Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-13, chapter-123

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
भीष्म उवाच ।
एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत ।
दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी ।
लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति ॥१॥
1. bhīṣma uvāca ,
evamuktaḥ sa bhagavānmaitreyaṁ pratyabhāṣata ,
diṣṭyaivaṁ tvaṁ vijānāsi diṣṭyā te buddhirīdṛśī ,
loko hyayaṁ guṇāneva bhūyiṣṭhaṁ sma praśaṁsati.
रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् ।
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः ।
यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु ॥२॥
2. rūpamānavayomānaśrīmānāścāpyasaṁśayam ,
diṣṭyā nābhibhavanti tvāṁ daivaste'yamanugrahaḥ ,
yatte bhṛśataraṁ dānādvartayiṣyāmi tacchṛṇu.
यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः ।
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ॥३॥
3. yānīhāgamaśāstrāṇi yāśca kāścitpravṛttayaḥ ,
tāni vedaṁ puraskṛtya pravṛttāni yathākramam.
अहं दानं प्रशंसामि भवानपि तपःश्रुते ।
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥४॥
4. ahaṁ dānaṁ praśaṁsāmi bhavānapi tapaḥśrute ,
tapaḥ pavitraṁ vedasya tapaḥ svargasya sādhanam.
तपसा महदाप्नोति विद्यया चेति नः श्रुतम् ।
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥५॥
5. tapasā mahadāpnoti vidyayā ceti naḥ śrutam ,
tapasaiva cāpanudedyaccānyadapi duṣkṛtam.
यद्यद्धि किंचित्संधाय पुरुषस्तप्यते तपः ।
सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ॥६॥
6. yadyaddhi kiṁcitsaṁdhāya puruṣastapyate tapaḥ ,
sarvametadavāpnoti brāhmaṇo vedapāragaḥ.
दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् ।
सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् ॥७॥
7. duranvayaṁ duṣpradhṛṣyaṁ durāpaṁ duratikramam ,
sarvaṁ vai tapasābhyeti tapo hi balavattaram.
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः ।
तपसा तरते सर्वमेनसश्च प्रमुच्यते ॥८॥
8. surāpo'saṁmatādāyī bhrūṇahā gurutalpagaḥ ,
tapasā tarate sarvamenasaśca pramucyate.
सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः ।
तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः ॥९॥
9. sarvavidyastu cakṣuṣmānapi yādṛśatādṛśaḥ ,
tapasvinau ca tāvāhustābhyāṁ kāryaṁ sadā namaḥ.
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः ।
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ॥१०॥
10. sarve pūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ ,
dānapradāḥ sukhaṁ pretya prāpnuvantīha ca śriyam.
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् ।
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः ॥११॥
11. imaṁ ca brahmalokaṁ ca lokaṁ ca balavattaram ,
annadānaiḥ sukṛtinaḥ pratipadyanti laukikāḥ.
पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च ।
अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते ॥१२॥
12. pūjitāḥ pūjayantyetānmānitā mānayanti ca ,
adātā yatra yatraiti sarvataḥ saṁpraṇudyate.
अकर्ता चैव कर्ता च लभते यस्य यादृशम् ।
यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि ॥१३॥
13. akartā caiva kartā ca labhate yasya yādṛśam ,
yadyevordhvaṁ yadyavākca tvaṁ lokamabhiyāsyasi.
प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् ।
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ॥१४॥
14. prāpsyase tvannapānāni yāni dāsyasi kānicit ,
medhāvyasi kule jātaḥ śrutavānanṛśaṁsavān.
कौमारदारव्रतवान्मैत्रेय निरतो भव ।
एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥१५॥
15. kaumāradāravratavānmaitreya nirato bhava ,
etadgṛhāṇa prathamaṁ praśastaṁ gṛhamedhinām.
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता ।
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ॥१६॥
16. yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā ,
yasminnevaṁ kule sarvaṁ kalyāṇaṁ tatra vartate.
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा ।
दानेन तपसा चैव सर्वपापमपोह्यते ॥१७॥
17. adbhirgātrānmalamiva tamo'gniprabhayā yathā ,
dānena tapasā caiva sarvapāpamapohyate.
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् ।
एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ॥१८॥
18. svasti prāpnuhi maitreya gṛhānsādhu vrajāmyaham ,
etanmanasi kartavyaṁ śreya evaṁ bhaviṣyati.
तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् ।
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ॥१९॥
19. taṁ praṇamyātha maitreyaḥ kṛtvā cābhipradakṣiṇam ,
svasti prāpnotu bhagavānityuvāca kṛtāñjaliḥ.