Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-36

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीमसेन उवाच ।
संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा ।
अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा ॥१॥
1. bhīmasena uvāca ,
saṁdhiṁ kṛtvaiva kālena antakena patatriṇā ,
anantenāprameyena srotasā sarvahāriṇā.
1. bhīmasena uvāca saṃdhim kṛtvā eva kālena antakena
patatriṇā anantena aprameyeṇa srotasā sarvahāriṇā
1. Bhīmasena said: "Indeed, one must make peace with time, with the swift-moving Ender (death), with the infinite, immeasurable current that carries away everything."
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः ।
फेनधर्मा महाराज फलधर्मा तथैव च ॥२॥
2. pratyakṣaṁ manyase kālaṁ martyaḥ sankālabandhanaḥ ,
phenadharmā mahārāja phaladharmā tathaiva ca.
2. pratyakṣam manyase kālam martyaḥ san kālabandhanaḥ
phenadharmā mahārāja phaladharmā tathā eva ca
2. You, being a mortal bound by time, consider time to be directly perceptible. O great king, your intrinsic nature (dharma) is like foam, and likewise, your intrinsic nature (dharma) is like a fruit.
निमेषादपि कौन्तेय यस्यायुरपचीयते ।
सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् ॥३॥
3. nimeṣādapi kaunteya yasyāyurapacīyate ,
sūcyevāñjanacūrṇasya kimiti pratipālayet.
3. nimeṣāt api kaunteya yasya āyuḥ apacīyate
sūcyā iva añjanacūrṇasya kim iti pratipālayet
3. O son of Kunti, why should one wait when life diminishes with every blink of an eye, just as a needle gradually removes collyrium powder?
यो नूनममितायुः स्यादथ वापि प्रमाणवित् ।
स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥४॥
4. yo nūnamamitāyuḥ syādatha vāpi pramāṇavit ,
sa kālaṁ vai pratīkṣeta sarvapratyakṣadarśivān.
4. yaḥ nūnam amitāyuḥ syāt atha vā api pramāṇavit
saḥ kālam vai pratīkṣeta sarvapratyakṣadarśivān
4. Only one who is truly immortal, or one who knows the precise duration of their own life, should wait. Such a person would indeed be omniscient, perceiving everything directly.
प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश ।
आयुषोऽपचयं कृत्वा मरणायोपनेष्यति ॥५॥
5. pratīkṣamāṇānkālo naḥ samā rājaṁstrayodaśa ,
āyuṣo'pacayaṁ kṛtvā maraṇāyopaneṣyati.
5. pratīkṣamāṇān kālaḥ naḥ samāḥ rājan trayodaśa
āyuṣaḥ apacayam kṛtvā maraṇāya upaneṣyati
5. O King, for us who are waiting, after these thirteen years have passed, time will lead us to death, having diminished our lifespan.
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् ।
प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥६॥
6. śarīriṇāṁ hi maraṇaṁ śarīre nityamāśritam ,
prāgeva maraṇāttasmādrājyāyaiva ghaṭāmahe.
6. śarīriṇām hi maraṇam śarīre nityam āśritam
prāk eva maraṇāt tasmāt rājyāya eva ghaṭāmahe
6. Indeed, for embodied beings, death is always inherent within the body. Therefore, let us strive for the kingdom even before death comes.
यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः ।
अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥७॥
7. yo na yāti prasaṁkhyānamaspaṣṭo bhūmivardhanaḥ ,
ayātayitvā vairāṇi so'vasīdati gauriva.
7. yaḥ na yāti prasaṅkhyānam aspaṣṭaḥ bhūmivardhanaḥ
| ayātayitvā vairāṇi saḥ avasīdati gauḥ iva
7. He who, though desiring to increase his domain, is unclear (in his resolve or methods) and does not undertake proper investigation (prasaṅkhyāna), and furthermore, does not put an end to hostilities, he perishes like a cow.
यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् ।
अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः ॥८॥
8. yo na yātayate vairamalpasattvodyamaḥ pumān ,
aphalaṁ tasya janmāhaṁ manye durjātajāyinaḥ.
8. yaḥ na yātayate vairam alpasattvodyamaḥ pumān
| aphalam tasya janma aham manye durjātajāyinaḥ
8. I consider the birth of that man (puruṣa) who does not put an end to hostilities, being of little courage and effort, to be fruitless, indeed, the birth of one born into a miserable state.
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव ।
हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु ॥९॥
9. hairaṇyau bhavato bāhū śrutirbhavati pārthiva ,
hatvā dviṣantaṁ saṁgrāme bhuktvā bāhvarjitaṁ vasu.
9. hairaṇyau bhavataḥ bāhū śrutiḥ bhavati pārthiva |
hatvā dviṣantam saṅgrāme bhuktvā bāhvarjitam vasu
9. O King (pārthiva), [your] arms become golden; it is taught by tradition (śruti) that one should enjoy wealth (vasu) acquired by one's arms after having slain enemies in battle.
हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम ।
अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ॥१०॥
10. hatvā cetpuruṣo rājannikartāramariṁdama ,
ahnāya narakaṁ gacchetsvargeṇāsya sa saṁmitaḥ.
10. hatvā cet puruṣaḥ rājan nikartāram arimdam |
ahnāya narakam gacchet svargeṇa asya saḥ sammitaḥ
10. O King (rājan), O subduer of enemies (arimdam), if a man (puruṣa), having slain a betrayer, were to go to hell (naraka) immediately, [then understand that] he is deemed comparable to heaven (svarga) for that [deed].
अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः ।
येनाहमभिसंतप्तो न नक्तं न दिवा शये ॥११॥
11. amarṣajo hi saṁtāpaḥ pāvakāddīptimattaraḥ ,
yenāhamabhisaṁtapto na naktaṁ na divā śaye.
11. amarṣajaḥ hi saṃtāpaḥ pāvakāt dīptimattaraḥ
yena aham abhisantaptaḥ na naktam na divā śaye
11. Indeed, the anguish born of intolerance is more intense than fire. Greatly tormented by it, I cannot sleep either by night or by day.
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे ।
आस्ते परमसंतप्तो नूनं सिंह इवाशये ॥१२॥
12. ayaṁ ca pārtho bībhatsurvariṣṭho jyāvikarṣaṇe ,
āste paramasaṁtapto nūnaṁ siṁha ivāśaye.
12. ayam ca pārthaḥ bhībhatsuḥ variṣṭhaḥ jyāvikarṣaṇe
āste paramasantaptaḥ nūnam siṃhaḥ iva āśaye
12. And this Partha, also known as Bibhatsu, who is the most excellent in drawing the bowstring, indeed remains utterly tormented, like a lion in its den.
योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः ।
सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति ॥१३॥
13. yo'yameko'bhimanute sarvāँlloke dhanurbhṛtaḥ ,
so'yamātmajamūṣmāṇaṁ mahāhastīva yacchati.
13. yaḥ ayam ekaḥ abhimanute sarvān loke dhanurbhṛtaḥ
saḥ ayam ātmajam ūṣmāṇam mahāhastī iva yacchati
13. This person, who alone considers himself to be the greatest among all bow-bearers in the world, is now restraining his inherent (ātmaja) rage like a great elephant.
नकुलः सहदेवश्च वृद्धा माता च वीरसूः ।
तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥१४॥
14. nakulaḥ sahadevaśca vṛddhā mātā ca vīrasūḥ ,
tavaiva priyamicchanta āsate jaḍamūkavat.
14. nakulaḥ sahadevaḥ ca vṛddhā mātā ca vīrasūḥ
tava eva priyam icchantaḥ āsate jaḍamūkavat
14. Nakula and Sahadeva, and your aged mother, the mother of heroes, remain here wishing only for your well-being, like dull and mute individuals.
सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः ।
अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः ॥१५॥
15. sarve te priyamicchanti bāndhavāḥ saha sṛñjayaiḥ ,
ahameko'bhisaṁtapto mātā ca prativindhyataḥ.
15. sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ
aham ekaḥ abhisantaptaḥ mātā ca prativindhyataḥ
15. All those relatives, along with the Srinjayas, desire what is good. I alone am greatly distressed, and the mother of Prativindhya (Draupadi) also.
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन ।
सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥१६॥
16. priyameva tu sarveṣāṁ yadbravīmyuta kiṁcana ,
sarve hī vyasanaṁ prāptāḥ sarve yuddhābhinandinaḥ.
16. priyam eva tu sarveṣām yat bravīmi uta kiñcana
sarve hi vyasanam prāptāḥ sarve yuddhābhinandinaḥ
16. Whatever I say is indeed for the good of all, for everyone has fallen into calamity (vyasana), yet everyone delights in war.
नेतः पापीयसी काचिदापद्राजन्भविष्यति ।
यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥१७॥
17. netaḥ pāpīyasī kācidāpadrājanbhaviṣyati ,
yanno nīcairalpabalai rājyamācchidya bhujyate.
17. na itaḥ pāpīyasī kācid āpad rājan bhaviṣyati yat
naḥ nīcaiḥ alpabalaiḥ rājyam ācchidya bhujyate
17. O King, no calamity (āpad) worse than this will occur, namely, that our kingdom is being enjoyed by ignoble and weak individuals after being forcibly seized.
शीलदोषाद्घृणाविष्ट आनृशंस्यात्परंतप ।
क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥१८॥
18. śīladoṣādghṛṇāviṣṭa ānṛśaṁsyātparaṁtapa ,
kleśāṁstitikṣase rājannānyaḥ kaścitpraśaṁsati.
18. śīladoṣāt ghṛṇāviṣṭaḥ ānṛśaṃsyāt parantapa kleśān
titikṣase rājan na anyaḥ kaścit praśaṃsati
18. O tormentor of foes (parantapa), due to a flaw in your virtuous disposition (śīladoṣa) which has become filled with aversion (ghṛṇāviṣṭa), and due to your non-cruelty (ānṛśaṃsya), you, O King, endure these sufferings. No one else praises this (attitude).
घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः ।
अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥१९॥
19. ghṛṇī brāhmaṇarūpo'si kathaṁ kṣatre ajāyathāḥ ,
asyāṁ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ.
19. ghṛṇī brāhmaṇarūpaḥ asi katham kṣatre ajāyathāḥ
asyām hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ
19. You are compassionate, resembling a brahmin. How were you born in the warrior (kṣatra) class? Indeed, in this lineage, those with cruel intentions are usually born.
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् ।
क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् ॥२०॥
20. aśrauṣīstvaṁ rājadharmānyathā vai manurabravīt ,
krūrānnikṛtisaṁyuktānvihitānaśamātmakān.
20. aśrausīḥ tvam rājadharmān yathā vai manuḥ abravīt
krūrān nikṛtisaṃyuktān vihitān aśamātmakān
20. You have certainly heard the principles of kingship (rājadharma) as Manu expounded them—those that are harsh, characterized by treachery, prescribed, and stemming from an uncontrolled nature.
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ।
बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ॥२१॥
21. kartavye puruṣavyāghra kimāsse pīṭhasarpavat ,
buddhyā vīryeṇa saṁyuktaḥ śrutenābhijanena ca.
21. kartavye puruṣavyāghra kim āsse pīṭhasarpavat
buddhyā vīryeṇa saṃyuktaḥ śrutena abhijaneana ca
21. O tiger among men (puruṣavyāghra), why do you sit like a snake on a chair when your duty (dharma) must be performed? You are endowed with intelligence, prowess, learning, and noble lineage.
तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् ।
छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥२२॥
22. tṛṇānāṁ muṣṭinaikena himavantaṁ tu parvatam ,
channamicchasi kaunteya yo'smānsaṁvartumicchasi.
22. tṛṇānām muṣṭinā ekena himavantam tu parvatam
channam icchasi kaunteya yaḥ asmān saṃvartum icchasi
22. O son of Kunti (Kaunteya), you who wish to overcome us, are indeed attempting to cover Mount Himavat with merely a single handful of grass.
अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च ।
दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया ॥२३॥
23. ajñātacaryā gūḍhena pṛthivyāṁ viśrutena ca ,
divīva pārtha sūryeṇa na śakyā carituṁ tvayā.
23. ajñātacaryā gūḍhena pṛthivyām viśrutena ca
divi iva pārtha sūryeṇa na śakyā caritum tvayā
23. O Pārtha, for you, who are so renowned on earth, it is not possible to live in secrecy, just as the sun cannot remain hidden in the sky.
बृहच्छाल इवानूपे शाखापुष्पपलाशवान् ।
हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ॥२४॥
24. bṛhacchāla ivānūpe śākhāpuṣpapalāśavān ,
hastī śveta ivājñātaḥ kathaṁ jiṣṇuścariṣyati.
24. bṛhacchālaḥ iva anūpe śākhāpuṣpapalāśavān hastī
śvetaḥ iva ajñātaḥ katham jiṣṇuḥ cariṣyati
24. Like a great śāla tree, rich with branches, flowers, and leaves, in a marshy region, or like a white elephant, how can Jishnu (Arjuna) remain unknown?
इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू ।
नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥२५॥
25. imau ca siṁhasaṁkāśau bhrātarau sahitau śiśū ,
nakulaḥ sahadevaśca kathaṁ pārtha cariṣyataḥ.
25. imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū
nakulaḥ sahadevaḥ ca katham pārtha cariṣyataḥ
25. And how, O Pārtha, will these two lion-like brothers, Nakula and Sahadeva, who are always together and still young, be able to live unrecognized?
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् ।
विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥२६॥
26. puṇyakīrtī rājaputrī draupadī vīrasūriyam ,
viśrutā kathamajñātā kṛṣṇā pārtha cariṣyati.
26. puṇyakīrtī rājaputrī draupadī vīrasūḥ iyam
viśrutā katham ajñātā kṛṣṇā pārtha cariṣyati
26. O Pārtha, how can Draupadī, the princess of virtuous renown, this mother of heroes, who is so widely known, live unrecognized?
मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः ।
अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ॥२७॥
27. māṁ cāpi rājañjānanti ākumāramimāḥ prajāḥ ,
ajñātacaryāṁ paśyāmi meroriva nigūhanam.
27. mām ca api rājan jānanti ākumāram imāḥ prajāḥ
ajñātacaryām paśyāmi meroḥ iva nigūhanam
27. O King, these people know me, even from childhood. Yet, I see this secret activity as if it were the concealment of Mount Meru.
तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः ।
राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः ॥२८॥
28. tathaiva bahavo'smābhī rāṣṭrebhyo vipravāsitāḥ ,
rājāno rājaputrāśca dhṛtarāṣṭramanuvratāḥ.
28. tathā eva bahavaḥ asmābhī rāṣṭrebhyaḥ vipravāsitāḥ
rājānaḥ rājaputrāḥ ca dhṛtarāṣṭram anuvratāḥ
28. Similarly, many kings and princes, who were loyal followers of Dhṛtarāṣṭra, have been banished from their kingdoms by us.
न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः ।
अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥२९॥
29. na hi te'pyupaśāmyanti nikṛtānāṁ nirākṛtāḥ ,
avaśyaṁ tairnikartavyamasmākaṁ tatpriyaiṣibhiḥ.
29. na hi te api upaśāmyanti nikṛtānām nirākṛtāḥ
avaśyam taiḥ nikartavyam asmākam tatpriyaiṣibhiḥ
29. Indeed, those who have been rejected are not pacified on account of the insults they have suffered. Certainly, harm must be inflicted upon us by them and by those who desire their well-being.
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् ।
आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् ॥३०॥
30. te'pyasmāsu prayuñjīranpracchannānsubahūñjanān ,
ācakṣīraṁśca no jñātvā tannaḥ syātsumahadbhayam.
30. te api asmāsu prayuñjīran pracchannān subahūn janān
ācakṣīran ca naḥ jñātvā tat naḥ syāt sumahat bhayam
30. They might also employ very many disguised agents against us. And having learned about us, they might report (our activities). That would indeed be a very great danger for us.
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश ।
परिमाणेन तान्पश्य तावतः परिवत्सरान् ॥३१॥
31. asmābhiruṣitāḥ samyagvane māsāstrayodaśa ,
parimāṇena tānpaśya tāvataḥ parivatsarān.
31. asmābhiḥ uṣitāḥ samyak vane māsāḥ trayodaśa
parimāṇena tān paśya tāvataḥ parivatsarān
31. We have properly resided in the forest for thirteen months. By calculation, consider that duration as an equivalent number of years.
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः ।
पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥३२॥
32. asti māsaḥ pratinidhiryathā prāhurmanīṣiṇaḥ ,
pūtikāniva somasya tathedaṁ kriyatāmiti.
32. asti māsaḥ pratinidhiḥ yathā prāhuḥ manīṣiṇaḥ
pūtikān iva somasya tathā idam kriyatām iti
32. There is a substitute month, just as the wise ones declare. Therefore, let this (arrangement) be made, just as pūtika plants are used as a substitute for Soma.
अथ वानडुहे राजन्साधवे साधुवाहिने ।
सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते ॥३३॥
33. atha vānaḍuhe rājansādhave sādhuvāhine ,
sauhityadānādekasmādenasaḥ pratimucyate.
33. atha vā anaḍuhe rājan sādhave sādhuvāhine
sauhityadānāt ekasmāt enasaḥ pratimucyate
33. Or, O King, by generously feeding a virtuous, well-carrying ox, one is released from a single sin.
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया ।
क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् ॥३४॥
34. tasmācchatruvadhe rājankriyatāṁ niścayastvayā ,
kṣatriyasya tu sarvasya nānyo dharmo'sti saṁyugāt.
34. tasmāt śatruvādhe rājan kriyatām niścayaḥ tvayā
kṣatriyasya tu sarvasya na anyaḥ dharmaḥ asti saṃyugāt
34. Therefore, O King, you must resolve to slay the enemies. Indeed, for every warrior (kṣatriya), there is no other natural law (dharma) apart from battle.