Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-78

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वसिष्ठ उवाच ।
शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् ।
गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥१॥
1. vasiṣṭha uvāca ,
śataṁ varṣasahasrāṇāṁ tapastaptaṁ suduścaram ,
gobhiḥ pūrvavisṛṣṭābhirgacchema śreṣṭhatāmiti.
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः ।
भवेम न च लिप्येम दोषेणेति परंतप ॥२॥
2. loke'smindakṣiṇānāṁ ca sarvāsāṁ vayamuttamāḥ ,
bhavema na ca lipyema doṣeṇeti paraṁtapa.
स एव चेतसा तेन हतो लिप्येत सर्वदा ।
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ॥३॥
3. sa eva cetasā tena hato lipyeta sarvadā ,
śakṛtā ca pavitrārthaṁ kurvīrandevamānuṣāḥ.
तथा सर्वाणि भूतानि स्थावराणि चराणि च ।
प्रदातारश्च गोलोकान्गच्छेयुरिति मानद ॥४॥
4. tathā sarvāṇi bhūtāni sthāvarāṇi carāṇi ca ,
pradātāraśca golokāngaccheyuriti mānada.
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः ।
एवं भवत्विति विभुर्लोकांस्तारयतेति च ॥५॥
5. tābhyo varaṁ dadau brahmā tapaso'nte svayaṁ prabhuḥ ,
evaṁ bhavatviti vibhurlokāṁstārayateti ca.
उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः ।
तपसोऽन्ते महाराज गावो लोकपरायणाः ॥६॥
6. uttasthuḥ siddhikāmāstā bhūtabhavyasya mātaraḥ ,
tapaso'nte mahārāja gāvo lokaparāyaṇāḥ.
तस्माद्गावो महाभागाः पवित्रं परमुच्यते ।
तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि ॥७॥
7. tasmādgāvo mahābhāgāḥ pavitraṁ paramucyate ,
tathaiva sarvabhūtānāṁ gāvastiṣṭhanti mūrdhani.
समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥८॥
8. samānavatsāṁ kapilāṁ dhenuṁ dattvā payasvinīm ,
suvratāṁ vastrasaṁvītāṁ brahmaloke mahīyate.
रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥९॥
9. rohiṇīṁ tulyavatsāṁ tu dhenuṁ dattvā payasvinīm ,
suvratāṁ vastrasaṁvītāṁ sūryaloke mahīyate.
समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ॥१०॥
10. samānavatsāṁ śabalāṁ dhenuṁ dattvā payasvinīm ,
suvratāṁ vastrasaṁvītāṁ somaloke mahīyate.
समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥११॥
11. samānavatsāṁ śvetāṁ tu dhenuṁ dattvā payasvinīm ,
suvratāṁ vastrasaṁvītāmindraloke mahīyate.
समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ॥१२॥
12. samānavatsāṁ kṛṣṇāṁ tu dhenuṁ dattvā payasvinīm ,
suvratāṁ vastrasaṁvītāmagniloke mahīyate.
समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥१३॥
13. samānavatsāṁ dhūmrāṁ tu dhenuṁ dattvā payasvinīm ,
suvratāṁ vastrasaṁvītāṁ yāmyaloke mahīyate.
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते ॥१४॥
14. apāṁ phenasavarṇāṁ tu savatsāṁ kāṁsyadohanām ,
pradāya vastrasaṁvītāṁ vāruṇaṁ lokamaśnute.
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥१५॥
15. vātareṇusavarṇāṁ tu savatsāṁ kāṁsyadohanām ,
pradāya vastrasaṁvītāṁ vāyuloke mahīyate.
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ॥१६॥
16. hiraṇyavarṇāṁ piṅgākṣīṁ savatsāṁ kāṁsyadohanām ,
pradāya vastrasaṁvītāṁ kauberaṁ lokamaśnute.
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥१७॥
17. palāladhūmravarṇāṁ tu savatsāṁ kāṁsyadohanām ,
pradāya vastrasaṁvītāṁ pitṛloke mahīyate.
सवत्सां पीवरीं दत्त्वा शितिकण्ठामलंकृताम् ।
वैश्वदेवमसंबाधं स्थानं श्रेष्ठं प्रपद्यते ॥१८॥
18. savatsāṁ pīvarīṁ dattvā śitikaṇṭhāmalaṁkṛtām ,
vaiśvadevamasaṁbādhaṁ sthānaṁ śreṣṭhaṁ prapadyate.
समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते ॥१९॥
19. samānavatsāṁ gaurīṁ tu dhenuṁ dattvā payasvinīm ,
suvratāṁ vastrasaṁvītāṁ vasūnāṁ lokamaśnute.
पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् ।
प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते ॥२०॥
20. pāṇḍukambalavarṇāṁ tu savatsāṁ kāṁsyadohanām ,
pradāya vastrasaṁvītāṁ sādhyānāṁ lokamaśnute.
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलंकृतम् ।
प्रदाय मरुतां लोकानजरान्प्रतिपद्यते ॥२१॥
21. vairāṭapṛṣṭhamukṣāṇaṁ sarvaratnairalaṁkṛtam ,
pradāya marutāṁ lokānajarānpratipadyate.
वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् ।
गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥२२॥
22. vatsopapannāṁ nīlāṅgāṁ sarvaratnasamanvitām ,
gandharvāpsarasāṁ lokāndattvā prāpnoti mānavaḥ.
शितिकण्ठमनड्वाहं सर्वरत्नैरलंकृतम् ।
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥२३॥
23. śitikaṇṭhamanaḍvāhaṁ sarvaratnairalaṁkṛtam ,
dattvā prajāpaterlokānviśokaḥ pratipadyate.
गोप्रदानरतो याति भित्त्वा जलदसंचयान् ।
विमानेनार्कवर्णेन दिवि राजन्विराजता ॥२४॥
24. gopradānarato yāti bhittvā jaladasaṁcayān ,
vimānenārkavarṇena divi rājanvirājatā.
तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः ।
रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् ॥२५॥
25. taṁ cāruveṣāḥ suśroṇyaḥ sahasraṁ varayoṣitaḥ ,
ramayanti naraśreṣṭha gopradānarataṁ naram.
वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः ।
हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते ॥२६॥
26. vīṇānāṁ vallakīnāṁ ca nūpurāṇāṁ ca śiñjitaiḥ ,
hāsaiśca hariṇākṣīṇāṁ prasuptaḥ pratibodhyate.
यावन्ति लोमानि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः ।
स्वर्गाच्च्युतश्चापि ततो नृलोके कुले समुत्पत्स्यति गोमिनां सः ॥२७॥
27. yāvanti lomāni bhavanti dhenvā;stāvanti varṣāṇi mahīyate saḥ ,
svargāccyutaścāpi tato nṛloke; kule samutpatsyati gomināṁ saḥ.