Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-5, chapter-12

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
शल्य उवाच ।
क्रुद्धं तु नहुषं ज्ञात्वा देवाः सर्षिपुरोगमाः ।
अब्रुवन्देवराजानं नहुषं घोरदर्शनम् ॥१॥
1. śalya uvāca ,
kruddhaṁ tu nahuṣaṁ jñātvā devāḥ sarṣipurogamāḥ ,
abruvandevarājānaṁ nahuṣaṁ ghoradarśanam.
1. śalyaḥ uvāca kruddham tu nahuṣam jñātvā devāḥ
sarṣipuragamāḥ abruvan devarājānam nahuṣam ghoradarśanam
1. Śalya said: But when the gods, with the sages as their leaders, realized that Nahuṣa, the king of the gods, was angry and had a terrifying appearance, they addressed him.
देवराज जहि क्रोधं त्वयि क्रुद्धे जगद्विभो ।
त्रस्तं सासुरगन्धर्वं सकिंनरमहोरगम् ॥२॥
2. devarāja jahi krodhaṁ tvayi kruddhe jagadvibho ,
trastaṁ sāsuragandharvaṁ sakiṁnaramahoragam.
2. devarāja jahi krodham tvayi kruddhe jagat vibho
trastam sāsura-gandharvam sakinara-mahoragam
2. O King of the gods, O Almighty one! Abandon your anger. When you are angry, the entire world, including asuras, gandharvas, kinnaras, and great serpents, becomes terrified.
जहि क्रोधमिमं साधो न क्रुध्यन्ति भवद्विधाः ।
परस्य पत्नी सा देवी प्रसीदस्व सुरेश्वर ॥३॥
3. jahi krodhamimaṁ sādho na krudhyanti bhavadvidhāḥ ,
parasya patnī sā devī prasīdasva sureśvara.
3. jahi krodham imam sādho na krudhyanti bhavadvidhāḥ
parasya patnī sā devī prasīdasva sureśvara
3. O noble one, abandon this anger. Those like you do not become angry. She is the wife of another; she is a divine lady. O Lord of gods, please be gracious.
निवर्तय मनः पापात्परदाराभिमर्शनात् ।
देवराजोऽसि भद्रं ते प्रजा धर्मेण पालय ॥४॥
4. nivartaya manaḥ pāpātparadārābhimarśanāt ,
devarājo'si bhadraṁ te prajā dharmeṇa pālaya.
4. nivartaya manaḥ pāpāt paradārābhimarśanāt
devarājaḥ asi bhadram te prajāḥ dharmeṇa pālay
4. Restrain your mind from sin, from violating another's wife. You are the king of gods; may good fortune be yours. Protect your subjects according to righteousness (dharma).
एवमुक्तो न जग्राह तद्वचः काममोहितः ।
अथ देवानुवाचेदमिन्द्रं प्रति सुराधिपः ॥५॥
5. evamukto na jagrāha tadvacaḥ kāmamohitaḥ ,
atha devānuvācedamindraṁ prati surādhipaḥ.
5. evam uktaḥ na jagrāha tat vacaḥ kāmamohitaḥ
atha devān uvāca idam indram prati surādhipaḥ
5. Thus addressed, he (Indra), deluded by desire (kāma), did not accept that advice. Then the lord of gods spoke this to the gods concerning Indra.
अहल्या धर्षिता पूर्वमृषिपत्नी यशस्विनी ।
जीवतो भर्तुरिन्द्रेण स वः किं न निवारितः ॥६॥
6. ahalyā dharṣitā pūrvamṛṣipatnī yaśasvinī ,
jīvato bharturindreṇa sa vaḥ kiṁ na nivāritaḥ.
6. ahalyā dharṣitā pūrvam ṛṣipatnī yaśasvinī
jīvataḥ bhartuḥ indreṇa sa vaḥ kim na nivāritaḥ
6. Ahalyā, the glorious wife of a sage, was violated by Indra formerly, while her husband was still alive. Why was he not prevented by you all?
बहूनि च नृशंसानि कृतानीन्द्रेण वै पुरा ।
वैधर्म्याण्युपधाश्चैव स वः किं न निवारितः ॥७॥
7. bahūni ca nṛśaṁsāni kṛtānīndreṇa vai purā ,
vaidharmyāṇyupadhāścaiva sa vaḥ kiṁ na nivāritaḥ.
7. bahūni ca nṛśaṃsāni kṛtāni indreṇa vai purā
vaidharmyāṇi upadhāḥ ca eva saḥ vaḥ kim na nivāritaḥ
7. Many cruel acts were indeed committed by Indra in the past, along with unrighteous deeds (dharma) and deceptions. Why was he not stopped by you all?
उपतिष्ठतु मां देवी एतदस्या हितं परम् ।
युष्माकं च सदा देवाः शिवमेवं भविष्यति ॥८॥
8. upatiṣṭhatu māṁ devī etadasyā hitaṁ param ,
yuṣmākaṁ ca sadā devāḥ śivamevaṁ bhaviṣyati.
8. upatiṣṭhatu mām devī etat asyāḥ hitam param
yuṣmākam ca sadā devāḥ śivam evam bhaviṣyati
8. May the goddess stand by me. This is her supreme well-being. And O gods, in this way, your auspiciousness will always come to pass.
देवा ऊचुः ।
इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते ।
जहि क्रोधमिमं वीर प्रीतो भव सुरेश्वर ॥९॥
9. devā ūcuḥ ,
indrāṇīmānayiṣyāmo yathecchasi divaspate ,
jahi krodhamimaṁ vīra prīto bhava sureśvara.
9. devāḥ ūcuḥ indrāṇīm ānayiṣyāmaḥ yathā icchasi
divaspate jahi krodham imam vīra prītaḥ bhava sureśvara
9. The gods said: "We will bring Indrāṇī, just as you wish, O Lord of heaven. Abandon this anger, O hero, and be pleased, O lord of gods."
शल्य उवाच ।
इत्युक्त्वा ते तदा देवा ऋषिभिः सह भारत ।
जग्मुर्बृहस्पतिं वक्तुमिन्द्राणीं चाशुभं वचः ॥१०॥
10. śalya uvāca ,
ityuktvā te tadā devā ṛṣibhiḥ saha bhārata ,
jagmurbṛhaspatiṁ vaktumindrāṇīṁ cāśubhaṁ vacaḥ.
10. śalyaḥ uvāca iti uktvā te tadā devāḥ ṛṣibhiḥ saha bhārata
jagmuḥ bṛhaspatim vaktum indrāṇīm ca aśubham vacaḥ
10. Śalya said: "Having spoken thus, O descendant of Bharata, those gods then went with the sages to Bṛhaspati to speak, and they went to Indrāṇī with inauspicious words."
जानीमः शरणं प्राप्तमिन्द्राणीं तव वेश्मनि ।
दत्ताभयां च विप्रेन्द्र त्वया देवर्षिसत्तम ॥११॥
11. jānīmaḥ śaraṇaṁ prāptamindrāṇīṁ tava veśmani ,
dattābhayāṁ ca viprendra tvayā devarṣisattama.
11. jānīmaḥ śaraṇam prāptam indrāṇīm tava veśmani
dattābhayām ca viprendra tvayā devarṣisattama
11. O chief of Brahmins (viprendra), O best among divine sages (devarṣisattama), we understand that Indrani has taken refuge in your house and has been granted protection by you.
ते त्वां देवाः सगन्धर्वा ऋषयश्च महाद्युते ।
प्रसादयन्ति चेन्द्राणी नहुषाय प्रदीयताम् ॥१२॥
12. te tvāṁ devāḥ sagandharvā ṛṣayaśca mahādyute ,
prasādayanti cendrāṇī nahuṣāya pradīyatām.
12. te tvām devāḥ sagandharvāḥ ṛṣayaḥ ca mahādyute
prasādayanti ca indrāṇī nahuṣāya pradīyatām
12. O greatly effulgent one (mahādyuti), those gods, along with the Gandharvas and sages, are entreating you, (saying) 'Let Indrani be given to Nahusha.'
इन्द्राद्विशिष्टो नहुषो देवराजो महाद्युतिः ।
वृणोत्वियं वरारोहा भर्तृत्वे वरवर्णिनी ॥१३॥
13. indrādviśiṣṭo nahuṣo devarājo mahādyutiḥ ,
vṛṇotviyaṁ varārohā bhartṛtve varavarṇinī.
13. indrāt viśiṣṭaḥ nahuṣaḥ devarājaḥ mahādyutiḥ
vṛṇotu iyam varārohā bhartṛtve varavarṇinī
13. Nahusha, the king of gods (devarāja), is superior (viśiṣṭa) to Indra and greatly effulgent (mahādyuti). Let this woman with beautiful hips (varārohā), this beautiful-complexioned one (varavarṇinī), choose him for husband-ship.
एवमुक्ते तु सा देवी बाष्पमुत्सृज्य सस्वरम् ।
उवाच रुदती दीना बृहस्पतिमिदं वचः ॥१४॥
14. evamukte tu sā devī bāṣpamutsṛjya sasvaram ,
uvāca rudatī dīnā bṛhaspatimidaṁ vacaḥ.
14. evam ukte tu sā devī bāṣpam utsṛjya sasvaram
uvāca rudatī dīnā bṛhaspatim idam vacaḥ
14. But when this was said, that goddess (Indrani), distressed and weeping, shed tears loudly and spoke these words to Bṛhaspati.
नाहमिच्छामि नहुषं पतिमन्वास्य तं प्रभुम् ।
शरणागतास्मि ते ब्रह्मंस्त्राहि मां महतो भयात् ॥१५॥
15. nāhamicchāmi nahuṣaṁ patimanvāsya taṁ prabhum ,
śaraṇāgatāsmi te brahmaṁstrāhi māṁ mahato bhayāt.
15. na aham icchāmi nahuṣam patim anvāsya tam prabhum |
śaraṇāgatā asmi te brahman trāhi mām mahataḥ bhayāt
15. I do not wish Nahuṣa as my husband, even having attended upon him, that lord. I have come to you for refuge (śaraṇāgata), O Brahmin; protect me from this great fear.
बृहस्पतिरुवाच ।
शरणागतां न त्यजेयमिन्द्राणि मम निश्चितम् ।
धर्मज्ञां धर्मशीलां च न त्यजे त्वामनिन्दिते ॥१६॥
16. bṛhaspatiruvāca ,
śaraṇāgatāṁ na tyajeyamindrāṇi mama niścitam ,
dharmajñāṁ dharmaśīlāṁ ca na tyaje tvāmanindite.
16. bṛhaspatiḥ uvāca | śaraṇāgatām na tyajeyam indrāṇi mama
niścitam | dharmajñām dharmaśīlām ca na tyaje tvām anindite
16. Bṛhaspati said: 'I certainly will not abandon one who has come for refuge (śaraṇāgata), O Indrāṇī. I will not abandon you, O blameless one, for you understand the natural law (dharma) and are of virtuous character (dharmaśīla).'
नाकार्यं कर्तुमिच्छामि ब्राह्मणः सन्विशेषतः ।
श्रुतधर्मा सत्यशीलो जानन्धर्मानुशासनम् ॥१७॥
17. nākāryaṁ kartumicchāmi brāhmaṇaḥ sanviśeṣataḥ ,
śrutadharmā satyaśīlo jānandharmānuśāsanam.
17. na akāryam kartum icchāmi brāhmaṇaḥ san viśeṣataḥ
| śrutadharmā satyaśīlaḥ jānan dharmānuśāsanam
17. I do not wish to perform an improper act (akārya), especially as I am a Brahmin. I am one who has studied the principles of natural law (dharma), whose character (śīla) is truthful, and who knows the injunctions of natural law (dharmānuśāsana).
नाहमेतत्करिष्यामि गच्छध्वं वै सुरोत्तमाः ।
अस्मिंश्चार्थे पुरा गीतं ब्रह्मणा श्रूयतामिदम् ॥१८॥
18. nāhametatkariṣyāmi gacchadhvaṁ vai surottamāḥ ,
asmiṁścārthe purā gītaṁ brahmaṇā śrūyatāmidam.
18. na aham etat kariṣyāmi gacchadhvam vai surottamāḥ
| asmin ca arthe purā gītam brahmaṇā śrūyatām idam
18. I will not do this. Therefore, you best among the gods (surottamāḥ), please go! In this regard, a verse (gīta) was sung by Brahmā long ago; let this be heard.
न तस्य बीजं रोहति बीजकाले न चास्य वर्षं वर्षति वर्षकाले ।
भीतं प्रपन्नं प्रददाति शत्रवे न सोऽन्तरं लभते त्राणमिच्छन् ॥१९॥
19. na tasya bījaṁ rohati bījakāle; na cāsya varṣaṁ varṣati varṣakāle ,
bhītaṁ prapannaṁ pradadāti śatrave; na so'ntaraṁ labhate trāṇamicchan.
19. na tasya bījam rohati bījakāle na
ca asya varṣam varṣati varṣakāle
bhītam prapannam pradadāti śatrave
na saḥ antaram labhate trāṇam icchan
19. For the one who hands over a frightened, surrendered person to an enemy, his seed does not sprout in due season, nor does rain fall for him in the rainy season. He does not find refuge when seeking protection.
मोघमन्नं विन्दति चाप्यचेताः स्वर्गाल्लोकाद्भ्रश्यति नष्टचेष्टः ।
भीतं प्रपन्नं प्रददाति यो वै न तस्य हव्यं प्रतिगृह्णन्ति देवाः ॥२०॥
20. moghamannaṁ vindati cāpyacetāḥ; svargāllokādbhraśyati naṣṭaceṣṭaḥ ,
bhītaṁ prapannaṁ pradadāti yo vai; na tasya havyaṁ pratigṛhṇanti devāḥ.
20. mogham annam vindati ca api acetāḥ
svargāt lokāt bhraśyati naṣṭaceṣṭaḥ
bhītam prapannam pradadāti yaḥ vai
na tasya havyam pratigṛhṇanti devāḥ
20. Indeed, whoever hands over a frightened, surrendered person (to an enemy), that thoughtless one obtains food in vain, and with his efforts destroyed, he falls from the heavenly worlds. The gods do not accept his offering (havya).
प्रमीयते चास्य प्रजा ह्यकाले सदा विवासं पितरोऽस्य कुर्वते ।
भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥२१॥
21. pramīyate cāsya prajā hyakāle; sadā vivāsaṁ pitaro'sya kurvate ,
bhītaṁ prapannaṁ pradadāti śatrave; sendrā devāḥ praharantyasya vajram.
21. pramīyate ca asya prajā hi akāle sadā
vivāsam pitaraḥ asya kurvate bhītam
prapannam pradadāti śatrave
sa-indrāḥ devāḥ praharanti asya vajram
21. For one who hands over a frightened, surrendered person to an enemy, his progeny perishes prematurely. His ancestors always cause him to be without a dwelling, and the gods, led by Indra, strike him with the thunderbolt.
एतदेवं विजानन्वै न दास्यामि शचीमिमाम् ।
इन्द्राणीं विश्रुतां लोके शक्रस्य महिषीं प्रियाम् ॥२२॥
22. etadevaṁ vijānanvai na dāsyāmi śacīmimām ,
indrāṇīṁ viśrutāṁ loke śakrasya mahiṣīṁ priyām.
22. etat evam vijānan vai na dāsyāmi śacīm imām
indrāṇīm viśrutām loke śakrasya mahiṣīm priyām
22. Knowing this truth, I will certainly not give away this Śacī, who is Indrāṇī, well-known in the world, and the beloved chief queen of Śakra (Indra).
अस्या हितं भवेद्यच्च मम चापि हितं भवेत् ।
क्रियतां तत्सुरश्रेष्ठा न हि दास्याम्यहं शचीम् ॥२३॥
23. asyā hitaṁ bhavedyacca mama cāpi hitaṁ bhavet ,
kriyatāṁ tatsuraśreṣṭhā na hi dāsyāmyahaṁ śacīm.
23. asyāḥ hitam bhavet yat ca mama ca api hitam bhavet
kriyatām tat suraśreṣṭhāḥ na hi dāsyāmi aham śacīm
23. O best of gods, whatever is beneficial for her and also beneficial for me, let that be done. I will certainly not give Sachi.
शल्य उवाच ।
अथ देवास्तमेवाहुर्गुरुमङ्गिरसां वरम् ।
कथं सुनीतं तु भवेन्मन्त्रयस्व बृहस्पते ॥२४॥
24. śalya uvāca ,
atha devāstamevāhurgurumaṅgirasāṁ varam ,
kathaṁ sunītaṁ tu bhavenmantrayasva bṛhaspate.
24. śalyaḥ uvāca atha devāḥ tam eva āhuḥ gurum aṅgirasām
varam katham sunītam tu bhavet mantrayasva bṛhaspate
24. Salya said: Then the gods addressed that very preceptor (guru), the best among the Aṅgirasas, saying: 'O Brihaspati, how can this situation be well-managed? Please advise.'
बृहस्पतिरुवाच ।
नहुषं याचतां देवी किंचित्कालान्तरं शुभा ।
इन्द्राणीहितमेतद्धि तथास्माकं भविष्यति ॥२५॥
25. bṛhaspatiruvāca ,
nahuṣaṁ yācatāṁ devī kiṁcitkālāntaraṁ śubhā ,
indrāṇīhitametaddhi tathāsmākaṁ bhaviṣyati.
25. bṛhaspatiḥ uvāca nahuṣam yācatām devī kiṃcit kālāntaram
śubhā indrāṇīhitam etat hi tathā asmākam bhaviṣyati
25. Brihaspati said: 'Let the noble goddess (Sachi) ask Nahusha for some time. This will indeed be beneficial for Indrani and likewise for us.'
बहुविघ्नकरः कालः कालः कालं नयिष्यति ।
दर्पितो बलवांश्चापि नहुषो वरसंश्रयात् ॥२६॥
26. bahuvighnakaraḥ kālaḥ kālaḥ kālaṁ nayiṣyati ,
darpito balavāṁścāpi nahuṣo varasaṁśrayāt.
26. bahuvighnakaraḥ kālaḥ kālaḥ kālam nayiṣyati
darpitaḥ balavān ca api nahuṣaḥ varasaṃśrayāt
26. Time (kāla) itself creates many impediments, and time will indeed pass. Nahusha is also arrogant and powerful due to the boon (vara) he received.
शल्य उवाच ।
ततस्तेन तथोक्ते तु प्रीता देवास्तमब्रुवन् ।
ब्रह्मन्साध्विदमुक्तं ते हितं सर्वदिवौकसाम् ।
एवमेतद्द्विजश्रेष्ठ देवी चेयं प्रसाद्यताम् ॥२७॥
27. śalya uvāca ,
tatastena tathokte tu prītā devāstamabruvan ,
brahmansādhvidamuktaṁ te hitaṁ sarvadivaukasām ,
evametaddvijaśreṣṭha devī ceyaṁ prasādyatām.
27. śalyaḥ uvāca tataḥ tena tathā ukte tu
prītāḥ devāḥ tam abruvan brahman sādhu idam
uktam te hitam sarvadivaukasām evam etat
dvijaśreṣṭha devī ca iyam prasādyatām
27. Śalya said: "Then, when he had spoken thus, the pleased gods addressed him: 'O Brāhmaṇa, what you have said is excellent and beneficial to all the inhabitants of heaven. Therefore, O best of the twice-born (dvija), this goddess should indeed be appeased.'"
ततः समस्ता इन्द्राणीं देवाः साग्निपुरोगमाः ।
ऊचुर्वचनमव्यग्रा लोकानां हितकाम्यया ॥२८॥
28. tataḥ samastā indrāṇīṁ devāḥ sāgnipurogamāḥ ,
ūcurvacanamavyagrā lokānāṁ hitakāmyayā.
28. tataḥ samastāḥ indrāṇīm devāḥ sāgnipurugamāḥ
ūcuḥ vacanam avyagrāḥ lokānām hitakāmyayā
28. Then all the gods, led by Agni, undistractedly spoke words to Indrāṇī, desiring the welfare of the worlds.
त्वया जगदिदं सर्वं धृतं स्थावरजङ्गमम् ।
एकपत्न्यसि सत्या च गच्छस्व नहुषं प्रति ॥२९॥
29. tvayā jagadidaṁ sarvaṁ dhṛtaṁ sthāvarajaṅgamam ,
ekapatnyasi satyā ca gacchasva nahuṣaṁ prati.
29. tvayā jagat idam sarvam dhṛtam sthāvarajaṅgamam
ekapatnī asi satyā ca gacchasva nahuṣam prati
29. By you, this entire universe, both stationary and moving, has been sustained. You are a devoted wife (eka-patnī) and truthful; therefore, go to Nahuṣa.
क्षिप्रं त्वामभिकामश्च विनशिष्यति पार्थिवः ।
नहुषो देवि शक्रश्च सुरैश्वर्यमवाप्स्यति ॥३०॥
30. kṣipraṁ tvāmabhikāmaśca vinaśiṣyati pārthivaḥ ,
nahuṣo devi śakraśca suraiśvaryamavāpsyati.
30. kṣipram tvām abhikāmaḥ ca vinaśiṣyati pārthivaḥ
nahuṣaḥ devi śakraḥ ca suraiśvaryam avāpsyati
30. The king (Nahuṣa) who desires you will quickly be destroyed, and O goddess, Indra (śakra) will regain the sovereignty of the gods.
एवं विनिश्चयं कृत्वा इन्द्राणी कार्यसिद्धये ।
अभ्यगच्छत सव्रीडा नहुषं घोरदर्शनम् ॥३१॥
31. evaṁ viniścayaṁ kṛtvā indrāṇī kāryasiddhaye ,
abhyagacchata savrīḍā nahuṣaṁ ghoradarśanam.
31. evam viniścayam kṛtvā indrāṇī kāryasiddhaye
abhi agacchata savrīḍā nahuṣam ghoradarśanam
31. Having made this firm decision, Indrāṇī, feeling bashful, approached Nahuṣa, who was of terrible appearance, for the success of her mission.
दृष्ट्वा तां नहुषश्चापि वयोरूपसमन्विताम् ।
समहृष्यत दुष्टात्मा कामोपहतचेतनः ॥३२॥
32. dṛṣṭvā tāṁ nahuṣaścāpi vayorūpasamanvitām ,
samahṛṣyata duṣṭātmā kāmopahatacetanaḥ.
32. dṛṣṭvā tām nahuṣaḥ ca api vayorūpasamanvitām
sam ahṛṣyata duṣṭātmā kāmopahatacetanaḥ
32. And Nahuṣa, the evil-minded (duṣṭātmā) one whose consciousness was afflicted by desire, rejoiced greatly upon seeing her, endowed as she was with youth and beauty.