Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-3, chapter-10

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
धृतराष्ट्र उवाच ।
भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् ।
मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ॥१॥
1. dhṛtarāṣṭra uvāca ,
bhagavannāhamapyetadrocaye dyūtasaṁstavam ,
manye tadvidhinākramya kārito'smīti vai mune.
1. dhṛtarāṣṭraḥ uvāca bhagavan na aham api etat rocaye dyūtasaṃstavam
manye tat vidhinā ākramya kāritaḥ asmi iti vai mune
1. Dhritarashtra said: O venerable one, I also do not approve of this gambling arrangement. I believe, O sage, that I was compelled to act by destiny (vidhi), having been overcome by it.
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च ।
गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ॥२॥
2. naitadrocayate bhīṣmo na droṇo viduro na ca ,
gāndhārī necchati dyūtaṁ tacca mohātpravartitam.
2. na etat rocayate bhīṣmaḥ na droṇaḥ viduraḥ na ca
gāndhārī na icchati dyūtam tat ca mohāt pravartitam
2. Neither Bhishma, nor Drona, nor Vidura approve of this. Gandhari also does not desire the gambling, and indeed, it was instigated out of delusion (moha).
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् ।
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥३॥
3. parityaktuṁ na śaknomi duryodhanamacetanam ,
putrasnehena bhagavañjānannapi yatavrata.
3. parityaktum na śaknomi duryodhanam acetanam
putrasnehena bhagavan jānan api yatavrata
3. O revered one (bhagavan), O ascetic (yatavrata), I am unable to abandon the senseless Duryodhana, even though I know [his folly], due to my affection for my son.
व्यास उवाच ।
वैचित्रवीर्य नृपते सत्यमाह यथा भवान् ।
दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ॥४॥
4. vyāsa uvāca ,
vaicitravīrya nṛpate satyamāha yathā bhavān ,
dṛḍhaṁ vedmi paraṁ putraṁ paraṁ putrānna vidyate.
4. vyāsa uvāca vaicitravīrya nṛpate satyam āha yathā bhavān
dṛḍham vedmi param putram param putrāt na vidyate
4. Vyāsa said: 'O king, son of Vichitravīrya (Vaicitravīrya), what you have said is true. I firmly know that there is nothing superior to a son; indeed, nothing is superior to one's children.'
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः ।
अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ॥५॥
5. indro'pyaśrunipātena surabhyā pratibodhitaḥ ,
anyaiḥ samṛddhairapyarthairna sutādvidyate param.
5. indraḥ api aśrunipātena surabhyā pratibodhitaḥ
anyaiḥ samṛddhaiḥ api arthaiḥ na sutāt vidyate param
5. Even Indra was enlightened by Surabhī through her tears. [He understood that] even with other abundant possessions, nothing is superior to a child (suta).
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् ।
सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ॥६॥
6. atra te vartayiṣyāmi mahadākhyānamuttamam ,
surabhyāścaiva saṁvādamindrasya ca viśāṁ pate.
6. atra te vartayiṣyāmi mahat ākhyānam uttamam
surabhyāḥ ca eva saṃvādam indrasya ca viśām pate
6. Here, O lord of men (viśām pate), I will relate to you a great and excellent narrative: the dialogue between Surabhī and Indra.
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल ।
गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत ॥७॥
7. triviṣṭapagatā rājansurabhiḥ prārudatkila ,
gavāṁ māta purā tāta tāmindro'nvakṛpāyata.
7. triviṣṭapagatā rājan surabhiḥ prārudat kila |
gavām māta purā tāta tām indraḥ anvakṛpāyata
7. O King, Surabhi, who had ascended to heaven, indeed began to weep. Formerly, O dear one, Indra took pity on her, the mother of cows.
इन्द्र उवाच ।
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् ।
मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ॥८॥
8. indra uvāca ,
kimidaṁ rodiṣi śubhe kaccitkṣemaṁ divaukasām ,
mānuṣeṣvatha vā goṣu naitadalpaṁ bhaviṣyati.
8. indraḥ uvāca | kim idam rodiṣi śubhe kaccit kṣemam
divaukasām | mānuṣeṣu atha vā goṣu na etat alpam bhaviṣyati
8. Indra said: 'O auspicious one, why are you weeping? Is all well with the celestial beings? Or with humans, or with cows? This cannot be a trivial matter.'
सुरभिरुवाच ।
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप ।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥९॥
9. surabhiruvāca ,
vinipāto na vaḥ kaściddṛśyate tridaśādhipa ,
ahaṁ tu putraṁ śocāmi tena rodimi kauśika.
9. surabhiḥ uvāca | vinipātaḥ na vaḥ kaścit dṛśyate
tridaśādhipa | aham tu putram śocāmi tena rodimi kauśika
9. Surabhi said: 'O Lord of the gods (tridaśādhipa), no calamity is seen among you all. However, I grieve for my son; therefore, O Kauśika, I weep.'
पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् ।
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ॥१०॥
10. paśyainaṁ karṣakaṁ raudraṁ durbalaṁ mama putrakam ,
pratodenābhinighnantaṁ lāṅgalena nipīḍitam.
10. paśya enam karṣakam raudram durbalam mama putrakam
| pratodena abhiniṣghnantaṃ lāṅgalena nipīḍitam
10. See that cruel farmer striking my weak son with a goad, my son who is tormented by the plow.
एतं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप ।
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ॥११॥
11. etaṁ dṛṣṭvā bhṛśaṁ śrāntaṁ vadhyamānaṁ surādhipa ,
kṛpāviṣṭāsmi devendra manaścodvijate mama.
11. etam dṛṣṭvā bhṛśam śrāntam vadhyamānam surādhipa
kṛpā āviṣṭā asmi devendra manaḥ ca udvijate mama
11. O king of gods (surādhipa), O lord of gods (devendra), seeing him extremely exhausted and being beaten, I am filled with compassion, and my mind is greatly distressed.
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् ।
अपरोऽल्पबलप्राणः कृशो धमनिसंततः ।
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥१२॥
12. ekastatra balopeto dhuramudvahate'dhikām ,
aparo'lpabalaprāṇaḥ kṛśo dhamanisaṁtataḥ ,
kṛcchrādudvahate bhāraṁ taṁ vai śocāmi vāsava.
12. ekaḥ tatra bala upetaḥ dhuram udvahate
adhikām aparaḥ alpa bala prāṇaḥ
kṛśaḥ dhamani saṃtataḥ kṛcchrāt
udvahate bhāram tam vai śocāmi vāsava
12. One of them, endowed with great strength, carries a considerable burden. The other, however, with little strength and vitality, thin and covered with prominent veins, carries the burden with great difficulty. O Vāsava, it is truly for him that I grieve.
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः ।
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥१३॥
13. vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ ,
naiva śaknoti taṁ bhāramudvoḍhuṁ paśya vāsava.
13. vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ na
eva śaknoti tam bhāram udvoḍhum paśya vāsava
13. Being struck with the goad and repeatedly prodded, he is completely unable to bear that burden. O Vāsava, observe this.
ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता ।
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥१४॥
14. tato'haṁ tasya duḥkhārtā viraumi bhṛśaduḥkhitā ,
aśrūṇyāvartayantī ca netrābhyāṁ karuṇāyatī.
14. tataḥ aham tasya duḥkha ārtā viraumi bhṛśa duḥkhitā
aśrūṇi āvartayantī ca netrābhyām karuṇāyatī
14. Therefore, distressed by his suffering, I cry out, deeply afflicted, and, filled with pity, I shed tears from my eyes.
इन्द्र उवाच ।
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने ।
किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ॥१५॥
15. indra uvāca ,
tava putrasahasreṣu pīḍyamāneṣu śobhane ,
kiṁ kṛpāyitamastyatra putra eko'tra pīḍyate.
15. indraḥ uvāca | tava putrasahasreṣu pīḍyamāneṣu śobhane
| kim kṛpāyitam asti atra putraḥ ekaḥ atra pīḍyate
15. Indra said: 'O beautiful one, when thousands of your sons are being distressed, what kind of compassion is this? Only one son here is being distressed.'
सुरभिरुवाच ।
यदि पुत्रसहस्रं मे सर्वत्र सममेव मे ।
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ॥१६॥
16. surabhiruvāca ,
yadi putrasahasraṁ me sarvatra samameva me ,
dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā.
16. surabhiḥ uvāca | yadi putrasahasram me sarvatra samam
eva me | dīnasya tu sataḥ śakra putrasya abhyadhikā kṛpā
16. Surabhi said: 'O Śakra, even if my thousands of sons are equally dear to me everywhere, yet my compassion for a son who is suffering is greater.'
व्यास उवाच ।
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः ।
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥१७॥
17. vyāsa uvāca ,
tadindraḥ surabhīvākyaṁ niśamya bhṛśavismitaḥ ,
jīvitenāpi kauravya mene'bhyadhikamātmajam.
17. vyāsaḥ uvāca | tat indraḥ surabhīvākyaṃ niśamya bhṛśavismitaḥ
| jīvitena api kauravya mene abhyadhikam ātmajam
17. Vyāsa said: 'O descendant of Kuru, having heard Surabhi's words, Indra became greatly astonished and considered one's own son to be dearer even than life itself.'
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् ।
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥१८॥
18. pravavarṣa ca tatraiva sahasā toyamulbaṇam ,
karṣakasyācaranvighnaṁ bhagavānpākaśāsanaḥ.
18. pravavarṣa ca tatra eva sahasā toyam ulbaṇam |
karṣakasya ācarat vighnam bhagavān pākaśāsanaḥ
18. And right there, the divine Pākaśāsana (Indra) suddenly caused an abundant downpour, creating an obstacle for the farmer.
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा ।
सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ॥१९॥
19. tadyathā surabhiḥ prāha samamevāstu te tathā ,
suteṣu rājansarveṣu dīneṣvabhyadhikā kṛpā.
19. tat yathā surabhiḥ prāha samam eva astu te tathā
| suteṣu rājan sarveṣu dīneṣu abhyadhikā kṛpā
19. Therefore, just as Surabhi said, 'May it be the same for you, O King. Among all sons, there is greater compassion for the distressed.'
यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक ।
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥२०॥
20. yādṛśo me sutaḥ paṇḍustādṛśo me'si putraka ,
viduraśca mahāprājñaḥ snehādetadbravīmyaham.
20. yādṛśaḥ me sutaḥ paṇḍuḥ tādṛśaḥ me asi putrak |
viduraḥ ca mahāprājñaḥ snehāt etat bravīmi aham
20. As my son Pandu is (to me), so are you to me, O my son. I, Vidura, the greatly wise one, speak this out of affection.
चिराय तव पुत्राणां शतमेकश्च पार्थिव ।
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ॥२१॥
21. cirāya tava putrāṇāṁ śatamekaśca pārthiva ,
pāṇḍoḥ pañcaiva lakṣyante te'pi mandāḥ suduḥkhitāḥ.
21. cirāya tava putrāṇām śatam ekaḥ ca pārthiva | pāṇḍoḥ
pañca eva lakṣyante te api mandāḥ suduḥkhitāḥ
21. O King, you have one hundred and one sons. But only five of Pandu's sons are seen, and they too are weak and greatly distressed.
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि ।
इति दीनेषु पार्थेषु मनो मे परितप्यते ॥२२॥
22. kathaṁ jīveyuratyantaṁ kathaṁ vardheyurityapi ,
iti dīneṣu pārtheṣu mano me paritapyate.
22. katham jīveyuḥ atyantam katham vardheyuḥ iti
api | iti dīneṣu pārtheṣu manaḥ me paritapyate
22. How will they possibly survive? How will they prosper? My mind (manas) is greatly pained on account of these distressed sons of Pritha.
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि ।
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥२३॥
23. yadi pārthiva kauravyāñjīvamānānihecchasi ,
duryodhanastava sutaḥ śamaṁ gacchatu pāṇḍavaiḥ.
23. yadi pārthiva kauravyān jīvamānān iha icchasi
duryodhanaḥ tava sutaḥ śamam gacchatu pāṇḍavaiḥ
23. O King, if you desire the Kauravas to remain alive in this world, then let your son Duryodhana make peace with the Pandavas.