महाभारतः
mahābhārataḥ
-
book-5, chapter-160
संजय उवाच ।
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः ।
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ॥१॥
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः ।
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ॥१॥
1. saṁjaya uvāca ,
duryodhanasya tadvākyaṁ niśamya bharatarṣabhaḥ ,
netrābhyāmatitāmrābhyāṁ kaitavyaṁ samudaikṣata.
duryodhanasya tadvākyaṁ niśamya bharatarṣabhaḥ ,
netrābhyāmatitāmrābhyāṁ kaitavyaṁ samudaikṣata.
1.
sañjaya uvāca duryodhanasya tat vākyam niśamya bharatarṣabhaḥ
netrābhyām ati tāmrābhyām kaitavyam samudaikṣata
netrābhyām ati tāmrābhyām kaitavyam samudaikṣata
1.
sañjaya uvāca bharatarṣabhaḥ duryodhanasya tat vākyam
niśamya ati tāmrābhyām netrābhyām kaitavyam samudaikṣata
niśamya ati tāmrābhyām netrābhyām kaitavyam samudaikṣata
1.
Sañjaya said, "Having heard those words of Duryodhana, the best among the Bharatas (Dhṛtarāṣṭra), with eyes exceedingly red, surveyed the deception."
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः ।
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥२॥
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥२॥
2. sa keśavamabhiprekṣya guḍākeśo mahāyaśāḥ ,
abhyabhāṣata kaitavyaṁ pragṛhya vipulaṁ bhujam.
abhyabhāṣata kaitavyaṁ pragṛhya vipulaṁ bhujam.
2.
saḥ keśavam abhiprekṣya guḍākeśaḥ mahāyaśāḥ
abhyabhāṣata kaitavyam pragṛhya vipulam bhujam
abhyabhāṣata kaitavyam pragṛhya vipulam bhujam
2.
mahāyaśāḥ guḍākeśaḥ saḥ keśavam abhiprekṣya
vipulam bhujam pragṛhya kaitavyam abhyabhāṣata
vipulam bhujam pragṛhya kaitavyam abhyabhāṣata
2.
Guḍākeśa (Arjuna), of great renown, having looked at Keśava (Krishna), spoke concerning the deception, having grasped his mighty arm.
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् ।
अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते ॥३॥
अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते ॥३॥
3. svavīryaṁ yaḥ samāśritya samāhvayati vai parān ,
abhītaḥ pūrayañśaktiṁ sa vai puruṣa ucyate.
abhītaḥ pūrayañśaktiṁ sa vai puruṣa ucyate.
3.
svavīryam yaḥ samāśritya samāhvayati vai parān
abhītaḥ pūrayan śaktim saḥ vai puruṣaḥ ucyate
abhītaḥ pūrayan śaktim saḥ vai puruṣaḥ ucyate
3.
yaḥ svavīryam samāśritya abhītaḥ śaktim pūrayan
vai parān samāhvayati saḥ vai puruṣaḥ ucyate
vai parān samāhvayati saḥ vai puruṣaḥ ucyate
3.
The one who, relying on his own valor, certainly challenges others, fearless and manifesting his strength (śakti), he is truly called a (real) person (puruṣa).
परवीर्यं समाश्रित्य यः समाह्वयते परान् ।
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ॥४॥
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ॥४॥
4. paravīryaṁ samāśritya yaḥ samāhvayate parān ,
kṣatrabandhuraśaktatvālloke sa puruṣādhamaḥ.
kṣatrabandhuraśaktatvālloke sa puruṣādhamaḥ.
4.
paravīryam samāśritya yaḥ samāhvayate parān
kṣatrabandhuḥ aśaktatvāt loke saḥ puruṣādhamaḥ
kṣatrabandhuḥ aśaktatvāt loke saḥ puruṣādhamaḥ
4.
yaḥ paravīryam samāśritya parān samāhvayate
saḥ kṣatrabandhuḥ aśaktatvāt loke puruṣādhamaḥ
saḥ kṣatrabandhuḥ aśaktatvāt loke puruṣādhamaḥ
4.
But he who, relying on another's strength, challenges others, that kṣatriya-kinsman, due to his inability, is considered the lowest of persons (puruṣa) in the world.
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः ।
स्वयं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि ॥५॥
स्वयं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि ॥५॥
5. sa tvaṁ pareṣāṁ vīryeṇa manyase vīryamātmanaḥ ,
svayaṁ kāpuruṣo mūḍhaḥ parāṁśca kṣeptumicchasi.
svayaṁ kāpuruṣo mūḍhaḥ parāṁśca kṣeptumicchasi.
5.
sa tvam pareṣām vīryeṇa manyase vīryam ātmanaḥ
svayam kāpuruṣaḥ mūḍhaḥ parān ca kṣeptum icchasi
svayam kāpuruṣaḥ mūḍhaḥ parān ca kṣeptum icchasi
5.
tvam saḥ mūḍhaḥ kāpuruṣaḥ pareṣām vīryeṇa ātmanaḥ
vīryam manyase svayam parān ca kṣeptum icchasi
vīryam manyase svayam parān ca kṣeptum icchasi
5.
You, a foolish and cowardly man, consider the valor of others to be your own (ātman), and you wish to insult others.
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् ।
मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे ॥६॥
मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे ॥६॥
6. yastvaṁ vṛddhaṁ sarvarājñāṁ hitabuddhiṁ jitendriyam ,
maraṇāya mahābuddhiṁ dīkṣayitvā vikatthase.
maraṇāya mahābuddhiṁ dīkṣayitvā vikatthase.
6.
yaḥ tvam vṛddham sarvarājñām hitabuddhim jitendriyam
maraṇāya mahābuddhim dīkṣayitvā vikatthase
maraṇāya mahābuddhim dīkṣayitvā vikatthase
6.
tvam yaḥ sarvarājñām vṛddham hitabuddhim jitendriyam
mahābuddhim maraṇāya dīkṣayitvā vikatthase
mahābuddhim maraṇāya dīkṣayitvā vikatthase
6.
You, who, having consecrated for death the venerable, well-wishing, self-controlled (jitendriyam), and highly intelligent Bhishma, the senior among all kings, then boast (vikatthase).
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन ।
न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च ॥७॥
न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च ॥७॥
7. bhāvaste vidito'smābhirdurbuddhe kulapāṁsana ,
na haniṣyanti gaṅgeyaṁ pāṇḍavā ghṛṇayeti ca.
na haniṣyanti gaṅgeyaṁ pāṇḍavā ghṛṇayeti ca.
7.
bhāvaḥ te viditaḥ asmābhiḥ durbuddhe kulapāṃsana
na haniṣyanti gāṅgeyam pāṇḍavāḥ ghṛṇayā iti ca
na haniṣyanti gāṅgeyam pāṇḍavāḥ ghṛṇayā iti ca
7.
durbuddhe kulapāṃsana te bhāvaḥ asmābhiḥ viditaḥ
pāṇḍavāḥ ghṛṇayā gāṅgeyam na haniṣyanti iti ca
pāṇḍavāḥ ghṛṇayā gāṅgeyam na haniṣyanti iti ca
7.
O evil-minded disgracer of your family! Your intention (bhāva) is known to us: "The Pandavas will not kill this son of Ganga (Bhishma) out of compassion (ghṛṇā)."
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे ।
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ॥८॥
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ॥८॥
8. yasya vīryaṁ samāśritya dhārtarāṣṭra vikatthase ,
hantāsmi prathamaṁ bhīṣmaṁ miṣatāṁ sarvadhanvinām.
hantāsmi prathamaṁ bhīṣmaṁ miṣatāṁ sarvadhanvinām.
8.
yasya vīryam samāśritya dhārtarāṣṭra vikatthase
hantā asmi prathamam bhīṣmam miṣatām sarvadhanvinām
hantā asmi prathamam bhīṣmam miṣatām sarvadhanvinām
8.
dhārtarāṣṭra! yasya vīryam samāśritya tvam vikatthase
asmi prathamam sarvadhanvinām miṣatām bhīṣmam hantā
asmi prathamam sarvadhanvinām miṣatām bhīṣmam hantā
8.
O son of Dhritarashtra (dhārtarāṣṭra)! You boast, relying on whose valor; (therefore) I will first kill Bhishma while all archers (sarvadhanvinām) are watching.
कैतव्य गत्वा भरतान्समेत्य सुयोधनं धार्तराष्ट्रं ब्रवीहि ।
तथेत्याह अर्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः ॥९॥
तथेत्याह अर्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः ॥९॥
9. kaitavya gatvā bharatānsametya; suyodhanaṁ dhārtarāṣṭraṁ bravīhi ,
tathetyāha arjunaḥ savyasācī; niśāvyapāye bhavitā vimardaḥ.
tathetyāha arjunaḥ savyasācī; niśāvyapāye bhavitā vimardaḥ.
9.
kaitavya gatvā bharatān sametya
suyodhanaṃ dhārtarāṣṭraṃ bravīhi
tathā iti āha arjunaḥ savyasācī
niśāvyapāye bhavitā vimardaḥ
suyodhanaṃ dhārtarāṣṭraṃ bravīhi
tathā iti āha arjunaḥ savyasācī
niśāvyapāye bhavitā vimardaḥ
9.
kaitavya,
bharatān dhārtarāṣṭraṃ suyodhanaṃ gatvā sametya bravīhi savyasācī arjunaḥ 'niśāvyapāye vimardaḥ bhavitā' iti tathā āha
bharatān dhārtarāṣṭraṃ suyodhanaṃ gatvā sametya bravīhi savyasācī arjunaḥ 'niśāvyapāye vimardaḥ bhavitā' iti tathā āha
9.
O deceitful one, go and meet Suyodhana, the son of Dhritarashtra, among the Bharatas (Kauravas), and tell him: 'Thus said Arjuna, the ambidextrous one: "So be it; the great battle will occur at the end of the night."'
यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो मध्ये कुरूणां हर्षयन्सत्यसंधः ।
अहं हन्ता पाण्डवानामनीकं शाल्वेयकांश्चेति ममैष भारः ॥१०॥
अहं हन्ता पाण्डवानामनीकं शाल्वेयकांश्चेति ममैष भारः ॥१०॥
10. yadvo'bravīdvākyamadīnasattvo; madhye kurūṇāṁ harṣayansatyasaṁdhaḥ ,
ahaṁ hantā pāṇḍavānāmanīkaṁ; śālveyakāṁśceti mamaiṣa bhāraḥ.
ahaṁ hantā pāṇḍavānāmanīkaṁ; śālveyakāṁśceti mamaiṣa bhāraḥ.
10.
yat vaḥ abravīt vākyam adīnasattvaḥ
madhye kurūṇām harṣayan satyasaṃdhaḥ
aham hantā pāṇḍavānām anīkam
śālveyakān ca iti mama eṣaḥ bhāraḥ
madhye kurūṇām harṣayan satyasaṃdhaḥ
aham hantā pāṇḍavānām anīkam
śālveyakān ca iti mama eṣaḥ bhāraḥ
10.
adīnasattvaḥ satyasaṃdhaḥ harṣayan kurūṇām
madhye vaḥ yat vākyam abravīt (tat
śṛṇu) 'aham pāṇḍavānām anīkam śālveyakān
ca hantā (asmi); eṣaḥ mama bhāraḥ' iti
madhye vaḥ yat vākyam abravīt (tat
śṛṇu) 'aham pāṇḍavānām anīkam śālveyakān
ca hantā (asmi); eṣaḥ mama bhāraḥ' iti
10.
What that resolute and truth-bound one said to you, while delighting the Kurus in their midst: 'I shall be the killer of the Pandavas' army and also of the Salveyakas; this indeed is my task (bhāra).'
हन्यामहं द्रोणमृते हि लोकं न ते भयं विद्यते पाण्डवेभ्यः ।
ततो हि ते लब्धतमं च राज्यं क्षयं गताः पाण्डवाश्चेति भावः ॥११॥
ततो हि ते लब्धतमं च राज्यं क्षयं गताः पाण्डवाश्चेति भावः ॥११॥
11. hanyāmahaṁ droṇamṛte hi lokaṁ; na te bhayaṁ vidyate pāṇḍavebhyaḥ ,
tato hi te labdhatamaṁ ca rājyaṁ; kṣayaṁ gatāḥ pāṇḍavāśceti bhāvaḥ.
tato hi te labdhatamaṁ ca rājyaṁ; kṣayaṁ gatāḥ pāṇḍavāśceti bhāvaḥ.
11.
hanyām aham droṇam ṛte hi lokam na
te bhayam vidyate pāṇḍavebhyaḥ
tataḥ hi te labdhatamam ca rājyam
kṣayam gatāḥ pāṇḍavāḥ ca iti bhāvaḥ
te bhayam vidyate pāṇḍavebhyaḥ
tataḥ hi te labdhatamam ca rājyam
kṣayam gatāḥ pāṇḍavāḥ ca iti bhāvaḥ
11.
(aham) hi lokam ṛte droṇam hanyām te
pāṇḍavebhyaḥ bhayam na vidyate tataḥ
hi te rājyam ca labdhatamam; pāṇḍavāḥ
ca kṣayam gatāḥ iti (eṣaḥ) bhāvaḥ
pāṇḍavebhyaḥ bhayam na vidyate tataḥ
hi te rājyam ca labdhatamam; pāṇḍavāḥ
ca kṣayam gatāḥ iti (eṣaḥ) bhāvaḥ
11.
Indeed, I would kill Drona, were it not for the sake of the people (the common good/implications). You (Duryodhana) have no fear from the Pandavas. Therefore, your kingdom will be completely attained, and the Pandavas will surely have met their destruction. This is my firm belief (bhāva).
स दर्पपूर्णो न समीक्षसे त्वमनर्थमात्मन्यपि वर्तमानम् ।
तस्मादहं ते प्रथमं समूहे हन्ता समक्षं कुरुवृद्धमेव ॥१२॥
तस्मादहं ते प्रथमं समूहे हन्ता समक्षं कुरुवृद्धमेव ॥१२॥
12. sa darpapūrṇo na samīkṣase tva;manarthamātmanyapi vartamānam ,
tasmādahaṁ te prathamaṁ samūhe; hantā samakṣaṁ kuruvṛddhameva.
tasmādahaṁ te prathamaṁ samūhe; hantā samakṣaṁ kuruvṛddhameva.
12.
saḥ darpapūrṇaḥ na samīkṣase tvam
anartham ātmani api vartamānam
tasmāt aham te prathamam samūhe
hantā samakṣam kuruvṛddham eva
anartham ātmani api vartamānam
tasmāt aham te prathamam samūhe
hantā samakṣam kuruvṛddham eva
12.
saḥ darpapūrṇaḥ tvam ātmani api
vartamānam anartham na samīkṣase
tasmāt aham te samūhe prathamam
samakṣam kuruvṛddham eva hantā (asmi)
vartamānam anartham na samīkṣase
tasmāt aham te samūhe prathamam
samakṣam kuruvṛddham eva hantā (asmi)
12.
You, indeed, being full of arrogance, do not see the misfortune that is present even within yourself. Therefore, I shall be the foremost slayer in this assembly, in the presence of the Kuru elder (Bhishma) himself.
सूर्योदये युक्तसेनः प्रतीक्ष्य ध्वजी रथी रक्ष च सत्यसंधम् ।
अहं हि वः पश्यतां द्वीपमेनं रथाद्भीष्मं पातयितास्मि बाणैः ॥१३॥
अहं हि वः पश्यतां द्वीपमेनं रथाद्भीष्मं पातयितास्मि बाणैः ॥१३॥
13. sūryodaye yuktasenaḥ pratīkṣya; dhvajī rathī rakṣa ca satyasaṁdham ,
ahaṁ hi vaḥ paśyatāṁ dvīpamenaṁ; rathādbhīṣmaṁ pātayitāsmi bāṇaiḥ.
ahaṁ hi vaḥ paśyatāṁ dvīpamenaṁ; rathādbhīṣmaṁ pātayitāsmi bāṇaiḥ.
13.
sūryodaye yuktasenaḥ pratīkṣya
dhvajī rathī rakṣa ca satyasaṃdham
aham hi vaḥ paśyatām dvīpam enam
rathāt bhīṣmam pātayitā asmi bāṇaiḥ
dhvajī rathī rakṣa ca satyasaṃdham
aham hi vaḥ paśyatām dvīpam enam
rathāt bhīṣmam pātayitā asmi bāṇaiḥ
13.
aham hi vaḥ paśyatām dvīpam enam
bhīṣmam rathāt bāṇaiḥ pātayitā asmi
sūryodaye yuktasenaḥ pratīkṣya
dhvajī rathī satyasaṃdham ca rakṣa
bhīṣmam rathāt bāṇaiḥ pātayitā asmi
sūryodaye yuktasenaḥ pratīkṣya
dhvajī rathī satyasaṃdham ca rakṣa
13.
Having waited for sunrise with your army arrayed, protect, O Duryodhana, the banner-bearer, the charioteer, and the one true to his word (dharma)! For I, while you all watch, will strike down this formidable (island-like) Bhishma from his chariot with arrows.
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः ।
अर्दितं शरजालेन मया दृष्ट्वा पितामहम् ॥१४॥
अर्दितं शरजालेन मया दृष्ट्वा पितामहम् ॥१४॥
14. śvobhūte katthanāvākyaṁ vijñāsyati suyodhanaḥ ,
arditaṁ śarajālena mayā dṛṣṭvā pitāmaham.
arditaṁ śarajālena mayā dṛṣṭvā pitāmaham.
14.
śvobhūte katthana-vākyaṃ vijñāsyati suyodhanaḥ
arditam śarajālena mayā dṛṣṭvā pitāmaham
arditam śarajālena mayā dṛṣṭvā pitāmaham
14.
śvobhūte suyodhanaḥ mayā śarajālena arditam
pitāmaham dṛṣṭvā katthana-vākyaṃ vijñāsyati
pitāmaham dṛṣṭvā katthana-vākyaṃ vijñāsyati
14.
On the morrow, Duryodhana will comprehend these boastful words, having seen the grandfather (Bhīṣma) afflicted by my multitude of arrows.
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः ।
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ॥१५॥
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ॥१५॥
15. yaduktaśca sabhāmadhye puruṣo hrasvadarśanaḥ ,
kruddhena bhīmasenena bhrātā duḥśāsanastava.
kruddhena bhīmasenena bhrātā duḥśāsanastava.
15.
yat uktaḥ ca sabhāmadhye puruṣaḥ hrasvadarśanaḥ
kruddhena bhīmasenena bhrātā duḥśāsanaḥ tava
kruddhena bhīmasenena bhrātā duḥśāsanaḥ tava
15.
hrasvadarśanaḥ puruṣa sabhāmadhye kruddhena
bhīmasenena tava bhrātā duḥśāsanaḥ yat uktaḥ ca
bhīmasenena tava bhrātā duḥśāsanaḥ yat uktaḥ ca
15.
And what was said in the assembly, O narrow-minded person (puruṣa), by the enraged Bhimasena to your brother Duhshasana...
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् ।
सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन ॥१६॥
सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन ॥१६॥
16. adharmajño nityavairī pāpabuddhirnṛśaṁsakṛt ,
satyāṁ pratijñāṁ nacirādrakṣyase tāṁ suyodhana.
satyāṁ pratijñāṁ nacirādrakṣyase tāṁ suyodhana.
16.
adharma-jñaḥ nitya-vairī pāpabuddhiḥ nṛśaṃsakṛt
satyām pratijñām na cirāt rakṣyase tām suyodhana
satyām pratijñām na cirāt rakṣyase tām suyodhana
16.
suyodhana adharma-jñaḥ nitya-vairī pāpabuddhiḥ
nṛśaṃsakṛt tām satyām pratijñām cirāt na rakṣyase
nṛśaṃsakṛt tām satyām pratijñām cirāt na rakṣyase
16.
O Duryodhana, you who are ignorant of natural law (dharma), a perpetual enemy, evil-minded, and cruel-hearted—you will not long protect that true vow (pratijñā).
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा ।
नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च ॥१७॥
नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च ॥१७॥
17. abhimānasya darpasya krodhapāruṣyayostathā ,
naiṣṭhuryasyāvalepasya ātmasaṁbhāvanasya ca.
naiṣṭhuryasyāvalepasya ātmasaṁbhāvanasya ca.
17.
abhimānasya darpasya krodhapāruṣyayoḥ tathā
naiṣṭhuryasya avalepasya ātmasaṃbhāvanasya ca
naiṣṭhuryasya avalepasya ātmasaṃbhāvanasya ca
17.
abhimānasya darpasya krodhapāruṣyayoḥ tathā
naiṣṭhuryasya avalepasya ātmasaṃbhāvanasya ca
naiṣṭhuryasya avalepasya ātmasaṃbhāvanasya ca
17.
Of pride (abhimāna), arrogance, and also of wrath and harshness; of cruelty, haughtiness, and self-conceit.
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च ।
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥१८॥
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥१८॥
18. nṛśaṁsatāyāstaikṣṇyasya dharmavidveṣaṇasya ca ,
adharmasyātivādasya vṛddhātikramaṇasya ca.
adharmasyātivādasya vṛddhātikramaṇasya ca.
18.
nṛśaṃsatāyāḥ taikṣṇyasya dharmavidveṣaṇasya ca
adharmasya ativādasya vṛddhātīkramaṇasya ca
adharmasya ativādasya vṛddhātīkramaṇasya ca
18.
nṛśaṃsatāyāḥ taikṣṇyasya dharmavidveṣaṇasya ca
adharmasya ativādasya vṛddhātīkramaṇasya ca
adharmasya ativādasya vṛddhātīkramaṇasya ca
18.
Of inhumanity, fierceness, and hostility towards natural law (dharma); of unrighteousness (adharma), abusive speech, and transgressing against elders.
दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च ।
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ॥१९॥
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ॥१९॥
19. darśanasya ca vakrasya kṛtsnasyāpanayasya ca ,
drakṣyasi tvaṁ phalaṁ tīvramacireṇa suyodhana.
drakṣyasi tvaṁ phalaṁ tīvramacireṇa suyodhana.
19.
darśanasya ca vakrasya kṛtsnasya apanayasya ca
drakṣyasi tvam phalam tīvram acireṇa suyodhana
drakṣyasi tvam phalam tīvram acireṇa suyodhana
19.
tvam suyodhana acireṇa vakrasya darśanasya ca
kṛtsnasya apanayasya ca tīvram phalam drakṣyasi
kṛtsnasya apanayasya ca tīvram phalam drakṣyasi
19.
And of crooked vision and complete misconduct; you, Suyodhana, will soon see the severe consequence.
वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप ।
आशा ते जीविते मूढ राज्ये वा केन हेतुना ॥२०॥
आशा ते जीविते मूढ राज्ये वा केन हेतुना ॥२०॥
20. vāsudevadvitīye hi mayi kruddhe narādhipa ,
āśā te jīvite mūḍha rājye vā kena hetunā.
āśā te jīvite mūḍha rājye vā kena hetunā.
20.
vāsudevadvitīye hi mayi kruddhe narādhipa
āśā te jīvite mūḍha rājye vā kena hetunā
āśā te jīvite mūḍha rājye vā kena hetunā
20.
hi narādhipa mūḍha mayi vāsudevadvitīye kruddhe,
te āśā jīvite vā rājye kena hetunā
te āśā jīvite vā rājye kena hetunā
20.
Indeed, O king of men (narādhipa), O foolish one (mūḍha), when I am enraged and Vāsudeva (Krishna) is my companion, by what reason do you have hope in life or in the kingdom?
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते ।
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ॥२१॥
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ॥२१॥
21. śānte bhīṣme tathā droṇe sūtaputre ca pātite ,
nirāśo jīvite rājye putreṣu ca bhaviṣyasi.
nirāśo jīvite rājye putreṣu ca bhaviṣyasi.
21.
śānte bhīṣme tathā droṇe sūtaputre ca pātite
nirāśaḥ jīvite rājye putreṣu ca bhaviṣyasi
nirāśaḥ jīvite rājye putreṣu ca bhaviṣyasi
21.
bhīṣme tathā droṇe ca sūtaputre pātite (sati) śānte,
jīvite rājye putreṣu ca nirāśaḥ bhaviṣyasi
jīvite rājye putreṣu ca nirāśaḥ bhaviṣyasi
21.
When Bhishma, Drona, and the son of Sūta (Karṇa) have fallen, you will become devoid of hope regarding your life, your kingdom, and your sons.
भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन ।
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ॥२२॥
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ॥२२॥
22. bhrātṝṇāṁ nidhanaṁ dṛṣṭvā putrāṇāṁ ca suyodhana ,
bhīmasenena nihato duṣkṛtāni smariṣyasi.
bhīmasenena nihato duṣkṛtāni smariṣyasi.
22.
bhrātṝṇām nidhanam dṛṣṭvā putrāṇām ca suyodhana
bhīmasenena nihataḥ duṣkṛtāni smariṣyasi
bhīmasenena nihataḥ duṣkṛtāni smariṣyasi
22.
suyodhana,
bhrātṝṇām ca putrāṇām nidhanam dṛṣṭvā,
bhīmasenena nihataḥ (san),
duṣkṛtāni smariṣyasi
bhrātṝṇām ca putrāṇām nidhanam dṛṣṭvā,
bhīmasenena nihataḥ (san),
duṣkṛtāni smariṣyasi
22.
O Suyodhana, after witnessing the demise of your brothers and sons, and yourself having been slain by Bhimasena, you will recall your misdeeds.
न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः ।
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ॥२३॥
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ॥२३॥
23. na dvitīyāṁ pratijñāṁ hi pratijñāsyati keśavaḥ ,
satyaṁ bravīmyahaṁ hyetatsarvaṁ satyaṁ bhaviṣyati.
satyaṁ bravīmyahaṁ hyetatsarvaṁ satyaṁ bhaviṣyati.
23.
na dvitīyām pratijñām hi pratijñāsyati keśavaḥ
satyam bravīmi aham hi etat sarvam satyam bhaviṣyati
satyam bravīmi aham hi etat sarvam satyam bhaviṣyati
23.
keśavaḥ dvitīyām pratijñām na hi pratijñāsyati.
aham hi etat satyam bravīmi; sarvam satyam bhaviṣyati.
aham hi etat satyam bravīmi; sarvam satyam bhaviṣyati.
23.
Indeed, Keśava (Krishna) will not make a second vow. I speak this truth; all of this will surely come to pass.
इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च ।
अनुज्ञातो निववृते पुनरेव यथागतम् ॥२४॥
अनुज्ञातो निववृते पुनरेव यथागतम् ॥२४॥
24. ityuktaḥ kaitavo rājaṁstadvākyamupadhārya ca ,
anujñāto nivavṛte punareva yathāgatam.
anujñāto nivavṛte punareva yathāgatam.
24.
iti uktaḥ kaitavaḥ rājan tat vākyam upadhārya
ca anujñātaḥ nivavṛte punar eva yathāgatam
ca anujñātaḥ nivavṛte punar eva yathāgatam
24.
rājan,
iti uktaḥ kaitavaḥ (Śakuni),
tat vākyam upadhārya ca,
anujñātaḥ (san),
yathāgatam punar eva nivavṛte.
iti uktaḥ kaitavaḥ (Śakuni),
tat vākyam upadhārya ca,
anujñātaḥ (san),
yathāgatam punar eva nivavṛte.
24.
O King, the deceitful one (Śakuni), thus addressed, after carefully considering those words and having been granted leave, returned exactly as he had come.
उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् ।
गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि ॥२५॥
गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि ॥२५॥
25. upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam ,
gatvā yathoktaṁ tatsarvamuvāca kurusaṁsadi.
gatvā yathoktaṁ tatsarvamuvāca kurusaṁsadi.
25.
upāvṛtya tu pāṇḍubhyaḥ kaitavyaḥ dhṛtarāṣṭrajam
gatvā yathoktam tat sarvam uvāca kurusaṃsadi
gatvā yathoktam tat sarvam uvāca kurusaṃsadi
25.
kaitavyaḥ tu pāṇḍubhyaḥ upāvṛtya dhṛtarāṣṭrajam
gatvā kurusaṃsadi yathoktam tat sarvam uvāca
gatvā kurusaṃsadi yathoktam tat sarvam uvāca
25.
Having returned from the Pāṇḍavas, Kṛtavarman (Kaitavya) went to the son of Dhṛtarāṣṭra (Duryodhana) and, in the assembly of the Kurus, related everything that had been said.
केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः ।
दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत ॥२६॥
दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत ॥२६॥
26. keśavārjunayorvākyaṁ niśamya bharatarṣabhaḥ ,
duḥśāsanaṁ ca karṇaṁ ca śakuniṁ cābhyabhāṣata.
duḥśāsanaṁ ca karṇaṁ ca śakuniṁ cābhyabhāṣata.
26.
keśavārjunayoḥ vākyam niśamya bharatarṣabhaḥ
duḥśāsanam ca karṇam ca śakunim ca abhyabhāṣata
duḥśāsanam ca karṇam ca śakunim ca abhyabhāṣata
26.
bharatarṣabhaḥ keśavārjunayoḥ vākyam niśamya
duḥśāsanam ca karṇam ca śakunim ca abhyabhāṣata
duḥśāsanam ca karṇam ca śakunim ca abhyabhāṣata
26.
The bull among the Bhāratas (Duryodhana), having heard the words of Keśava (Kṛṣṇa) and Arjuna, then addressed Duḥśāsana, Karṇa, and Śakuni.
आज्ञापयत राज्ञश्च बलं मित्रबलं तथा ।
यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी ॥२७॥
यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी ॥२७॥
27. ājñāpayata rājñaśca balaṁ mitrabalaṁ tathā ,
yathā prāgudayātsarvā yuktā tiṣṭhatyanīkinī.
yathā prāgudayātsarvā yuktā tiṣṭhatyanīkinī.
27.
ājñāpayata rājñaḥ ca balam mitrabalam tathā
yathā prāk udayāt sarvā yuktā tiṣṭhati anīkinī
yathā prāk udayāt sarvā yuktā tiṣṭhati anīkinī
27.
(yūyam) rājñaḥ balam ca mitrabalam tathā ājñāpayata
yathā sarvā anīkinī prāk udayāt yuktā tiṣṭhati
yathā sarvā anīkinī prāk udayāt yuktā tiṣṭhati
27.
Command the king's army and the allied forces so that the entire host stands arrayed and ready before sunrise.
ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः ।
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ॥२८॥
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ॥२८॥
28. tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ ,
uṣṭravāmībhirapyanye sadaśvaiśca mahājavaiḥ.
uṣṭravāmībhirapyanye sadaśvaiśca mahājavaiḥ.
28.
tataḥ karṇasamādiṣṭāḥ dūtāḥ pratvaritāḥ rathaiḥ
uṣṭravāmībhiḥ api anye sadaśvaiḥ ca mahājavaiḥ
uṣṭravāmībhiḥ api anye sadaśvaiḥ ca mahājavaiḥ
28.
tataḥ karṇasamādiṣṭāḥ dūtāḥ rathaiḥ pratvaritāḥ
anye api uṣṭravāmībhiḥ ca mahājavaiḥ sadaśvaiḥ ca
anye api uṣṭravāmībhiḥ ca mahājavaiḥ sadaśvaiḥ ca
28.
Then, messengers commanded by Karṇa hurried away in chariots. Others, too, sped off on camels, mares, and excellent, swiftly-moving horses.
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् ।
आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति ॥२९॥
आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति ॥२९॥
29. tūrṇaṁ pariyayuḥ senāṁ kṛtsnāṁ karṇasya śāsanāt ,
ājñāpayanto rājñastānyogaḥ prāgudayāditi.
ājñāpayanto rājñastānyogaḥ prāgudayāditi.
29.
tūrṇam pariyayuḥ senām kṛtsnām karṇasya śāsanāt
ājñāpayantaḥ rājñaḥ tān yogaḥ prāk udayāt iti
ājñāpayantaḥ rājñaḥ tān yogaḥ prāk udayāt iti
29.
karṇasya śāsanāt (te) tūrṇam kṛtsnām senām pariyayuḥ,
tān rājñaḥ "yogaḥ prāk udayāt" iti ājñāpayantaḥ
tān rājñaḥ "yogaḥ prāk udayāt" iti ājñāpayantaḥ
29.
By Karṇa's command, they quickly went throughout the entire army, ordering those kings that the engagement (yoga) should commence before dawn.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160 (current chapter)
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47