Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-15, chapter-17

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः ।
विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥१॥
1. vaiśaṁpāyana uvāca ,
vyuṣitāyāṁ rajanyāṁ tu dhṛtarāṣṭro'mbikāsutaḥ ,
viduraṁ preṣayāmāsa yudhiṣṭhiraniveśanam.
स गत्वा राजवचनादुवाचाच्युतमीश्वरम् ।
युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः ॥२॥
2. sa gatvā rājavacanāduvācācyutamīśvaram ,
yudhiṣṭhiraṁ mahātejāḥ sarvabuddhimatāṁ varaḥ.
धृतराष्ट्रो महाराज वनवासाय दीक्षितः ।
गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम् ॥३॥
3. dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ ,
gamiṣyati vanaṁ rājankārttikīmāgatāmimām.
स त्वा कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति ।
श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ॥४॥
4. sa tvā kurukulaśreṣṭha kiṁcidarthamabhīpsati ,
śrāddhamicchati dātuṁ sa gāṅgeyasya mahātmanaḥ.
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ।
पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः ।
यदि चाभ्यनुजानीषे सैन्धवापसदस्य च ॥५॥
5. droṇasya somadattasya bāhlīkasya ca dhīmataḥ ,
putrāṇāṁ caiva sarveṣāṁ ye cāsya suhṛdo hatāḥ ,
yadi cābhyanujānīṣe saindhavāpasadasya ca.
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः ।
हृष्टः संपूजयामास गुडाकेशश्च पाण्डवः ॥६॥
6. etacchrutvā tu vacanaṁ vidurasya yudhiṣṭhiraḥ ,
hṛṣṭaḥ saṁpūjayāmāsa guḍākeśaśca pāṇḍavaḥ.
न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा ।
विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥७॥
7. na tu bhīmo dṛḍhakrodhastadvaco jagṛhe tadā ,
vidurasya mahātejā duryodhanakṛtaṁ smaran.
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः ।
किरीटी किंचिदानम्य भीमं वचनमब्रवीत् ॥८॥
8. abhiprāyaṁ viditvā tu bhīmasenasya phalgunaḥ ,
kirīṭī kiṁcidānamya bhīmaṁ vacanamabravīt.
भीम राजा पिता वृद्धो वनवासाय दीक्षितः ।
दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ॥९॥
9. bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ ,
dātumicchati sarveṣāṁ suhṛdāmaurdhvadehikam.
भवता निर्जितं वित्तं दातुमिच्छति कौरवः ।
भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥१०॥
10. bhavatā nirjitaṁ vittaṁ dātumicchati kauravaḥ ,
bhīṣmādīnāṁ mahābāho tadanujñātumarhasi.
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति ।
याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् ॥११॥
11. diṣṭyā tvadya mahābāho dhṛtarāṣṭraḥ prayācati ,
yācito yaḥ purāsmābhiḥ paśya kālasya paryayam.
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः ।
परैर्विनिहतापत्यो वनं गन्तुमभीप्सति ॥१२॥
12. yo'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ ,
parairvinihatāpatyo vanaṁ gantumabhīpsati.
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् ।
अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज ॥१३॥
13. mā te'nyatpuruṣavyāghra dānādbhavatu darśanam ,
ayaśasyamato'nyatsyādadharmyaṁ ca mahābhuja.
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् ।
अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ ।
एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् ॥१४॥
14. rājānamupatiṣṭhasva jyeṣṭhaṁ bhrātaramīśvaram ,
arhastvamasi dātuṁ vai nādātuṁ bharatarṣabha ,
evaṁ bruvāṇaṁ kaunteyaṁ dharmarājo'bhyapūjayat.
भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा ।
वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन ॥१५॥
15. bhīmasenastu sakrodhaḥ provācedaṁ vacastadā ,
vayaṁ bhīṣmasya kurmeha pretakāryāṇi phalguna.
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च ।
बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः ॥१६॥
16. somadattasya nṛpaterbhūriśravasa eva ca ,
bāhlīkasya ca rājarṣerdroṇasya ca mahātmanaḥ.
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति ।
श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः ॥१७॥
17. anyeṣāṁ caiva suhṛdāṁ kuntī karṇāya dāsyati ,
śrāddhāni puruṣavyāghra mādātkauravako nṛpaḥ.
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः ।
कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः ।
यैरियं पृथिवी सर्वा घातिता कुलपांसनैः ॥१८॥
18. iti me vartate buddhirmā vo nandantu śatravaḥ ,
kaṣṭātkaṣṭataraṁ yāntu sarve duryodhanādayaḥ ,
yairiyaṁ pṛthivī sarvā ghātitā kulapāṁsanaiḥ.
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् ।
अज्ञातवासगमनं द्रौपदीशोकवर्धनम् ।
क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा ॥१९॥
19. kutastvamadya vismṛtya vairaṁ dvādaśavārṣikam ,
ajñātavāsagamanaṁ draupadīśokavardhanam ,
kva tadā dhṛtarāṣṭrasya sneho'smāsvabhavattadā.
कृष्णाजिनोपसंवीतो हृताभरणभूषणः ।
सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् ।
क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् ॥२०॥
20. kṛṣṇājinopasaṁvīto hṛtābharaṇabhūṣaṇaḥ ,
sārdhaṁ pāñcālaputryā tvaṁ rājānamupajagmivān ,
kva tadā droṇabhīṣmau tau somadatto'pi vābhavat.
यत्र त्रयोदश समा वने वन्येन जीवसि ।
न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥२१॥
21. yatra trayodaśa samā vane vanyena jīvasi ,
na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate.
किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः ।
दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत ॥२२॥
22. kiṁ te tadvismṛtaṁ pārtha yadeṣa kulapāṁsanaḥ ,
durvṛtto viduraṁ prāha dyūte kiṁ jitamityuta.
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः ।
उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् ॥२३॥
23. tamevaṁvādinaṁ rājā kuntīputro yudhiṣṭhiraḥ ,
uvāca bhrātaraṁ dhīmāñjoṣamāsveti bhartsayan.