Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-14, chapter-70

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः ।
वासुदेवः सहामात्यः प्रत्युद्यातो दिदृक्षया ॥१॥
1. vaiśaṁpāyana uvāca ,
tānsamīpagatāñśrutvā pāṇḍavāñśatrukarśanaḥ ,
vāsudevaḥ sahāmātyaḥ pratyudyāto didṛkṣayā.
ते समेत्य यथान्यायं पाण्डवा वृष्णिभिः सह ।
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥२॥
2. te sametya yathānyāyaṁ pāṇḍavā vṛṣṇibhiḥ saha ,
viviśuḥ sahitā rājanpuraṁ vāraṇasāhvayam.
महतस्तस्य सैन्यस्य खुरनेमिस्वनेन च ।
द्यावापृथिव्यौ खं चैव शब्देनासीत्समावृतम् ॥३॥
3. mahatastasya sainyasya khuranemisvanena ca ,
dyāvāpṛthivyau khaṁ caiva śabdenāsītsamāvṛtam.
ते कोशमग्रतः कृत्वा विविशुः स्वपुरं तदा ।
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥४॥
4. te kośamagrataḥ kṛtvā viviśuḥ svapuraṁ tadā ,
pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ.
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् ।
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥५॥
5. te sametya yathānyāyaṁ dhṛtarāṣṭraṁ janādhipam ,
kīrtayantaḥ svanāmāni tasya pādau vavandire.
धृतराष्ट्रादनु च ते गान्धारीं सुबलात्मजाम् ।
कुन्तीं च राजशार्दूल तदा भरतसत्तमाः ॥६॥
6. dhṛtarāṣṭrādanu ca te gāndhārīṁ subalātmajām ,
kuntīṁ ca rājaśārdūla tadā bharatasattamāḥ.
विदुरं पूजयित्वा च वैश्यापुत्रं समेत्य च ।
पूज्यमानाः स्म ते वीरा व्यराजन्त विशां पते ॥७॥
7. viduraṁ pūjayitvā ca vaiśyāputraṁ sametya ca ,
pūjyamānāḥ sma te vīrā vyarājanta viśāṁ pate.
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् ।
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥८॥
8. tatastatparamāścaryaṁ vicitraṁ mahadadbhutam ,
śuśruvuste tadā vīrāḥ pituste janma bhārata.
तदुपश्रुत्य ते कर्म वासुदेवस्य धीमतः ।
पूजार्हं पूजयामासुः कृष्णं देवकिनन्दनम् ॥९॥
9. tadupaśrutya te karma vāsudevasya dhīmataḥ ,
pūjārhaṁ pūjayāmāsuḥ kṛṣṇaṁ devakinandanam.
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः ।
आजगाम महातेजा नगरं नागसाह्वयम् ॥१०॥
10. tataḥ katipayāhasya vyāsaḥ satyavatīsutaḥ ,
ājagāma mahātejā nagaraṁ nāgasāhvayam.
तस्य सर्वे यथान्यायं पूजां चक्रुः कुरूद्वहाः ।
सह वृष्ण्यन्धकव्याघ्रैरुपासां चक्रिरे तदा ॥११॥
11. tasya sarve yathānyāyaṁ pūjāṁ cakruḥ kurūdvahāḥ ,
saha vṛṣṇyandhakavyāghrairupāsāṁ cakrire tadā.
तत्र नानाविधाकाराः कथाः समनुकीर्त्य वै ।
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥१२॥
12. tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai ,
yudhiṣṭhiro dharmasuto vyāsaṁ vacanamabravīt.
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् ।
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥१३॥
13. bhavatprasādādbhagavanyadidaṁ ratnamāhṛtam ,
upayoktuṁ tadicchāmi vājimedhe mahākratau.
तदनुज्ञातुमिच्छामि भवता मुनिसत्तम ।
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥१४॥
14. tadanujñātumicchāmi bhavatā munisattama ,
tvadadhīnā vayaṁ sarve kṛṣṇasya ca mahātmanaḥ.
व्यास उवाच ।
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् ।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥१५॥
15. vyāsa uvāca ,
anujānāmi rājaṁstvāṁ kriyatāṁ yadanantaram ,
yajasva vājimedhena vidhivaddakṣiṇāvatā.
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् ।
तेनेष्ट्वा त्वं विपाप्मा वै भविता नात्र संशयः ॥१६॥
16. aśvamedho hi rājendra pāvanaḥ sarvapāpmanām ,
teneṣṭvā tvaṁ vipāpmā vai bhavitā nātra saṁśayaḥ.
वैशंपायन उवाच ।
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः ।
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥१७॥
17. vaiśaṁpāyana uvāca ,
ityuktaḥ sa tu dharmātmā kururājo yudhiṣṭhiraḥ ,
aśvamedhasya kauravya cakārāharaṇe matim.
समनुज्ञाप्य तु स तं कृष्णद्वैपायनं नृपः ।
वासुदेवमथामन्त्र्य वाग्मी वचनमब्रवीत् ॥१८॥
18. samanujñāpya tu sa taṁ kṛṣṇadvaipāyanaṁ nṛpaḥ ,
vāsudevamathāmantrya vāgmī vacanamabravīt.
देवकी सुप्रजा देवी त्वया पुरुषसत्तम ।
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥१९॥
19. devakī suprajā devī tvayā puruṣasattama ,
yadbrūyāṁ tvāṁ mahābāho tatkṛthāstvamihācyuta.
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन ।
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥२०॥
20. tvatprabhāvārjitānbhogānaśnīma yadunandana ,
parākrameṇa buddhyā ca tvayeyaṁ nirjitā mahī.
दीक्षयस्व त्वमात्मानं त्वं नः परमको गुरुः ।
त्वयीष्टवति धर्मज्ञ विपाप्मा स्यामहं विभो ।
त्वं हि यज्ञोऽक्षरः सर्वस्त्वं धर्मस्त्वं प्रजापतिः ॥२१॥
21. dīkṣayasva tvamātmānaṁ tvaṁ naḥ paramako guruḥ ,
tvayīṣṭavati dharmajña vipāpmā syāmahaṁ vibho ,
tvaṁ hi yajño'kṣaraḥ sarvastvaṁ dharmastvaṁ prajāpatiḥ.
वासुदेव उवाच ।
त्वमेवैतन्महाबाहो वक्तुमर्हस्यरिंदम ।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥२२॥
22. vāsudeva uvāca ,
tvamevaitanmahābāho vaktumarhasyariṁdama ,
tvaṁ gatiḥ sarvabhūtānāmiti me niścitā matiḥ.
त्वं चाद्य कुरुवीराणां धर्मेणाभिविराजसे ।
गुणभूताः स्म ते राजंस्त्वं नो राजन्मतो गुरुः ॥२३॥
23. tvaṁ cādya kuruvīrāṇāṁ dharmeṇābhivirājase ,
guṇabhūtāḥ sma te rājaṁstvaṁ no rājanmato guruḥ.
यजस्व मदनुज्ञातः प्राप्त एव क्रतुर्मया ।
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ।
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥२४॥
24. yajasva madanujñātaḥ prāpta eva kraturmayā ,
yunaktu no bhavānkārye yatra vāñchasi bhārata ,
satyaṁ te pratijānāmi sarvaṁ kartāsmi te'nagha.
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ ।
इष्टवन्तो भविष्यन्ति त्वयीष्टवति भारत ॥२५॥
25. bhīmasenārjunau caiva tathā mādravatīsutau ,
iṣṭavanto bhaviṣyanti tvayīṣṭavati bhārata.