Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-138

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
राजपुत्रैः परिवृतस्तथामात्यैश्च संजय ।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ॥१॥
1. dhṛtarāṣṭra uvāca ,
rājaputraiḥ parivṛtastathāmātyaiśca saṁjaya ,
upāropya rathe karṇaṁ niryāto madhusūdanaḥ.
1. dhṛtarāṣṭraḥ uvāca rājaputraiḥ parivṛtaḥ tathā amātyaiḥ
ca sañjaya upāropya rathe karṇaṃ niryātaḥ madhusūdanaḥ
1. dhṛtarāṣṭraḥ uvāca.
sañjaya,
rājaputraiḥ tathā amātyaiḥ ca parivṛtaḥ madhusūdanaḥ karṇaṃ rathe upāropya niryātaḥ.
1. Dhṛtarāṣṭra said: "O Sañjaya, Madhusūdana (Kṛṣṇa), surrounded by princes and ministers, departed after seating Karṇa in the chariot."
किमब्रवीद्रथोपस्थे राधेयं परवीरहा ।
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ॥२॥
2. kimabravīdrathopasthe rādheyaṁ paravīrahā ,
kāni sāntvāni govindaḥ sūtaputre prayuktavān.
2. kim abravīt rathopasthe rādheyaṃ paravīrahā
kāni sāntvāni govindaḥ sūtaputre prayuktavān
2. paravīrahā rathopasthe rādheyaṃ kim abravīt?
govindaḥ sūtaputre kāni sāntvāni prayuktavān?
2. What did the destroyer of enemy heroes (Kṛṣṇa) say to Rādhā's son (Karṇa) in the chariot? What consoling words did Govinda (Kṛṣṇa) use with the charioteer's son (Karṇa)?
ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् ।
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व संजय ॥३॥
3. oghameghasvanaḥ kāle yatkṛṣṇaḥ karṇamabravīt ,
mṛdu vā yadi vā tīkṣṇaṁ tanmamācakṣva saṁjaya.
3. oghamaghasevanaḥ kāle yat kṛṣṇaḥ karṇam abravīt
mṛdu vā yadi vā tīkṣṇam tat mama ācakṣva sañjaya
3. sañjaya,
oghameghasvanaḥ kṛṣṇaḥ kāle yat mṛdu vā yadi vā tīkṣṇam karṇam abravīt,
tat mama ācakṣva.
3. O Sañjaya, tell me what Krishna, whose voice resounded like a thundering cloud, said to Karṇa at that time, whether it was gentle or harsh.
संजय उवाच ।
आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च ।
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ॥४॥
4. saṁjaya uvāca ,
ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca ,
priyāṇi dharmayuktāni satyāni ca hitāni ca.
4. sañjaya uvāca ānupūrvyeṇa vākyāni ślakṣṇāni ca
mṛdūni ca priyāṇi dharmayuktāni satyāni ca hitāni ca
4. sañjaya uvāca.
(madhusūdanaḥ) ānupūrvyeṇa ślakṣṇāni ca mṛdūni ca priyāṇi dharmayuktāni satyāni ca hitāni ca vākyāni (abravīt).
4. Sañjaya said: (He spoke) in due order, words that were gentle, mild, pleasant, imbued with righteousness (dharma), truthful, and beneficial.
हृदयग्रहणीयानि राधेयं मधुसूदनः ।
यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ॥५॥
5. hṛdayagrahaṇīyāni rādheyaṁ madhusūdanaḥ ,
yānyabravīdameyātmā tāni me śṛṇu bhārata.
5. hṛdayagrahaṇīyāni rādheyam madhusūdanaḥ
yāni abravīt ameyātmā tāni me śṛṇu bhārata
5. bhārata,
me tāni śṛṇu,
yāni hṛdayagrahaṇīyāni vākyāni ameyātmā madhusūdanaḥ rādheyam abravīt.
5. O Bhārata (Dhṛtarāṣṭra), listen to me about those heart-captivating words which Madhusudana (Krishna), the one of immeasurable spirit, spoke to Rādhā's son (Karna).
वासुदेव उवाच ।
उपासितास्ते राधेय ब्राह्मणा वेदपारगाः ।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥६॥
6. vāsudeva uvāca ,
upāsitāste rādheya brāhmaṇā vedapāragāḥ ,
tattvārthaṁ paripṛṣṭāśca niyatenānasūyayā.
6. vāsudeva uvāca upāsitāḥ te rādheya brāhmaṇāḥ
vedapāragāḥ tattvārtham paripṛṣṭāḥ ca niyateṇa anasūyayā
6. vāsudeva uvāca.
rādheya,
te vedapāragāḥ brāhmaṇāḥ upāsitāḥ (santi),
ca (te) niyateṇa anasūyayā tattvārtham paripṛṣṭāḥ (santi).
6. Vāsudeva said: 'O son of Rādhā (Karna), you have indeed attended upon Brahmins who are experts in the Vedas, and you have questioned them about the true meaning (of things) with self-control and without envy.'
त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥७॥
7. tvameva karṇa jānāsi vedavādānsanātanān ,
tvaṁ hyeva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ.
7. tvam eva karṇa jānāsi vedavādān sanātanān tvam
hi eva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ
7. karṇa tvam eva sanātanān vedavādān jānāsi tvam
hi eva sūkṣmeṣu dharmaśāstreṣu pariniṣṭhitaḥ
7. O Karna, you alone understand the eternal teachings of the Vedas. Indeed, you are profoundly established in the subtle treatises on natural law (dharma).
कानीनश्च सहोढश्च कन्यायां यश्च जायते ।
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥८॥
8. kānīnaśca sahoḍhaśca kanyāyāṁ yaśca jāyate ,
voḍhāraṁ pitaraṁ tasya prāhuḥ śāstravido janāḥ.
8. kānīnaḥ ca sahoḍhaḥ ca kanyāyām yaḥ ca jāyate
voḍhāram pitaram tasya prāhuḥ śāstravidaḥ janāḥ
8. śāstravidaḥ janāḥ prāhuḥ yaḥ kānīnaḥ ca sahoḍhaḥ
ca kanyāyām jāyate tasya pitaram voḍhāram
8. And whoever is born to a maiden—whether a kānīna (son born before her marriage) or a sahoḍha (son born with the bride)—those who know the treatises (śāstra) declare his father to be the man who marries the girl.
सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः ।
निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥९॥
9. so'si karṇa tathā jātaḥ pāṇḍoḥ putro'si dharmataḥ ,
nigrahāddharmaśāstrāṇāmehi rājā bhaviṣyasi.
9. saḥ asi karṇa tathā jātaḥ pāṇḍoḥ putraḥ asi dharmataḥ
nigrahāt dharmaśāstrāṇām ehi rājā bhaviṣyasi
9. karṇa tvam saḥ tathā jātaḥ asi dharmataḥ pāṇḍoḥ putraḥ
asi dharmaśāstrāṇām nigrahāt ehi rājā bhaviṣyasi
9. O Karna, you are indeed born thus; by natural law (dharma), you are the son of Pāṇḍu. By a careful determination of the treatises on natural law (dharma), come, you shall be king!
पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः ।
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ॥१०॥
10. pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ ,
dvau pakṣāvabhijānīhi tvametau puruṣarṣabha.
10. pitṛpakṣe hi te pārthāḥ mātṛpakṣe ca vṛṣṇayaḥ
dvau pakṣau abhijānīhi tvam etau puruṣarṣabha
10. puruṣarṣabha te pitṛpakṣe hi pārthāḥ mātṛpakṣe
ca vṛṣṇayaḥ tvam etau dvau pakṣau abhijānīhi
10. Indeed, on your paternal side, O Karna, are your Pārthas (the Pāṇḍavas), and on your maternal side are the Vṛṣṇis. O best among men (puruṣarṣabha), you must recognize these two lineages (pakṣa) as your own.
मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ॥११॥
11. mayā sārdhamito yātamadya tvāṁ tāta pāṇḍavāḥ ,
abhijānantu kaunteyaṁ pūrvajātaṁ yudhiṣṭhirāt.
11. mayā sārdham itaḥ yātam adya tvām tāta pāṇḍavāḥ
abhijānantu kaunteyam pūrvajātam yudhiṣṭhirāt
11. tāta adya mayā sārdham itaḥ yātam tvām pāṇḍavāḥ
yudhiṣṭhirāt pūrvajātam kaunteyam abhijānantu
11. My dear son (tāta), when you go from here with me today, may the Pāṇḍavas recognize you as Kuntī's son, who was born before Yudhiṣṭhira.
पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः ।
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ॥१२॥
12. pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ ,
draupadeyāstathā pañca saubhadraścāparājitaḥ.
12. pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ
draupadeyāḥ tathā pañca saubhadraḥ ca aparājitaḥ
12. pañca pāṇḍavāḥ bhrātaraḥ tava
pādau grahīṣyanti tathā pañca
draupadeyāḥ ca aparājitaḥ
saubhadraḥ (tava pādau grahīṣyanti)
12. The five Pāṇḍava brothers will touch your feet, and similarly, the five sons of Draupadī, and the unconquered son of Subhadrā (Abhimanyu) will do so.
राजानो राजपुत्राश्च पाण्डवार्थे समागताः ।
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ॥१३॥
13. rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ ,
pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ.
13. rājānaḥ rājaputrāḥ ca pāṇḍavārthe samāgatāḥ
pādau tava grahīṣyanti sarve ca andhakavṛṣṇayaḥ
13. pāṇḍavārthe samāgatāḥ rājānaḥ ca rājaputrāḥ tava pādau
grahīṣyanti ca sarve andhakavṛṣṇayaḥ (tava pādau grahīṣyanti)
13. The kings and princes who have gathered for the Pāṇḍavas' sake will touch your feet, and all the Andhakas and Vṛṣṇis will do so as well.
हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा ।
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ॥१४॥
14. hiraṇmayāṁśca te kumbhānrājatānpārthivāṁstathā ,
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ.
14. hiraṇmayān ca te kumbhān rājatān pārthivān
tathā oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ
14. ca te hiraṇmayān kumbhān rājatān tathā pārthivān (kumbhān)
oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ (bhaviṣyanti)
14. And for you, golden pitchers, and silver ones, and earthen ones as well. Also herbs, all kinds of seeds, all jewels, and plants.
राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् ।
षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ॥१५॥
15. rājanyā rājakanyāścāpyānayantvabhiṣecanam ,
ṣaṣṭhe ca tvāṁ tathā kāle draupadyupagamiṣyati.
15. rājanyāḥ rājakanyāḥ ca api ānayantu abhiṣecanam
| ṣaṣṭhe ca tvām tathā kāle draupadī upagamiṣyati
15. rājanyāḥ rājakanyāḥ ca api abhiṣecanam ānayantu
ca tathā ṣaṣṭhe kāle draupadī tvām upagamiṣyati
15. Let the royal women and princesses also bring the materials for the anointing (abhiṣecanam). And similarly, at the sixth hour, Draupadi will approach you.
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ।
पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ॥१६॥
16. adya tvāmabhiṣiñcantu cāturvaidyā dvijātayaḥ ,
purohitaḥ pāṇḍavānāṁ vyāghracarmaṇyavasthitam.
16. adya tvām abhiṣiñcantu cāturvaidyāḥ dvijātayaḥ
| purohitaḥ pāṇḍavānām vyāghracarmaṇi avasthitam
16. adya cāturvaidyāḥ dvijātayaḥ tvām vyāghracarmaṇi
avasthitam abhiṣiñcantu pāṇḍavānām purohitaḥ
16. Today, let the twice-born Brahmins, learned in the four Vedas, anoint you while you are seated upon the tiger skin. The priest of the Pandavas (will oversee this).
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ।
द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ॥१७॥
17. tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ ,
draupadeyāstathā pañca pāñcālāścedayastathā.
17. tathā eva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ |
draupadeyāḥ tathā pañca pāñcālāḥ ca cedayāḥ tathā
17. tathā eva pañca puruṣarṣabhāḥ pāṇḍavāḥ bhrātaraḥ
draupadeyāḥ tathā pañca pāñcālāḥ ca cedayāḥ tathā
17. Similarly, the five Pandava brothers, foremost among men, and likewise the five sons of Draupadi, and also the Pañcālas and the Cedis (will be present/participate).
अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् ।
युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ॥१८॥
18. ahaṁ ca tvābhiṣekṣyāmi rājānaṁ pṛthivīpatim ,
yuvarājo'stu te rājā kuntīputro yudhiṣṭhiraḥ.
18. aham ca tvām abhiṣekṣyāmi rājānam pṛthivīpatim |
yuvarājaḥ astu te rājā kuntīputraḥ yudhiṣṭhiraḥ
18. aham ca tvām pṛthivīpatim rājānam abhiṣekṣyāmi
te rājā kuntīputraḥ yudhiṣṭhiraḥ yuvarājaḥ astu
18. And I will anoint you, the lord of the earth, as king. Let Yudhiṣṭhira, Kunti's son, be your crown prince, O king.
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः ।
उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ॥१९॥
19. gṛhītvā vyajanaṁ śvetaṁ dharmātmā saṁśitavrataḥ ,
upānvārohatu rathaṁ kuntīputro yudhiṣṭhiraḥ.
19. gṛhītvā vyajanam śvetam dharmātmā saṃśitavrataḥ
upānvārohatu ratham kuntīputraḥ yudhiṣṭhiraḥ
19. dharmātmā saṃśitavrataḥ kuntīputraḥ yudhiṣṭhiraḥ
śvetam vyajanam gṛhītvā ratham upānvārohatu
19. Let Yudhishthira, the son of Kunti, whose soul is dedicated to righteousness (dharma) and whose vows are firm, take the white fan and ascend the chariot.
छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः ।
अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ॥२०॥
20. chatraṁ ca te mahacchvetaṁ bhīmaseno mahābalaḥ ,
abhiṣiktasya kaunteya kaunteyo dhārayiṣyati.
20. chatram ca te mahat śvetam bhīmasenaḥ mahābalaḥ
abhiṣiktasya kaunteya kaunteyaḥ dhārayiṣyati
20. kaunteya,
mahābalaḥ bhīmasenaḥ kaunteyaḥ ca abhiṣiktasya te mahat śvetam chatram dhārayiṣyati
20. O son of Kunti (Kaunteya), the immensely powerful Bhimasena, who is also a son of Kunti (Kaunteya), will hold your great, white umbrella for you, the anointed one.
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ।
रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ॥२१॥
21. kiṅkiṇīśatanirghoṣaṁ vaiyāghraparivāraṇam ,
rathaṁ śvetahayairyuktamarjuno vāhayiṣyati.
21. kiṅkiṇīśatanirghoṣam vaiyāghraparivāraṇam
ratham śvetahayaiḥ yuktam arjunaḥ vāhayiṣyati
21. arjunaḥ kiṅkiṇīśatanirghoṣam vaiyāghraparivāraṇam
śvetahayaiḥ yuktam ratham vāhayiṣyati
21. Arjuna will drive the chariot, which resounds with the jingle of a hundred small bells, is covered with tiger hides, and is yoked with white horses.
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ।
नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ॥२२॥
22. abhimanyuśca te nityaṁ pratyāsanno bhaviṣyati ,
nakulaḥ sahadevaśca draupadeyāśca pañca ye.
22. abhimanyuḥ ca te nityam pratyāsannaḥ bhaviṣyati
nakulaḥ sahadevaḥ ca draupadeyāḥ ca pañca ye
22. abhimanyuḥ ca nakulaḥ sahadevaḥ ca ye pañca
draupadeyāḥ ca te nityam pratyāsannaḥ bhaviṣyati
22. Abhimanyu will always be close to you, as will Nakula, Sahadeva, and the five sons of Draupadi.
पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः ।
अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः ।
दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ॥२३॥
23. pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ ,
ahaṁ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ ,
dāśārhāḥ parivārāste dāśārṇāśca viśāṁ pate.
23. pāñcālāḥ tu tvā anu + yāsyanti śikhaṇḍī
ca mahārathaḥ aham ca tvā anu +
yāsyāmi sarve ca āndhakavṛṣṇayaḥ dāśārhāḥ
parivārāḥ te dāśārṇāḥ ca viśām pate
23. viśām pate pāñcālāḥ tu tvā anu + yāsyanti
śikhaṇḍī ca mahārathaḥ (ca) aham ca tvā
anu + yāsyāmi sarve ca āndhakavṛṣṇayaḥ
te dāśārhāḥ ca dāśārṇāḥ parivārāḥ (santi)
23. O lord of men (viśām pate), the Pañcālas will follow you, and Śikhaṇḍī, the great charioteer. I too will follow you, and all the Andhaka-Vṛṣṇis. The Dāśārhas and the Dāśārṇas are your dependents.
भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ॥२४॥
24. bhuṅkṣva rājyaṁ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ ,
japairhomaiśca saṁyukto maṅgalaiśca pṛthagvidhaiḥ.
24. bhuṅkṣva rājyam mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ
japaiḥ homaiḥ ca saṃyuktaḥ maṅgalaiḥ ca pṛthagvidhaiḥ
24. mahābāho (tvaṃ) bhrātṛbhiḥ pāṇḍavaiḥ saha rājyam bhuṅkṣva
japaiḥ homaiḥ ca pṛthagvidhaiḥ maṅgalaiḥ ca saṃyuktaḥ (bhava)
24. O mighty-armed one (mahābāho), enjoy the kingdom along with your Pāṇḍava brothers, endowed with chants (japa), oblations (homa), and various auspicious rites.
पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः ।
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ॥२५॥
25. purogamāśca te santu draviḍāḥ saha kuntalaiḥ ,
āndhrāstālacarāścaiva cūcupā veṇupāstathā.
25. purasgamāḥ ca te santu draviḍāḥ saha kuntalaiḥ
āndhrāḥ tālacarāḥ ca eva cūcupāḥ veṇupāḥ tathā
25. draviḍāḥ kuntalaiḥ saha āndhrāḥ tālacarāḥ ca
eva cūcupāḥ veṇupāḥ tathā ca te purasgamāḥ santu
25. Let the Draviḍas along with the Kuntalas, the Āndhras, the Tālcaras, the Cūcupas, and the Veṇupas, also be your vanguards.
स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः ।
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ॥२६॥
26. stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ ,
vijayaṁ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ.
26. stuvantu tvā adya bahuśaḥ stutibhiḥ sūtamāgadhāḥ
vijayam vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ
26. sūtamāgadhāḥ (ca) bahuśaḥ stutibhiḥ tvā adya
stuvantu pāṇḍavāḥ ca vasuṣeṇasya vijayam ghoṣayantu
26. Let the Sūtas and Māgadhas praise you today abundantly with hymns. And let the Pāṇḍavas proclaim the victory of Vasuṣeṇa.
स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः ।
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ॥२७॥
27. sa tvaṁ parivṛtaḥ pārthairnakṣatrairiva candramāḥ ,
praśādhi rājyaṁ kaunteya kuntīṁ ca pratinandaya.
27. saḥ tvam parivṛtaḥ pārthaiḥ nakṣatraiḥ iva candramāḥ
praśādhi rājyam kaunteya kuntīm ca pratinandaya
27. kaunteya saḥ tvam pārthaiḥ nakṣatraiḥ iva candramāḥ
parivṛtaḥ rājyam praśādhi ca kuntīm pratinandaya
27. O son of Kuntī, you, surrounded by the Pārthas (sons of Pṛthā) just as the moon is by the stars, rule the kingdom and make Kuntī happy.
मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा ।
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ॥२८॥
28. mitrāṇi te prahṛṣyantu vyathantu ripavastathā ,
saubhrātraṁ caiva te'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ.
28. mitrāṇi te prahṛṣyantu vyathantu ripavaḥ tathā
saubhrātram ca eva te adya astu bhrātṛbhiḥ saha pāṇḍavaiḥ
28. te mitrāṇi prahṛṣyantu tathā ripavaḥ vyathantu ca eva
te saubhrātram adya pāṇḍavaiḥ bhrātṛbhiḥ saha astu
28. May your friends rejoice, and similarly, may your enemies be distressed. And indeed, may brotherhood exist for you today with the Pāṇḍava brothers.