Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-50

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
युधिष्ठिर उवाच ।
दर्शने कीदृशः स्नेहः संवासे च पितामह ।
महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह ॥१॥
1. yudhiṣṭhira uvāca ,
darśane kīdṛśaḥ snehaḥ saṁvāse ca pitāmaha ,
mahābhāgyaṁ gavāṁ caiva tanme brūhi pitāmaha.
भीष्म उवाच ।
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते ।
नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥२॥
2. bhīṣma uvāca ,
hanta te kathayiṣyāmi purāvṛttaṁ mahādyute ,
nahuṣasya ca saṁvādaṁ maharṣeścyavanasya ca.
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ ।
उदवासकृतारम्भो बभूव सुमहाव्रतः ॥३॥
3. purā maharṣiścyavano bhārgavo bharatarṣabha ,
udavāsakṛtārambho babhūva sumahāvrataḥ.
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च ।
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥४॥
4. nihatya mānaṁ krodhaṁ ca praharṣaṁ śokameva ca ,
varṣāṇi dvādaśa munirjalavāse dhṛtavrataḥ.
आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम् ।
जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः ॥५॥
5. ādadhatsarvabhūteṣu visrambhaṁ paramaṁ śubham ,
jalecareṣu sattveṣu śītaraśmiriva prabhuḥ.
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च ।
गङ्गायमुनयोर्मध्ये जलं संप्रविवेश ह ॥६॥
6. sthāṇubhūtaḥ śucirbhūtvā daivatebhyaḥ praṇamya ca ,
gaṅgāyamunayormadhye jalaṁ saṁpraviveśa ha.
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् ।
प्रतिजग्राह शिरसा वातवेगसमं जवे ॥७॥
7. gaṅgāyamunayorvegaṁ subhīmaṁ bhīmaniḥsvanam ,
pratijagrāha śirasā vātavegasamaṁ jave.
गङ्गा च यमुना चैव सरितश्चानुगास्तयोः ।
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥८॥
8. gaṅgā ca yamunā caiva saritaścānugāstayoḥ ,
pradakṣiṇamṛṣiṁ cakrurna cainaṁ paryapīḍayan.
अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः ।
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥९॥
9. antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ ,
tataścordhvasthito dhīmānabhavadbharatarṣabha.
जलौकसां स सत्त्वानां बभूव प्रियदर्शनः ।
उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः ।
तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥१०॥
10. jalaukasāṁ sa sattvānāṁ babhūva priyadarśanaḥ ,
upājighranta ca tadā matsyāstaṁ hṛṣṭamānasāḥ ,
tatra tasyāsataḥ kālaḥ samatīto'bhavanmahān.
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः ।
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ॥११॥
11. tataḥ kadācitsamaye kasmiṁścinmatsyajīvinaḥ ,
taṁ deśaṁ samupājagmurjālahastā mahādyute.
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः ।
व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः ।
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ॥१२॥
12. niṣādā bahavastatra matsyoddharaṇaniścitāḥ ,
vyāyatā balinaḥ śūrāḥ salileṣvanivartinaḥ ,
abhyāyayuśca taṁ deśaṁ niścitā jālakarmaṇi.
जालं च योजयामासुर्विशेषेण जनाधिप ।
मत्स्योदकं समासाद्य तदा भरतसत्तम ॥१३॥
13. jālaṁ ca yojayāmāsurviśeṣeṇa janādhipa ,
matsyodakaṁ samāsādya tadā bharatasattama.
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः ।
गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः ॥१४॥
14. tataste bahubhiryogaiḥ kaivartā matsyakāṅkṣiṇaḥ ,
gaṅgāyamunayorvāri jālairabhyakiraṁstataḥ.
जालं सुविततं तेषां नवसूत्रकृतं तथा ।
विस्तारायामसंपन्नं यत्तत्र सलिले क्षमम् ॥१५॥
15. jālaṁ suvitataṁ teṣāṁ navasūtrakṛtaṁ tathā ,
vistārāyāmasaṁpannaṁ yattatra salile kṣamam.
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् ।
प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा ॥१६॥
16. tataste sumahaccaiva balavacca suvartitam ,
prakīrya sarvataḥ sarve jālaṁ cakṛṣire tadā.
अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः ।
बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः ॥१७॥
17. abhītarūpāḥ saṁhṛṣṭāste'nyonyavaśavartinaḥ ,
babandhustatra matsyāṁśca tathānyāñjalacāriṇaḥ.
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् ।
आकर्षन्त महाराज जालेनाथ यदृच्छया ॥१८॥
18. tathā matsyaiḥ parivṛtaṁ cyavanaṁ bhṛgunandanam ,
ākarṣanta mahārāja jālenātha yadṛcchayā.
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् ।
लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम् ॥१९॥
19. nadīśaivaladigdhāṅgaṁ hariśmaśrujaṭādharam ,
lagnaiḥ śaṅkhagaṇairgātraiḥ koṣṭhaiścitrairivāvṛtam.
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् ।
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥२०॥
20. taṁ jālenoddhṛtaṁ dṛṣṭvā te tadā vedapāragam ,
sarve prāñjalayo dāśāḥ śirobhiḥ prāpatanbhuvi.
परिखेदपरित्रासाज्जालस्याकर्षणेन च ।
मत्स्या बभूवुर्व्यापन्नाः स्थलसंकर्षणेन च ॥२१॥
21. parikhedaparitrāsājjālasyākarṣaṇena ca ,
matsyā babhūvurvyāpannāḥ sthalasaṁkarṣaṇena ca.
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् ।
बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः ॥२२॥
22. sa munistattadā dṛṣṭvā matsyānāṁ kadanaṁ kṛtam ,
babhūva kṛpayāviṣṭo niḥśvasaṁśca punaḥ punaḥ.
निषादा ऊचुः ।
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु ।
करवाम प्रियं किं ते तन्नो ब्रूहि महामुने ॥२३॥
23. niṣādā ūcuḥ ,
ajñānādyatkṛtaṁ pāpaṁ prasādaṁ tatra naḥ kuru ,
karavāma priyaṁ kiṁ te tanno brūhi mahāmune.
भीष्म उवाच ।
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् ।
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः ॥२४॥
24. bhīṣma uvāca ,
ityukto matsyamadhyasthaścyavano vākyamabravīt ,
yo me'dya paramaḥ kāmastaṁ śṛṇudhvaṁ samāhitāḥ.
प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह ।
संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् ॥२५॥
25. prāṇotsargaṁ vikrayaṁ vā matsyairyāsyāmyahaṁ saha ,
saṁvāsānnotsahe tyaktuṁ salilādhyuṣitānimān.
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः ।
सर्वे विषण्णवदना नहुषाय न्यवेदयन् ॥२६॥
26. ityuktāste niṣādāstu subhṛśaṁ bhayakampitāḥ ,
sarve viṣaṇṇavadanā nahuṣāya nyavedayan.