महाभारतः
mahābhārataḥ
-
book-5, chapter-138
धृतराष्ट्र उवाच ।
राजपुत्रैः परिवृतस्तथामात्यैश्च संजय ।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥१॥
राजपुत्रैः परिवृतस्तथामात्यैश्च संजय ।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥१॥
1. dhṛtarāṣṭra uvāca ,
rājaputraiḥ parivṛtastathāmātyaiśca saṁjaya ,
upāropya rathe karṇaṁ niryāto madhusūdanaḥ.
rājaputraiḥ parivṛtastathāmātyaiśca saṁjaya ,
upāropya rathe karṇaṁ niryāto madhusūdanaḥ.
1.
dhṛtarāṣṭraḥ uvāca rājaputraiḥ parivṛtaḥ tathā amātyaiḥ
ca sañjaya upāropya rathe karṇaṃ niryātaḥ madhusūdanaḥ
ca sañjaya upāropya rathe karṇaṃ niryātaḥ madhusūdanaḥ
1.
dhṛtarāṣṭraḥ uvāca.
sañjaya,
rājaputraiḥ tathā amātyaiḥ ca parivṛtaḥ madhusūdanaḥ karṇaṃ rathe upāropya niryātaḥ.
sañjaya,
rājaputraiḥ tathā amātyaiḥ ca parivṛtaḥ madhusūdanaḥ karṇaṃ rathe upāropya niryātaḥ.
1.
Dhṛtarāṣṭra said: "O Sañjaya, Madhusūdana (Kṛṣṇa), surrounded by princes and ministers, departed after seating Karṇa in the chariot."
किमब्रवीद्रथोपस्थे राधेयं परवीरहा ।
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥२॥
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥२॥
2. kimabravīdrathopasthe rādheyaṁ paravīrahā ,
kāni sāntvāni govindaḥ sūtaputre prayuktavān.
kāni sāntvāni govindaḥ sūtaputre prayuktavān.
2.
kim abravīt rathopasthe rādheyaṃ paravīrahā
kāni sāntvāni govindaḥ sūtaputre prayuktavān
kāni sāntvāni govindaḥ sūtaputre prayuktavān
2.
paravīrahā rathopasthe rādheyaṃ kim abravīt?
govindaḥ sūtaputre kāni sāntvāni prayuktavān?
govindaḥ sūtaputre kāni sāntvāni prayuktavān?
2.
What did the destroyer of enemy heroes (Kṛṣṇa) say to Rādhā's son (Karṇa) in the chariot? What consoling words did Govinda (Kṛṣṇa) use with the charioteer's son (Karṇa)?
ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् ।
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय ॥३॥
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय ॥३॥
3. oghameghasvanaḥ kāle yatkṛṣṇaḥ karṇamabravīt ,
mṛdu vā yadi vā tīkṣṇaṁ tanmamācakṣva saṁjaya.
mṛdu vā yadi vā tīkṣṇaṁ tanmamācakṣva saṁjaya.
3.
oghamaghasevanaḥ kāle yat kṛṣṇaḥ karṇam abravīt
mṛdu vā yadi vā tīkṣṇam tat mama ācakṣva sañjaya
mṛdu vā yadi vā tīkṣṇam tat mama ācakṣva sañjaya
3.
sañjaya,
oghameghasvanaḥ kṛṣṇaḥ kāle yat mṛdu vā yadi vā tīkṣṇam karṇam abravīt,
tat mama ācakṣva.
oghameghasvanaḥ kṛṣṇaḥ kāle yat mṛdu vā yadi vā tīkṣṇam karṇam abravīt,
tat mama ācakṣva.
3.
O Sañjaya, tell me what Krishna, whose voice resounded like a thundering cloud, said to Karṇa at that time, whether it was gentle or harsh.
संजय उवाच ।
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च ।
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥४॥
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च ।
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥४॥
4. saṁjaya uvāca ,
ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca ,
priyāṇi dharmayuktāni satyāni ca hitāni ca.
ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca ,
priyāṇi dharmayuktāni satyāni ca hitāni ca.
4.
sañjaya uvāca ānupūrvyeṇa vākyāni ślakṣṇāni ca
mṛdūni ca priyāṇi dharmayuktāni satyāni ca hitāni ca
mṛdūni ca priyāṇi dharmayuktāni satyāni ca hitāni ca
4.
sañjaya uvāca.
(madhusūdanaḥ) ānupūrvyeṇa ślakṣṇāni ca mṛdūni ca priyāṇi dharmayuktāni satyāni ca hitāni ca vākyāni (abravīt).
(madhusūdanaḥ) ānupūrvyeṇa ślakṣṇāni ca mṛdūni ca priyāṇi dharmayuktāni satyāni ca hitāni ca vākyāni (abravīt).
4.
Sañjaya said: (He spoke) in due order, words that were gentle, mild, pleasant, imbued with righteousness (dharma), truthful, and beneficial.
हृदयग्रहणीयानि राधेयं मधुसूदनः ।
यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ॥५॥
यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ॥५॥
5. hṛdayagrahaṇīyāni rādheyaṁ madhusūdanaḥ ,
yānyabravīdameyātmā tāni me śṛṇu bhārata.
yānyabravīdameyātmā tāni me śṛṇu bhārata.
5.
hṛdayagrahaṇīyāni rādheyam madhusūdanaḥ
yāni abravīt ameyātmā tāni me śṛṇu bhārata
yāni abravīt ameyātmā tāni me śṛṇu bhārata
5.
bhārata,
me tāni śṛṇu,
yāni hṛdayagrahaṇīyāni vākyāni ameyātmā madhusūdanaḥ rādheyam abravīt.
me tāni śṛṇu,
yāni hṛdayagrahaṇīyāni vākyāni ameyātmā madhusūdanaḥ rādheyam abravīt.
5.
O Bhārata (Dhṛtarāṣṭra), listen to me about those heart-captivating words which Madhusudana (Krishna), the one of immeasurable spirit, spoke to Rādhā's son (Karna).
वासुदेव उवाच ।
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः ।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥६॥
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः ।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥६॥
6. vāsudeva uvāca ,
upāsitāste rādheya brāhmaṇā vedapāragāḥ ,
tattvārthaṁ paripṛṣṭāśca niyatenānasūyayā.
upāsitāste rādheya brāhmaṇā vedapāragāḥ ,
tattvārthaṁ paripṛṣṭāśca niyatenānasūyayā.
6.
vāsudeva uvāca upāsitāḥ te rādheya brāhmaṇāḥ
vedapāragāḥ tattvārtham paripṛṣṭāḥ ca niyateṇa anasūyayā
vedapāragāḥ tattvārtham paripṛṣṭāḥ ca niyateṇa anasūyayā
6.
vāsudeva uvāca.
rādheya,
te vedapāragāḥ brāhmaṇāḥ upāsitāḥ (santi),
ca (te) niyateṇa anasūyayā tattvārtham paripṛṣṭāḥ (santi).
rādheya,
te vedapāragāḥ brāhmaṇāḥ upāsitāḥ (santi),
ca (te) niyateṇa anasūyayā tattvārtham paripṛṣṭāḥ (santi).
6.
Vāsudeva said: 'O son of Rādhā (Karna), you have indeed attended upon Brahmins who are experts in the Vedas, and you have questioned them about the true meaning (of things) with self-control and without envy.'
त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥७॥
त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥७॥
7. tvameva karṇa jānāsi vedavādānsanātanān ,
tvaṁ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ.
tvaṁ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ.
7.
tvam eva karṇa jānāsi vedavādān sanātanān tvam
hi eva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ
hi eva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ
7.
karṇa tvam eva sanātanān vedavādān jānāsi tvam
hi eva sūkṣmeṣu dharmaśāstreṣu pariniṣṭhitaḥ
hi eva sūkṣmeṣu dharmaśāstreṣu pariniṣṭhitaḥ
7.
O Karna, you alone understand the eternal teachings of the Vedas. Indeed, you are profoundly established in the subtle treatises on natural law (dharma).
कानीनश्च सहोढश्च कन्यायां यश्च जायते ।
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥८॥
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥८॥
8. kānīnaśca sahoḍhaśca kanyāyāṁ yaśca jāyate ,
voḍhāraṁ pitaraṁ tasya prāhuḥ śāstravido janāḥ.
voḍhāraṁ pitaraṁ tasya prāhuḥ śāstravido janāḥ.
8.
kānīnaḥ ca sahoḍhaḥ ca kanyāyām yaḥ ca jāyate
voḍhāram pitaram tasya prāhuḥ śāstravidaḥ janāḥ
voḍhāram pitaram tasya prāhuḥ śāstravidaḥ janāḥ
8.
śāstravidaḥ janāḥ prāhuḥ yaḥ kānīnaḥ ca sahoḍhaḥ
ca kanyāyām jāyate tasya pitaram voḍhāram
ca kanyāyām jāyate tasya pitaram voḍhāram
8.
And whoever is born to a maiden—whether a kānīna (son born before her marriage) or a sahoḍha (son born with the bride)—those who know the treatises (śāstra) declare his father to be the man who marries the girl.
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः ।
निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥९॥
निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥९॥
9. so'si karṇa tathā jātaḥ pāṇḍoḥ putro'si dharmataḥ ,
nigrahāddharmaśāstrāṇāmehi rājā bhaviṣyasi.
nigrahāddharmaśāstrāṇāmehi rājā bhaviṣyasi.
9.
saḥ asi karṇa tathā jātaḥ pāṇḍoḥ putraḥ asi dharmataḥ
nigrahāt dharmaśāstrāṇām ehi rājā bhaviṣyasi
nigrahāt dharmaśāstrāṇām ehi rājā bhaviṣyasi
9.
karṇa tvam saḥ tathā jātaḥ asi dharmataḥ pāṇḍoḥ putraḥ
asi dharmaśāstrāṇām nigrahāt ehi rājā bhaviṣyasi
asi dharmaśāstrāṇām nigrahāt ehi rājā bhaviṣyasi
9.
O Karna, you are indeed born thus; by natural law (dharma), you are the son of Pāṇḍu. By a careful determination of the treatises on natural law (dharma), come, you shall be king!
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः ।
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥१०॥
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥१०॥
10. pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ ,
dvau pakṣāvabhijānīhi tvametau puruṣarṣabha.
dvau pakṣāvabhijānīhi tvametau puruṣarṣabha.
10.
pitṛpakṣe hi te pārthāḥ mātṛpakṣe ca vṛṣṇayaḥ
dvau pakṣau abhijānīhi tvam etau puruṣarṣabha
dvau pakṣau abhijānīhi tvam etau puruṣarṣabha
10.
puruṣarṣabha te pitṛpakṣe hi pārthāḥ mātṛpakṣe
ca vṛṣṇayaḥ tvam etau dvau pakṣau abhijānīhi
ca vṛṣṇayaḥ tvam etau dvau pakṣau abhijānīhi
10.
Indeed, on your paternal side, O Karna, are your Pārthas (the Pāṇḍavas), and on your maternal side are the Vṛṣṇis. O best among men (puruṣarṣabha), you must recognize these two lineages (pakṣa) as your own.
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥११॥
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥११॥
11. mayā sārdhamito yātamadya tvāṁ tāta pāṇḍavāḥ ,
abhijānantu kaunteyaṁ pūrvajātaṁ yudhiṣṭhirāt.
abhijānantu kaunteyaṁ pūrvajātaṁ yudhiṣṭhirāt.
11.
mayā sārdham itaḥ yātam adya tvām tāta pāṇḍavāḥ
abhijānantu kaunteyam pūrvajātam yudhiṣṭhirāt
abhijānantu kaunteyam pūrvajātam yudhiṣṭhirāt
11.
tāta adya mayā sārdham itaḥ yātam tvām pāṇḍavāḥ
yudhiṣṭhirāt pūrvajātam kaunteyam abhijānantu
yudhiṣṭhirāt pūrvajātam kaunteyam abhijānantu
11.
My dear son (tāta), when you go from here with me today, may the Pāṇḍavas recognize you as Kuntī's son, who was born before Yudhiṣṭhira.
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः ।
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥१२॥
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥१२॥
12. pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ ,
draupadeyāstathā pañca saubhadraścāparājitaḥ.
draupadeyāstathā pañca saubhadraścāparājitaḥ.
12.
pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ
draupadeyāḥ tathā pañca saubhadraḥ ca aparājitaḥ
draupadeyāḥ tathā pañca saubhadraḥ ca aparājitaḥ
12.
pañca pāṇḍavāḥ bhrātaraḥ tava
pādau grahīṣyanti tathā pañca
draupadeyāḥ ca aparājitaḥ
saubhadraḥ (tava pādau grahīṣyanti)
pādau grahīṣyanti tathā pañca
draupadeyāḥ ca aparājitaḥ
saubhadraḥ (tava pādau grahīṣyanti)
12.
The five Pāṇḍava brothers will touch your feet, and similarly, the five sons of Draupadī, and the unconquered son of Subhadrā (Abhimanyu) will do so.
राजानो राजपुत्राश्च पाण्डवार्थे समागताः ।
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥१३॥
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥१३॥
13. rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ ,
pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ.
pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ.
13.
rājānaḥ rājaputrāḥ ca pāṇḍavārthe samāgatāḥ
pādau tava grahīṣyanti sarve ca andhakavṛṣṇayaḥ
pādau tava grahīṣyanti sarve ca andhakavṛṣṇayaḥ
13.
pāṇḍavārthe samāgatāḥ rājānaḥ ca rājaputrāḥ tava pādau
grahīṣyanti ca sarve andhakavṛṣṇayaḥ (tava pādau grahīṣyanti)
grahīṣyanti ca sarve andhakavṛṣṇayaḥ (tava pādau grahīṣyanti)
13.
The kings and princes who have gathered for the Pāṇḍavas' sake will touch your feet, and all the Andhakas and Vṛṣṇis will do so as well.
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा ।
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥१४॥
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥१४॥
14. hiraṇmayāṁśca te kumbhānrājatānpārthivāṁstathā ,
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ.
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ.
14.
hiraṇmayān ca te kumbhān rājatān pārthivān
tathā oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ
tathā oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ
14.
ca te hiraṇmayān kumbhān rājatān tathā pārthivān (kumbhān)
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ (bhaviṣyanti)
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ (bhaviṣyanti)
14.
And for you, golden pitchers, and silver ones, and earthen ones as well. Also herbs, all kinds of seeds, all jewels, and plants.
राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् ।
षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ॥१५॥
षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ॥१५॥
15. rājanyā rājakanyāścāpyānayantvabhiṣecanam ,
ṣaṣṭhe ca tvāṁ tathā kāle draupadyupagamiṣyati.
ṣaṣṭhe ca tvāṁ tathā kāle draupadyupagamiṣyati.
15.
rājanyāḥ rājakanyāḥ ca api ānayantu abhiṣecanam
| ṣaṣṭhe ca tvām tathā kāle draupadī upagamiṣyati
| ṣaṣṭhe ca tvām tathā kāle draupadī upagamiṣyati
15.
rājanyāḥ rājakanyāḥ ca api abhiṣecanam ānayantu
ca tathā ṣaṣṭhe kāle draupadī tvām upagamiṣyati
ca tathā ṣaṣṭhe kāle draupadī tvām upagamiṣyati
15.
Let the royal women and princesses also bring the materials for the anointing (abhiṣecanam). And similarly, at the sixth hour, Draupadi will approach you.
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ।
पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ॥१६॥
पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ॥१६॥
16. adya tvāmabhiṣiñcantu cāturvaidyā dvijātayaḥ ,
purohitaḥ pāṇḍavānāṁ vyāghracarmaṇyavasthitam.
purohitaḥ pāṇḍavānāṁ vyāghracarmaṇyavasthitam.
16.
adya tvām abhiṣiñcantu cāturvaidyāḥ dvijātayaḥ
| purohitaḥ pāṇḍavānām vyāghracarmaṇi avasthitam
| purohitaḥ pāṇḍavānām vyāghracarmaṇi avasthitam
16.
adya cāturvaidyāḥ dvijātayaḥ tvām vyāghracarmaṇi
avasthitam abhiṣiñcantu pāṇḍavānām purohitaḥ
avasthitam abhiṣiñcantu pāṇḍavānām purohitaḥ
16.
Today, let the twice-born Brahmins, learned in the four Vedas, anoint you while you are seated upon the tiger skin. The priest of the Pandavas (will oversee this).
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ।
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ॥१७॥
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ॥१७॥
17. tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ ,
draupadeyāstathā pañca pāñcālāścedayastathā.
draupadeyāstathā pañca pāñcālāścedayastathā.
17.
tathā eva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ |
draupadeyāḥ tathā pañca pāñcālāḥ ca cedayāḥ tathā
draupadeyāḥ tathā pañca pāñcālāḥ ca cedayāḥ tathā
17.
tathā eva pañca puruṣarṣabhāḥ pāṇḍavāḥ bhrātaraḥ
draupadeyāḥ tathā pañca pāñcālāḥ ca cedayāḥ tathā
draupadeyāḥ tathā pañca pāñcālāḥ ca cedayāḥ tathā
17.
Similarly, the five Pandava brothers, foremost among men, and likewise the five sons of Draupadi, and also the Pañcālas and the Cedis (will be present/participate).
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् ।
युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ॥१८॥
युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ॥१८॥
18. ahaṁ ca tvābhiṣekṣyāmi rājānaṁ pṛthivīpatim ,
yuvarājo'stu te rājā kuntīputro yudhiṣṭhiraḥ.
yuvarājo'stu te rājā kuntīputro yudhiṣṭhiraḥ.
18.
aham ca tvām abhiṣekṣyāmi rājānam pṛthivīpatim |
yuvarājaḥ astu te rājā kuntīputraḥ yudhiṣṭhiraḥ
yuvarājaḥ astu te rājā kuntīputraḥ yudhiṣṭhiraḥ
18.
aham ca tvām pṛthivīpatim rājānam abhiṣekṣyāmi
te rājā kuntīputraḥ yudhiṣṭhiraḥ yuvarājaḥ astu
te rājā kuntīputraḥ yudhiṣṭhiraḥ yuvarājaḥ astu
18.
And I will anoint you, the lord of the earth, as king. Let Yudhiṣṭhira, Kunti's son, be your crown prince, O king.
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः ।
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ॥१९॥
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ॥१९॥
19. gṛhītvā vyajanaṁ śvetaṁ dharmātmā saṁśitavrataḥ ,
upānvārohatu rathaṁ kuntīputro yudhiṣṭhiraḥ.
upānvārohatu rathaṁ kuntīputro yudhiṣṭhiraḥ.
19.
gṛhītvā vyajanam śvetam dharmātmā saṃśitavrataḥ
upānvārohatu ratham kuntīputraḥ yudhiṣṭhiraḥ
upānvārohatu ratham kuntīputraḥ yudhiṣṭhiraḥ
19.
dharmātmā saṃśitavrataḥ kuntīputraḥ yudhiṣṭhiraḥ
śvetam vyajanam gṛhītvā ratham upānvārohatu
śvetam vyajanam gṛhītvā ratham upānvārohatu
19.
Let Yudhishthira, the son of Kunti, whose soul is dedicated to righteousness (dharma) and whose vows are firm, take the white fan and ascend the chariot.
छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः ।
अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ॥२०॥
अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ॥२०॥
20. chatraṁ ca te mahacchvetaṁ bhīmaseno mahābalaḥ ,
abhiṣiktasya kaunteya kaunteyo dhārayiṣyati.
abhiṣiktasya kaunteya kaunteyo dhārayiṣyati.
20.
chatram ca te mahat śvetam bhīmasenaḥ mahābalaḥ
abhiṣiktasya kaunteya kaunteyaḥ dhārayiṣyati
abhiṣiktasya kaunteya kaunteyaḥ dhārayiṣyati
20.
kaunteya,
mahābalaḥ bhīmasenaḥ kaunteyaḥ ca abhiṣiktasya te mahat śvetam chatram dhārayiṣyati
mahābalaḥ bhīmasenaḥ kaunteyaḥ ca abhiṣiktasya te mahat śvetam chatram dhārayiṣyati
20.
O son of Kunti (Kaunteya), the immensely powerful Bhimasena, who is also a son of Kunti (Kaunteya), will hold your great, white umbrella for you, the anointed one.
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ।
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ॥२१॥
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ॥२१॥
21. kiṅkiṇīśatanirghoṣaṁ vaiyāghraparivāraṇam ,
rathaṁ śvetahayairyuktamarjuno vāhayiṣyati.
rathaṁ śvetahayairyuktamarjuno vāhayiṣyati.
21.
kiṅkiṇīśatanirghoṣam vaiyāghraparivāraṇam
ratham śvetahayaiḥ yuktam arjunaḥ vāhayiṣyati
ratham śvetahayaiḥ yuktam arjunaḥ vāhayiṣyati
21.
arjunaḥ kiṅkiṇīśatanirghoṣam vaiyāghraparivāraṇam
śvetahayaiḥ yuktam ratham vāhayiṣyati
śvetahayaiḥ yuktam ratham vāhayiṣyati
21.
Arjuna will drive the chariot, which resounds with the jingle of a hundred small bells, is covered with tiger hides, and is yoked with white horses.
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ।
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ॥२२॥
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ॥२२॥
22. abhimanyuśca te nityaṁ pratyāsanno bhaviṣyati ,
nakulaḥ sahadevaśca draupadeyāśca pañca ye.
nakulaḥ sahadevaśca draupadeyāśca pañca ye.
22.
abhimanyuḥ ca te nityam pratyāsannaḥ bhaviṣyati
nakulaḥ sahadevaḥ ca draupadeyāḥ ca pañca ye
nakulaḥ sahadevaḥ ca draupadeyāḥ ca pañca ye
22.
abhimanyuḥ ca nakulaḥ sahadevaḥ ca ye pañca
draupadeyāḥ ca te nityam pratyāsannaḥ bhaviṣyati
draupadeyāḥ ca te nityam pratyāsannaḥ bhaviṣyati
22.
Abhimanyu will always be close to you, as will Nakula, Sahadeva, and the five sons of Draupadi.
पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः ।
अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः ।
दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ॥२३॥
अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः ।
दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ॥२३॥
23. pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ ,
ahaṁ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ ,
dāśārhāḥ parivārāste dāśārṇāśca viśāṁ pate.
ahaṁ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ ,
dāśārhāḥ parivārāste dāśārṇāśca viśāṁ pate.
23.
pāñcālāḥ tu tvā anu + yāsyanti śikhaṇḍī
ca mahārathaḥ aham ca tvā anu +
yāsyāmi sarve ca āndhakavṛṣṇayaḥ dāśārhāḥ
parivārāḥ te dāśārṇāḥ ca viśām pate
ca mahārathaḥ aham ca tvā anu +
yāsyāmi sarve ca āndhakavṛṣṇayaḥ dāśārhāḥ
parivārāḥ te dāśārṇāḥ ca viśām pate
23.
viśām pate pāñcālāḥ tu tvā anu + yāsyanti
śikhaṇḍī ca mahārathaḥ (ca) aham ca tvā
anu + yāsyāmi sarve ca āndhakavṛṣṇayaḥ
te dāśārhāḥ ca dāśārṇāḥ parivārāḥ (santi)
śikhaṇḍī ca mahārathaḥ (ca) aham ca tvā
anu + yāsyāmi sarve ca āndhakavṛṣṇayaḥ
te dāśārhāḥ ca dāśārṇāḥ parivārāḥ (santi)
23.
O lord of men (viśām pate), the Pañcālas will follow you, and Śikhaṇḍī, the great charioteer. I too will follow you, and all the Andhaka-Vṛṣṇis. The Dāśārhas and the Dāśārṇas are your dependents.
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥२४॥
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥२४॥
24. bhuṅkṣva rājyaṁ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ ,
japairhomaiśca saṁyukto maṅgalaiśca pṛthagvidhaiḥ.
japairhomaiśca saṁyukto maṅgalaiśca pṛthagvidhaiḥ.
24.
bhuṅkṣva rājyam mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ
japaiḥ homaiḥ ca saṃyuktaḥ maṅgalaiḥ ca pṛthagvidhaiḥ
japaiḥ homaiḥ ca saṃyuktaḥ maṅgalaiḥ ca pṛthagvidhaiḥ
24.
mahābāho (tvaṃ) bhrātṛbhiḥ pāṇḍavaiḥ saha rājyam bhuṅkṣva
japaiḥ homaiḥ ca pṛthagvidhaiḥ maṅgalaiḥ ca saṃyuktaḥ (bhava)
japaiḥ homaiḥ ca pṛthagvidhaiḥ maṅgalaiḥ ca saṃyuktaḥ (bhava)
24.
O mighty-armed one (mahābāho), enjoy the kingdom along with your Pāṇḍava brothers, endowed with chants (japa), oblations (homa), and various auspicious rites.
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः ।
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥२५॥
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥२५॥
25. purogamāśca te santu draviḍāḥ saha kuntalaiḥ ,
āndhrāstālacarāścaiva cūcupā veṇupāstathā.
āndhrāstālacarāścaiva cūcupā veṇupāstathā.
25.
purasgamāḥ ca te santu draviḍāḥ saha kuntalaiḥ
āndhrāḥ tālacarāḥ ca eva cūcupāḥ veṇupāḥ tathā
āndhrāḥ tālacarāḥ ca eva cūcupāḥ veṇupāḥ tathā
25.
draviḍāḥ kuntalaiḥ saha āndhrāḥ tālacarāḥ ca
eva cūcupāḥ veṇupāḥ tathā ca te purasgamāḥ santu
eva cūcupāḥ veṇupāḥ tathā ca te purasgamāḥ santu
25.
Let the Draviḍas along with the Kuntalas, the Āndhras, the Tālcaras, the Cūcupas, and the Veṇupas, also be your vanguards.
स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः ।
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥२६॥
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥२६॥
26. stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ ,
vijayaṁ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ.
vijayaṁ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ.
26.
stuvantu tvā adya bahuśaḥ stutibhiḥ sūtamāgadhāḥ
vijayam vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ
vijayam vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ
26.
sūtamāgadhāḥ (ca) bahuśaḥ stutibhiḥ tvā adya
stuvantu pāṇḍavāḥ ca vasuṣeṇasya vijayam ghoṣayantu
stuvantu pāṇḍavāḥ ca vasuṣeṇasya vijayam ghoṣayantu
26.
Let the Sūtas and Māgadhas praise you today abundantly with hymns. And let the Pāṇḍavas proclaim the victory of Vasuṣeṇa.
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः ।
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥२७॥
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥२७॥
27. sa tvaṁ parivṛtaḥ pārthairnakṣatrairiva candramāḥ ,
praśādhi rājyaṁ kaunteya kuntīṁ ca pratinandaya.
praśādhi rājyaṁ kaunteya kuntīṁ ca pratinandaya.
27.
saḥ tvam parivṛtaḥ pārthaiḥ nakṣatraiḥ iva candramāḥ
praśādhi rājyam kaunteya kuntīm ca pratinandaya
praśādhi rājyam kaunteya kuntīm ca pratinandaya
27.
kaunteya saḥ tvam pārthaiḥ nakṣatraiḥ iva candramāḥ
parivṛtaḥ rājyam praśādhi ca kuntīm pratinandaya
parivṛtaḥ rājyam praśādhi ca kuntīm pratinandaya
27.
O son of Kuntī, you, surrounded by the Pārthas (sons of Pṛthā) just as the moon is by the stars, rule the kingdom and make Kuntī happy.
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा ।
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥२८॥
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥२८॥
28. mitrāṇi te prahṛṣyantu vyathantu ripavastathā ,
saubhrātraṁ caiva te'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ.
saubhrātraṁ caiva te'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ.
28.
mitrāṇi te prahṛṣyantu vyathantu ripavaḥ tathā
saubhrātram ca eva te adya astu bhrātṛbhiḥ saha pāṇḍavaiḥ
saubhrātram ca eva te adya astu bhrātṛbhiḥ saha pāṇḍavaiḥ
28.
te mitrāṇi prahṛṣyantu tathā ripavaḥ vyathantu ca eva
te saubhrātram adya pāṇḍavaiḥ bhrātṛbhiḥ saha astu
te saubhrātram adya pāṇḍavaiḥ bhrātṛbhiḥ saha astu
28.
May your friends rejoice, and similarly, may your enemies be distressed. And indeed, may brotherhood exist for you today with the Pāṇḍava brothers.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138 (current chapter)
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47