महाभारतः
mahābhārataḥ
-
book-12, chapter-212
भीष्म उवाच ।
जनको जनदेवस्तु ज्ञापितः परमर्षिणा ।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ ॥१॥
जनको जनदेवस्तु ज्ञापितः परमर्षिणा ।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ ॥१॥
1. bhīṣma uvāca ,
janako janadevastu jñāpitaḥ paramarṣiṇā ,
punarevānupapraccha sāṁparāye bhavābhavau.
janako janadevastu jñāpitaḥ paramarṣiṇā ,
punarevānupapraccha sāṁparāye bhavābhavau.
1.
bhīṣmaḥ uvāca janakaḥ janadevaḥ tu jñāpitaḥ paramarṣiṇā
punaḥ eva anupaprachcha sāmparāye bhavābhavau
punaḥ eva anupaprachcha sāmparāye bhavābhavau
1.
bhīṣmaḥ uvāca janakaḥ janadevaḥ tu paramarṣiṇā
jñāpitaḥ punaḥ eva sāmparāye bhavābhavau anupaprachcha
jñāpitaḥ punaḥ eva sāmparāye bhavābhavau anupaprachcha
1.
Bhishma said: King Janaka, having been instructed by the great sage, again inquired about existence and non-existence (bhava-abhava) in the context of the hereafter (saṃparāya).
भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित् ।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥२॥
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥२॥
2. bhagavanyadidaṁ pretya saṁjñā bhavati kasyacit ,
evaṁ sati kimajñānaṁ jñānaṁ vā kiṁ kariṣyati.
evaṁ sati kimajñānaṁ jñānaṁ vā kiṁ kariṣyati.
2.
bhagavan yadi idam pretya saṃjñā bhavati kasyacit
evam sati kim ajñānam jñānam vā kim kariṣyati
evam sati kim ajñānam jñānam vā kim kariṣyati
2.
bhagavan yadi kasyacit pretya idam saṃjñā bhavati
evam sati kim ajñānam vā kim jñānam kariṣyati
evam sati kim ajñānam vā kim jñānam kariṣyati
2.
O Venerable One, if a person retains consciousness (saṃjñā) after death, then, given this, what will ignorance accomplish, or what will knowledge (jñāna) achieve?
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम ।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥३॥
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥३॥
3. sarvamucchedaniṣṭhaṁ syātpaśya caitaddvijottama ,
apramattaḥ pramatto vā kiṁ viśeṣaṁ kariṣyati.
apramattaḥ pramatto vā kiṁ viśeṣaṁ kariṣyati.
3.
sarvam ucchedaniṣṭham syāt paśya ca etat dvijottama
apramattaḥ pramattaḥ vā kim viśeṣam kariṣyati
apramattaḥ pramattaḥ vā kim viśeṣam kariṣyati
3.
dvijottama paśya ca etat sarvam ucchedaniṣṭham
syāt apramattaḥ vā pramattaḥ kim viśeṣam kariṣyati
syāt apramattaḥ vā pramattaḥ kim viśeṣam kariṣyati
3.
Everything would culminate in annihilation; observe this, O best among the twice-born (dvijottama)! What difference will it make whether one is heedful (a-pramatta) or heedless (pramatta)?
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु ।
कस्मै क्रियेत कल्पेन निश्चयः कोऽत्र तत्त्वतः ॥४॥
कस्मै क्रियेत कल्पेन निश्चयः कोऽत्र तत्त्वतः ॥४॥
4. asaṁsargo hi bhūteṣu saṁsargo vā vināśiṣu ,
kasmai kriyeta kalpena niścayaḥ ko'tra tattvataḥ.
kasmai kriyeta kalpena niścayaḥ ko'tra tattvataḥ.
4.
asaṃsargaḥ hi bhūteṣu saṃsargaḥ vā vināśiṣu kasmai
kriyeta kalpena niścayaḥ kaḥ atra tattvataḥ
kriyeta kalpena niścayaḥ kaḥ atra tattvataḥ
4.
hi atra tattvataḥ kaḥ niścayaḥ kasmai kalpena
kriyeta bhūteṣu asaṃsargaḥ vā vināśiṣu saṃsargaḥ
kriyeta bhūteṣu asaṃsargaḥ vā vināśiṣu saṃsargaḥ
4.
Indeed, what (kaḥ) true (tattvataḥ) certainty (niścayaḥ) can be established (kriyeta) for anyone (kasmai) by any conventional rule (kalpena) here (atra), regarding either non-contact (asaṃsargaḥ) with beings (bhūteṣu) or contact (saṃsargaḥ) with perishable things (vināśiṣu)?
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् ।
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥५॥
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥५॥
5. tamasā hi praticchannaṁ vibhrāntamiva cāturam ,
punaḥ praśamayanvākyaiḥ kaviḥ pañcaśikho'bravīt.
punaḥ praśamayanvākyaiḥ kaviḥ pañcaśikho'bravīt.
5.
tamasā hi praticchannam vibhrāntam iva ca āturam
punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikhaḥ abravīt
punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikhaḥ abravīt
5.
hi kaviḥ pañcaśikhaḥ punaḥ vākyaiḥ praticchannam
tamasā iva vibhrāntam ca āturam praśamayan abravīt
tamasā iva vibhrāntam ca āturam praśamayan abravīt
5.
Indeed (hi), the sage (kaviḥ) Pañcaśikha (pañcaśikhaḥ), again (punaḥ) pacifying (praśamayan) with his words (vākyaiḥ) someone who was covered (praticchannam) by darkness (tamasā) and, as it were (iva), bewildered (vibhrāntam) and distressed (āturam), spoke (abravīt).
उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते ।
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् ।
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥६॥
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् ।
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥६॥
6. ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate ,
ayaṁ hyapi samāhāraḥ śarīrendriyacetasām ,
vartate pṛthaganyonyamapyapāśritya karmasu.
ayaṁ hyapi samāhāraḥ śarīrendriyacetasām ,
vartate pṛthaganyonyamapyapāśritya karmasu.
6.
ucchedaniṣṭhā na iha asti bhāvaniṣṭhā
na vidyate ayam hi api samāhāraḥ
śarīrendriyacetasām vartate pṛthak
anyonyam api apāśritya karmasu
na vidyate ayam hi api samāhāraḥ
śarīrendriyacetasām vartate pṛthak
anyonyam api apāśritya karmasu
6.
iha ucchedaniṣṭhā na asti bhāvaniṣṭhā
na vidyate hi api ayam
śarīrendriyacetasām samāhāraḥ pṛthak api
anyonyam apāśritya karmasu vartate
na vidyate hi api ayam
śarīrendriyacetasām samāhāraḥ pṛthak api
anyonyam apāśritya karmasu vartate
6.
Here (iha), neither is there (na asti) a doctrine of annihilation (ucchedaniṣṭhā), nor is there found (na vidyate) a doctrine of permanence (bhāvaniṣṭhā). This very (ayam) aggregation (samāhāraḥ) of body, senses, and consciousness (śarīrendriyacetasām) functions (vartate) separately (pṛthak), yet also (api) depending on each other (anyonyam apāśritya) in actions (karmasu).
धातवः पञ्चशाखोऽयं खं वायुर्ज्योतिरम्बु भूः ।
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥७॥
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥७॥
7. dhātavaḥ pañcaśākho'yaṁ khaṁ vāyurjyotirambu bhūḥ ,
te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ.
te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ.
7.
dhātavaḥ pañcaśākhaḥ ayam kham vāyuḥ jyotiḥ ambu
bhūḥ te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ
bhūḥ te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ
7.
ayam pañcaśākhaḥ dhātavaḥ kham vāyuḥ jyotiḥ ambu
bhūḥ te svabhāvena tiṣṭhanti svabhāvataḥ viyujyante
bhūḥ te svabhāvena tiṣṭhanti svabhāvataḥ viyujyante
7.
These (ayam) are the five-branched (pañcaśākhaḥ) fundamental elements (dhātavaḥ): space (kham), air (vāyuḥ), light (jyotiḥ), water (ambu), and earth (bhūḥ). They (te) exist (tiṣṭhanti) according to their own intrinsic nature (svabhāvena) and separate (viyujyante) by their intrinsic nature (svabhāvataḥ).
आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम् ।
एष पञ्चसमाहारः शरीरमिति नैकधा ।
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः ॥८॥
एष पञ्चसमाहारः शरीरमिति नैकधा ।
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः ॥८॥
8. ākāśaṁ vāyurūṣmā ca sneho yaccāpi pārthivam ,
eṣa pañcasamāhāraḥ śarīramiti naikadhā ,
jñānamūṣmā ca vāyuśca trividhaḥ karmasaṁgrahaḥ.
eṣa pañcasamāhāraḥ śarīramiti naikadhā ,
jñānamūṣmā ca vāyuśca trividhaḥ karmasaṁgrahaḥ.
8.
ākāśam vāyuḥ ūṣmā ca snehaḥ yat ca
api pārthivam eṣaḥ pañcasamāhāraḥ
śarīram iti na ekadhā jñānam ūṣmā
ca vāyuḥ ca trividhaḥ karmasaṅgrahaḥ
api pārthivam eṣaḥ pañcasamāhāraḥ
śarīram iti na ekadhā jñānam ūṣmā
ca vāyuḥ ca trividhaḥ karmasaṅgrahaḥ
8.
ākāśam vāyuḥ ūṣmā ca snehaḥ yat ca
api pārthivam eṣaḥ pañcasamāhāraḥ
śarīram iti na ekadhā jñānam ūṣmā
ca vāyuḥ ca trividhaḥ karmasaṅgrahaḥ
api pārthivam eṣaḥ pañcasamāhāraḥ
śarīram iti na ekadhā jñānam ūṣmā
ca vāyuḥ ca trividhaḥ karmasaṅgrahaḥ
8.
Space, air, heat, water, and also the earthly element – this is the five-fold aggregate that constitutes the body, not merely in one uniform way. Knowledge, energetic heat, and vital air (vāyu) – this is the threefold accumulation of actions (karma).
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः ।
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥९॥
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः ॥९॥
9. indriyāṇīndriyārthāśca svabhāvaścetanā manaḥ ,
prāṇāpānau vikāraśca dhātavaścātra niḥsṛtāḥ.
prāṇāpānau vikāraśca dhātavaścātra niḥsṛtāḥ.
9.
indriyāṇi indriyārthāḥ ca svabhāvaḥ cetanā manaḥ
prāṇāpānau vikāraḥ ca dhātavaḥ ca atra niḥsṛtāḥ
prāṇāpānau vikāraḥ ca dhātavaḥ ca atra niḥsṛtāḥ
9.
indriyāṇi indriyārthāḥ ca svabhāvaḥ cetanā manaḥ
prāṇāpānau vikāraḥ ca dhātavaḥ ca atra niḥsṛtāḥ
prāṇāpānau vikāraḥ ca dhātavaḥ ca atra niḥsṛtāḥ
9.
From this [body or aggregate of elements] also emerge the sense organs, their objects, one's intrinsic nature (svabhāva), consciousness, the mind, the vital breaths (prāṇa and apāna), transformations (vikāra), and the bodily constituents (dhātu).
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ।
इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः ॥१०॥
इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः ॥१०॥
10. śravaṇaṁ sparśanaṁ jihvā dṛṣṭirnāsā tathaiva ca ,
indriyāṇīti pañcaite cittapūrvaṁgamā guṇāḥ.
indriyāṇīti pañcaite cittapūrvaṁgamā guṇāḥ.
10.
śravaṇam sparśanam jihvā dṛṣṭiḥ nāsā tathā eva ca
indriyāṇi iti pañca ete cittapūrvaṅgamāḥ guṇāḥ
indriyāṇi iti pañca ete cittapūrvaṅgamāḥ guṇāḥ
10.
śravaṇam sparśanam jihvā dṛṣṭiḥ nāsā tathā eva ca
ete pañca indriyāṇi iti cittapūrvaṅgamāḥ guṇāḥ
ete pañca indriyāṇi iti cittapūrvaṅgamāḥ guṇāḥ
10.
Hearing, touch, the tongue (taste), sight, and similarly the nose (smell) – these five sense organs (indriya) are qualities (guṇa) that are preceded by consciousness (citta).
तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा ।
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ॥११॥
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ॥११॥
11. tatra vijñānasaṁyuktā trividhā vedanā dhruvā ,
sukhaduḥkheti yāmāhuraduḥkhetyasukheti ca.
sukhaduḥkheti yāmāhuraduḥkhetyasukheti ca.
11.
tatra vijñānasaṃyuktā trividhā vedanā dhruvā
sukhaduḥkha iti yām āhuḥ aduḥkha iti asukha iti ca
sukhaduḥkha iti yām āhuḥ aduḥkha iti asukha iti ca
11.
tatra vijñānasaṃyuktā trividhā dhruvā vedanā yām
āhuḥ sukhaduḥkha iti aduḥkha iti asukha iti ca
āhuḥ sukhaduḥkha iti aduḥkha iti asukha iti ca
11.
In that context, there is a constant and threefold feeling (vedanā) associated with discernment (vijñāna). This is what they call 'pleasure and pain' (sukhaduḥkha), and also 'neither pain nor pleasure' (aduḥkha asukha).
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्त्यथ ।
एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये ॥१२॥
एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये ॥१२॥
12. śabdaḥ sparśaśca rūpaṁ ca raso gandhaśca mūrtyatha ,
ete hyāmaraṇātpañca ṣaḍguṇā jñānasiddhaye.
ete hyāmaraṇātpañca ṣaḍguṇā jñānasiddhaye.
12.
śabdaḥ sparśaḥ ca rūpam ca rasaḥ gandhaḥ ca mūrtiḥ
atha | ete hi ā maraṇāt pañca ṣaḍguṇāḥ jñāna-siddhaye
atha | ete hi ā maraṇāt pañca ṣaḍguṇāḥ jñāna-siddhaye
12.
śabdaḥ ca sparśaḥ ca rūpam ca rasaḥ ca gandhaḥ ca atha
mūrtiḥ ete pañca ṣaḍguṇāḥ hi ā maraṇāt jñāna-siddhaye
mūrtiḥ ete pañca ṣaḍguṇāḥ hi ā maraṇāt jñāna-siddhaye
12.
Sound, touch, form, taste, and smell, and then also material embodiment (mūrti) - these five (sensory objects) are indeed the six qualities that endure until death for the attainment of knowledge.
तेषु कर्मनिसर्गश्च सर्वतत्त्वार्थनिश्चयः ।
तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत् ॥१३॥
तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत् ॥१३॥
13. teṣu karmanisargaśca sarvatattvārthaniścayaḥ ,
tamāhuḥ paramaṁ śukraṁ buddhirityavyayaṁ mahat.
tamāhuḥ paramaṁ śukraṁ buddhirityavyayaṁ mahat.
13.
teṣu karmanisargaḥ ca sarvatattvārthaniścayaḥ |
tam āhuḥ paramam śukram buddhiḥ iti avyayam mahat
tam āhuḥ paramam śukram buddhiḥ iti avyayam mahat
13.
teṣu karmanisargaḥ ca sarvatattvārthaniścayaḥ (ca sthaḥ)
tam paramam śukram buddhiḥ iti avyayam mahat āhuḥ
tam paramam śukram buddhiḥ iti avyayam mahat āhuḥ
13.
Among these (qualities), there is the unfolding of action (karma) and the ascertainment of the meaning of all principles. They call that supreme, pure (essence) by the name of intellect (buddhi), which is imperishable and great.
इमं गुणसमाहारमात्मभावेन पश्यतः ।
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ॥१४॥
असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ॥१४॥
14. imaṁ guṇasamāhāramātmabhāvena paśyataḥ ,
asamyagdarśanairduḥkhamanantaṁ nopaśāmyati.
asamyagdarśanairduḥkhamanantaṁ nopaśāmyati.
14.
imam guṇa-samāhāram ātma-bhāvena paśyataḥ |
asamyak-darśanaiḥ duḥkham anantam na upaśāmyati
asamyak-darśanaiḥ duḥkham anantam na upaśāmyati
14.
ātma-bhāvena imam guṇa-samāhāram paśyataḥ
asamyak-darśanaiḥ anantam duḥkham na upaśāmyati
asamyak-darśanaiḥ anantam duḥkham na upaśāmyati
14.
For one who perceives this aggregate of qualities (guṇa) with self-identification (ātma-bhāva), endless suffering (duḥkha) does not cease due to incorrect views.
अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि ।
वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः ॥१५॥
वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः ॥१५॥
15. anātmeti ca yaddṛṣṭaṁ tenāhaṁ na mametyapi ,
vartate kimadhiṣṭhānā prasaktā duḥkhasaṁtatiḥ.
vartate kimadhiṣṭhānā prasaktā duḥkhasaṁtatiḥ.
15.
anātma iti ca yat dṛṣṭam tena aham na mama iti api
| vartate kim adhiṣṭhānā prasaktā duḥkha-saṃtatiḥ
| vartate kim adhiṣṭhānā prasaktā duḥkha-saṃtatiḥ
15.
yat ca anātma iti dṛṣṭam tena aham na mama iti api
(bhavati) prasaktā duḥkha-saṃtatiḥ kim adhiṣṭhānā vartate?
(bhavati) prasaktā duḥkha-saṃtatiḥ kim adhiṣṭhānā vartate?
15.
And when something is seen as 'not-self (anātman)', from that arises the notion 'I am not' and 'this is not mine'. What, then, is the basis (adhiṣṭhāna) for this ensuing, continuous stream of suffering (duḥkha-saṃtati)?
तत्र सम्यङ्मनो नाम त्यागशास्त्रमनुत्तमम् ।
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥१६॥
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥१६॥
16. tatra samyaṅmano nāma tyāgaśāstramanuttamam ,
śṛṇu yattava mokṣāya bhāṣyamāṇaṁ bhaviṣyati.
śṛṇu yattava mokṣāya bhāṣyamāṇaṁ bhaviṣyati.
16.
tatra samyak manaḥ nāma tyāgaśāstram anuttamam
śṛṇu yat tava mokṣāya bhāṣyamāṇam bhaviṣyati
śṛṇu yat tava mokṣāya bhāṣyamāṇam bhaviṣyati
16.
tatra tava mokṣāya yat bhāṣyamāṇam bhaviṣyati,
(tat) anuttamam tyāgaśāstram samyak manaḥ nāma śṛṇu
(tat) anuttamam tyāgaśāstram samyak manaḥ nāma śṛṇu
16.
Now, listen to this unsurpassed teaching on renunciation (tyāga), named 'Right Mind,' which, when explained, will lead to your liberation (mokṣa).
त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ।
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः ॥१७॥
नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः ॥१७॥
17. tyāga eva hi sarveṣāmuktānāmapi karmaṇām ,
nityaṁ mithyāvinītānāṁ kleśo duḥkhāvaho mataḥ.
nityaṁ mithyāvinītānāṁ kleśo duḥkhāvaho mataḥ.
17.
tyāgaḥ eva hi sarveṣām uktānām api karmaṇām
nityam mithyāvinītānām kleśaḥ duḥkhāvahaḥ mataḥ
nityam mithyāvinītānām kleśaḥ duḥkhāvahaḥ mataḥ
17.
hi sarveṣām uktānām api karmaṇām tyāgaḥ eva
nityam mithyāvinītānām duḥkhāvahaḥ kleśaḥ mataḥ
nityam mithyāvinītānām duḥkhāvahaḥ kleśaḥ mataḥ
17.
Indeed, among all the actions (karma) that have been spoken of, renunciation (tyāga) alone is considered by those who are constantly falsely humble or wrongly disciplined as an affliction (kleśa) that brings misery.
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि ।
सुखत्यागे तपोयोगः सर्वत्यागे समापना ॥१८॥
सुखत्यागे तपोयोगः सर्वत्यागे समापना ॥१८॥
18. dravyatyāge tu karmāṇi bhogatyāge vratānyapi ,
sukhatyāge tapoyogaḥ sarvatyāge samāpanā.
sukhatyāge tapoyogaḥ sarvatyāge samāpanā.
18.
dravyattyāge tu karmāṇi bhogattyāge vratāni
api sukhatyāge tapoyogaḥ sarvattyāge samāpanā
api sukhatyāge tapoyogaḥ sarvattyāge samāpanā
18.
tu dravyattyāge karmāṇi (bhavanti);
bhogattyāge vratāni api (bhavanti);
sukhatyāge tapoyogaḥ (bhavati);
sarvattyāge samāpanā (bhavati)
bhogattyāge vratāni api (bhavanti);
sukhatyāge tapoyogaḥ (bhavati);
sarvattyāge samāpanā (bhavati)
18.
However, with the renunciation (tyāga) of material possessions come various actions (karma); with the renunciation of enjoyments, even vows (vrata) are included; with the renunciation of pleasure, there is the practice of austerity (tapas) and meditative discipline (yoga); and with the renunciation of everything, there is ultimate completion.
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ।
विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत् ॥१९॥
विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत् ॥१९॥
19. tasya mārgo'yamadvaidhaḥ sarvatyāgasya darśitaḥ ,
viprahāṇāya duḥkhasya durgatirhyanyathā bhavet.
viprahāṇāya duḥkhasya durgatirhyanyathā bhavet.
19.
tasya mārgaḥ ayam advaiḍhaḥ sarvatyāgasya darśitaḥ
viprahāṇāya duḥkhasya durgatiḥ hi anyathā bhavet
viprahāṇāya duḥkhasya durgatiḥ hi anyathā bhavet
19.
tasya sarvatyāgasya ayam advaiḍhaḥ mārgaḥ duḥkhasya
viprahāṇāya darśitaḥ; hi anyathā durgatiḥ bhavet
viprahāṇāya darśitaḥ; hi anyathā durgatiḥ bhavet
19.
This unambiguous path of complete renunciation (tyāga) has been revealed for the complete eradication of suffering (duḥkha), for otherwise, a miserable state (durgati) would indeed result.
पञ्च ज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि ।
मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु ॥२०॥
मनःषष्ठानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु ॥२०॥
20. pañca jñānendriyāṇyuktvā manaḥṣaṣṭhāni cetasi ,
manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu.
manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu.
20.
pañca jñānendriyāṇi uktvā manaḥṣaṣṭhāni cetasi
manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu
manaḥṣaṣṭhāni vakṣyāmi pañca karmendriyāṇi tu
20.
uktvā pañca jñānendriyāṇi manaḥṣaṣṭhāni cetasi
vakṣyāmi pañca karmendriyāṇi tu manaḥṣaṣṭhāni
vakṣyāmi pañca karmendriyāṇi tu manaḥṣaṣṭhāni
20.
Having described the five organs of knowledge (jñānendriya) with the mind as the sixth, which reside in consciousness (cetas), I shall now explain the five organs of action (karmendriya), again considering the mind as the sixth.
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् ।
प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम् ॥२१॥
प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम् ॥२१॥
21. hastau karmendriyaṁ jñeyamatha pādau gatīndriyam ,
prajanānandayoḥ śepho visarge pāyurindriyam.
prajanānandayoḥ śepho visarge pāyurindriyam.
21.
hastau karmendriyaṃ jñeyam atha pādau gatīndriyam
prajanānandayoḥ śephaḥ visarge pāyuḥ indriyam
prajanānandayoḥ śephaḥ visarge pāyuḥ indriyam
21.
hastau karmendriyaṃ jñeyam atha pādau gatīndriyam
śephaḥ prajanānandayoḥ pāyuḥ indriyam visarge
śephaḥ prajanānandayoḥ pāyuḥ indriyam visarge
21.
The two hands should be understood as organs of action (karmendriya), and the two feet as organs of movement. The penis (śepha) is for procreation and pleasure, while the anus (pāyu) is the organ for excretion.
वाक्तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः ।
एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः ॥२२॥
एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः ॥२२॥
22. vāktu śabdaviśeṣārthaṁ gatiṁ pañcānvitāṁ viduḥ ,
evamekādaśaitāni buddhyā tvavasṛjenmanaḥ.
evamekādaśaitāni buddhyā tvavasṛjenmanaḥ.
22.
vāc tu śabdaviśeṣārtham gatim pañcānvitām viduḥ
| evam ekādaśa etāni buddhyā tu avasṛjet manaḥ
| evam ekādaśa etāni buddhyā tu avasṛjet manaḥ
22.
vāc tu śabdaviśeṣārtham viduḥ gatim pañcānvitām
evam buddhyā avasṛjet manaḥ etāni ekādaśa
evam buddhyā avasṛjet manaḥ etāni ekādaśa
22.
Speech (vāc) is indeed for conveying specific sounds and their meanings. They consider movement (gati) to be associated with five [functions]. In this manner, one should, by means of the intellect (buddhi), direct the mind (manas) along with these eleven [senses and organs].
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे ।
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥२३॥
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः ॥२३॥
23. karṇau śabdaśca cittaṁ ca trayaḥ śravaṇasaṁgrahe ,
tathā sparśe tathā rūpe tathaiva rasagandhayoḥ.
tathā sparśe tathā rūpe tathaiva rasagandhayoḥ.
23.
karṇau śabdaḥ ca cittam ca trayaḥ śravaṇasaṃgrahe
| tathā sparśe tathā rūpe tathā eva rasagandhayoḥ
| tathā sparśe tathā rūpe tathā eva rasagandhayoḥ
23.
karṇau śabdaḥ ca cittam ca trayaḥ śravaṇasaṃgrahe
tathā sparśe tathā rūpe tathā eva rasagandhayoḥ
tathā sparśe tathā rūpe tathā eva rasagandhayoḥ
23.
The two ears, sound, and the mind/consciousness (citta) – these three constitute the apprehension of sound (śravaṇa). Similarly, the same applies to touch, to form/sight, and likewise to taste and smell.
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये ।
येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः ॥२४॥
येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः ॥२४॥
24. evaṁ pañcatrikā hyete guṇāstadupalabdhaye ,
yena yastrividho bhāvaḥ paryāyātsamupasthitaḥ.
yena yastrividho bhāvaḥ paryāyātsamupasthitaḥ.
24.
evam pañcatrikāḥ hi ete guṇāḥ tat upalabdhaye
yena yaḥ trividhaḥ bhāvaḥ paryāyāt samupasthitaḥ
yena yaḥ trividhaḥ bhāvaḥ paryāyāt samupasthitaḥ
24.
evam hi ete pañcatrikāḥ guṇāḥ tat upalabdhaye
yena yaḥ trividhaḥ bhāvaḥ paryāyāt samupasthitaḥ
yena yaḥ trividhaḥ bhāvaḥ paryāyāt samupasthitaḥ
24.
Thus, these qualities (guṇas), structured as five-triads, exist for their apprehension. Through them, each of the threefold states of being (bhāva) manifests in turn.
सात्त्विको राजसश्चैव तामसश्चैव ते त्रयः ।
त्रिविधा वेदना येषु प्रसूता सर्वसाधना ॥२५॥
त्रिविधा वेदना येषु प्रसूता सर्वसाधना ॥२५॥
25. sāttviko rājasaścaiva tāmasaścaiva te trayaḥ ,
trividhā vedanā yeṣu prasūtā sarvasādhanā.
trividhā vedanā yeṣu prasūtā sarvasādhanā.
25.
sāttvikaḥ rājasaḥ ca eva tāmasaḥ ca eva te
trayaḥ trividhā vedanā yeṣu prasūtā sarvasādhanā
trayaḥ trividhā vedanā yeṣu prasūtā sarvasādhanā
25.
sāttvikaḥ rājasaḥ ca eva tāmasaḥ ca eva te
trayaḥ yeṣu trividhā vedanā sarvasādhanā prasūtā
trayaḥ yeṣu trividhā vedanā sarvasādhanā prasūtā
25.
These three – the sattvic, rajasic, and tamasic – are those in which threefold sensations (vedanā), possessing all instruments (sādhana), are produced.
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ॥२६॥
अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ॥२६॥
26. praharṣaḥ prītirānandaḥ sukhaṁ saṁśāntacittatā ,
akutaścitkutaścidvā cittataḥ sāttviko guṇaḥ.
akutaścitkutaścidvā cittataḥ sāttviko guṇaḥ.
26.
praharṣaḥ prītiḥ ānandaḥ sukham saṃśāntacittatā
akutaścit kutaścit vā cittataḥ sāttvikaḥ guṇaḥ
akutaścit kutaścit vā cittataḥ sāttvikaḥ guṇaḥ
26.
praharṣaḥ prītiḥ ānandaḥ sukham saṃśāntacittatā
akutaścit kutaścit vā cittataḥ sāttvikaḥ guṇaḥ
akutaścit kutaścit vā cittataḥ sāttvikaḥ guṇaḥ
26.
Great joy, delight, bliss (ānanda), happiness, and a tranquil state of mind – these constitute the sattvic quality (guṇa), originating from the mind (citta), whether without a specific cause or with one.
अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा ।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥२७॥
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥२७॥
27. atuṣṭiḥ paritāpaśca śoko lobhastathākṣamā ,
liṅgāni rajasastāni dṛśyante hetvahetutaḥ.
liṅgāni rajasastāni dṛśyante hetvahetutaḥ.
27.
atuṣṭiḥ paritāpaḥ ca śokaḥ lobhaḥ tathā akṣamā
liṅgāni rajasaḥ tāni dṛśyante hetu ahetutaḥ
liṅgāni rajasaḥ tāni dṛśyante hetu ahetutaḥ
27.
atuṣṭiḥ paritāpaḥ ca śokaḥ lobhaḥ tathā akṣamā
tāni rajasaḥ liṅgāni hetu ahetutaḥ dṛśyante
tāni rajasaḥ liṅgāni hetu ahetutaḥ dṛśyante
27.
Dissatisfaction, anguish, sorrow, greed, and impatience – these are the signs that are seen of the rajasic quality (rajas), whether with or without a specific cause.
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।
कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः ॥२८॥
कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः ॥२८॥
28. avivekastathā mohaḥ pramādaḥ svapnatandritā ,
kathaṁcidapi vartante vividhāstāmasā guṇāḥ.
kathaṁcidapi vartante vividhāstāmasā guṇāḥ.
28.
avivekaḥ tathā mohaḥ pramādaḥ svapnatandritā
kathaṃcit api vartante vividhāḥ tāmasāḥ guṇāḥ
kathaṃcit api vartante vividhāḥ tāmasāḥ guṇāḥ
28.
avivekaḥ mohaḥ pramādaḥ svapnatandritā tathā
vividhāḥ tāmasāḥ guṇāḥ kathaṃcit api vartante
vividhāḥ tāmasāḥ guṇāḥ kathaṃcit api vartante
28.
Various qualities of inertia (tamas), such as lack of discernment, delusion, heedlessness, sleep, and lethargy, somehow manifest.
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा ॥२९॥
वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा ॥२९॥
29. tatra yatprītisaṁyuktaṁ kāye manasi vā bhavet ,
vartate sāttviko bhāva ityapekṣeta tattathā.
vartate sāttviko bhāva ityapekṣeta tattathā.
29.
tatra yat prītisaṃyuktam kāye manasi vā bhavet
vartate sāttvikaḥ bhāvaḥ iti apekṣeta tat tathā
vartate sāttvikaḥ bhāvaḥ iti apekṣeta tat tathā
29.
tatra yat prītisaṃyuktam kāye vā manasi bhavet,
sāttvikaḥ bhāvaḥ vartate iti tat tathā apekṣeta
sāttvikaḥ bhāvaḥ vartate iti tat tathā apekṣeta
29.
Whatever (state) manifests in the body or mind that is conjoined with joy should be regarded as a sattvic (sāttvika) state of being (bhāva). One should accordingly recognize it as such.
यत्तु संतापसंयुक्तमप्रीतिकरमात्मनः ।
प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत् ॥३०॥
प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत् ॥३०॥
30. yattu saṁtāpasaṁyuktamaprītikaramātmanaḥ ,
pravṛttaṁ raja ityeva tatastadabhicintayet.
pravṛttaṁ raja ityeva tatastadabhicintayet.
30.
yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ
pravṛttam rajaḥ iti eva tataḥ tat abhicintayet
pravṛttam rajaḥ iti eva tataḥ tat abhicintayet
30.
yat tu saṃtāpasaṃyuktam ātmanaḥ aprītikaram [ca] [bhavati],
tat pravṛttam rajaḥ eva iti tataḥ abhicintayet
tat pravṛttam rajaḥ eva iti tataḥ abhicintayet
30.
Whatever, however, is associated with suffering and causes displeasure to the self (ātman) - one should then consider that as the manifestation of the quality of passion (rajas).
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥३१॥
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥३१॥
31. atha yanmohasaṁyuktaṁ kāye manasi vā bhavet ,
apratarkyamavijñeyaṁ tamastadupadhārayet.
apratarkyamavijñeyaṁ tamastadupadhārayet.
31.
atha yat mohasaṃyuktam kāye manasi vā bhavet
apratarkyam avijñeyam tamas tat upadhārayet
apratarkyam avijñeyam tamas tat upadhārayet
31.
atha yat mohasaṃyuktam apratarkyam avijñeyam kāye vā manasi bhavet,
tat tamas upadhārayet
tat tamas upadhārayet
31.
Now, whatever manifests in the body or mind that is conjoined with delusion, inconceivable, and unknowable - one should understand that as the quality of inertia (tamas).
तद्धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः ।
नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा ॥३२॥
नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा ॥३२॥
32. taddhi śrotrāśrayaṁ bhūtaṁ śabdaḥ śrotraṁ samāśritaḥ ,
nobhayaṁ śabdavijñāne vijñānasyetarasya vā.
nobhayaṁ śabdavijñāne vijñānasyetarasya vā.
32.
tat hi śrotra-āśrayam bhūtam śabdaḥ śrotram samāśritaḥ
na ubhayam śabda-vijñāne vijñānasya itarasya vā
na ubhayam śabda-vijñāne vijñānasya itarasya vā
32.
hi śabdaḥ tat śrotra-āśrayam bhūtam; śrotram samāśritaḥ (asti).
ubhayam śabda-vijñāne na (asti),
vā itarasya vijñānasya (api na asti).
ubhayam śabda-vijñāne na (asti),
vā itarasya vijñānasya (api na asti).
32.
Indeed, sound (śabda) is an entity that relies on the ear, and the ear relies on sound. Yet, neither the sound nor the ear constitutes the knowledge of sound, nor the knowledge of anything else.
एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥३३॥
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥३३॥
33. evaṁ tvakcakṣuṣī jihvā nāsikā caiva pañcamī ,
sparśe rūpe rase gandhe tāni ceto manaśca tat.
sparśe rūpe rase gandhe tāni ceto manaśca tat.
33.
evam tvak-cakṣuṣī jihvā nāsikā ca eva pañcamī
sparśe rūpe rase gandhe tāni cetaḥ manaḥ ca tat
sparśe rūpe rase gandhe tāni cetaḥ manaḥ ca tat
33.
evam tvak-cakṣuṣī,
jihvā,
ca eva pañcamī nāsikā (vartante); (tāni sambandhitāni) sparśe,
rūpe,
rase,
gandhe (ca).
tāni cetaḥ,
ca tat manaḥ (bhavati).
jihvā,
ca eva pañcamī nāsikā (vartante); (tāni sambandhitāni) sparśe,
rūpe,
rase,
gandhe (ca).
tāni cetaḥ,
ca tat manaḥ (bhavati).
33.
Similarly, the skin and eyes, the tongue, and the nose as the fifth (sense organ), are associated with touch, form, taste, and smell respectively. These (senses) are awareness (cetas), and that (awareness) is the mind (manas).
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति ।
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥३४॥
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥३४॥
34. svakarmayugapadbhāvo daśasveteṣu tiṣṭhati ,
cittamekādaśaṁ viddhi buddhirdvādaśamī bhavet.
cittamekādaśaṁ viddhi buddhirdvādaśamī bhavet.
34.
sva-karma-yugapad-bhāvaḥ daśasu eteṣu tiṣṭhati
cittam ekādaśam viddhi buddhiḥ dvādaśamī bhavet
cittam ekādaśam viddhi buddhiḥ dvādaśamī bhavet
34.
sva-karma-yugapad-bhāvaḥ eteṣu daśasu tiṣṭhati.
(tvam) cittam ekādaśam viddhi,
(ca) buddhiḥ dvādaśamī bhavet.
(tvam) cittam ekādaśam viddhi,
(ca) buddhiḥ dvādaśamī bhavet.
34.
The simultaneous functioning of their respective actions exists among these ten (senses). Know *citta* (mind-stuff) to be the eleventh, and the intellect (*buddhi*) should be the twelfth.
तेषामयुगपद्भाव उच्छेदो नास्ति तामसः ।
आस्थितो युगपद्भावे व्यवहारः स लौकिकः ॥३५॥
आस्थितो युगपद्भावे व्यवहारः स लौकिकः ॥३५॥
35. teṣāmayugapadbhāva ucchedo nāsti tāmasaḥ ,
āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ.
āsthito yugapadbhāve vyavahāraḥ sa laukikaḥ.
35.
teṣām a-yugapad-bhāvaḥ ucchedaḥ na asti tāmasaḥ
āsthitaḥ yugapad-bhāve vyavahāraḥ sa laukikaḥ
āsthitaḥ yugapad-bhāve vyavahāraḥ sa laukikaḥ
35.
teṣām a-yugapad-bhāvaḥ (asti); tāmasaḥ ucchedaḥ na asti.
sa laukikaḥ vyavahāraḥ yugapad-bhāve āsthitaḥ (asti).
sa laukikaḥ vyavahāraḥ yugapad-bhāve āsthitaḥ (asti).
35.
For them (these faculties), the state of non-simultaneous functioning does not constitute an ignorant ("tāmasa") destruction. That worldly activity (vyavahāra) is established in the state of simultaneous functioning.
इन्द्रियाण्यवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम् ।
चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः ॥३६॥
चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः ॥३६॥
36. indriyāṇyavasṛjyāpi dṛṣṭvā pūrvaṁ śrutāgamam ,
cintayannānuparyeti tribhirevānvito guṇaiḥ.
cintayannānuparyeti tribhirevānvito guṇaiḥ.
36.
indriyāṇi avasṛjya api dṛṣṭvā pūrvam śrutāgamam
cintayan na anuparyeti tribhiḥ eva anvitaḥ guṇaiḥ
cintayan na anuparyeti tribhiḥ eva anvitaḥ guṇaiḥ
36.
indriyāṇi avasṛjya api pūrvam śrutāgamam dṛṣṭvā
cintayan na anuparyeti tribhiḥ eva guṇaiḥ anvitaḥ
cintayan na anuparyeti tribhiḥ eva guṇaiḥ anvitaḥ
36.
Even if one withdraws the senses and has previously apprehended scriptural knowledge, one who continues to reflect does not entirely escape, remaining indeed endowed with the three qualities (guṇas).
यत्तमोपहतं चित्तमाशु संचारमध्रुवम् ।
करोत्युपरमं काले तदाहुस्तामसं सुखम् ॥३७॥
करोत्युपरमं काले तदाहुस्तामसं सुखम् ॥३७॥
37. yattamopahataṁ cittamāśu saṁcāramadhruvam ,
karotyuparamaṁ kāle tadāhustāmasaṁ sukham.
karotyuparamaṁ kāle tadāhustāmasaṁ sukham.
37.
yat tamaḥ upahatam cittam āśu saṃcāram adhruvam
karoti uparamam kāle tat āhuḥ tāmasam sukham
karoti uparamam kāle tat āhuḥ tāmasam sukham
37.
yat cittam tamaḥ upahatam āśu saṃcāram adhruvam
kāle uparamam karoti tat tāmasam sukham āhuḥ
kāle uparamam karoti tat tāmasam sukham āhuḥ
37.
When the mind (citta) is overcome by darkness (tamas), is swift in its movements, and is unsteady, and yet finds cessation over time, they call that pleasure (sukham) of the quality of inertia (tamas).
यद्यदागमसंयुक्तं न कृत्स्नमुपशाम्यति ।
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ॥३८॥
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम् ॥३८॥
38. yadyadāgamasaṁyuktaṁ na kṛtsnamupaśāmyati ,
atha tatrāpyupādatte tamo vyaktamivānṛtam.
atha tatrāpyupādatte tamo vyaktamivānṛtam.
38.
yat yat āgama saṃyuktam na kṛtsnam upaśāmyati
atha tatra api upādatte tamaḥ vyaktam iva anṛtam
atha tatra api upādatte tamaḥ vyaktam iva anṛtam
38.
yat yat āgama saṃyuktam na kṛtsnam upaśāmyati
atha tatra api tamaḥ upādatte vyaktam iva anṛtam
atha tatra api tamaḥ upādatte vyaktam iva anṛtam
38.
When whatever is associated with scriptural tradition does not entirely bring peace, then even in that state, one grasps darkness (tamas), which manifests as if it were untruth.
एवमेष प्रसंख्यातः स्वकर्मप्रत्ययी गुणः ।
कथंचिद्वर्तते सम्यक्केषांचिद्वा न वर्तते ॥३९॥
कथंचिद्वर्तते सम्यक्केषांचिद्वा न वर्तते ॥३९॥
39. evameṣa prasaṁkhyātaḥ svakarmapratyayī guṇaḥ ,
kathaṁcidvartate samyakkeṣāṁcidvā na vartate.
kathaṁcidvartate samyakkeṣāṁcidvā na vartate.
39.
evam eṣaḥ prasaṃkhyātaḥ svakarmapratyayī guṇaḥ
kathaṃcit vartate samyak keṣāṃcit vā na vartate
kathaṃcit vartate samyak keṣāṃcit vā na vartate
39.
evam eṣaḥ guṇaḥ prasaṃkhyātaḥ svakarmapratyayī keṣāṃcit
kathaṃcit samyak vartate vā keṣāṃcit na vartate
kathaṃcit samyak vartate vā keṣāṃcit na vartate
39.
Thus, this quality (guṇa), which has been described as based on one's own actions (karma), operates properly to some extent for some, or for others, it does not operate at all.
एवमाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः ।
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥४०॥
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥४०॥
40. evamāhuḥ samāhāraṁ kṣetramadhyātmacintakāḥ ,
sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate.
sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate.
40.
evam āhuḥ samāhāram kṣetram adhyātmacintakāḥ
sthitaḥ manasi yaḥ bhāvaḥ saḥ vai kṣetrajñaḥ ucyate
sthitaḥ manasi yaḥ bhāvaḥ saḥ vai kṣetrajñaḥ ucyate
40.
adhyātmacintakāḥ samāhāram kṣetram evam āhuḥ yaḥ
bhāvaḥ manasi sthitaḥ saḥ vai kṣetrajñaḥ ucyate
bhāvaḥ manasi sthitaḥ saḥ vai kṣetrajñaḥ ucyate
40.
Spiritual philosophers (adhyātmacintakāḥ) declare the aggregate to be the field. That state of being which resides in the mind is indeed called the knower of the field.
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् ।
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः ॥४१॥
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः ॥४१॥
41. evaṁ sati ka ucchedaḥ śāśvato vā kathaṁ bhavet ,
svabhāvādvartamāneṣu sarvabhūteṣu hetutaḥ.
svabhāvādvartamāneṣu sarvabhūteṣu hetutaḥ.
41.
evam sati kaḥ ucchedaḥ śāśvataḥ vā katham bhavet
svabhāvāt vartamāneṣu sarvabhūteṣu hetutaḥ
svabhāvāt vartamāneṣu sarvabhūteṣu hetutaḥ
41.
evam sati kaḥ ucchedaḥ vā śāśvataḥ katham bhavet?
svabhāvāt vartamāneṣu sarvabhūteṣu hetutaḥ
svabhāvāt vartamāneṣu sarvabhūteṣu hetutaḥ
41.
If this is so, then how can there be any destruction, or how can anything be eternal? This holds for all beings that exist according to their intrinsic nature (dharma), by virtue of a cause.
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च ।
न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः ॥४२॥
न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः ॥४२॥
42. yathārṇavagatā nadyo vyaktīrjahati nāma ca ,
na ca svatāṁ niyacchanti tādṛśaḥ sattvasaṁkṣayaḥ.
na ca svatāṁ niyacchanti tādṛśaḥ sattvasaṁkṣayaḥ.
42.
yathā arṇavagatāḥ nadyaḥ vyaktiyaḥ jahati nāma ca
na ca svatām niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ
na ca svatām niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ
42.
yathā arṇavagatāḥ nadyaḥ vyaktiyaḥ nāma ca jahati,
ca svatām na niyacchanti,
tādṛśaḥ sattvasaṃkṣayaḥ
ca svatām na niyacchanti,
tādṛśaḥ sattvasaṃkṣayaḥ
42.
Just as rivers entering the ocean abandon their individual forms and names, yet do not lose their fundamental nature, so too is the cessation of being.
एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत् ।
प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः ॥४३॥
प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः ॥४३॥
43. evaṁ sati kutaḥ saṁjñā pretyabhāve punarbhavet ,
pratisaṁmiśrite jīve gṛhyamāṇe ca madhyataḥ.
pratisaṁmiśrite jīve gṛhyamāṇe ca madhyataḥ.
43.
evam sati kutaḥ saṃjñā pretyabhāve punaḥ bhavet
pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ
pratisaṃmiśrite jīve gṛhyamāṇe ca madhyataḥ
43.
evam sati jīve pratisaṃmiśrite ca madhyataḥ gṛhyamāṇe,
kutaḥ pretyabhāve punaḥ saṃjñā bhavet?
kutaḥ pretyabhāve punaḥ saṃjñā bhavet?
43.
If this is so, then how could consciousness possibly arise again in a future existence, when the living being is completely mingled (with other elements) and apprehended from within?
इमां तु यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः ।
न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् ॥४४॥
न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् ॥४४॥
44. imāṁ tu yo veda vimokṣabuddhi;mātmānamanvicchati cāpramattaḥ ,
na lipyate karmaphalairaniṣṭaiḥ; patraṁ bisasyeva jalena siktam.
na lipyate karmaphalairaniṣṭaiḥ; patraṁ bisasyeva jalena siktam.
44.
imām tu yaḥ veda vimokṣabuddhim
ātmānam anvicchati ca apramattaḥ
na lipyate karmaphalaiḥ aniṣṭaiḥ
patram bisasya iva jalena siktam
ātmānam anvicchati ca apramattaḥ
na lipyate karmaphalaiḥ aniṣṭaiḥ
patram bisasya iva jalena siktam
44.
yaḥ tu imām vimokṣabuddhim veda ca apramattaḥ ātmānam anvicchati,
saḥ aniṣṭaiḥ karmaphalaiḥ na lipyate,
bisasya patram jalena siktam iva
saḥ aniṣṭaiḥ karmaphalaiḥ na lipyate,
bisasya patram jalena siktam iva
44.
But he who knows this understanding of liberation (mokṣa) and diligently seeks the Self (ātman) is not tainted by undesirable results of action (karma), just as a lotus leaf is not moistened by water.
दृढैश्च पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च ।
यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ।
श्रुतिप्रमाणागममङ्गलैश्च शेते जरामृत्युभयादतीतः ॥४५॥
यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ।
श्रुतिप्रमाणागममङ्गलैश्च शेते जरामृत्युभयादतीतः ॥४५॥
45. dṛḍhaiśca pāśairbahubhirvimuktaḥ; prajānimittairapi daivataiśca ,
yadā hyasau sukhaduḥkhe jahāti; muktastadāgryāṁ gatimetyaliṅgaḥ ,
śrutipramāṇāgamamaṅgalaiśca; śete jarāmṛtyubhayādatītaḥ.
yadā hyasau sukhaduḥkhe jahāti; muktastadāgryāṁ gatimetyaliṅgaḥ ,
śrutipramāṇāgamamaṅgalaiśca; śete jarāmṛtyubhayādatītaḥ.
45.
dṛḍhaiḥ ca pāśaiḥ bahubhiḥ vimuktaḥ prajānimittaiḥ
api daivataiḥ ca yadā hi asau sukhaduḥkhe jahāti
muktaḥ tadā agryām gatim eti aliṅgaḥ
śrutipramāṇāgamamaṅgalaiḥ ca śete jarāmṛtyubhayāt atītaḥ
api daivataiḥ ca yadā hi asau sukhaduḥkhe jahāti
muktaḥ tadā agryām gatim eti aliṅgaḥ
śrutipramāṇāgamamaṅgalaiḥ ca śete jarāmṛtyubhayāt atītaḥ
45.
yadā hi asau dṛḍhaiḥ ca bahubhiḥ pāśaiḥ,
prajānimittaiḥ api ca daivataiḥ vimuktaḥ,
sukhaduḥkhe jahāti,
tadā muktaḥ aliṅgaḥ agryām gatim eti.
ca śrutipramāṇāgamamaṅgalaiḥ atītaḥ jarāmṛtyubhayāt śete
prajānimittaiḥ api ca daivataiḥ vimuktaḥ,
sukhaduḥkhe jahāti,
tadā muktaḥ aliṅgaḥ agryām gatim eti.
ca śrutipramāṇāgamamaṅgalaiḥ atītaḥ jarāmṛtyubhayāt śete
45.
And when that person, freed from many strong bonds - those caused by progeny and even by deities - abandons pleasure and pain (sukha-duḥkha), then, liberated (mokṣa) and without any distinguishing attributes, he attains the supreme state. Honored by sacred texts (śruti), valid knowledge (pramāṇa), and revered traditions (āgama), he rests, having transcended the fear of old age and death.
क्षीणे च पुण्ये विगते च पापे ततोनिमित्ते च फले विनष्टे ।
अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महद्ध्यसक्ताः ॥४६॥
अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महद्ध्यसक्ताः ॥४६॥
46. kṣīṇe ca puṇye vigate ca pāpe; tatonimitte ca phale vinaṣṭe ,
alepamākāśamaliṅgameva;māsthāya paśyanti mahaddhyasaktāḥ.
alepamākāśamaliṅgameva;māsthāya paśyanti mahaddhyasaktāḥ.
46.
kṣīṇe ca puṇye vigate ca pāpe tataḥ animitte ca phale vinaṣṭe
alepam ākāśam aliṅgam evam āsthāya paśyanti mahad asaktāḥ
alepam ākāśam aliṅgam evam āsthāya paśyanti mahad asaktāḥ
46.
ca puṇye kṣīṇe,
ca pāpe vigate,
ca tataḥ animitte phale vinaṣṭe,
tadā mahad asaktāḥ evam āsthāya alepam ākāśam aliṅgam paśyanti
ca pāpe vigate,
ca tataḥ animitte phale vinaṣṭe,
tadā mahad asaktāḥ evam āsthāya alepam ākāśam aliṅgam paśyanti
46.
And when merit (puṇya) is exhausted, and sin (pāpa) is removed, and the results (phala), being without further cause, are completely destroyed, then, the great non-attached ones (mahant), by firmly establishing themselves in this way, perceive [reality] as undefiled, like space (ākāśa), and without distinguishing attributes.
यथोर्णनाभिः परिवर्तमानस्तन्तुक्षये तिष्ठति पात्यमानः ।
तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्ट इवाद्रिमर्च्छन् ॥४७॥
तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्ट इवाद्रिमर्च्छन् ॥४७॥
47. yathorṇanābhiḥ parivartamāna;stantukṣaye tiṣṭhati pātyamānaḥ ,
tathā vimuktaḥ prajahāti duḥkhaṁ; vidhvaṁsate loṣṭa ivādrimarcchan.
tathā vimuktaḥ prajahāti duḥkhaṁ; vidhvaṁsate loṣṭa ivādrimarcchan.
47.
yathā ūrṇanābhiḥ parivartamānaḥ
tantukṣaye tiṣṭhati pātyamānaḥ
tathā vimuktaḥ prajahāti duḥkham
vidhvaṃsate loṣṭaḥ iva adrim ṛcchan
tantukṣaye tiṣṭhati pātyamānaḥ
tathā vimuktaḥ prajahāti duḥkham
vidhvaṃsate loṣṭaḥ iva adrim ṛcchan
47.
yathā ūrṇanābhiḥ parivartamānaḥ tantukṣaye pātyamānaḥ tiṣṭhati,
tathā vimuktaḥ duḥkham prajahāti; (tat duḥkham) loṣṭaḥ adrim ṛcchan iva vidhvaṃsate
tathā vimuktaḥ duḥkham prajahāti; (tat duḥkham) loṣṭaḥ adrim ṛcchan iva vidhvaṃsate
47.
Just as a spider, constantly moving, stops and falls when its thread (tantu) is exhausted, so too, the liberated one abandons suffering (duḥkha), and that suffering is destroyed, like a clod of earth disintegrating upon striking a mountain.
यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथावत् ।
विहाय गच्छत्यनवेक्षमाणस्तथा विमुक्तो विजहाति दुःखम् ॥४८॥
विहाय गच्छत्यनवेक्षमाणस्तथा विमुक्तो विजहाति दुःखम् ॥४८॥
48. yathā ruruḥ śṛṅgamatho purāṇaṁ; hitvā tvacaṁ vāpyurago yathāvat ,
vihāya gacchatyanavekṣamāṇa;stathā vimukto vijahāti duḥkham.
vihāya gacchatyanavekṣamāṇa;stathā vimukto vijahāti duḥkham.
48.
yathā ruruḥ śṛṅgam atha u purāṇam
hitvā tvacam vā api uragaḥ
yathāvat vihāya gacchati anavekṣamāṇaḥ
tathā vimuktaḥ vijahāti duḥkham
hitvā tvacam vā api uragaḥ
yathāvat vihāya gacchati anavekṣamāṇaḥ
tathā vimuktaḥ vijahāti duḥkham
48.
yathā ruruḥ purāṇam śṛṅgam hitvā,
vā api uragaḥ yathāvat tvacam vihāya anavekṣamāṇaḥ gacchati,
tathā vimuktaḥ duḥkham vijahāti.
vā api uragaḥ yathāvat tvacam vihāya anavekṣamāṇaḥ gacchati,
tathā vimuktaḥ duḥkham vijahāti.
48.
Just as a deer (ruru) sheds its old antlers, or a snake naturally casts off its skin, and departs without looking back, similarly, a liberated person completely abandons suffering (duḥkha).
द्रुमं यथा वाप्युदके पतन्तमुत्सृज्य पक्षी प्रपतत्यसक्तः ।
तथा ह्यसौ सुखदुःखे विहाय मुक्तः परार्ध्यां गतिमेत्यलिङ्गः ॥४९॥
तथा ह्यसौ सुखदुःखे विहाय मुक्तः परार्ध्यां गतिमेत्यलिङ्गः ॥४९॥
49. drumaṁ yathā vāpyudake patanta;mutsṛjya pakṣī prapatatyasaktaḥ ,
tathā hyasau sukhaduḥkhe vihāya; muktaḥ parārdhyāṁ gatimetyaliṅgaḥ.
tathā hyasau sukhaduḥkhe vihāya; muktaḥ parārdhyāṁ gatimetyaliṅgaḥ.
49.
drumam yathā vā api udake patantam
utsṛjya pakṣī prapatati asaktaḥ
tathā hi asau sukhaduḥkhe vihāya
muktaḥ parārghyām gatim eti aliṅgaḥ
utsṛjya pakṣī prapatati asaktaḥ
tathā hi asau sukhaduḥkhe vihāya
muktaḥ parārghyām gatim eti aliṅgaḥ
49.
yathā pakṣī udake patantam drumam vā api utsṛjya asaktaḥ prapatati,
tathā hi asau muktaḥ sukhaduḥkhe vihāya,
aliṅgaḥ (san) parārghyām gatim eti.
tathā hi asau muktaḥ sukhaduḥkhe vihāya,
aliṅgaḥ (san) parārghyām gatim eti.
49.
Just as a bird, abandoning a tree that is falling into water, flies away unattached, similarly, that liberated one (muktaḥ), indeed, having given up both pleasure and pain, attains the supreme state, being without any distinguishing characteristics (aliṅga).
अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य ।
न खलु मम तुषोऽपि दह्यतेऽत्र स्वयमिदमाह किल स्म भूमिपालः ॥५०॥
न खलु मम तुषोऽपि दह्यतेऽत्र स्वयमिदमाह किल स्म भूमिपालः ॥५०॥
50. api ca bhavati maithilena gītaṁ; nagaramupāhitamagninābhivīkṣya ,
na khalu mama tuṣo'pi dahyate'tra; svayamidamāha kila sma bhūmipālaḥ.
na khalu mama tuṣo'pi dahyate'tra; svayamidamāha kila sma bhūmipālaḥ.
50.
api ca bhavati maithilena gītam
nagaram upāhitam agninā abhivīkṣya na
khalu mama tuṣaḥ api dahyate atra
svayam idam āha kila sma bhūmipālaḥ
nagaram upāhitam agninā abhivīkṣya na
khalu mama tuṣaḥ api dahyate atra
svayam idam āha kila sma bhūmipālaḥ
50.
api ca maithilena gītam (etat) bhavati: agninā upāhitam nagaram abhivīkṣya,
bhūmipālaḥ svayam idam kila sma āha,
"atra mama tuṣaḥ api na khalu dahyate.
"
bhūmipālaḥ svayam idam kila sma āha,
"atra mama tuṣaḥ api na khalu dahyate.
"
50.
Moreover, there is this verse sung by the king of Mithila (Janaka): having personally witnessed his city consumed by fire, the king (bhūmipālaḥ) himself famously declared, "Indeed, not even a particle of my possessions is being burnt here."
इदममृतपदं विदेहराजः स्वयमिह पञ्चशिखेन भाष्यमाणः ।
निखिलमभिसमीक्ष्य निश्चितार्थं परमसुखी विजहार वीतशोकः ॥५१॥
निखिलमभिसमीक्ष्य निश्चितार्थं परमसुखी विजहार वीतशोकः ॥५१॥
51. idamamṛtapadaṁ videharājaḥ; svayamiha pañcaśikhena bhāṣyamāṇaḥ ,
nikhilamabhisamīkṣya niścitārthaṁ; paramasukhī vijahāra vītaśokaḥ.
nikhilamabhisamīkṣya niścitārthaṁ; paramasukhī vijahāra vītaśokaḥ.
51.
idam amṛtapadam videharājaḥ svayam
iha pañcaśikhena bhāṣyamāṇaḥ
nikhilam abhisamīkṣya niścitārtham
paramasukhī vijahāra vītaśokaḥ
iha pañcaśikhena bhāṣyamāṇaḥ
nikhilam abhisamīkṣya niścitārtham
paramasukhī vijahāra vītaśokaḥ
51.
iha pañcaśikhena bhāṣyamāṇaḥ videharājaḥ svayam idam amṛtapadam (ca) nikhilam niścitārtham abhisamīkṣya,
vītaśokaḥ paramasukhī vijahāra.
vītaśokaḥ paramasukhī vijahāra.
51.
Having personally heard and thoroughly grasped the certain truth of this entire path to immortality (amṛtapadam) as it was being expounded here by Pañcaśikha, the King of Videha (videharājaḥ) himself lived supremely happy and free from sorrow (vītaśokaḥ).
इमं हि यः पठति विमोक्षनिश्चयं न हीयते सततमवेक्षते तथा ।
उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥५२॥
उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥५२॥
52. imaṁ hi yaḥ paṭhati vimokṣaniścayaṁ; na hīyate satatamavekṣate tathā ,
upadravānnānubhavatyaduḥkhitaḥ; pramucyate kapilamivaitya maithilaḥ.
upadravānnānubhavatyaduḥkhitaḥ; pramucyate kapilamivaitya maithilaḥ.
52.
imam hi yaḥ paṭhati vimokṣaniścayam
na hīyate satatam avekṣate tathā
upadravān na anubhavati aduḥkhitaḥ
pramucyate kapilam iva etya maithilaḥ
na hīyate satatam avekṣate tathā
upadravān na anubhavati aduḥkhitaḥ
pramucyate kapilam iva etya maithilaḥ
52.
hi yaḥ imam vimokṣaniścayam paṭhati
na hīyate tathā satatam avekṣate
upadravān na anubhavati aduḥkhitaḥ
pramucyate maithilaḥ kapilam iva etya
na hīyate tathā satatam avekṣate
upadravān na anubhavati aduḥkhitaḥ
pramucyate maithilaḥ kapilam iva etya
52.
Indeed, whoever studies this teaching which ensures liberation (mokṣa) does not fall short and constantly reflects upon it. Such a person does not experience disturbances, remains untroubled, and achieves complete liberation, just as the king of Mithila (Maithila) did by approaching Kapila.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212 (current chapter)
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47