Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-2, chapter-48

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
दुर्योधन उवाच ।
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ ।
यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम् ॥१॥
1. duryodhana uvāca ,
dāyaṁ tu tasmai vividhaṁ śṛṇu me gadato'nagha ,
yajñārthaṁ rājabhirdattaṁ mahāntaṁ dhanasaṁcayam.
1. duryodhanaḥ uvāca dāyam tu tasmai vividham śṛṇu me gadataḥ
anagha yajñārtham rājabhiḥ dattam mahāntam dhanasaṃcayam
1. duryodhanaḥ uvāca anagha tu me gadataḥ tasmāi yajñārtham
rājabhiḥ dattam vividham mahāntam dhanasaṃcayam śṛṇu
1. Duryodhana said: O sinless one (anagha), listen to me as I relate the various gifts, a great accumulation of wealth, given by kings to him for the purpose of the Vedic ritual (yajña).
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ।
ये ते कीचकवेणूनां छायां रम्यामुपासते ॥२॥
2. merumandarayormadhye śailodāmabhito nadīm ,
ye te kīcakaveṇūnāṁ chāyāṁ ramyāmupāsate.
2. merumandarayoh madhye śailodām abhitaḥ nadīm
ye te kīcakaveṇūnām chāyām ramyām upāsate
2. Those people who reside between Mount Meru and Mount Mandara, all along the river Śailodā, and who inhabit the delightful shade of the Kīcaka bamboos.
खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः ।
पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ॥३॥
3. khaśā ekāśanājyohāḥ pradarā dīrghaveṇavaḥ ,
paśupāśca kuṇindāśca taṅgaṇāḥ parataṅgaṇāḥ.
3. khaśāḥ ekāśanāḥ ajyohāḥ pradarāḥ dīrghaveṇavaḥ
paśupāḥ ca kuṇindāḥ ca taṅgaṇāḥ parataṅgaṇāḥ
3. The Khaśas, the Ekāśanas (those who eat alone or live in isolation), the Ajyohas (those without ploughs), the Pradaras, and the Dīrghaveṇavas (those with long bamboos); and also the cowherds (paśupāḥ), the Kuṇindas, the Taṅgaṇas, and the Para-Taṅgaṇas.
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः ।
जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥४॥
4. te vai pipīlikaṁ nāma varadattaṁ pipīlikaiḥ ,
jātarūpaṁ droṇameyamahārṣuḥ puñjaśo nṛpāḥ.
4. te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ
jātarūpaṃ droṇameyam ahārṣuḥ puñjaśaḥ nṛpāḥ
4. Indeed, those kings brought heaps of gold, known as Pipīlika gold, which had been bestowed by the Pipīlikas and was measurable by the droṇa (a unit of measure).
कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् ।
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥५॥
5. kṛṣṇāँllalāmāṁścamarāñśuklāṁścānyāñśaśiprabhān ,
himavatpuṣpajaṁ caiva svādu kṣaudraṁ tathā bahu.
5. kṛṣṇān lalāmān ca camarān śuklān ca anyān śaśiprabhān
himavatpuṣpajaṃ ca eva svādu kṣaudraṃ tathā bahu
5. (They also brought) black and distinctively marked chamara yaks, and other white ones shining like the moon. And much sweet honey, born of Himalayan flowers.
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः ।
उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥६॥
6. uttarebhyaḥ kurubhyaścāpyapoḍhaṁ mālyamambubhiḥ ,
uttarādapi kailāsādoṣadhīḥ sumahābalāḥ.
6. uttarebhyaḥ kurubhyaḥ ca api apoḍhaṃ mālyam
ambubhiḥ uttarāt api kailāsāt oṣadhīḥ sumahābalāḥ
6. And also from the Northern Kurus, garlands of flowers carried by the rivers (as tribute). And also from Northern Kailāsa, very potent herbs.
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः ।
अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥७॥
7. pārvatīyā baliṁ cānyamāhṛtya praṇatāḥ sthitāḥ ,
ajātaśatrornṛpaterdvāri tiṣṭhanti vāritāḥ.
7. pārvatīyāḥ baliṃ ca anyam āhṛtya praṇatāḥ sthitāḥ
ajātaśatroḥ nṛpateḥ dvāri tiṣṭhanti vāritāḥ
7. And the mountain dwellers, having brought other tribute, stand humbly restrained at the gate of King Ajātaśatru (ajātaśatru).
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः ।
वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये ।
फलमूलाशना ये च किराताश्चर्मवाससः ॥८॥
8. ye parārdhe himavataḥ sūryodayagirau nṛpāḥ ,
vāriṣeṇasamudrānte lohityamabhitaśca ye ,
phalamūlāśanā ye ca kirātāścarmavāsasaḥ.
8. ye parārdhe himavataḥ sūryodayagirau
nṛpāḥ vāriṣeṇasamudrānte
lohityam abhitaḥ ca ye phalamūlāśanāḥ
ye ca kirātāḥ carmavāsasaḥ
8. Those kings who reside on the far side of the Himalayas, on the eastern mountain (where the sun rises), near the Varishena Sea, and around the Lohitya (river); as well as those Kirāta people who subsist on fruits and roots and wear animal skins.
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च ।
चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥९॥
9. candanāgurukāṣṭhānāṁ bhārānkālīyakasya ca ,
carmaratnasuvarṇānāṁ gandhānāṁ caiva rāśayaḥ.
9. candanāgurukāṣṭhānām bhārān kālīyakasya ca
carmaratnasuvarṇānām gandhānām ca eva rāśayaḥ
9. Loads of sandalwood, aguru (aloe-wood), and kālīyaka (a type of fragrant wood); also, heaps of skins, jewels, gold, and various fragrant substances.
कैरातिकानामयुतं दासीनां च विशां पते ।
आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ॥१०॥
10. kairātikānāmayutaṁ dāsīnāṁ ca viśāṁ pate ,
āhṛtya ramaṇīyārthāndūrajānmṛgapakṣiṇaḥ.
10. kairātikānām ayutam dāsīnām ca viśām pate
āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ
10. O lord of the people, having brought ten thousand Kirāta women as female servants, and also desirable animals and birds from distant lands.
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् ।
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥११॥
11. nicitaṁ parvatebhyaśca hiraṇyaṁ bhūrivarcasam ,
baliṁ ca kṛtsnamādāya dvāri tiṣṭhanti vāritāḥ.
11. nicitam parvatebhyaḥ ca hiraṇyam bhūrivarcasam
balim ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
11. Having collected shining gold from the mountains, and having also gathered all the tribute, they stand restrained at the gate.
कायव्या दरदा दार्वाः शूरा वैयमकास्तथा ।
औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥१२॥
12. kāyavyā daradā dārvāḥ śūrā vaiyamakāstathā ,
audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha.
12. kāyavyāḥ daradāḥ dārvāḥ śūrāḥ vaiyamakāḥ tathā
| audumbarāḥ durvibhāgāḥ pāradāḥ bāhlikaiḥ saha
12. The Kāyavyas, Daradas, Dārvas, Śūras, and Vaiyamakas, along with the Audumbaras, Durvibhāgas, Pāradas, and Bāhlikas.
काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः ।
शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥१३॥
13. kāśmīrāḥ kundamānāśca paurakā haṁsakāyanāḥ ,
śibitrigartayaudheyā rājanyā madrakekayāḥ.
13. kāśmīrāḥ kundamānāḥ ca paurakāḥ haṃsakāyanāḥ
| śibitrigartayaudheyāḥ rājanyāḥ madrakekayāḥ
13. The Kashmiris, Kundamānas, Paurakas, and Haṃsakāyanas, along with the Śibis, Trigartas, Yaudheyas, Rājanyas, Madras, and Kekayas.
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह ।
वसातयः समौलेयाः सह क्षुद्रकमालवैः ॥१४॥
14. ambaṣṭhāḥ kaukurāstārkṣyā vastrapāḥ pahlavaiḥ saha ,
vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ.
14. ambaṣṭhāḥ kaukūrāḥ tārkṣyāḥ vastrapāḥ pahlavaiḥ
saha | vasātayaḥ samaulīyāḥ saha kṣudrakamālavaiḥ
14. The Ambaṣṭhas, Kaukūras, Tārkṣyas, and Vastrapas, along with the Pahlavas, and the Vasātayas and Samaulīyas, together with the Kṣudrakas and Mālavās.
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते ।
अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥१५॥
15. śauṇḍikāḥ kukkurāścaiva śakāścaiva viśāṁ pate ,
aṅgā vaṅgāśca puṇḍrāśca śānavatyā gayāstathā.
15. śauṇḍikāḥ kukkūrāḥ ca eva śakāḥ ca eva viśām pate
| aṅgāḥ vaṅgāḥ ca puṇḍrāḥ ca śānavatyāḥ gayāḥ tathā
15. O lord of the people, the Śauṇḍikas, Kukkūras, and Śakas; and the Aṅgas, Vaṅgas, Puṇḍras, Śānavatyas, and Gayas also.
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः ।
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥१६॥
16. sujātayaḥ śreṇimantaḥ śreyāṁsaḥ śastrapāṇayaḥ ,
āhārṣuḥ kṣatriyā vittaṁ śataśo'jātaśatrave.
16. su_jātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ
āhārṣuḥ kṣatriyāḥ vittam śataśaḥ ajātaśatrave
16. The well-born, prominent, and excellent warriors, holding weapons in their hands, brought hundreds of riches to Ajātaśatru.
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः ।
दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ॥१७॥
17. vaṅgāḥ kaliṅgapatayastāmraliptāḥ sapuṇḍrakāḥ ,
dukūlaṁ kauśikaṁ caiva patrorṇaṁ prāvarānapi.
17. vaṅgāḥ kaliṅgapatayaḥ tāmraliptāḥ sa_puṇḍrakāḥ
dukūlam kauśikam ca eva patrorṇam prāvarān api
17. The people of Vanga, the lords of Kalinga, those from Tāmralipta, and also those from Puṇḍra, brought fine fabrics, silk (kauśika), 'leaf-wool' (patrorṇa), and outer garments.
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् ।
कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ॥१८॥
18. tatra sma dvārapālaiste procyante rājaśāsanāt ,
kṛtakārāḥ subalayastato dvāramavāpsyatha.
18. tatra sma dvārapālaiḥ te procyante rājaśāsanāt
kṛtakārāḥ su_balayaḥ tataḥ dvāram avāpsyatha
18. There, the gatekeepers, by the king's command, would tell them: "You who have paid your tributes and made excellent offerings may then reach the gate."
ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् ।
शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥१९॥
19. īṣādantānhemakakṣānpadmavarṇānkuthāvṛtān ,
śailābhānnityamattāṁśca abhitaḥ kāmyakaṁ saraḥ.
19. īṣādantān hemakakṣān padmavarṇān kuthāvṛtān
śailābhān nityamattān ca abhitaḥ kāmyakam saras
19. Huge-tusked elephants, adorned with golden girths, lotus-colored, covered with rich housings, mountain-like in appearance, and always in rut, were all around Kāmyaka Lake.
दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् ।
क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥२०॥
20. dattvaikaiko daśaśatānkuñjarānkavacāvṛtān ,
kṣamāvataḥ kulīnāṁśca dvāreṇa prāviśaṁstataḥ.
20. datvā ekaikaḥ daśaśatān kuñjarān kavacāvṛtān
kṣamāvataḥ kulīnān ca dvāreṇa prāviśan tataḥ
20. Then, each of them, having presented a thousand armored elephants that were patient and of noble lineage, entered through the gate.
एते चान्ये च बहवो गणा दिग्भ्यः समागताः ।
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥२१॥
21. ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ ,
anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ.
21. ete ca anye ca bahavaḥ gaṇāḥ digbhyaḥ samāgatāḥ
anyaiḥ ca upāhṛtāni atra ratnāni iha mahātmabhiḥ
21. These and many other hosts arrived from various directions. Here, jewels and treasures were also offered by other great-souled (mahātman) individuals.
राजा चित्ररथो नाम गन्धर्वो वासवानुगः ।
शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥२२॥
22. rājā citraratho nāma gandharvo vāsavānugaḥ ,
śatāni catvāryadadaddhayānāṁ vātaraṁhasām.
22. rājā citrarathaḥ nāma gandharvaḥ vāsavānugaḥ
śatāni catvāri adadat hayānām vātaṛhaṃhasām
22. King Citraratha, a Gandharva and a follower of Vasava (Indra), presented four hundred horses that were swift as the wind.
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् ।
आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥२३॥
23. tumburustu pramudito gandharvo vājināṁ śatam ,
āmrapatrasavarṇānāmadadaddhemamālinām.
23. tumburuḥ tu pramuditaḥ gandharvaḥ vājinām
śatam āmrapatrasavarṇānām adadat hemamālinām
23. But Tumburu, the delighted Gandharva, presented a hundred horses that were the color of mango leaves and adorned with golden garlands.
कृती तु राजा कौरव्य शूकराणां विशां पते ।
अददद्गजरत्नानां शतानि सुबहून्यपि ॥२४॥
24. kṛtī tu rājā kauravya śūkarāṇāṁ viśāṁ pate ,
adadadgajaratnānāṁ śatāni subahūnyapi.
24. kṛtī tu rājā kauravya śūkarāṇām viśām pate
adadat gajaratnānām śatāni subahūni api
24. O scion of Kuru, O lord of the people, the accomplished king of the Śūkaras indeed also gave very many hundreds of splendid elephants.
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् ।
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥२५॥
25. virāṭena tu matsyena balyarthaṁ hemamālinām ,
kuñjarāṇāṁ sahasre dve mattānāṁ samupāhṛte.
25. virāṭena tu matsyena balyartham hemamālinām
kuñjarāṇām sahasre dve mattānām samupāhṛte
25. Indeed, by Virāṭa, the king of the Matsyas, two thousand intoxicated elephants adorned with golden garlands were offered as tribute.
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् ।
अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥२६॥
26. pāṁśurāṣṭrādvasudāno rājā ṣaḍviṁśatiṁ gajān ,
aśvānāṁ ca sahasre dve rājankāñcanamālinām.
26. pāṃśurāṣṭrāt vasudānaḥ rājā ṣaḍviṃśatim gajān
aśvānām ca sahasre dve rājan kāñcanamālinām
26. O King, from Pāṃśurāṣṭra, King Vasudāna [brought] twenty-six elephants and two thousand horses adorned with golden garlands.
जवसत्त्वोपपन्नानां वयःस्थानां नराधिप ।
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥२७॥
27. javasattvopapannānāṁ vayaḥsthānāṁ narādhipa ,
baliṁ ca kṛtsnamādāya pāṇḍavebhyo nyavedayat.
27. javasattvopapannānām vayaḥsthānām narādhipa
balim ca kṛtsnam ādāya pāṇḍavebhyaḥ nyavedayat
27. O lord of men, having accepted the entire tribute—consisting of [animals] endowed with speed and strength, and in their prime—he then offered it to the Pāṇḍavas.
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश ।
दासानामयुतं चैव सदाराणां विशां पते ॥२८॥
28. yajñasenena dāsīnāṁ sahasrāṇi caturdaśa ,
dāsānāmayutaṁ caiva sadārāṇāṁ viśāṁ pate.
28. yajñasenena dāsīnām sahasrāṇi caturdaśa
dāsānām ayutam ca eva sa-dārāṇām viśām pate
28. O protector of the people, by Drupada (Yajñasena), fourteen thousand maidservants and ten thousand male servants along with their wives were offered.
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा ।
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥२९॥
29. gajayuktā mahārāja rathāḥ ṣaḍviṁśatistathā ,
rājyaṁ ca kṛtsnaṁ pārthebhyo yajñārthaṁ vai niveditam.
29. gajayuktāḥ mahārāja rathāḥ ṣaḍviṃśatiḥ tathā rājyam
ca kṛtsnam pārthebhyaḥ yajñārtham vai niveditam
29. mahārāja gajayuktāḥ ṣaḍviṃśatiḥ rathāḥ tathā ca
kṛtsnam rājyam vai pārthebhyaḥ yajñārtham niveditam
29. O great king (mahārāja), twenty-six chariots drawn by elephants, and indeed the entire kingdom, were offered to the Pāṇḍavas for the purpose of the Vedic ritual (yajña).
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च ।
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥३०॥
30. samudrasāraṁ vaiḍūryaṁ muktāḥ śaṅkhāṁstathaiva ca ,
śataśaśca kuthāṁstatra siṁhalāḥ samupāharan.
30. samudra-sāram vaiḍūryam muktāḥ śaṅkhān tathā eva
ca śataśaḥ ca kuthān tatra siṃhalāḥ samupāharan
30. There, the Siṃhalas (people of Sri Lanka) offered hundreds of emeralds (samudrasāra), cat's eye gems, pearls, conch shells, and likewise many blankets.
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः ।
तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥३१॥
31. saṁvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ ,
tāngṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ.
31. saṃvṛtāḥ maṇicīraiḥ tu śyāmāḥ tāmrānta-locanāḥ
tān gṛhītvā narāḥ tatra dvāri tiṣṭhanti vāritāḥ
31. However, there at the gate, men who are dark-skinned, with reddish-cornered eyes, and adorned with jewel-studded garments, stand restrained, having brought those (gifts).
प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः ।
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च ।
प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ॥३२॥
32. prītyarthaṁ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ ,
upājahrurviśaścaiva śūdrāḥ śuśrūṣavo'pi ca ,
prītyā ca bahumānācca abhyagacchanyudhiṣṭhiram.
32. prītyartham brāhmaṇāḥ ca eva kṣatriyāḥ
ca vinirjitāḥ | upājahruḥ viśaḥ ca eva
śūdrāḥ śuśrūṣavaḥ api ca | prītyā ca
bahumānāt ca abhyagacchan yudhiṣṭhiram
32. For the sake of goodwill, Brahmins and Kshatriyas, even those who had been conquered, brought gifts. Vaishyas and even obedient Shudras also came. With affection and great respect, they approached Yudhishthira.
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा ।
नानादेशसमुत्थैश्च नानाजातिभिरागतैः ।
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥३३॥
33. sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā ,
nānādeśasamutthaiśca nānājātibhirāgataiḥ ,
paryasta iva loko'yaṁ yudhiṣṭhiraniveśane.
33. sarve mlecchāḥ sarvavarṇāḥ ādimadhyāntajāḥ
tathā | nānādeśasamutthaiḥ
ca nānājātibhiḥ āgataiḥ | paryastaḥ
iva lokaḥ ayam yudhiṣṭhiraniveśane
33. All foreign peoples (mlecchāḥ) of all social classes (varṇāḥ), including those born at the beginning, middle, and end of the social order, and those who came from various countries and different ethnic groups, were present. It was as if this entire world had been gathered in Yudhishthira's dwelling.
उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् ।
शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ॥३४॥
34. uccāvacānupagrāhānrājabhiḥ prahitānbahūn ,
śatrūṇāṁ paśyato duḥkhānmumūrṣā me'dya jāyate.
34. uccāvacān upagrāhān rājabhiḥ prahitān bahūn |
śatrūṇām paśyataḥ duḥkhāt mumūrṣā me adya jāyate
34. As I see these numerous and diverse tributes sent by kings, a desire to die (mumūrṣā) arises in me today, born of the distress of observing our enemies.
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत ।
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥३५॥
35. bhṛtyāstu ye pāṇḍavānāṁ tāṁste vakṣyāmi bhārata ,
yeṣāmāmaṁ ca pakvaṁ ca saṁvidhatte yudhiṣṭhiraḥ.
35. bhṛtyāḥ tu ye pāṇḍavānām tān te vakṣyāmi bhārata
| yeṣām āmam ca pakvam ca saṃvidhatte yudhiṣṭhiraḥ
35. O Bhārata, I shall tell you about those servants of the Pāṇḍavas for whom Yudhishthira arranges both raw and cooked food.
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः ।
रथानामर्बुदं चापि पादाता बहवस्तथा ॥३६॥
36. ayutaṁ trīṇi padmāni gajārohāḥ sasādinaḥ ,
rathānāmarbudaṁ cāpi pādātā bahavastathā.
36. ayutam trīṇi padmāni gajārohāḥ sasādinaḥ
rathānām arbudam ca api pādātāḥ bahavaḥ tathā
36. There were ten thousand and three billion elephant riders along with horsemen, and also one hundred million chariots, and similarly many foot soldiers.
प्रमीयमाणमारब्धं पच्यमानं तथैव च ।
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥३७॥
37. pramīyamāṇamārabdhaṁ pacyamānaṁ tathaiva ca ,
visṛjyamānaṁ cānyatra puṇyāhasvana eva ca.
37. pramīyamāṇam ārabdham pacyamānam tathā eva ca
visṛjyamāṇam ca anyatra puṇyāhasvanaḥ eva ca
37. Things were being measured out, undertaken, and similarly being prepared. And elsewhere, things were being distributed, and indeed, there was the sound of auspicious pronouncements (puṇyāhasvana).
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचन ।
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥३८॥
38. nābhuktavantaṁ nāhṛṣṭaṁ nāsubhikṣaṁ kathaṁcana ,
apaśyaṁ sarvavarṇānāṁ yudhiṣṭhiraniveśane.
38. na abhuktavantam na ahṛṣṭam na asubhikṣam kathaṃcana
apaśyam sarvavarṇānām yudhiṣṭhiraniveśane
38. In Yudhishthira's encampment, I never saw anyone from any social class (varṇa) who was unfed, unhappy, or in want.
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ।
सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ॥३९॥
39. aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ ,
triṁśaddāsīka ekaiko yānbibharti yudhiṣṭhiraḥ ,
suprītāḥ parituṣṭāśca te'pyāśaṁsantyarikṣayam.
39. aṣṭāśītisahasrāṇi snātakāḥ gṛhamedhinaḥ
triṃśaddāsīkaḥ ekekaḥ yān
bibharti yudhiṣṭhiraḥ suprītāḥ parituṣṭāḥ
ca te api āśaṃsanti arikṣayam
39. Yudhishthira supported eighty-eight thousand `snātaka` householders, each of whom had thirty maidservants. These householders, being very pleased and greatly satisfied, also prayed for the destruction of (Yudhishthira's) enemies.
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् ।
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥४०॥
40. daśānyāni sahasrāṇi yatīnāmūrdhvaretasām ,
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane.
40. daśānyāni sahasrāṇi yatīnām ūrdhvaretasām
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
40. In Yudhishthira's abode, ten thousands of other ascetics (yati) who observe celibacy are fed in golden vessels.
भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम् ।
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते ॥४१॥
41. bhuktābhuktaṁ kṛtākṛtaṁ sarvamākubjavāmanam ,
abhuñjānā yājñasenī pratyavaikṣadviśāṁ pate.
41. bhuktābhuktam kṛtākṛtam sarvam ākubjavāmanam
abhuñjānā yājñasenī pratyavaikṣat viśām pate
41. O Lord of men, Draupadi (Yajñasenī), without eating, observed everything, both the eaten and the uneaten, the done and the undone, right down to the hunchbacks and dwarfs.
द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत ।
वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥४२॥
42. dvau karaṁ na prayacchetāṁ kuntīputrāya bhārata ,
vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ.
42. dvau karam na prayacchetām kuntīputrāya bhārata
vaivāhikena pāñcālāḥ sakhyena andhakavṛṣṇayaḥ
42. O descendant of Bhārata, two would not offer aid to the son of Kuntī: the Pāñcālas because of the marriage alliance, and the Andhaka-Vṛṣṇis because of friendship.