Skip to content
אתר זה לא תומך בגרסאות ישנות של אינטרנט אקספלורר
מומלץ להשתמש בדפדפן גוגל כרום או פיירפוקס מוזילה
(או באינטרנט אקספלורר / edge עדכני)
Enjoy Learning Sanskrit tips, tools, resources and more...

महाभारतः       mahābhārataḥ - book-16, chapter-6

Use the following checkboxes to set the display options for this chapter (You can also control the display of each verse separately):
what would you like to see in each verse:
वैशंपायन उवाच ।
दारुकोऽपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।
आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥१॥
1. vaiśaṁpāyana uvāca ,
dāruko'pi kurūngatvā dṛṣṭvā pārthānmahārathān ,
ācaṣṭa mausale vṛṣṇīnanyonyenopasaṁhṛtān.
श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजकुकुरान्धकान् ।
पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन् ॥२॥
2. śrutvā vinaṣṭānvārṣṇeyānsabhojakukurāndhakān ,
pāṇḍavāḥ śokasaṁtaptā vitrastamanaso'bhavan.
ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा ।
प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥३॥
3. tato'rjunastānāmantrya keśavasya priyaḥ sakhā ,
prayayau mātulaṁ draṣṭuṁ nedamastīti cābravīt.
स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो ।
ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥४॥
4. sa vṛṣṇinilayaṁ gatvā dārukeṇa saha prabho ,
dadarśa dvārakāṁ vīro mṛtanāthāmiva striyam.
याः स्म ता लोकनाथेन नाथवत्यः पुराभवन् ।
तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥५॥
5. yāḥ sma tā lokanāthena nāthavatyaḥ purābhavan ,
tāstvanāthāstadā nāthaṁ pārthaṁ dṛṣṭvā vicukruśuḥ.
षोडशस्त्रीसहस्राणि वासुदेवपरिग्रहः ।
तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥६॥
6. ṣoḍaśastrīsahasrāṇi vāsudevaparigrahaḥ ,
tāsāmāsīnmahānnādo dṛṣṭvaivārjunamāgatam.
तास्तु दृष्ट्वैव कौरव्यो बाष्पेण पिहितोऽर्जुनः ।
हीनाः कृष्णेन पुत्रैश्च नाशकत्सोऽभिवीक्षितुम् ॥७॥
7. tāstu dṛṣṭvaiva kauravyo bāṣpeṇa pihito'rjunaḥ ,
hīnāḥ kṛṣṇena putraiśca nāśakatso'bhivīkṣitum.
तां स वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् ।
वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥८॥
8. tāṁ sa vṛṣṇyandhakajalāṁ hayamīnāṁ rathoḍupām ,
vāditrarathaghoṣaughāṁ veśmatīrthamahāgrahām.
रत्नशैवलसंघाटां वज्रप्राकारमालिनीम् ।
रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥९॥
9. ratnaśaivalasaṁghāṭāṁ vajraprākāramālinīm ,
rathyāsrotojalāvartāṁ catvarastimitahradām.
रामकृष्णमहाग्राहां द्वारकासरितं तदा ।
कालपाशग्रहां घोरां नदीं वैतरणीमिव ॥१०॥
10. rāmakṛṣṇamahāgrāhāṁ dvārakāsaritaṁ tadā ,
kālapāśagrahāṁ ghorāṁ nadīṁ vaitaraṇīmiva.
तां ददर्शार्जुनो धीमान्विहीनां वृष्णिपुंगवैः ।
गतश्रियं निरानन्दां पद्मिनीं शिशिरे यथा ॥११॥
11. tāṁ dadarśārjuno dhīmānvihīnāṁ vṛṣṇipuṁgavaiḥ ,
gataśriyaṁ nirānandāṁ padminīṁ śiśire yathā.
तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः ।
सस्वनं बाष्पमुत्सृज्य निपपात महीतले ॥१२॥
12. tāṁ dṛṣṭvā dvārakāṁ pārthastāśca kṛṣṇasya yoṣitaḥ ,
sasvanaṁ bāṣpamutsṛjya nipapāta mahītale.
सात्राजिती ततः सत्या रुक्मिणी च विशां पते ।
अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् ॥१३॥
13. sātrājitī tataḥ satyā rukmiṇī ca viśāṁ pate ,
abhipatya praruruduḥ parivārya dhanaṁjayam.
ततस्ताः काञ्चने पीठे समुत्थायोपवेश्य च ।
अब्रुवन्त्यो महात्मानं परिवार्योपतस्थिरे ॥१४॥
14. tatastāḥ kāñcane pīṭhe samutthāyopaveśya ca ,
abruvantyo mahātmānaṁ parivāryopatasthire.
ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः ।
आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥१५॥
15. tataḥ saṁstūya govindaṁ kathayitvā ca pāṇḍavaḥ ,
āśvāsya tāḥ striyaścāpi mātulaṁ draṣṭumabhyagāt.