāñchasi bhārata satyam te
pratijānāmi sarvam kartā asmi te anagha
kratuḥ mayā yunaktu naḥ bhavān kārye
yatra vāñchasi bhārata satyam te
pratijānāmi sarvam kartā asmi te anagha
24.
madanujñātaḥ,
kratuḥ mayā prāptaḥ eva,
yajasva.
bhārata,
yatra vāñchasi,
bhavān naḥ kārye yunaktu.
anagha,
te satyam pratijānāmi,
sarvam te kartā asmi.
kratuḥ mayā prāptaḥ eva,
yajasva.
bhārata,
yatra vāñchasi,
bhavān naḥ kārye yunaktu.
anagha,
te satyam pratijānāmi,
sarvam te kartā asmi.
24.
Perform the Vedic ritual (yajña) as sanctioned by me; indeed, the performance has been secured by me. May you engage us in any task you desire, O Bhārata. I truly promise you, O sinless one, I will accomplish everything for you.
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ ।
इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ॥२५॥
इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ॥२५॥
25. bhīmasenārjunau caiva tathā mādravatīsutau ,
iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata.
iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata.
25.
bhīmasenārjunau ca eva tathā mādrāvatīsutau
iṣṭavantaḥ bhaviṣyanti tvayi iṣṭavati bhārata
iṣṭavantaḥ bhaviṣyanti tvayi iṣṭavati bhārata
25.
bhārata,
bhīmasenārjunau ca eva tathā mādrāvatīsutau tvayi iṣṭavati iṣṭavantaḥ bhaviṣyanti.
bhīmasenārjunau ca eva tathā mādrāvatīsutau tvayi iṣṭavati iṣṭavantaḥ bhaviṣyanti.
25.
Bhīmasena and Arjuna, as well as the sons of Mādrī (Nakula and Sahadeva), will indeed perform rituals when you yourself have performed them, O Bhārata.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70 (current chapter)
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47