Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-8, chapter-47

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
संजय उवाच ।
तद्धर्मशीलस्य वचो निशम्य राज्ञः क्रुद्धस्याधिरथौ महात्मा ।
उवाच दुर्धर्षमदीनसत्त्वं युधिष्ठिरं जिष्णुरनन्तवीर्यः ॥१॥
1. saṁjaya uvāca ,
taddharmaśīlasya vaco niśamya; rājñaḥ kruddhasyādhirathau mahātmā ,
uvāca durdharṣamadīnasattvaṁ; yudhiṣṭhiraṁ jiṣṇuranantavīryaḥ.
1. संजय उवाच तत् धर्मशीलस्य वचः निशम्य
राज्ञः क्रुद्धस्य अधिरथौ
महात्मा उवाच दुर्धर्षम् अदीनसत्त्वम्
युधिष्ठिरम् जिष्णुः अनन्तवीर्यः
1. संजय उवाच महात्मा अनन्तवीर्यः
जिष्णुः धर्मशीलस्य राज्ञः अधिरथौ
क्रुद्धस्य तत् वचः निशम्य दुर्धर्षम्
अदीनसत्त्वम् युधिष्ठिरम् उवाच
1. Sañjaya said: Hearing that speech of the king, who was steadfast in righteousness (dharma-śīla) and enraged at the charioteer's son (adhirathi), the great-souled (mahātmā) Jishnu (Arjuna), whose valor (vīrya) is infinite, spoke to Yudhishthira, who was formidable and possessed of unwavering courage (adīnasattva).
संशप्तकैर्युध्यमानस्य मेऽद्य सेनाग्रयायी कुरुसैन्यस्य राजन् ।
आशीविषाभान्खगमान्प्रमुञ्चन्द्रौणिः पुरस्तात्सहसा व्यतिष्ठत् ॥२॥
2. saṁśaptakairyudhyamānasya me'dya; senāgrayāyī kurusainyasya rājan ,
āśīviṣābhānkhagamānpramuñca;ndrauṇiḥ purastātsahasā vyatiṣṭhat.
2. saṃśaptakaiḥ yudhyamānasya me adya
senāgrāyāyī kurusainyasya rājan
āśīviṣābhān khagamān pramuñcan
droṇiḥ purastāt sahasā vyatiṣṭhat
2. rājan adya me saṃśaptakaiḥ
yudhyamānasya kurusainyasya senāgrāyāyī
droṇiḥ āśīviṣābhān khagamān
pramuñcan purastāt sahasā vyatiṣṭhat
2. O King, today, while I was fighting with the Samśaptakas, Droṇi (Aśvatthāmā), the leader of the Kuru army, suddenly appeared before me, releasing arrows that resembled venomous serpents.
दृष्ट्वा रथं मेघनिभं ममेममम्बष्ठसेना मरणे व्यतिष्ठत् ।
तेषामहं पञ्च शतानि हत्वा ततो द्रौणिमगमं पार्थिवाग्र्य ॥३॥
3. dṛṣṭvā rathaṁ meghanibhaṁ mamema;mambaṣṭhasenā maraṇe vyatiṣṭhat ,
teṣāmahaṁ pañca śatāni hatvā; tato drauṇimagamaṁ pārthivāgrya.
3. dṛṣṭvā ratham meghanibham mama
imam ambaṣṭhasenā maraṇe vyatiṣṭhat
teṣām aham pañca śatāni hatvā
tataḥ droṇim agamam pārthivāgrya
3. pārthivāgrya imam mama meghanibham
ratham dṛṣṭvā ambaṣṭhasenā
maraṇe vyatiṣṭhat aham teṣām pañca
śatāni hatvā tataḥ droṇim agamam
3. O foremost of kings, upon seeing this cloud-like chariot of mine, the Ambashṭha army positioned itself for a fight to the death. Having then slain five hundred of their warriors, I proceeded towards Droṇi.
ततोऽपरान्बाणसंघाननेकानाकर्णपूर्णायतविप्रमुक्तान् ।
ससर्ज शिक्षास्त्रबलप्रयत्नैस्तथा यथा प्रावृषि कालमेघः ॥४॥
4. tato'parānbāṇasaṁghānanekā;nākarṇapūrṇāyatavipramuktān ,
sasarja śikṣāstrabalaprayatnai;stathā yathā prāvṛṣi kālameghaḥ.
4. tataḥ aparān bāṇasaṃghān anekān
ākarṇapūrṇāyatavipramuktān
sasarja śikṣāstrabalaprayatnaiḥ
tathā yathā prāvṛṣi kālameghaḥ
4. tataḥ saḥ śikṣāstrabalaprayatnaiḥ ākarṇapūrṇāyatavipramuktān
anekān aparān bāṇasaṃghān sasarja yathā prāvṛṣi kālameghaḥ
4. Then, with efforts born of his training, skill, and power in weaponry, he discharged many other multitudes of arrows, which were released from the bowstring fully drawn up to the ear, just as a dark cloud discharges rain in the monsoon season.
नैवाददानं न च संदधानं जानीमहे कतरेणास्यतीति ।
वामेन वा यदि वा दक्षिणेन स द्रोणपुत्रः समरे पर्यवर्तत् ॥५॥
5. naivādadānaṁ na ca saṁdadhānaṁ; jānīmahe katareṇāsyatīti ,
vāmena vā yadi vā dakṣiṇena; sa droṇaputraḥ samare paryavartat.
5. na eva ādadānam na ca saṃdadhānam
jānīmahe katareṇa asyati iti
vāmena vā yadi vā dakṣiṇena sa
droṇaputraḥ samare paryavartat
5. vayam na eva ādadānam na ca
saṃdadhānam jānīmahe iti saḥ katareṇa
vā vāmena vā yadi vā dakṣiṇena
asyati droṇaputraḥ samare paryavartat
5. We could not discern when he was taking up an arrow or when he was fixing it to the string, nor even with which hand he was shooting – whether with his left or with his right. So swiftly did that son of Droṇa (Aśvatthāmā) move about in battle.
अविध्यन्मां पञ्चभिर्द्रोणपुत्रः शितैः शरैः पञ्चभिर्वासुदेवम् ।
अहं तु तं त्रिंशता वज्रकल्पैः समार्दयं निमिषस्यान्तरेण ॥६॥
6. avidhyanmāṁ pañcabhirdroṇaputraḥ; śitaiḥ śaraiḥ pañcabhirvāsudevam ,
ahaṁ tu taṁ triṁśatā vajrakalpaiḥ; samārdayaṁ nimiṣasyāntareṇa.
6. avidhyat mām pañcabhiḥ droṇaputraḥ
śitaiḥ śaraiḥ pañcabhiḥ Vāsudevam
aham tu tam triṃśatā vajrakalpāiḥ
samārdayam nimiṣasya antareṇa
6. droṇaputraḥ pañcabhiḥ śitaiḥ śaraiḥ
mām pañcabhiḥ Vāsudevam avidhyat
tu aham nimiṣasya antareṇa
triṃśatā vajrakalpāiḥ tam samārdayam
6. Drona's son (Aśvatthāman) pierced me with five sharp arrows and Vasudeva (Kṛṣṇa) with five (arrows). But I, within a moment, struck him (Aśvatthāman) with thirty arrows resembling thunderbolts.
स विक्षरन्रुधिरं सर्वगात्रै रथानीकं सूतसूनोर्विवेश ।
मयाभिभूतः सैनिकानां प्रबर्हानसावपश्यन्रुधिरेण प्रदिग्धान् ॥७॥
7. sa vikṣaranrudhiraṁ sarvagātrai; rathānīkaṁ sūtasūnorviveśa ,
mayābhibhūtaḥ sainikānāṁ prabarhā;nasāvapaśyanrudhireṇa pradigdhān.
7. saḥ vikṣaran rudhiram sarvagātraiḥ
rathānīkam sūtasūnoḥ viveśa
mayābhibhūtaḥ sainikānām prabarhān
asau apaśyan rudhireṇa pradigdhān
7. saḥ sarvagātraiḥ rudhiram vikṣaran
sūtasūnoḥ rathānīkam viveśa
mayābhibhūtaḥ asau rudhireṇa
pradigdhān sainikānām prabarhān apaśyan
7. With blood oozing from all his limbs, he (Aśvatthāman) entered the chariot division of Karna. Overwhelmed by me, he (Aśvatthāman), seeing the best of the soldiers smeared with blood,
ततोऽभिभूतं युधि वीक्ष्य सैन्यं विध्वस्तयोधं द्रुतवाजिनागम् ।
पञ्चाशता रथमुख्यैः समेतः कर्णस्त्वरन्मामुपायात्प्रमाथी ॥८॥
8. tato'bhibhūtaṁ yudhi vīkṣya sainyaṁ; vidhvastayodhaṁ drutavājināgam ,
pañcāśatā rathamukhyaiḥ sametaḥ; karṇastvaranmāmupāyātpramāthī.
8. tataḥ abhibhūtam yudhi vīkṣya
sainyam vidhvastayodham drutavājināgam
pañcāśatā rathamukhyaiḥ sametaḥ
Karṇaḥ tvaran mām upāyāt pramāthī
8. tataḥ yudhi abhibhūtam vidhvastayodham
drutavājināgam sainyam vīkṣya
pramāthī Karṇaḥ pañcāśatā
rathamukhyaiḥ sametaḥ tvaran mām upāyāt
8. Then, Karna, the destructive one, having seen the army overwhelmed in battle, its warriors destroyed, and its horses and elephants put to flight, hastened and approached me, accompanied by fifty chief charioteers.
तान्सूदयित्वाहमपास्य कर्णं द्रष्टुं भवन्तं त्वरयाभियातः ।
सर्वे पाञ्चाला ह्युद्विजन्ते स्म कर्णाद्गन्धाद्गावः केसरिणो यथैव ॥९॥
9. tānsūdayitvāhamapāsya karṇaṁ; draṣṭuṁ bhavantaṁ tvarayābhiyātaḥ ,
sarve pāñcālā hyudvijante sma karṇā;dgandhādgāvaḥ kesariṇo yathaiva.
9. tān sūdayitvā aham apasya Karṇam
draṣṭum bhavantam tvarayā abhiyātaḥ
sarve Pāñcālāḥ hi udvijante sma Karṇāt
gandhāt gāvaḥ kesariṇaḥ yathā eva
9. aham tān sūdayitvā Karṇam apasya
bhavantam draṣṭum tvarayā abhiyātaḥ hi
sarve Pāñcālāḥ Karṇāt udvijante
sma yathā eva gāvaḥ kesariṇaḥ gandhāt
9. Having destroyed those (fifty charioteers) and pushed Karna aside, I quickly came to see you. Indeed, all the Panchalas used to tremble from Karna, just as cows (tremble) from the scent of a lion.
महाझषस्येव मुखं प्रपन्नाः प्रभद्रकाः कर्णमभि द्रवन्ति ।
मृत्योरास्यं व्यात्तमिवान्वपद्यन्प्रभद्रकाः कर्णमासाद्य राजन् ॥१०॥
10. mahājhaṣasyeva mukhaṁ prapannāḥ; prabhadrakāḥ karṇamabhi dravanti ,
mṛtyorāsyaṁ vyāttamivānvapadya;nprabhadrakāḥ karṇamāsādya rājan.
10. mahājhaṣasya iva mukham prapannāḥ
prabhadrakāḥ karṇam abhi dravanti
mṛtyoḥ āsyam vyāttam iva anvapadyan
prabhadrakāḥ karṇam āsādya rājan
10. rājan prabhadrakāḥ karṇam āsādya mahājhaṣasya mukham iva,
vyāttam mṛtyoḥ āsyam iva (karṇam) abhi dravanti (ca) anvapadyan
10. O King, the excellent warriors (prabhadrakāḥ), having reached Karṇa, rush towards him as if they have entered the mouth of a great fish, or fallen into Death's wide-open maw.
आयाहि पश्याद्य युयुत्समानं मां सूतपुत्रं च वृतौ जयाय ।
षट्साहस्रा भारत राजपुत्राः स्वर्गाय लोकाय रथा निमग्नाः ॥११॥
11. āyāhi paśyādya yuyutsamānaṁ; māṁ sūtaputraṁ ca vṛtau jayāya ,
ṣaṭsāhasrā bhārata rājaputrāḥ; svargāya lokāya rathā nimagnāḥ.
11. āyāhi paśya adya yuyutsamānam
mām sūtaputram ca vṛtau jayāya
ṣaṭsāhasrāḥ bhārata rājaputrāḥ
svargāya lokāya rathāḥ nimagnāḥ
11. bhārata adya āyāhi,
(ca) yuyutsamānam mām sūtaputram ca jayāya vṛtau paśya.
ṣaṭsāhasrāḥ rājaputrāḥ svargāya lokāya rathāḥ nimagnāḥ.
11. O Bhārata, come and see today me and the son of Sūta (Karṇa) fighting for victory in this conflict. Six thousand princes, with their chariots destroyed, are now destined for the heavenly world (svarga).
समेत्याहं सूतपुत्रेण संख्ये वृत्रेण वज्रीव नरेन्द्रमुख्य ।
योत्स्ये भृशं भारत सूतपुत्रमस्मिन्संग्रामे यदि वै दृश्यतेऽद्य ॥१२॥
12. sametyāhaṁ sūtaputreṇa saṁkhye; vṛtreṇa vajrīva narendramukhya ,
yotsye bhṛśaṁ bhārata sūtaputra;masminsaṁgrāme yadi vai dṛśyate'dya.
12. sametya aham sūtaputreṇa saṅkhye
vṛtreṇa vajrī iva narendramukhya
yotsye bhṛśam bhārata sūtaputram
asmin saṅgrāme yadi vai dṛśyate adya
12. narendramukhya bhārata adya yadi vai dṛśyate,
(tadā) aham saṅkhye sūtaputreṇa sametya,
vajrī vṛtreṇa iva,
asmin saṅgrāme sūtaputram bhṛśam yotsye.
12. O chief of kings (narendramukhya), O Bhārata, if indeed he is seen today in this conflict, I will fight fiercely with the son of Sūta (Karṇa), having met him in battle, just as the wielder of the thunderbolt (Indra) fought with Vṛtra.
कर्णं न चेदद्य निहन्मि राजन्सबान्धवं युध्यमानं प्रसह्य ।
प्रतिश्रुत्याकुर्वतां वै गतिर्या कष्टां गच्छेयं तामहं राजसिंह ॥१३॥
13. karṇaṁ na cedadya nihanmi rāja;nsabāndhavaṁ yudhyamānaṁ prasahya ,
pratiśrutyākurvatāṁ vai gatiryā; kaṣṭāṁ gaccheyaṁ tāmahaṁ rājasiṁha.
13. karṇam na cet adya nihammi rājan
sabāndhavam yudhyamānam prasahya
pratiśrutya akurvatām vai gatiḥ yā
kaṣṭām gaccheyam tām aham rājasiṁha
13. rājan rājasiṁha adya cet yudhyamānam sabāndhavam karṇam prasahya na nihammi,
vai pratiśrutya akurvatām yā kaṣṭā gatiḥ (asti),
tām aham gaccheyam.
13. O King (rājan), O lion among kings (rājasiṁha), if today I do not forcefully kill Karṇa, along with his kinsmen, while he is fighting, then I shall certainly attain that difficult fate which awaits those who do not fulfill their solemn vows (pratiśrutya).
आमन्त्रये त्वां ब्रूहि जयं रणे मे पुरा भीमं धार्तराष्ट्रा ग्रसन्ते ।
सौतिं हनिष्यामि नरेन्द्रसिंह सैन्यं तथा शत्रुगणांश्च सर्वान् ॥१४॥
14. āmantraye tvāṁ brūhi jayaṁ raṇe me; purā bhīmaṁ dhārtarāṣṭrā grasante ,
sautiṁ haniṣyāmi narendrasiṁha; sainyaṁ tathā śatrugaṇāṁśca sarvān.
14. āmantraye tvām brūhi jayam raṇe me
purā bhīmam dhārtarāṣṭrāḥ grasante
sautim haniṣyāmi narendrasiṃha
sainyam tathā śatrugaṇān ca sarvān
14. me raṇe jayam brūhi dhārtarāṣṭrāḥ
bhīmam purā grasante tvām āmantraye
narendrasiṃha aham sautim tathā
sainyam sarvān śatrugaṇān ca haniṣyāmi
14. I appeal to you: assure me of victory in battle before the sons of Dhritarashtra overwhelm Bhima. O lion among kings, I will kill Sauti (Karṇa), along with their entire army and all groups of enemies.