Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-4, chapter-7

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
अथापरो भीमबलः श्रिया ज्वलन्नुपाययौ सिंहविलासविक्रमः ।
खजं च दर्वीं च करेण धारयन्नसिं च कालाङ्गमकोशमव्रणम् ॥१॥
1. vaiśaṁpāyana uvāca ,
athāparo bhīmabalaḥ śriyā jvala;nnupāyayau siṁhavilāsavikramaḥ ,
khajaṁ ca darvīṁ ca kareṇa dhāraya;nnasiṁ ca kālāṅgamakośamavraṇam.
1. vaiśampāyana uvāca atha aparaḥ bhīmabalaḥ
śriyā jvalan upāyayau siṃhavilāsavikramaḥ
khajam ca darvīm ca kareṇa
dhārayan asim ca kālāṅgam akośam avraṇam
1. Vaiśampāyana said: Then arrived another [Pāṇḍava], Bhīma of mighty strength, radiant with splendor and possessing the majestic gait of a lion. He was holding a churning stick and a ladle in his hand, along with a black-hilted, sheathless, and flawless sword.
स सूदरूपः परमेण वर्चसा रविर्यथा लोकमिमं प्रभासयन् ।
सुकृष्णवासा गिरिराजसारवान्स मत्स्यराजं समुपेत्य तस्थिवान् ॥२॥
2. sa sūdarūpaḥ parameṇa varcasā; raviryathā lokamimaṁ prabhāsayan ,
sukṛṣṇavāsā girirājasāravā;nsa matsyarājaṁ samupetya tasthivān.
2. sa sūdarūpaḥ parameṇa varcasā
raviḥ yathā lokam imam prabhāsayann
sukṛṣṇavāsā girirājasāravān sa
matsyarājam samupetya tasthivān
2. He, in the guise of a cook, with supreme splendor, shone upon this world like the sun. Wearing very dark garments and possessing the firm majesty of a king of mountains, he then stood before King Matsya.
तं प्रेक्ष्य राजा वरयन्नुपागतं ततोऽब्रवीज्जानपदान्समागतान् ।
सिंहोन्नतांसोऽयमतीव रूपवान्प्रदृश्यते को नु नरर्षभो युवा ॥३॥
3. taṁ prekṣya rājā varayannupāgataṁ; tato'bravījjānapadānsamāgatān ,
siṁhonnatāṁso'yamatīva rūpavā;npradṛśyate ko nu nararṣabho yuvā.
3. tam prekṣya rājā varayan upāgatam
tataḥ abravīt jānapadān samāgatān
siṃhonnataṃsaḥ ayam atīva rūpavān
pradṛśyate kaḥ nu naraṛṣabhaḥ yuvā
3. Seeing him approaching, the king then spoke to the assembled citizens, saying, "This young man, whose shoulders are lofty like a lion's, appears exceedingly handsome. Who, indeed, is this best among men?"
अदृष्टपूर्वः पुरुषो रविर्यथा वितर्कयन्नास्य लभामि संपदम् ।
तथास्य चित्तं ह्यपि संवितर्कयन्नरर्षभस्याद्य न यामि तत्त्वतः ॥४॥
4. adṛṣṭapūrvaḥ puruṣo raviryathā; vitarkayannāsya labhāmi saṁpadam ,
tathāsya cittaṁ hyapi saṁvitarkaya;nnararṣabhasyādya na yāmi tattvataḥ.
4. adṛṣṭapūrvaḥ puruṣaḥ raviḥ yathā
vitarkayan asya labhāmi sampadam tathā
asya cittam hi api saṃvitarkayan
nararṣabhasya adya na yāmi tattvataḥ
4. I am unable to comprehend the splendor of this man (puruṣa), who is like the sun and has never been seen before, even though I ponder it. Similarly, even today, though I deeply consider the mind of this bull among men (nararṣabha), I do not truly grasp its essence (tattva).
ततो विराटं समुपेत्य पाण्डवः सुदीनरूपो वचनं महामनाः ।
उवाच सूदोऽस्मि नरेन्द्र बल्लवो भजस्व मां व्यञ्जनकारमुत्तमम् ॥५॥
5. tato virāṭaṁ samupetya pāṇḍavaḥ; sudīnarūpo vacanaṁ mahāmanāḥ ,
uvāca sūdo'smi narendra ballavo; bhajasva māṁ vyañjanakāramuttamam.
5. tataḥ virāṭam samupetya pāṇḍavaḥ
sudīnarūpaḥ vacanam mahāmanāḥ uvāca
sūdaḥ asmi narendra vallavaḥ
bhajasva mām vyañjanakāram uttamam
5. Then, the magnanimous Pāṇḍava, appearing very humble, approached Virāṭa and spoke these words: 'O king, I am a cook named Vallava. Please employ me as an excellent preparer of dishes.'
विराट उवाच ।
न सूदतां मानद श्रद्दधामि ते सहस्रनेत्रप्रतिमो हि दृश्यसे ।
श्रिया च रूपेण च विक्रमेण च प्रभासि तातानवरो नरेष्विह ॥६॥
6. virāṭa uvāca ,
na sūdatāṁ mānada śraddadhāmi te; sahasranetrapratimo hi dṛśyase ,
śriyā ca rūpeṇa ca vikrameṇa ca; prabhāsi tātānavaro nareṣviha.
6. virāṭaḥ uvāca na sūdatām mānada
śraddadhāmi te sahasranetrapratimaḥ hi
dṛśyase śriyā ca rūpeṇa ca vikrameṇa
ca prabhāsi tāta anavaraḥ nareṣu iha
6. Virāṭa said: 'O giver of honor, I do not believe your claim of being a cook. Indeed, you appear like Indra (sahasranetratpratima). By your splendor, your form, and your valor, you shine, dear one, as second to none among men here.'
भीम उवाच ।
नरेन्द्र सूदः परिचारकोऽस्मि ते जानामि सूपान्प्रथमेन केवलान् ।
आस्वादिता ये नृपते पुराभवन्युधिष्ठिरेणापि नृपेण सर्वशः ॥७॥
7. bhīma uvāca ,
narendra sūdaḥ paricārako'smi te; jānāmi sūpānprathamena kevalān ,
āsvāditā ye nṛpate purābhava;nyudhiṣṭhireṇāpi nṛpeṇa sarvaśaḥ.
7. bhīmaḥ uvāca narendra sūdaḥ paricārakaḥ
asmi te jānāmi sūpān prathamena
kevalān āsvāditāḥ ye nṛpate purā
abhavan yudhiṣṭhireṇa api nṛpeṇa sarvaśaḥ
7. Bhīma said: 'O king, I am your cook and servant. I know only how to prepare excellent soups, those, O king, that were formerly tasted thoroughly by King Yudhiṣṭhira himself.'
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलश्च सदैव पार्थिव ।
गजैश्च सिंहैश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम् ॥८॥
8. balena tulyaśca na vidyate mayā; niyuddhaśīlaśca sadaiva pārthiva ,
gajaiśca siṁhaiśca sameyivānahaṁ; sadā kariṣyāmi tavānagha priyam.
8. balena tulyaḥ ca na vidyate mayā
niyuddhaśīlaḥ ca sadaiva pārthiva
gajaiḥ ca siṃhaiḥ ca sameyivān aham
sadā kariṣyāmi tava anagha priyam
8. O king, no one equal to me in strength exists, and I am always skilled in wrestling. I have contended with elephants and lions. O sinless one, I will always do what is pleasing to you.
विराट उवाच ।
ददामि ते हन्त वरं महानसे तथा च कुर्याः कुशलं हि भाषसे ।
न चैव मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ॥९॥
9. virāṭa uvāca ,
dadāmi te hanta varaṁ mahānase; tathā ca kuryāḥ kuśalaṁ hi bhāṣase ,
na caiva manye tava karma tatsamaṁ; samudranemiṁ pṛthivīṁ tvamarhasi.
9. virāṭa uvāca dadāmi te hanta varam
mahānase tathā ca kuryāḥ kuśalam hi
bhāṣase na ca eva manye tava karma tat
samam samudranemim pṛthivīm tvam arhasi
9. Virāṭa said: 'Indeed, I grant you a boon concerning the kitchen, and you should perform skillfully, for you speak competently. However, I do not consider your caliber of work suitable for such a task (as kitchen duties); you are worthy of ruling the entire earth, which is bounded by the ocean.'
यथा हि कामस्तव तत्तथा कृतं महानसे त्वं भव मे पुरस्कृतः ।
नराश्च ये तत्र ममोचिताः पुरा भवस्व तेषामधिपो मया कृतः ॥१०॥
10. yathā hi kāmastava tattathā kṛtaṁ; mahānase tvaṁ bhava me puraskṛtaḥ ,
narāśca ye tatra mamocitāḥ purā; bhavasva teṣāmadhipo mayā kṛtaḥ.
10. yathā hi kāmaḥ tava tat tathā kṛtam
mahānase tvam bhava me puraskṛtaḥ
narāḥ ca ye tatra mama ucitāḥ purā
bhavasva teṣām adhipatiḥ mayā kṛtaḥ
10. As is your desire, so it shall be done. You shall be appointed by me in the kitchen. And you shall be made the chief by me over those men who were formerly accustomed to me there.
वैशंपायन उवाच ।
तथा स भीमो विहितो महानसे विराटराज्ञो दयितोऽभवद्दृढम् ।
उवास राजन्न च तं पृथग्जनो बुबोध तत्रानुचरश्च कश्चन ॥११॥
11. vaiśaṁpāyana uvāca ,
tathā sa bhīmo vihito mahānase; virāṭarājño dayito'bhavaddṛḍham ,
uvāsa rājanna ca taṁ pṛthagjano; bubodha tatrānucaraśca kaścana.
11. vaiśaṃpāyana uvāca tathā sa bhīmaḥ vihitaḥ
mahānase virāṭarājñaḥ dayitaḥ abhavat
dṛḍham uvāsa rājan na ca tam pṛthak
janaḥ bubodha tatra anucaraḥ ca kaścana
11. Vaiśaṃpāyana said: 'Thus, Bhīma was appointed in the kitchen and became very dear to King Virāṭa. O king, he lived there, and no common person, nor any attendant there, recognized him.'