महाभारतः
mahābhārataḥ
-
book-2, chapter-48
दुर्योधन उवाच ।
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ ।
यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम् ॥१॥
दायं तु तस्मै विविधं शृणु मे गदतोऽनघ ।
यज्ञार्थं राजभिर्दत्तं महान्तं धनसंचयम् ॥१॥
1. duryodhana uvāca ,
dāyaṁ tu tasmai vividhaṁ śṛṇu me gadato'nagha ,
yajñārthaṁ rājabhirdattaṁ mahāntaṁ dhanasaṁcayam.
dāyaṁ tu tasmai vividhaṁ śṛṇu me gadato'nagha ,
yajñārthaṁ rājabhirdattaṁ mahāntaṁ dhanasaṁcayam.
1.
duryodhanaḥ uvāca dāyam tu tasmai vividham śṛṇu me gadataḥ
anagha yajñārtham rājabhiḥ dattam mahāntam dhanasaṃcayam
anagha yajñārtham rājabhiḥ dattam mahāntam dhanasaṃcayam
1.
duryodhanaḥ uvāca anagha tu me gadataḥ tasmāi yajñārtham
rājabhiḥ dattam vividham mahāntam dhanasaṃcayam śṛṇu
rājabhiḥ dattam vividham mahāntam dhanasaṃcayam śṛṇu
1.
Duryodhana said: O sinless one (anagha), listen to me as I relate the various gifts, a great accumulation of wealth, given by kings to him for the purpose of the Vedic ritual (yajña).
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् ।
ये ते कीचकवेणूनां छायां रम्यामुपासते ॥२॥
ये ते कीचकवेणूनां छायां रम्यामुपासते ॥२॥
2. merumandarayormadhye śailodāmabhito nadīm ,
ye te kīcakaveṇūnāṁ chāyāṁ ramyāmupāsate.
ye te kīcakaveṇūnāṁ chāyāṁ ramyāmupāsate.
2.
merumandarayoh madhye śailodām abhitaḥ nadīm
ye te kīcakaveṇūnām chāyām ramyām upāsate
ye te kīcakaveṇūnām chāyām ramyām upāsate
2.
Those people who reside between Mount Meru and Mount Mandara, all along the river Śailodā, and who inhabit the delightful shade of the Kīcaka bamboos.
खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः ।
पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ॥३॥
पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ॥३॥
3. khaśā ekāśanājyohāḥ pradarā dīrghaveṇavaḥ ,
paśupāśca kuṇindāśca taṅgaṇāḥ parataṅgaṇāḥ.
paśupāśca kuṇindāśca taṅgaṇāḥ parataṅgaṇāḥ.
3.
khaśāḥ ekāśanāḥ ajyohāḥ pradarāḥ dīrghaveṇavaḥ
paśupāḥ ca kuṇindāḥ ca taṅgaṇāḥ parataṅgaṇāḥ
paśupāḥ ca kuṇindāḥ ca taṅgaṇāḥ parataṅgaṇāḥ
3.
The Khaśas, the Ekāśanas (those who eat alone or live in isolation), the Ajyohas (those without ploughs), the Pradaras, and the Dīrghaveṇavas (those with long bamboos); and also the cowherds (paśupāḥ), the Kuṇindas, the Taṅgaṇas, and the Para-Taṅgaṇas.
ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः ।
जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥४॥
जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ॥४॥
4. te vai pipīlikaṁ nāma varadattaṁ pipīlikaiḥ ,
jātarūpaṁ droṇameyamahārṣuḥ puñjaśo nṛpāḥ.
jātarūpaṁ droṇameyamahārṣuḥ puñjaśo nṛpāḥ.
4.
te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ
jātarūpaṃ droṇameyam ahārṣuḥ puñjaśaḥ nṛpāḥ
jātarūpaṃ droṇameyam ahārṣuḥ puñjaśaḥ nṛpāḥ
4.
Indeed, those kings brought heaps of gold, known as Pipīlika gold, which had been bestowed by the Pipīlikas and was measurable by the droṇa (a unit of measure).
कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् ।
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥५॥
हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ॥५॥
5. kṛṣṇāँllalāmāṁścamarāñśuklāṁścānyāñśaśiprabhān ,
himavatpuṣpajaṁ caiva svādu kṣaudraṁ tathā bahu.
himavatpuṣpajaṁ caiva svādu kṣaudraṁ tathā bahu.
5.
kṛṣṇān lalāmān ca camarān śuklān ca anyān śaśiprabhān
himavatpuṣpajaṃ ca eva svādu kṣaudraṃ tathā bahu
himavatpuṣpajaṃ ca eva svādu kṣaudraṃ tathā bahu
5.
(They also brought) black and distinctively marked chamara yaks, and other white ones shining like the moon. And much sweet honey, born of Himalayan flowers.
उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः ।
उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥६॥
उत्तरादपि कैलासादोषधीः सुमहाबलाः ॥६॥
6. uttarebhyaḥ kurubhyaścāpyapoḍhaṁ mālyamambubhiḥ ,
uttarādapi kailāsādoṣadhīḥ sumahābalāḥ.
uttarādapi kailāsādoṣadhīḥ sumahābalāḥ.
6.
uttarebhyaḥ kurubhyaḥ ca api apoḍhaṃ mālyam
ambubhiḥ uttarāt api kailāsāt oṣadhīḥ sumahābalāḥ
ambubhiḥ uttarāt api kailāsāt oṣadhīḥ sumahābalāḥ
6.
And also from the Northern Kurus, garlands of flowers carried by the rivers (as tribute). And also from Northern Kailāsa, very potent herbs.
पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः ।
अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥७॥
अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ॥७॥
7. pārvatīyā baliṁ cānyamāhṛtya praṇatāḥ sthitāḥ ,
ajātaśatrornṛpaterdvāri tiṣṭhanti vāritāḥ.
ajātaśatrornṛpaterdvāri tiṣṭhanti vāritāḥ.
7.
pārvatīyāḥ baliṃ ca anyam āhṛtya praṇatāḥ sthitāḥ
ajātaśatroḥ nṛpateḥ dvāri tiṣṭhanti vāritāḥ
ajātaśatroḥ nṛpateḥ dvāri tiṣṭhanti vāritāḥ
7.
And the mountain dwellers, having brought other tribute, stand humbly restrained at the gate of King Ajātaśatru (ajātaśatru).
ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः ।
वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये ।
फलमूलाशना ये च किराताश्चर्मवाससः ॥८॥
वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये ।
फलमूलाशना ये च किराताश्चर्मवाससः ॥८॥
8. ye parārdhe himavataḥ sūryodayagirau nṛpāḥ ,
vāriṣeṇasamudrānte lohityamabhitaśca ye ,
phalamūlāśanā ye ca kirātāścarmavāsasaḥ.
vāriṣeṇasamudrānte lohityamabhitaśca ye ,
phalamūlāśanā ye ca kirātāścarmavāsasaḥ.
8.
ye parārdhe himavataḥ sūryodayagirau
nṛpāḥ vāriṣeṇasamudrānte
lohityam abhitaḥ ca ye phalamūlāśanāḥ
ye ca kirātāḥ carmavāsasaḥ
nṛpāḥ vāriṣeṇasamudrānte
lohityam abhitaḥ ca ye phalamūlāśanāḥ
ye ca kirātāḥ carmavāsasaḥ
8.
Those kings who reside on the far side of the Himalayas, on the eastern mountain (where the sun rises), near the Varishena Sea, and around the Lohitya (river); as well as those Kirāta people who subsist on fruits and roots and wear animal skins.
चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च ।
चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥९॥
चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ॥९॥
9. candanāgurukāṣṭhānāṁ bhārānkālīyakasya ca ,
carmaratnasuvarṇānāṁ gandhānāṁ caiva rāśayaḥ.
carmaratnasuvarṇānāṁ gandhānāṁ caiva rāśayaḥ.
9.
candanāgurukāṣṭhānām bhārān kālīyakasya ca
carmaratnasuvarṇānām gandhānām ca eva rāśayaḥ
carmaratnasuvarṇānām gandhānām ca eva rāśayaḥ
9.
Loads of sandalwood, aguru (aloe-wood), and kālīyaka (a type of fragrant wood); also, heaps of skins, jewels, gold, and various fragrant substances.
कैरातिकानामयुतं दासीनां च विशां पते ।
आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ॥१०॥
आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ॥१०॥
10. kairātikānāmayutaṁ dāsīnāṁ ca viśāṁ pate ,
āhṛtya ramaṇīyārthāndūrajānmṛgapakṣiṇaḥ.
āhṛtya ramaṇīyārthāndūrajānmṛgapakṣiṇaḥ.
10.
kairātikānām ayutam dāsīnām ca viśām pate
āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ
āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ
10.
O lord of the people, having brought ten thousand Kirāta women as female servants, and also desirable animals and birds from distant lands.
निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् ।
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥११॥
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ॥११॥
11. nicitaṁ parvatebhyaśca hiraṇyaṁ bhūrivarcasam ,
baliṁ ca kṛtsnamādāya dvāri tiṣṭhanti vāritāḥ.
baliṁ ca kṛtsnamādāya dvāri tiṣṭhanti vāritāḥ.
11.
nicitam parvatebhyaḥ ca hiraṇyam bhūrivarcasam
balim ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
balim ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
11.
Having collected shining gold from the mountains, and having also gathered all the tribute, they stand restrained at the gate.
कायव्या दरदा दार्वाः शूरा वैयमकास्तथा ।
औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥१२॥
औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ॥१२॥
12. kāyavyā daradā dārvāḥ śūrā vaiyamakāstathā ,
audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha.
audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha.
12.
kāyavyāḥ daradāḥ dārvāḥ śūrāḥ vaiyamakāḥ tathā
| audumbarāḥ durvibhāgāḥ pāradāḥ bāhlikaiḥ saha
| audumbarāḥ durvibhāgāḥ pāradāḥ bāhlikaiḥ saha
12.
The Kāyavyas, Daradas, Dārvas, Śūras, and Vaiyamakas, along with the Audumbaras, Durvibhāgas, Pāradas, and Bāhlikas.
काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः ।
शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥१३॥
शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ॥१३॥
13. kāśmīrāḥ kundamānāśca paurakā haṁsakāyanāḥ ,
śibitrigartayaudheyā rājanyā madrakekayāḥ.
śibitrigartayaudheyā rājanyā madrakekayāḥ.
13.
kāśmīrāḥ kundamānāḥ ca paurakāḥ haṃsakāyanāḥ
| śibitrigartayaudheyāḥ rājanyāḥ madrakekayāḥ
| śibitrigartayaudheyāḥ rājanyāḥ madrakekayāḥ
13.
The Kashmiris, Kundamānas, Paurakas, and Haṃsakāyanas, along with the Śibis, Trigartas, Yaudheyas, Rājanyas, Madras, and Kekayas.
अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह ।
वसातयः समौलेयाः सह क्षुद्रकमालवैः ॥१४॥
वसातयः समौलेयाः सह क्षुद्रकमालवैः ॥१४॥
14. ambaṣṭhāḥ kaukurāstārkṣyā vastrapāḥ pahlavaiḥ saha ,
vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ.
vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ.
14.
ambaṣṭhāḥ kaukūrāḥ tārkṣyāḥ vastrapāḥ pahlavaiḥ
saha | vasātayaḥ samaulīyāḥ saha kṣudrakamālavaiḥ
saha | vasātayaḥ samaulīyāḥ saha kṣudrakamālavaiḥ
14.
The Ambaṣṭhas, Kaukūras, Tārkṣyas, and Vastrapas, along with the Pahlavas, and the Vasātayas and Samaulīyas, together with the Kṣudrakas and Mālavās.
शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते ।
अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥१५॥
अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ॥१५॥
15. śauṇḍikāḥ kukkurāścaiva śakāścaiva viśāṁ pate ,
aṅgā vaṅgāśca puṇḍrāśca śānavatyā gayāstathā.
aṅgā vaṅgāśca puṇḍrāśca śānavatyā gayāstathā.
15.
śauṇḍikāḥ kukkūrāḥ ca eva śakāḥ ca eva viśām pate
| aṅgāḥ vaṅgāḥ ca puṇḍrāḥ ca śānavatyāḥ gayāḥ tathā
| aṅgāḥ vaṅgāḥ ca puṇḍrāḥ ca śānavatyāḥ gayāḥ tathā
15.
O lord of the people, the Śauṇḍikas, Kukkūras, and Śakas; and the Aṅgas, Vaṅgas, Puṇḍras, Śānavatyas, and Gayas also.
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः ।
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥१६॥
आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ॥१६॥
16. sujātayaḥ śreṇimantaḥ śreyāṁsaḥ śastrapāṇayaḥ ,
āhārṣuḥ kṣatriyā vittaṁ śataśo'jātaśatrave.
āhārṣuḥ kṣatriyā vittaṁ śataśo'jātaśatrave.
16.
su_jātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ
āhārṣuḥ kṣatriyāḥ vittam śataśaḥ ajātaśatrave
āhārṣuḥ kṣatriyāḥ vittam śataśaḥ ajātaśatrave
16.
The well-born, prominent, and excellent warriors, holding weapons in their hands, brought hundreds of riches to Ajātaśatru.
वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः ।
दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ॥१७॥
दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ॥१७॥
17. vaṅgāḥ kaliṅgapatayastāmraliptāḥ sapuṇḍrakāḥ ,
dukūlaṁ kauśikaṁ caiva patrorṇaṁ prāvarānapi.
dukūlaṁ kauśikaṁ caiva patrorṇaṁ prāvarānapi.
17.
vaṅgāḥ kaliṅgapatayaḥ tāmraliptāḥ sa_puṇḍrakāḥ
dukūlam kauśikam ca eva patrorṇam prāvarān api
dukūlam kauśikam ca eva patrorṇam prāvarān api
17.
The people of Vanga, the lords of Kalinga, those from Tāmralipta, and also those from Puṇḍra, brought fine fabrics, silk (kauśika), 'leaf-wool' (patrorṇa), and outer garments.
तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् ।
कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ॥१८॥
कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ॥१८॥
18. tatra sma dvārapālaiste procyante rājaśāsanāt ,
kṛtakārāḥ subalayastato dvāramavāpsyatha.
kṛtakārāḥ subalayastato dvāramavāpsyatha.
18.
tatra sma dvārapālaiḥ te procyante rājaśāsanāt
kṛtakārāḥ su_balayaḥ tataḥ dvāram avāpsyatha
kṛtakārāḥ su_balayaḥ tataḥ dvāram avāpsyatha
18.
There, the gatekeepers, by the king's command, would tell them: "You who have paid your tributes and made excellent offerings may then reach the gate."
ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् ।
शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥१९॥
शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ॥१९॥
19. īṣādantānhemakakṣānpadmavarṇānkuthāvṛtān ,
śailābhānnityamattāṁśca abhitaḥ kāmyakaṁ saraḥ.
śailābhānnityamattāṁśca abhitaḥ kāmyakaṁ saraḥ.
19.
īṣādantān hemakakṣān padmavarṇān kuthāvṛtān
śailābhān nityamattān ca abhitaḥ kāmyakam saras
śailābhān nityamattān ca abhitaḥ kāmyakam saras
19.
Huge-tusked elephants, adorned with golden girths, lotus-colored, covered with rich housings, mountain-like in appearance, and always in rut, were all around Kāmyaka Lake.
दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् ।
क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥२०॥
क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ॥२०॥
20. dattvaikaiko daśaśatānkuñjarānkavacāvṛtān ,
kṣamāvataḥ kulīnāṁśca dvāreṇa prāviśaṁstataḥ.
kṣamāvataḥ kulīnāṁśca dvāreṇa prāviśaṁstataḥ.
20.
datvā ekaikaḥ daśaśatān kuñjarān kavacāvṛtān
kṣamāvataḥ kulīnān ca dvāreṇa prāviśan tataḥ
kṣamāvataḥ kulīnān ca dvāreṇa prāviśan tataḥ
20.
Then, each of them, having presented a thousand armored elephants that were patient and of noble lineage, entered through the gate.
एते चान्ये च बहवो गणा दिग्भ्यः समागताः ।
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥२१॥
अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ॥२१॥
21. ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ ,
anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ.
anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ.
21.
ete ca anye ca bahavaḥ gaṇāḥ digbhyaḥ samāgatāḥ
anyaiḥ ca upāhṛtāni atra ratnāni iha mahātmabhiḥ
anyaiḥ ca upāhṛtāni atra ratnāni iha mahātmabhiḥ
21.
These and many other hosts arrived from various directions. Here, jewels and treasures were also offered by other great-souled (mahātman) individuals.
राजा चित्ररथो नाम गन्धर्वो वासवानुगः ।
शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥२२॥
शतानि चत्वार्यददद्धयानां वातरंहसाम् ॥२२॥
22. rājā citraratho nāma gandharvo vāsavānugaḥ ,
śatāni catvāryadadaddhayānāṁ vātaraṁhasām.
śatāni catvāryadadaddhayānāṁ vātaraṁhasām.
22.
rājā citrarathaḥ nāma gandharvaḥ vāsavānugaḥ
śatāni catvāri adadat hayānām vātaṛhaṃhasām
śatāni catvāri adadat hayānām vātaṛhaṃhasām
22.
King Citraratha, a Gandharva and a follower of Vasava (Indra), presented four hundred horses that were swift as the wind.
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् ।
आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥२३॥
आम्रपत्रसवर्णानामददद्धेममालिनाम् ॥२३॥
23. tumburustu pramudito gandharvo vājināṁ śatam ,
āmrapatrasavarṇānāmadadaddhemamālinām.
āmrapatrasavarṇānāmadadaddhemamālinām.
23.
tumburuḥ tu pramuditaḥ gandharvaḥ vājinām
śatam āmrapatrasavarṇānām adadat hemamālinām
śatam āmrapatrasavarṇānām adadat hemamālinām
23.
But Tumburu, the delighted Gandharva, presented a hundred horses that were the color of mango leaves and adorned with golden garlands.
कृती तु राजा कौरव्य शूकराणां विशां पते ।
अददद्गजरत्नानां शतानि सुबहून्यपि ॥२४॥
अददद्गजरत्नानां शतानि सुबहून्यपि ॥२४॥
24. kṛtī tu rājā kauravya śūkarāṇāṁ viśāṁ pate ,
adadadgajaratnānāṁ śatāni subahūnyapi.
adadadgajaratnānāṁ śatāni subahūnyapi.
24.
kṛtī tu rājā kauravya śūkarāṇām viśām pate
adadat gajaratnānām śatāni subahūni api
adadat gajaratnānām śatāni subahūni api
24.
O scion of Kuru, O lord of the people, the accomplished king of the Śūkaras indeed also gave very many hundreds of splendid elephants.
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् ।
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥२५॥
कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ॥२५॥
25. virāṭena tu matsyena balyarthaṁ hemamālinām ,
kuñjarāṇāṁ sahasre dve mattānāṁ samupāhṛte.
kuñjarāṇāṁ sahasre dve mattānāṁ samupāhṛte.
25.
virāṭena tu matsyena balyartham hemamālinām
kuñjarāṇām sahasre dve mattānām samupāhṛte
kuñjarāṇām sahasre dve mattānām samupāhṛte
25.
Indeed, by Virāṭa, the king of the Matsyas, two thousand intoxicated elephants adorned with golden garlands were offered as tribute.
पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् ।
अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥२६॥
अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ॥२६॥
26. pāṁśurāṣṭrādvasudāno rājā ṣaḍviṁśatiṁ gajān ,
aśvānāṁ ca sahasre dve rājankāñcanamālinām.
aśvānāṁ ca sahasre dve rājankāñcanamālinām.
26.
pāṃśurāṣṭrāt vasudānaḥ rājā ṣaḍviṃśatim gajān
aśvānām ca sahasre dve rājan kāñcanamālinām
aśvānām ca sahasre dve rājan kāñcanamālinām
26.
O King, from Pāṃśurāṣṭra, King Vasudāna [brought] twenty-six elephants and two thousand horses adorned with golden garlands.
जवसत्त्वोपपन्नानां वयःस्थानां नराधिप ।
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥२७॥
बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ॥२७॥
27. javasattvopapannānāṁ vayaḥsthānāṁ narādhipa ,
baliṁ ca kṛtsnamādāya pāṇḍavebhyo nyavedayat.
baliṁ ca kṛtsnamādāya pāṇḍavebhyo nyavedayat.
27.
javasattvopapannānām vayaḥsthānām narādhipa
balim ca kṛtsnam ādāya pāṇḍavebhyaḥ nyavedayat
balim ca kṛtsnam ādāya pāṇḍavebhyaḥ nyavedayat
27.
O lord of men, having accepted the entire tribute—consisting of [animals] endowed with speed and strength, and in their prime—he then offered it to the Pāṇḍavas.
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश ।
दासानामयुतं चैव सदाराणां विशां पते ॥२८॥
दासानामयुतं चैव सदाराणां विशां पते ॥२८॥
28. yajñasenena dāsīnāṁ sahasrāṇi caturdaśa ,
dāsānāmayutaṁ caiva sadārāṇāṁ viśāṁ pate.
dāsānāmayutaṁ caiva sadārāṇāṁ viśāṁ pate.
28.
yajñasenena dāsīnām sahasrāṇi caturdaśa
dāsānām ayutam ca eva sa-dārāṇām viśām pate
dāsānām ayutam ca eva sa-dārāṇām viśām pate
28.
O protector of the people, by Drupada (Yajñasena), fourteen thousand maidservants and ten thousand male servants along with their wives were offered.
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा ।
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥२९॥
राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ॥२९॥
29. gajayuktā mahārāja rathāḥ ṣaḍviṁśatistathā ,
rājyaṁ ca kṛtsnaṁ pārthebhyo yajñārthaṁ vai niveditam.
rājyaṁ ca kṛtsnaṁ pārthebhyo yajñārthaṁ vai niveditam.
29.
gajayuktāḥ mahārāja rathāḥ ṣaḍviṃśatiḥ tathā rājyam
ca kṛtsnam pārthebhyaḥ yajñārtham vai niveditam
ca kṛtsnam pārthebhyaḥ yajñārtham vai niveditam
29.
mahārāja gajayuktāḥ ṣaḍviṃśatiḥ rathāḥ tathā ca
kṛtsnam rājyam vai pārthebhyaḥ yajñārtham niveditam
kṛtsnam rājyam vai pārthebhyaḥ yajñārtham niveditam
29.
O great king (mahārāja), twenty-six chariots drawn by elephants, and indeed the entire kingdom, were offered to the Pāṇḍavas for the purpose of the Vedic ritual (yajña).
समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च ।
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥३०॥
शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ॥३०॥
30. samudrasāraṁ vaiḍūryaṁ muktāḥ śaṅkhāṁstathaiva ca ,
śataśaśca kuthāṁstatra siṁhalāḥ samupāharan.
śataśaśca kuthāṁstatra siṁhalāḥ samupāharan.
30.
samudra-sāram vaiḍūryam muktāḥ śaṅkhān tathā eva
ca śataśaḥ ca kuthān tatra siṃhalāḥ samupāharan
ca śataśaḥ ca kuthān tatra siṃhalāḥ samupāharan
30.
There, the Siṃhalas (people of Sri Lanka) offered hundreds of emeralds (samudrasāra), cat's eye gems, pearls, conch shells, and likewise many blankets.
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः ।
तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥३१॥
तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ॥३१॥
31. saṁvṛtā maṇicīraistu śyāmāstāmrāntalocanāḥ ,
tāngṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ.
tāngṛhītvā narāstatra dvāri tiṣṭhanti vāritāḥ.
31.
saṃvṛtāḥ maṇicīraiḥ tu śyāmāḥ tāmrānta-locanāḥ
tān gṛhītvā narāḥ tatra dvāri tiṣṭhanti vāritāḥ
tān gṛhītvā narāḥ tatra dvāri tiṣṭhanti vāritāḥ
31.
However, there at the gate, men who are dark-skinned, with reddish-cornered eyes, and adorned with jewel-studded garments, stand restrained, having brought those (gifts).
प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः ।
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च ।
प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ॥३२॥
उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च ।
प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ॥३२॥
32. prītyarthaṁ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ ,
upājahrurviśaścaiva śūdrāḥ śuśrūṣavo'pi ca ,
prītyā ca bahumānācca abhyagacchanyudhiṣṭhiram.
upājahrurviśaścaiva śūdrāḥ śuśrūṣavo'pi ca ,
prītyā ca bahumānācca abhyagacchanyudhiṣṭhiram.
32.
prītyartham brāhmaṇāḥ ca eva kṣatriyāḥ
ca vinirjitāḥ | upājahruḥ viśaḥ ca eva
śūdrāḥ śuśrūṣavaḥ api ca | prītyā ca
bahumānāt ca abhyagacchan yudhiṣṭhiram
ca vinirjitāḥ | upājahruḥ viśaḥ ca eva
śūdrāḥ śuśrūṣavaḥ api ca | prītyā ca
bahumānāt ca abhyagacchan yudhiṣṭhiram
32.
For the sake of goodwill, Brahmins and Kshatriyas, even those who had been conquered, brought gifts. Vaishyas and even obedient Shudras also came. With affection and great respect, they approached Yudhishthira.
सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा ।
नानादेशसमुत्थैश्च नानाजातिभिरागतैः ।
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥३३॥
नानादेशसमुत्थैश्च नानाजातिभिरागतैः ।
पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥३३॥
33. sarve mlecchāḥ sarvavarṇā ādimadhyāntajāstathā ,
nānādeśasamutthaiśca nānājātibhirāgataiḥ ,
paryasta iva loko'yaṁ yudhiṣṭhiraniveśane.
nānādeśasamutthaiśca nānājātibhirāgataiḥ ,
paryasta iva loko'yaṁ yudhiṣṭhiraniveśane.
33.
sarve mlecchāḥ sarvavarṇāḥ ādimadhyāntajāḥ
tathā | nānādeśasamutthaiḥ
ca nānājātibhiḥ āgataiḥ | paryastaḥ
iva lokaḥ ayam yudhiṣṭhiraniveśane
tathā | nānādeśasamutthaiḥ
ca nānājātibhiḥ āgataiḥ | paryastaḥ
iva lokaḥ ayam yudhiṣṭhiraniveśane
33.
All foreign peoples (mlecchāḥ) of all social classes (varṇāḥ), including those born at the beginning, middle, and end of the social order, and those who came from various countries and different ethnic groups, were present. It was as if this entire world had been gathered in Yudhishthira's dwelling.
उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् ।
शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ॥३४॥
शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ॥३४॥
34. uccāvacānupagrāhānrājabhiḥ prahitānbahūn ,
śatrūṇāṁ paśyato duḥkhānmumūrṣā me'dya jāyate.
śatrūṇāṁ paśyato duḥkhānmumūrṣā me'dya jāyate.
34.
uccāvacān upagrāhān rājabhiḥ prahitān bahūn |
śatrūṇām paśyataḥ duḥkhāt mumūrṣā me adya jāyate
śatrūṇām paśyataḥ duḥkhāt mumūrṣā me adya jāyate
34.
As I see these numerous and diverse tributes sent by kings, a desire to die (mumūrṣā) arises in me today, born of the distress of observing our enemies.
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत ।
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥३५॥
येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ॥३५॥
35. bhṛtyāstu ye pāṇḍavānāṁ tāṁste vakṣyāmi bhārata ,
yeṣāmāmaṁ ca pakvaṁ ca saṁvidhatte yudhiṣṭhiraḥ.
yeṣāmāmaṁ ca pakvaṁ ca saṁvidhatte yudhiṣṭhiraḥ.
35.
bhṛtyāḥ tu ye pāṇḍavānām tān te vakṣyāmi bhārata
| yeṣām āmam ca pakvam ca saṃvidhatte yudhiṣṭhiraḥ
| yeṣām āmam ca pakvam ca saṃvidhatte yudhiṣṭhiraḥ
35.
O Bhārata, I shall tell you about those servants of the Pāṇḍavas for whom Yudhishthira arranges both raw and cooked food.
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः ।
रथानामर्बुदं चापि पादाता बहवस्तथा ॥३६॥
रथानामर्बुदं चापि पादाता बहवस्तथा ॥३६॥
36. ayutaṁ trīṇi padmāni gajārohāḥ sasādinaḥ ,
rathānāmarbudaṁ cāpi pādātā bahavastathā.
rathānāmarbudaṁ cāpi pādātā bahavastathā.
36.
ayutam trīṇi padmāni gajārohāḥ sasādinaḥ
rathānām arbudam ca api pādātāḥ bahavaḥ tathā
rathānām arbudam ca api pādātāḥ bahavaḥ tathā
36.
There were ten thousand and three billion elephant riders along with horsemen, and also one hundred million chariots, and similarly many foot soldiers.
प्रमीयमाणमारब्धं पच्यमानं तथैव च ।
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥३७॥
विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ॥३७॥
37. pramīyamāṇamārabdhaṁ pacyamānaṁ tathaiva ca ,
visṛjyamānaṁ cānyatra puṇyāhasvana eva ca.
visṛjyamānaṁ cānyatra puṇyāhasvana eva ca.
37.
pramīyamāṇam ārabdham pacyamānam tathā eva ca
visṛjyamāṇam ca anyatra puṇyāhasvanaḥ eva ca
visṛjyamāṇam ca anyatra puṇyāhasvanaḥ eva ca
37.
Things were being measured out, undertaken, and similarly being prepared. And elsewhere, things were being distributed, and indeed, there was the sound of auspicious pronouncements (puṇyāhasvana).
नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथंचन ।
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥३८॥
अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ॥३८॥
38. nābhuktavantaṁ nāhṛṣṭaṁ nāsubhikṣaṁ kathaṁcana ,
apaśyaṁ sarvavarṇānāṁ yudhiṣṭhiraniveśane.
apaśyaṁ sarvavarṇānāṁ yudhiṣṭhiraniveśane.
38.
na abhuktavantam na ahṛṣṭam na asubhikṣam kathaṃcana
apaśyam sarvavarṇānām yudhiṣṭhiraniveśane
apaśyam sarvavarṇānām yudhiṣṭhiraniveśane
38.
In Yudhishthira's encampment, I never saw anyone from any social class (varṇa) who was unfed, unhappy, or in want.
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ।
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ।
सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ॥३९॥
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ।
सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ॥३९॥
39. aṣṭāśītisahasrāṇi snātakā gṛhamedhinaḥ ,
triṁśaddāsīka ekaiko yānbibharti yudhiṣṭhiraḥ ,
suprītāḥ parituṣṭāśca te'pyāśaṁsantyarikṣayam.
triṁśaddāsīka ekaiko yānbibharti yudhiṣṭhiraḥ ,
suprītāḥ parituṣṭāśca te'pyāśaṁsantyarikṣayam.
39.
aṣṭāśītisahasrāṇi snātakāḥ gṛhamedhinaḥ
triṃśaddāsīkaḥ ekekaḥ yān
bibharti yudhiṣṭhiraḥ suprītāḥ parituṣṭāḥ
ca te api āśaṃsanti arikṣayam
triṃśaddāsīkaḥ ekekaḥ yān
bibharti yudhiṣṭhiraḥ suprītāḥ parituṣṭāḥ
ca te api āśaṃsanti arikṣayam
39.
Yudhishthira supported eighty-eight thousand `snātaka` householders, each of whom had thirty maidservants. These householders, being very pleased and greatly satisfied, also prayed for the destruction of (Yudhishthira's) enemies.
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् ।
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥४०॥
भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥४०॥
40. daśānyāni sahasrāṇi yatīnāmūrdhvaretasām ,
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane.
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane.
40.
daśānyāni sahasrāṇi yatīnām ūrdhvaretasām
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
bhuñjate rukmapātrīṣu yudhiṣṭhiraniveśane
40.
In Yudhishthira's abode, ten thousands of other ascetics (yati) who observe celibacy are fed in golden vessels.
भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम् ।
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते ॥४१॥
अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते ॥४१॥
41. bhuktābhuktaṁ kṛtākṛtaṁ sarvamākubjavāmanam ,
abhuñjānā yājñasenī pratyavaikṣadviśāṁ pate.
abhuñjānā yājñasenī pratyavaikṣadviśāṁ pate.
41.
bhuktābhuktam kṛtākṛtam sarvam ākubjavāmanam
abhuñjānā yājñasenī pratyavaikṣat viśām pate
abhuñjānā yājñasenī pratyavaikṣat viśām pate
41.
O Lord of men, Draupadi (Yajñasenī), without eating, observed everything, both the eaten and the uneaten, the done and the undone, right down to the hunchbacks and dwarfs.
द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत ।
वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥४२॥
वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ॥४२॥
42. dvau karaṁ na prayacchetāṁ kuntīputrāya bhārata ,
vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ.
vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ.
42.
dvau karam na prayacchetām kuntīputrāya bhārata
vaivāhikena pāñcālāḥ sakhyena andhakavṛṣṇayaḥ
vaivāhikena pāñcālāḥ sakhyena andhakavṛṣṇayaḥ
42.
O descendant of Bhārata, two would not offer aid to the son of Kuntī: the Pāñcālas because of the marriage alliance, and the Andhaka-Vṛṣṇis because of friendship.
Links to all chapters:
ādi parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
sabhā parva (current book)
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48 (current chapter)
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
vana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
virāṭa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
udyoga parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
bhīṣma parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
droṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
karṇa parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
śalya parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
sauptika parva
strī parva
śānti parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
Chapter 155
Chapter 156
Chapter 157
Chapter 158
Chapter 159
Chapter 160
Chapter 161
Chapter 162
Chapter 163
Chapter 164
Chapter 165
Chapter 166
Chapter 167
Chapter 168
Chapter 169
Chapter 170
Chapter 171
Chapter 172
Chapter 173
Chapter 174
Chapter 175
Chapter 176
Chapter 177
Chapter 178
Chapter 179
Chapter 180
Chapter 181
Chapter 182
Chapter 183
Chapter 184
Chapter 185
Chapter 186
Chapter 187
Chapter 188
Chapter 189
Chapter 190
Chapter 191
Chapter 192
Chapter 193
Chapter 194
Chapter 195
Chapter 196
Chapter 197
Chapter 198
Chapter 199
Chapter 200
Chapter 201
Chapter 202
Chapter 203
Chapter 204
Chapter 205
Chapter 206
Chapter 207
Chapter 208
Chapter 209
Chapter 210
Chapter 211
Chapter 212
Chapter 213
Chapter 214
Chapter 215
Chapter 216
Chapter 217
Chapter 218
Chapter 219
Chapter 220
Chapter 221
Chapter 222
Chapter 223
Chapter 224
Chapter 225
Chapter 226
Chapter 227
Chapter 228
Chapter 229
Chapter 230
Chapter 231
Chapter 232
Chapter 233
Chapter 234
Chapter 235
Chapter 236
Chapter 237
Chapter 238
Chapter 239
Chapter 240
Chapter 241
Chapter 242
Chapter 243
Chapter 244
Chapter 245
Chapter 246
Chapter 247
Chapter 248
Chapter 249
Chapter 250
Chapter 251
Chapter 252
Chapter 253
Chapter 254
Chapter 255
Chapter 256
Chapter 257
Chapter 258
Chapter 259
Chapter 260
Chapter 261
Chapter 262
Chapter 263
Chapter 264
Chapter 265
Chapter 266
Chapter 267
Chapter 268
Chapter 269
Chapter 270
Chapter 271
Chapter 272
Chapter 273
Chapter 274
Chapter 275
Chapter 276
Chapter 277
Chapter 278
Chapter 279
Chapter 280
Chapter 281
Chapter 282
Chapter 283
Chapter 284
Chapter 285
Chapter 286
Chapter 287
Chapter 288
Chapter 289
Chapter 290
Chapter 291
Chapter 292
Chapter 293
Chapter 294
Chapter 295
Chapter 296
Chapter 297
Chapter 298
Chapter 299
Chapter 300
Chapter 301
Chapter 302
Chapter 303
Chapter 304
Chapter 305
Chapter 306
Chapter 307
Chapter 308
Chapter 309
Chapter 310
Chapter 311
Chapter 312
Chapter 313
Chapter 314
Chapter 315
Chapter 316
Chapter 317
Chapter 318
Chapter 319
Chapter 320
Chapter 321
Chapter 322
Chapter 323
Chapter 324
Chapter 325
Chapter 326
Chapter 327
Chapter 328
Chapter 329
Chapter 330
Chapter 331
Chapter 332
Chapter 333
Chapter 334
Chapter 335
Chapter 336
Chapter 337
Chapter 338
Chapter 339
Chapter 340
Chapter 341
Chapter 342
Chapter 343
Chapter 344
Chapter 345
Chapter 346
Chapter 347
Chapter 348
Chapter 349
Chapter 350
Chapter 351
Chapter 352
Chapter 353
anuśāsana parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
Chapter 97
Chapter 98
Chapter 99
Chapter 100
Chapter 101
Chapter 102
Chapter 103
Chapter 104
Chapter 105
Chapter 106
Chapter 107
Chapter 108
Chapter 109
Chapter 110
Chapter 111
Chapter 112
Chapter 113
Chapter 114
Chapter 115
Chapter 116
Chapter 117
Chapter 118
Chapter 119
Chapter 120
Chapter 121
Chapter 122
Chapter 123
Chapter 124
Chapter 125
Chapter 126
Chapter 127
Chapter 128
Chapter 129
Chapter 130
Chapter 131
Chapter 132
Chapter 133
Chapter 134
Chapter 135
Chapter 136
Chapter 137
Chapter 138
Chapter 139
Chapter 140
Chapter 141
Chapter 142
Chapter 143
Chapter 144
Chapter 145
Chapter 146
Chapter 147
Chapter 148
Chapter 149
Chapter 150
Chapter 151
Chapter 152
Chapter 153
Chapter 154
aśvamedhika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47
Chapter 48
Chapter 49
Chapter 50
Chapter 51
Chapter 52
Chapter 53
Chapter 54
Chapter 55
Chapter 56
Chapter 57
Chapter 58
Chapter 59
Chapter 60
Chapter 61
Chapter 62
Chapter 63
Chapter 64
Chapter 65
Chapter 66
Chapter 67
Chapter 68
Chapter 69
Chapter 70
Chapter 71
Chapter 72
Chapter 73
Chapter 74
Chapter 75
Chapter 76
Chapter 77
Chapter 78
Chapter 79
Chapter 80
Chapter 81
Chapter 82
Chapter 83
Chapter 84
Chapter 85
Chapter 86
Chapter 87
Chapter 88
Chapter 89
Chapter 90
Chapter 91
Chapter 92
Chapter 93
Chapter 94
Chapter 95
Chapter 96
āśramavāsika parva
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 29
Chapter 30
Chapter 31
Chapter 32
Chapter 33
Chapter 34
Chapter 35
Chapter 36
Chapter 37
Chapter 38
Chapter 39
Chapter 40
Chapter 41
Chapter 42
Chapter 43
Chapter 44
Chapter 45
Chapter 46
Chapter 47