Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-24

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
तं विजित्य महाबाहुः कुन्तीपुत्रो धनंजयः ।
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥१॥
1. vaiśaṁpāyana uvāca ,
taṁ vijitya mahābāhuḥ kuntīputro dhanaṁjayaḥ ,
prayayāvuttarāṁ tasmāddiśaṁ dhanadapālitām.
1. vaiśaṃpāyana uvāca tam vijitya mahābāhuḥ kuntīputraḥ
dhananjayaḥ prayayau uttarām tasmāt diśam dhanadapālitām
1. Vaishampayana said: "Having conquered him, the mighty-armed Dhananjaya, the son of Kunti, then proceeded northward from that place, towards the region protected by Dhanada."
अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् ।
तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः ॥२॥
2. antargiriṁ ca kaunteyastathaiva ca bahirgirim ,
tathoparigiriṁ caiva vijigye puruṣarṣabhaḥ.
2. antargirim ca kaunteyaḥ tathā eva ca bahirgirim
tathā uparigirim ca eva vijigye puruṣarṣabhaḥ
2. The great hero (puruṣarṣabhaḥ) Kaunteya (Arjuna) conquered the region within the mountains (antargirim), and likewise the region outside the mountains (bahirgirim), and also the region above the mountains (uparigirim).
विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः ।
तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः ॥३॥
3. vijitya parvatānsarvānye ca tatra narādhipāḥ ,
tānvaśe sthāpayitvā sa ratnānyādāya sarvaśaḥ.
3. vijitya parvatān sarvān ye ca tatra narādhipāḥ
tān vaśe sthāpayitvā saḥ ratnāni ādāya sarvaśaḥ
3. Having conquered all the mountains and also the kings who resided there, and having established them under his control, he seized all the jewels and treasures completely.
तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् ।
कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् ॥४॥
4. taireva sahitaḥ sarvairanurajya ca tānnṛpān ,
kulūtavāsinaṁ rājanbṛhantamupajagmivān.
4. taiḥ eva sahitaḥ sarvaiḥ anurajya ca tān
nṛpān kulūtavāsinam rājan bṛhantam upajagmivān
4. And, O King, accompanied by all of them (the subdued kings) and having appeased those rulers, he approached Brihanta, the resident of Kulūta.
मृदङ्गवरनादेन रथनेमिस्वनेन च ।
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥५॥
5. mṛdaṅgavaranādena rathanemisvanena ca ,
hastināṁ ca ninādena kampayanvasudhāmimām.
5. mṛdaṅgavaranaādena rathanemisvanena ca
hastinām ca ninādena kampayan vasudhām imām
5. Causing this earth to tremble with the excellent sound of drums, with the rumble of chariot wheels, and with the trumpeting of elephants.
ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा ।
निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् ॥६॥
6. tato bṛhantastaruṇo balena caturaṅgiṇā ,
niṣkramya nagarāttasmādyodhayāmāsa pāṇḍavam.
6. tataḥ bṛhantaḥ taruṇaḥ balena caturaṅgiṇā
niṣkramya nagarāt tasmāt yodhayāmāsa pāṇḍavam
6. Then, young Brihanta, having emerged from that city with a four-fold army, fought the Pāṇḍava (Arjuna).
सुमहान्संनिपातोऽभूद्धनंजयबृहन्तयोः ।
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥७॥
7. sumahānsaṁnipāto'bhūddhanaṁjayabṛhantayoḥ ,
na śaśāka bṛhantastu soḍhuṁ pāṇḍavavikramam.
7. sumahān saṃnipātaḥ abhūt dhanaṃjayabṛhantayoḥ
na śaśāka bṛhantaḥ tu soḍhum pāṇḍavavikramam
7. A very great clash occurred between Dhananjaya and Brihanta. However, Brihanta was unable to endure the Pāṇḍava's valor.
सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः ।
उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः ॥८॥
8. so'viṣahyatamaṁ jñātvā kaunteyaṁ parvateśvaraḥ ,
upāvartata durmedhā ratnānyādāya sarvaśaḥ.
8. saḥ aviṣahyataman jñātvā kaunteyam parvateśvaraḥ
upāvartata durmedhāḥ ratnāni ādāya sarvaśaḥ
8. Having recognized Kaunteya (Arjuna) as utterly irresistible, that foolish lord of the mountains (Brihanta) retreated, taking all the jewels.
स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ ।
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ॥९॥
9. sa tadrājyamavasthāpya kulūtasahito yayau ,
senābindumatho rājanrājyādāśu samākṣipat.
9. saḥ tat rājyam avasthāpya kulūtasahitaḥ yayau
senābindum atha rājan rājyāt āśu samākṣipat
9. Having established that kingdom, he (Arjuna), accompanied by Kulūta, departed. Then, O king, he swiftly expelled Senābindu from his realm.
मोदापुरं वामदेवं सुदामानं सुसंकुलम् ।
कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥१०॥
10. modāpuraṁ vāmadevaṁ sudāmānaṁ susaṁkulam ,
kulūtānuttarāṁścaiva tāṁśca rājñaḥ samānayat.
10. modāpuram vāmadevam sudāmānam susaṃkulam
kulūtān uttarān ca eva tān ca rājñaḥ samānayat
10. He assembled Modapura, Vamadeva, Sudama, the well-populated (susaṃkula) region, the Kulutas and also the Northerners, and those kings.
तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् ।
व्यजयद्धनंजयो राजन्देशान्पञ्च प्रमाणतः ॥११॥
11. tatrasthaḥ puruṣaireva dharmarājasya śāsanāt ,
vyajayaddhanaṁjayo rājandeśānpañca pramāṇataḥ.
11. tatrasthaḥ puruṣaiḥ eva dharmarājasya śāsanāt
vyajayat dhanaṃjayaḥ rājan deśān pañca pramāṇataḥ
11. Remaining there, O King, Dhanaṃjaya (Arjuna) with his very own men conquered exactly five regions by the command of King Yudhiṣṭhira (dharma-rāja).
स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् ।
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥१२॥
12. sa divaḥprasthamāsādya senābindoḥ puraṁ mahat ,
balena caturaṅgeṇa niveśamakarotprabhuḥ.
12. sa divaḥprastham āsādya senābindoḥ puram mahat
balena caturaṅgeṇa niveśam akarot prabhuḥ
12. Having reached Divapratha and the great city of Senābindu, that powerful one made an encampment with his four-divisioned army.
स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् ।
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः ॥१३॥
13. sa taiḥ parivṛtaḥ sarvairviṣvagaśvaṁ narādhipam ,
abhyagacchanmahātejāḥ pauravaṁ puruṣarṣabhaḥ.
13. sa taiḥ parivṛtaḥ sarvaiḥ viṣvagaśvam narādhipam
abhyagacchat mahātejāḥ pauravam puruṣarṣabhaḥ
13. He (Arjuna), the bull among men (puruṣarṣabha) and greatly powerful, surrounded by all of them, approached Viṣvagaśva, the Paurava king.
विजित्य चाहवे शूरान्पार्वतीयान्महारथान् ।
ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् ॥१४॥
14. vijitya cāhave śūrānpārvatīyānmahārathān ,
dhvajinyā vyajayadrājanpuraṁ pauravarakṣitam.
14. vijitya ca āhave śūrān pārvatīyān mahārathān
dhvajinyā vyajayat rājan puram pauravarakṣitam
14. O King, having conquered the brave and mighty mountain charioteers in battle, he then, with his army, vanquished the city which was protected by the Pauravas.
पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः ।
गणानुत्सवसंकेतानजयत्सप्त पाण्डवः ॥१५॥
15. pauravaṁ tu vinirjitya dasyūnparvatavāsinaḥ ,
gaṇānutsavasaṁketānajayatsapta pāṇḍavaḥ.
15. pauravam tu vinirjitya dasyūn parvatavāsinaḥ
gaṇān utsavasaṅketān ajayat sapta pāṇḍavaḥ
15. Moreover, the Pāṇḍava, having thoroughly conquered the Paurava region and the mountain-dwelling bandits, also vanquished seven tribal republics (gaṇas) whose assemblies were known for their festive nature.
ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः ।
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥१६॥
16. tataḥ kāśmīrakānvīrānkṣatriyānkṣatriyarṣabhaḥ ,
vyajayallohitaṁ caiva maṇḍalairdaśabhiḥ saha.
16. tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ
vyajayat lohitam ca eva maṇḍalaiḥ daśabhiḥ saha
16. Thereafter, the chief among Kṣatriyas conquered the valiant Kṣatriyas of Kashmir, and indeed, also the Lohita territory along with its ten districts.
ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये ।
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥१७॥
17. tatastrigartānkaunteyo dārvānkokanadāśca ye ,
kṣatriyā bahavo rājannupāvartanta sarvaśaḥ.
17. tataḥ trigartān kaunteyaḥ dārvān kokanadāḥ ca
ye kṣatriyāḥ bahavaḥ rājan upāvartanta sarvaśaḥ
17. Then, O King, Kaunteya (Arjuna conquered) the Trigartas, the Dārvas, and those Kokanadas; many Kṣatriyas, indeed, all of them, submitted completely.
अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः ।
उरशावासिनं चैव रोचमानं रणेऽजयत् ॥१८॥
18. abhisārīṁ tato ramyāṁ vijigye kurunandanaḥ ,
uraśāvāsinaṁ caiva rocamānaṁ raṇe'jayat.
18. abhisārīṃ tataḥ ramyāṃ vijigye kurunandanaḥ
uraśāvāsinaṃ ca eva rocamānaṃ raṇe ajayat
18. Then, Arjuna, the delight of the Kurus, conquered the charming region of Abhisārī. He also defeated Rocamāna, who resided in Urashā, in battle.
ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् ।
प्रामथद्बलमास्थाय पाकशासनिराहवे ॥१९॥
19. tataḥ siṁhapuraṁ ramyaṁ citrāyudhasurakṣitam ,
prāmathadbalamāsthāya pākaśāsanirāhave.
19. tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam
prāmathat balam āsthāya pākaśāsaniḥ āhave
19. Then, resorting to his army (bala), Arjuna, the son of Indra (Pākaśāsana), crushed the delightful city of Siṃhapura, which was well-guarded by Citrāyudha, in battle.
ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः ।
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥२०॥
20. tataḥ suhmāṁśca colāṁśca kirīṭī pāṇḍavarṣabhaḥ ,
sahitaḥ sarvasainyena prāmathatkurunandanaḥ.
20. tataḥ suhmān ca colān ca kirīṭī pāṇḍavarṣabhaḥ
sahitaḥ sarvasainyena prāmathat kurunandanaḥ
20. Then, Arjuna, the wearer of the diadem (kirīṭī) and chief among the Pāṇḍavas, along with his entire army, crushed both the Suhmās and the Colas.
ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः ।
महता परिमर्देन वशे चक्रे दुरासदान् ॥२१॥
21. tataḥ paramavikrānto bāhlīkānkurunandanaḥ ,
mahatā parimardena vaśe cakre durāsadān.
21. tataḥ paramavikrāntaḥ bāhlīkān kurunandanaḥ
mahatā parimardena vaśe cakre durāsadān
21. Then, the supremely mighty Arjuna, the delight of the Kurus, brought the Bāhlīkas, who were difficult to approach, under his control through a great suppression.
गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः ।
दरदान्सह काम्बोजैरजयत्पाकशासनिः ॥२२॥
22. gṛhītvā tu balaṁ sāraṁ phalgu cotsṛjya pāṇḍavaḥ ,
daradānsaha kāmbojairajayatpākaśāsaniḥ.
22. gṛhītvā tu balam sāram phalgu ca utsṛjya pāṇḍavaḥ
daradān saha kāmbhojaiḥ ajayat pākaśāsaniḥ
22. Having taken the main part of his forces and discarded the weak, Arjuna, the son of Indra (pākaśāsaniḥ), conquered the Daradas along with the Kambojas.
प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः ।
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥२३॥
23. prāguttarāṁ diśaṁ ye ca vasantyāśritya dasyavaḥ ,
nivasanti vane ye ca tānsarvānajayatprabhuḥ.
23. prāguttarām diśam ye ca vasanti āśritya dasyavaḥ
nivasanti vane ye ca tān sarvān ajayat prabhuḥ
23. The lord (prabhuḥ) conquered all those Dasyus who inhabit the north-eastern region, and also those who reside in the forest.
लोहान्परमकाम्बोजानृषिकानुत्तरानपि ।
सहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥२४॥
24. lohānparamakāmbojānṛṣikānuttarānapi ,
sahitāṁstānmahārāja vyajayatpākaśāsaniḥ.
24. lohān paramakāmbhojān ṛṣikān uttarān api
sahitān tān mahārāja vyajayat pākaśāsaniḥ
24. O great king (mahārāja), Arjuna, the son of Indra (pākaśāsaniḥ), conquered all those united Lohas, the foremost Kambojas, and also the Northern Rishikas.
ऋषिकेषु तु संग्रामो बभूवातिभयंकरः ।
तारकामयसंकाशः परमर्षिकपार्थयोः ॥२५॥
25. ṛṣikeṣu tu saṁgrāmo babhūvātibhayaṁkaraḥ ,
tārakāmayasaṁkāśaḥ paramarṣikapārthayoḥ.
25. ṛṣikeṣu tu saṃgrāmaḥ babhūva atibhayaṃkaraḥ
tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ
25. Indeed, a most terrifying battle (saṃgrāmaḥ) occurred among the Rishikas, resembling the war of Tarakamaya, between the chief of the Rishikas and Pārtha (Arjuna).
स विजित्य ततो राजन्नृषिकान्रणमूर्धनि ।
शुकोदरसमप्रख्यान्हयानष्टौ समानयत् ।
मयूरसदृशानन्यानुभयानेव चापरान् ॥२६॥
26. sa vijitya tato rājannṛṣikānraṇamūrdhani ,
śukodarasamaprakhyānhayānaṣṭau samānayat ,
mayūrasadṛśānanyānubhayāneva cāparān.
26. sa vijitya tataḥ rājan nṛṣikān
raṇa-mūrdhani śuka-udara-sama-prākhyān
hayān aṣṭau samānayat mayūra-sadṛśān
anyān ubhayān eva ca aparān
26. O King, having then conquered the Nṛṣikas on the battlefield, he brought back eight horses that resembled the color of a parrot's belly. He also brought other horses that resembled peacocks, and still others that were of both types.
स विनिर्जित्य संग्रामे हिमवन्तं सनिष्कुटम् ।
श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः ॥२७॥
27. sa vinirjitya saṁgrāme himavantaṁ saniṣkuṭam ,
śvetaparvatamāsādya nyavasatpuruṣarṣabhaḥ.
27. sa vinirjitya saṅgrāme himavantaṃ sa-niṣkuṭam
śveta-parvatam āsādya nyavasat puruṣa-ṛṣabhaḥ
27. Having completely conquered the Himalayas along with its groves in battle, that best among men then reached the White Mountain and dwelled there.